Vattakkhandhakaṃ
Āgantukavattakathā
357
Vattakkhandhake idāni ārāmaṃ pavisissāmī ti iminā upacārasīmasamīpaṃ dasseti; tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvā ti upāhanadaṇḍakena gahetvā. Paṭikkamantī ti sannipatanti. Vissajjetabban ti pattharitabbaṃ. Gocaro pucchitabbo ti “gocaragāmo āsanne udāhu dūre, kālasseva piṇḍāya caritabbaṃ udāhu divā”ti evaṃ bhikkhācāro pucchitabbo. Agocaro nāma micchādiṭṭhikānaṃ vā gāmo paricchinnabhikkho vā gāmo; yattha ekassa vā dvinnaṃ vā bhikkhā diyyati, sopi pucchitabbo. Pānīyaṃ pucchitabban ti “kiṃ imissā pokkharaṇiyā pānīyaṃyeva pivanti, nahānādiparibhogampi karontī”ti evaṃ pānīyañceva paribhojanīyañca pucchitabbaṃ. Kesuci ṭhānesu vāḷamigā vā amanussā vā honti, tasmā “kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabban”ti pucchitabbaṃ.
Bahi ṭhitenā ti bahi nikkhamantassa ahino vā amanussassa vā maggaṃ datvā ṭhitena nilloketabbo. Sace ussahati sodhetabbo ti yadi sakkoti, sabbo vihāro sodhetabbo. Asakkontena attano vasanokāso jaggitabbo. Sabbaṃ sodhetuṃ sakkontassa pana dassite vihārasodhanavatte vinicchayo mahākhandhake vuttanayen’eva veditabbo.
Āgantukavattakathā niṭṭhitā.
Āvāsikavattakathā
359
Āvāsikavatte – āsanaṃ paññapetabban ti evamādi sabbaṃ vuḍḍhatare āgate cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ. Cetiyaṅgaṇaṃ sammajjantena sammajjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito hi āgantuko “sammajjāhi tāva cetiyaṅgaṇan”ti vakkhati. Gilānabhesajjaṃ karontena pana sace nātiāturo gilāno hoti, bhesajjaṃ akatvā vattameva kātabbaṃ. Mahāgilānassa pana bhesajjameva kātabbaṃ. Paṇḍito hi āgantuko “karohi tāva bhesajjan”ti vakkhati. Pānīyena pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, “puna ānemī”ti pucchitabboyeva. Api ca bījanenapi bījitabbo, bījantena sakiṃ pādapiṭṭhiyaṃ bījitvā sakiṃ majjhe sakiṃ sīse bījitabbaṃ, “alaṃ hotū”ti vuttena tato mandataraṃ bījitabbaṃ. Puna “alan”ti vuttena tato mandataraṃ bījitabbaṃ. Tatiyavāraṃ vuttena bījanī ṭhapetabbā. Pādāpissa dhovitabbā, dhovitvā sace attano telaṃ atthi, tena makkhetabbā. No ce atthi, tassa santakena makkhetabbā. Upāhanāpuñchanaṃ pana attano rucivasena kātabbaṃ. Teneva hettha “sace ussahatī”ti vuttaṃ. Tasmā upāhanā apuñchantassāpi anāpatti. “Kattha mayhaṃ senāsanaṃ pāpuṇātī”ti pucchitena senāsanaṃ paññapetabbaṃ, “etaṃ tumhākaṃ senāsanaṃ pāpuṇātī”ti evaṃ ācikkhitabbanti attho. Papphoṭetvā hi pattharituṃ pana vaṭṭatiyeva.
Navakassa vatte – pānīyaṃ ācikkhitabban ti “etaṃ pānīyaṃ gahetvā pivāhī”ti ācikkhitabbaṃ. Paribhojanīyepi eseva nayo. Sesaṃ purimasadisameva. Mahāāvāsepi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labhati.
Āvāsikavattakathā niṭṭhitā.
Gamikavattakathā
360
Gamikavattesu dārubhaṇḍan ti senāsanakkhandhake vuttaṃ mañcapīṭhādi. Mattikābhaṇḍampi rajanabhājanādi sabbaṃ tattha vuttappabhedameva. Taṃ sabbaṃ aggisālāya vā aññatarasmiṃ vā guttaṭṭhāne paṭisāmetvā gantabbaṃ. Anovassake pabbhārepi ṭhapetuṃ vaṭṭati. Senāsanaṃ āpucchitabban ti ettha yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ, yattha upacikā nārohanti, taṃ anāpucchantassāpi anāpatti. Catūsu pāsāṇakesū tiādi upacikānaṃ uppattiṭṭhāne paṇṇasālādisenāsane kattabbākāradassanatthaṃ vuttaṃ. Appeva nāma aṅgānipi seseyyun ti ayaṃ ajjhokāse ṭhapitamhi ānisaṃso. Ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca upari patantesu mañcapīṭhānaṃ aṅgānipi vinassanti.
Gamikavattakathā niṭṭhitā.
Anumodanavattakathā
362
Anumodanavatthusmiṃ iddhaṃ ahosī ti sampannaṃ ahosi. Catūhi pañcahī ti saṅghattherena anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ. Anuthere nisinne mahātherena ca heṭṭhā ca tīhi nisīditabbaṃ. Pañcame nisinne upari catūhi nisīditabbaṃ. Saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu “gacchatha bhante, āgametabbakiccaṃ natthī”ti vadati, gantuṃ vaṭṭati. Mahātherena “gacchāma āvuso”ti vutte “gacchathā”ti vadati, evampi vaṭṭati. “Bahigāme āgamessāmā”ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake “tumhe tassa āgamanaṃ āgamethā”ti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attano rucikena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu mahāthero āpucchitabbo, mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇaṃ. Vaccito ti sañjātavacco; vaccapīḷitoti adhippāyo.
Anumodanavattakathā niṭṭhitā.
Bhattaggavattakathā
364
Bhattaggavatte “antogāmo vā hotu vihāro vā, manussānaṃ parivesanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanaṃ bandhanameva vaṭṭatī”ti aṭṭhakathāsu vuttaṃ. Na there bhikkhū anupakhajjā ti there bhikkhū atiallīyitvā na nisīditabbaṃ. Sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti, bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena nisīdāti vuttena nisīditabbaṃ. No ce mahāthero vadati, “idaṃ, bhante, āsanaṃ uccan”ti vattabbaṃ. “Nisīdā”ti vutte nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati, nisīdantassa anāpatti; mahātherasseva āpatti. Navako hi evarūpe āsane anāpucchā nisīdanto āpajjati, thero āpucchite ananujānanto. Na saṅghāṭiṃ ottharitvā ti na saṅghāṭiṃ avattharitvā nisīditabbaṃ.
Ubhohi hatthehī ti pattadhovanaudakaṃ sandhāya vuttaṃ. Dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ. Sādhukan ti udakasaddaṃ akarontena.
Sūpassa okāso ti yathā sūpassa okāso hoti; evaṃ mattāya odano gaṇhitabboti attho. Samakaṃ sampādehī ti idaṃ na kevalaṃ sappiādīsuyeva odanepi vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpakaṃ, taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ vihasā hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ.
Na tāva therena bhuñjitabban ti idaṃ yaṃ paricchinnabhikkhukaṃ bhattaggaṃ, yattha manussā sabbesaṃ pāpetvā dātukāmā honti, taṃ sandhāya vuttaṃ. Yaṃ pana mahābhattaggaṃ hoti, yattha ekasmiṃ padese bhuñjanti, ekasmiṃ padese udakaṃ diyyati, tattha yathāsukhaṃ bhuñjitabbaṃ.
Na tāva udakan ti idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. Antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitvā hatthā na dhovitabbā. Sace manussā “dhovatha bhante pattañca hatthe cā”ti vadanti, bhikkhū vā “tumhe udakaṃ gaṇhathā”ti vadanti, vaṭṭati.
Nivattantenā ti bhattaggato uṭṭhāya nivattantena saṅghena evaṃ nivattitabbanti dasseti. Kathaṃ? “Navakehī” ti sabbaṃ daṭṭhabbaṃ. Sambādhesu hi gharesu mahātherānaṃ nikkhamanokāso na hoti, tasmā evaṃ vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dhure nisinnā honti, navakā antogehe, therāsanato paṭṭhāya paṭipāṭiyā eva nikkhamitabbaṃ. Kāyena kāyaṃ aghaṭṭentena yathā antarena manussā gantuṃ sakkonti, evaṃ viraḷāya paṭipāṭiyā gantabbaṃ.
Bhattaggavattakathā niṭṭhitā.
Piṇḍacārikavattakathā
366
Piṇḍacārikavatte – kammaṃ vā nikkhipatī ti kappāsaṃ vā suppaṃ vā musalaṃ vā yaṃ gahetvā kammaṃ karonti, ṭhitā vā nisinnā vā honti, taṃ nikkhipati. Na ca bhikkhādāyikāyā ti itthī vā hotu puriso vā, bhikkhādānasamaye mukhaṃ na ulloketabbaṃ.
Piṇḍacārikavattakathā niṭṭhitā.
Āraññikavattakathā
368
Āraññikavatte – senāsanā otaritabban ti vasanaṭṭhānato nikkhamitabbaṃ.
Pattaṃ thavikāya pakkhipitvā ti ettha sace bahigāme udakaṃ natthi, antogāmeyeva bhattakiccaṃ katvā atha bahigāme atthi, bahigāme bhattakiccaṃ katvā patto dhovitvā vodako katvā thavikāya pakkhipitabbo.
Paribhojanīyaṃ upaṭṭhāpetabban ti sace bhājanāni nappahonti, pānīyameva paribhojanīyampi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Tampi alabhantassa yathā samīpe udakaāvāṭo hoti, evaṃ kātabbaṃ. Araṇisahite sati aggiṃ akātumpi vaṭṭati. Yathā ca āraññikassa, evaṃ kantārappaṭipannassāpi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino pana tena vināpi vaṭṭati. Nakkhattāneva nakkhattapadāni.
Āraññikavattakathā niṭṭhitā.
Senāsanavattakathā
369
Senāsanavatte – dvāraṃ nāma yasmā mahāvaḷañjaṃ, tasmā tattha āpucchanakiccaṃ natthi, sesāni pana uddesadānādīni āpucchitvāva kātabbāni. Devasikampi āpucchituṃ vaṭṭati. Athāpi “bhante āpucchitameva hotū”ti vutte vuḍḍhataro “sādhū”ti sampaṭicchati, sayameva vā “tvaṃ yathāsukhaṃ viharāhī”ti vadati; evampi vaṭṭati. Sabhāgassa vissāsenāpi vaṭṭatiyeva. Yena vuḍḍho tena parivattitabban ti vuḍḍhābhimukhena parivattitabbaṃ. Bhojanasālā dīsupi evameva paṭipajjitabbaṃ.
Senāsanavattakathā niṭṭhitā.
Jantāgharavattādikathā
371
Jantāgharavatte – paribhaṇḍan ti bahijagati.
373
Ācamanavatthusmiṃ – sati udake ti ettha sace udakaṃ atthi, paṭicchannaṭṭhānaṃ pana natthi, bhājanena nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ. Pattepi asati asantaṃ nāma hoti. “Idaṃ ativivaṭaṃ purato aññaṃ udakaṃ bhavissatī”ti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ, bhuñjitumpi anumodanampi kātuṃ vaṭṭati. Āgatapaṭipāṭiyā ti vaccakuṭiyaṃ passāvaṭṭhāne nhānatittheti tīsupi āgatapaṭipāṭiyeva pamāṇaṃ.
374
Vaccakuṭivatte – na dantakaṭṭhaṃ khādantenā ti ayaṃ vaccakuṭiyāpi avaccakuṭiyāpi sabbattheva paṭikkhepo. Na pharusena kaṭṭhenā ti phālitakaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā na avalekhitabbaṃ. Avalekhanakaṭṭhaṃ pana aggahetvā paviṭṭhassa āpatti natthi.
Na ācamanasarāvake ti sabbasādhāraṇaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Tatra hi aññe aññe āgacchanti, tasmā udakaṃ na sesetabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nibaddhagamanatthāya kataṃ ṭhānaṃ hoti puggalikaṭṭhānaṃ vā, tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassāpi vaṭṭatiyeva.
Ūhatā ti ūhaditā; bahi vaccamakkhitāti attho. Dhovitabbā ti udakaṃ āharitvā dhovitabbā. Udakaṃ atthi, bhājanaṃ natthi, asantaṃ nāma hoti. Bhājanaṃ atthi, udakaṃ natthi, etampi asantaṃ. Ubhaye pana asati asantameva, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Sesaṃ sabbattha uttānamevāti.
Jantāgharavattādikathā niṭṭhitā.
Vattakkhandhakavaṇṇanā niṭṭhitā.