Saṅghabhedakakkhandhakaṃ


Chasakyapabbajjākathā

330

Saṅghabhedakakkhandhake abhiññātā abhiññātā ti pākaṭā pākaṭā. Sakyakumārā nāma kāḷudāyippabhutayo dasa dūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākan ti amhesu; amhākaṃ kulatoti vā vuttaṃ hoti. Gharāvāsatthaṃ anusāsissāmī ti gharāvāse yaṃ kattabbaṃ, taṃ jānāpessāmi. Udakaṃ ninnetabban ti yathā udakaṃ sabbaṭṭhāne samaṃ hoti, evaṃ kātabbaṃ. Niddhāpetabban ti tiṇāni uddharitabbāni. Bhusikā uddharāpetabbā ti sukhumapalālamissadhaññā palālikā palāpetabbā. Opunāpetabban ti sukhumapalālaṃ apanetabbaṃ. Tvaññeva gharāvāsatthena upajānāhī ti tvaññeva gharāvāsatthaṃ jānāhi. Ahaṃ tayā yathāsukhaṃ pabbajāhī ti ettha ahaṃ tayā saddhiṃ pabbajissāmīti sahāyasinehena sahasā vattukāmo hutvā puna rajjasirilobhena parikaḍḍhiyamānahadayo “ahaṃ tayā”ti ettakameva vatvā sesaṃ vattuṃ nāsakkhīti evamattho veditabbo.

331

Nippātitā ti nikkhamitā. Mānassino ti mānassayino; mānanissitāti vuttaṃ hoti.

332

Yassantarato na santi kopā ti tatiyamaggena samūhatattā yassa citte kopā na santi. Yasmā pana bhavo ti sampatti, vibhavo ti vipatti; tathā bhavoti vuḍḍhi, vibhavoti hāni; bhavoti sassataṃ, vibhavoti ucchedo; bhavoti puññaṃ, vibhavoti pāpaṃ; vibhavoti ca abhavoti ca atthato ekameva, tasmā itibhavābhavatañca vītivatto ti ettha yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati; catūhipi maggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivattoti evamattho daṭṭhabbo. Nānubhavantī ti na sampāpuṇanti; tassa dassanaṃ devānampi dullabhanti adhippāyo.

333

Ahimekhalikā ti ahiṃ kaṭiyaṃ bandhitvā. Ucchaṅge ti aṅke.

334

Sammannatī ti sammāneti. Yaṃ tumo karissatī ti yaṃ so karissati.

Chasakyapabbajjākathā niṭṭhitā.

Pakāsanīyakammādikathā

336

Kheḷāsakassā ti ettha micchājīvena uppannapaccayā ariyehi vantabbā kheḷasadisā, tathārūpe paccaye ayaṃ ajjhoharatīti katvā kheḷāsakoti Bhagavatā vutto.

340

Patthaddhena kāyenā ti potthakarūpasadisena niccalena kāyena.

342

Mayaṃ kho bhaṇe rājañātakā nāmā ti rājā amhe jānātīti rājañātakassa bhāvena attānaṃ ukkaṃsanto āha. Pahaṭṭhakaṇṇavālo ti bandhane niccale katvā.

Dukkhañhi kuñjara nāgamāsado ti bho kuñjara buddhanāgaṃ āsādanaṃ vadhakacittena upagamanaṃ nāma dukkhaṃ. Nāgahatassā ti buddhanāgaṃ ghātakassa.

Paṭikuṭiyova osakkī ti tathāgatābhimukhoyeva piṭṭhimehi pādehi avasakki. Alakkhiko ti ettha na lakkhetīti alakkhiko; na jānātīti attho, ahaṃ pāpakammaṃ karomīti na jānāti. Na lakkhitabboti vā alakkhiko; na passitabboti attho.

343

Tikabhojanan ti ettha tīhi janehi bhuñjitabbabhojanaṃ. Taṃ paññāpessāmī ti taṃ anujānissāmi. Gaṇabhojane pana yathādhammo kāretabboti. Pañcavatthuyācanakathā saṅghādisesavaṇṇanāyaṃ vuttā. Kappan ti āyukappaṃ. Brahmaṃ puññan ti seṭṭhaṃ puññaṃ. Kappaṃ saggamhī ti āyukappameva.

Pakāsanīyakammādikathā niṭṭhitā.

Saṅghabhedakakathā

344

Atha kho devadatto saṅghaṃ bhinditvā ti so kira evaṃ salākaṃ gāhetvā tattheva āveṇikaṃ uposathaṃ katvā gato, tenetaṃ vuttaṃ.

345

Piṭṭhi me āgilāyatī ti ciranisajjāya vedanābhibhūtā bādhati. Tamahaṃ āyamissāmī ti taṃ ahaṃ pasāressāmi. Ādesanāpāṭihāriyānusāsanī nāma “evampi te mano, tathāpi te mano”ti evaṃ parassa cittaṃ jānitvā tadanurūpā dhammadesanā.

346

Mamānukubban ti mamānukiriyaṃ kurumāno. Kapaṇo ti dukkhito. Mahāvarāhassā ti mahānāgassa. Mahiṃ vikubbato ti pathaviṃ padālentassa. Bhisaṃ ghasamānassā ti bhisaṃ khādantassa. Nadīsu jaggato ti ettha so kira hatthināgo sāyanhasamayaṃ taṃ nadināmakaṃ pokkharaṇiṃ ogāhetvā kilanto sabbarattiṃ vītināmesi, jālikaṃ karoti, tena vuttaṃ “nadīsu jaggato”ti.

347

Sutā ti sotā. Asandiddho ca akkhātī ti nissandeho hutvā akkhāti anusandhivasena yojetvā yojetvā.

350

Apāye nibbattissatīti āpāyiko. Evaṃ nerayiko. Kappaṃ ṭhassatīti kappaṭṭho. Idāni buddhasahassenāpi tikicchituṃ na sakkāti atekiccho.

Mā jātu koci lokasmin ti mā kadācipi koci satto lokasmiṃ. Udapajjathā ti upapajjatha. Jalaṃva yasasā aṭṭhā ti yasasā jalanto viya ṭhito. Devadattoti me sutan ti “īdiso devadatto”ti Bhagavatā sutampi atthi, tadeva gahetvā idaṃ vuttaṃ. So pamādamanuciṇṇo ti ettha pamādaṃ anucinātīti anuciṇṇo, pamādo appahīnoti attho. Āsajja nan ti pāpakena cittena patvā, visosetvāti vā attho. Avīcinirayaṃ patto ti idaṃ pana āsīsāyaṃ atītavacanaṃ. Bhesmā ti bhayānako.

Saṅghabhedakakathā niṭṭhitā.

Upālipañhākathā

351

Ekato upāli eko ti dhammavādipakkhe eko. Ekato dve ti adhammavādipakkhe dve. Catuttho anussāvetī ti saṅghaṃ bhindissāmīti adhammavādicatuttho hutvā anussāveti; anunayanto sāveti “na tumhākaṃyeva narakabhayaṃ atthi, amhākampi atthi, na amhākaṃ avīcimaggo pihito, na mayaṃ akusalā na bhāyāma. Yadi hi ayaṃ adhammo avinayo asatthusāsanaṃ vā bhaveyya, na mayaṃ gaṇheyyāmā”tiādinā nayena “adhammaṃ dhammo”ti evaṃ aṭṭhārasa bhedakaravatthūni bodhetīti attho. Salākaṃ gāhetī ti evaṃ anussāvetvā pana “idaṃ gaṇhatha, idaṃ rocethā”ti vadanto salākaṃ gāheti.

Ekato upāli dve hontī tiādīsupi eseva nayo. Evaṃ kho upāli saṅgharāji ceva hoti saṅghabhedo cā ti evaṃ hoti; na pana ettāvatā saṅgho bhinno hoti.

Bhikkhu kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī ti ettha siyā evaṃ “devadatto kathaṃ pakatatto”ti. Kathaṃ tāva na pakatatto, rañño ghātāpitattā ruhiruppādassa ca katattāti? Tattha vadāma – āṇattiyā tāva viraddhattā rañño ghātāpanaṃ natthi. “Tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī”ti evañhi tassa āṇatti. Kumāro pana rājā hutvā pacchā pitaraṃ māresi; evaṃ tāva āṇattiyā viraddhattā rañño ghātāpanaṃ natthi. Ruhiruppāde pana katamatteyeva ruhiruppādapaccayā Bhagavatā abhabbatā na vuttā, na ca sakkā bhagavato vacanaṃ vināyeva tassa abhabbatā āropetuṃ.

“Ruhiruppādako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo”ti –

Idaṃ pana Bhagavatā saṅghabhedato pacchā vuttaṃ, tasmā pakatatteneva tena saṅgho bhinnoti.

Adhammaṃ dhammoti dīpentī tiādīsu aṭṭhārasasu bhedakaravatthūsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti sattatiṃsa bodhipakkhiyadhammā dhammo nāma; tayo satipaṭṭhānā, tayo sammappadhānā, tayo iddhipādā, cha indriyāni, cha balāni, aṭṭha bojjhaṅgā, navaṅgiko maggoti ca cattāro upādānā, pañca nīvaraṇā, satta anusayā, aṭṭha micchattāti ca ayaṃ adhammo.

Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā “imaṃ adhammaṃ dhammoti karissāma; evaṃ amhākaṃ ācariyakulaṃ nissāya niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā”ti taṃ adhammaṃ “dhammo ayan”ti kathayantā adhammaṃ dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ca ekaṃ gahetvā ayaṃ adhammoti kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbaṃ kammaṃ dhammo nāma, abhūtena vatthunā acodetvā asāretvā apaṭiññāya kātabbaṃ kammaṃ adhammo nāma.

Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anussāvanasampatti sīmāsampatti parisāsampattīti ayaṃ vinayo nāma, vatthuvipatti…pe… parisāvipattīti ayaṃ avinayo nāma.

Suttantapariyāyena cattāro satipaṭṭhānā… aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo satipaṭṭhānā, tayo sammappadhānā, tayo iddhipādā, cha indriyāni, cha balāni, aṭṭha bojjhaṅgā, navaṅgiko maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā, terasa saṅghādisesā, dve aniyatā, tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo pārājikā, cuddasa saṅghādisesā, tayo aniyatā, ekattiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena.

Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ, mahākaruṇāsamāpattisamāpajjanaṃ, buddhacakkhunā lokavolokanaṃ, aṭṭhuppattivasena suttantadesanā, jātakakathāti idaṃ āciṇṇaṃ; na devasikaṃ phalasamāpattisamāpajjanaṃ…pe… na jātakakathāti idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cāriyapakkamanaṃ, pavāretvā cāriyapakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ āciṇṇaṃ; tass’eva āciṇṇassa akaraṇaṃ anāciṇṇaṃ nāma.

Suttantapariyāyena cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma; tayo satipaṭṭhānā…pe… navaṅgiko maggoti idaṃ apaññattaṃ nāma. Vinayapariyāyena cattāro pārājikā…pe… tiṃsa nissaggiyā pācittiyāti idaṃ paññattaṃ nāma; tayo pārājikā…pe… ekattiṃsa nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma.

“Anāpatti ajānantassa, atheyyacittassa, na maraṇādhippāyassa, anullapanādhippāyassa, na mocanādhippāyassā”ti tattha tattha vuttā anāpatti anāpatti nāma. “Jānantassa, theyyacittassā”tiādinā nayena vuttā āpatti āpatti nāma. Pañcāpattikkhandhā lahukāpatti nāma, dve āpattikkhandhā garukāpatti nāma. Cha āpattikkhandhā sāvasesāpatti nāma, eko pārājikāpattikkhandho anavasesāpatti nāma. Dve āpattikkhandhā duṭṭhullāpatti nāma, pañcāpattikkhandhā aduṭṭhullāpatti nāma.

Purimanayen’eva pan’ettha vuttappakāraṃ dhammaṃ “adhammo ayan”ti kathayantā “dhammaṃ adhammo”ti dīpenti nāma. Avinayaṃ “vinayo ayan”ti…pe… aduṭṭhullāpattiṃ “duṭṭhullāpatti ayan”ti kathayantā “aduṭṭhullāpattiṃ duṭṭhullāpattī”ti dīpenti nāma. Evaṃ “adhammaṃ dhammo”ti vā…pe… “aduṭṭhullāpattiṃ duṭṭhullāpattī”ti vā dīpetvā pakkhaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ karontehi saṅgho bhinno nāma hoti. Tena vuttaṃ – “te imehi aṭṭhārasahi vatthūhi apakassantī” tiādi.

Tattha apakassantī ti parisaṃ ākaḍḍhanti, vijaṭenti, ekamantaṃ ussārenti ca. Avapakāsantī ti ati viya pakāsenti yathā visaṃsaṭṭhāva honti, evaṃ karonti. Āvenin ti visuṃ. Ettāvatā kho upāli saṅgho bhinno hotī ti evaṃ aṭṭhārasasu bhedakaravatthūsu yaṃkiñci ekampi vatthuṃ dīpetvā tena tena kāraṇena “imaṃ gaṇhatha, imaṃ rocethā”ti saññāpetvā salākaṃ gāhāpetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Parivāre pana “pañcahi upāli ākārehi saṅgho bhijjatī”tiādi vuttaṃ, tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ tattheva pakāsayissāma. Sesaṃ sabbattha uttānamevāti.

Upālipañhākathā niṭṭhitā.

Saṅghabhedakakkhandhakavaṇṇanā niṭṭhitā.