Pātimokkhaṭṭhapanakkhandhakaṃ
Pātimokkhuddesayācanakathā
383
Pātimokkhaṭṭhapanakkhandhake – (nandimukhiyā rattiyā ti aruṇuṭṭhitakālepi hi nandimukhā viya ratti khāyati. Tenāha “nandimukhiyā rattiyā”ti. Antopūtin ti attacittasantāne kilesapūtibhāvena antopūtiṃ. Avassutan ti kilesavassanavasena avassutaṃ. Kasambukajātan ti ākiṇṇadosatāya saṃkiliṭṭhajātaṃ.) Yāva bāhāgahaṇāpi nāmā ti “aparisuddhā ānanda parisā”ti vacanaṃ sutvāyeva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessati, acchariyamidanti dasseti.
384
Na āyatakeneva papāto ti na paṭhamameva gambhīro; anupubbena gambhīroti attho. Ṭhitadhammo velaṃ nātivattatī ti vīcīnaṃ osakkanakandaraṃ mariyādavelaṃ nātikkamati. Tīraṃ vāhetī ti tīrato appeti; ussāretīti attho. Aññāpaṭivedho ti arahattappatti.
385
Channamativassatī ti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjati idametaṃ sandhāya vuttaṃ. Vivaṭaṃ nātivassatī ti āpattiṃ āpajjitvā vivaranto aññaṃ nāpajjati idametaṃ sandhāya vuttaṃ.
Pātimokkhuddesayācanakathā niṭṭhitā.
Pātimokkhasavanārahakathā
386
Ṭhapitaṃ hoti pātimokkhan ti ettha pure vā pacchā vā ṭhapitampi aṭṭhapitaṃ hoti, khette ṭhapitameva pana ṭhapitaṃ nāma hoti. Tasmā “suṇātu me, bhante saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā”ti ettha yāva re-kāraṃ bhaṇati, tāva ṭhapetabbaṃ, idañhi khettaṃ. Yya-kāre pana vutte ṭhapentena pacchā ṭhapitaṃ nāma hoti. “Suṇātu me”ti anāraddheyeva ṭhapentena pure ṭhapitaṃ hoti.
Pātimokkhasavanārahakathā niṭṭhitā.
Dhammikādhammikapātimokkhaṭṭhapanakathā
387
Amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāyā ti tena puggalena sā vipatti katā vā hotu akatā vā, pātimokkhaṭṭhapanakassa saññāamūlikavasena amūlikā hoti. Katākatāyā ti katañca akatañca ubhayaṃ gahetvā vuttaṃ.
Dhammikaṃ sāmaggiṃ na upetī ti kammaṃ kopetukāmatāya saṅghassa kamme karīyamāne neva āgacchati, na chandaṃ deti, sammukhībhūtova paṭikkosati, tena dukkaṭaṃ āpajjati. Iccassāpi sāpattikasseva pātimokkhaṃ ṭhapitaṃ hoti. Paccādiyatī ti “puna kātabbaṃ kamman”ti paccādiyati, tena ukkoṭanakena pācittiyaṃ āpajjati. Iccassāpi sāpattikasseva pātimokkhaṃ ṭhapitaṃ hoti.
Dhammikādhammikapātimokkhaṭṭhapanakathā niṭṭhitā.
Dhammikapātimokkhaṭṭhapanakathā
388
Yehi ākārehi yehi liṅgehi yehi nimittehī ti ettha maggenamaggapaṭipādanādīsu ākārādisaññā veditabbā. Tena diṭṭhena tena sutena tāya parisaṅkāyā ti ettha diṭṭhañca sutañca pāḷiyaṃ āgatameva. Sace pana tehi diṭṭhasutehi parisaṅkaṃ uppādeyya, taṃ sandhāya vuttaṃ “tāya parisaṅkāyā”ti.
Dhammikapātimokkhaṭṭhapanakathā niṭṭhitā.
Attādānaaṅgakathā
398
Attādānaṃ ādātukāmenā ti ettha sāsanaṃ sodhetukāmo bhikkhu yaṃ adhikaraṇaṃ attanā ādiyati, taṃ attādānanti vuccati. Akālo imaṃ attādānaṃ ādātun ti ettha rājabhayaṃ corabhayaṃ dubbhikkhabhayaṃ vassārattoti ayaṃ akālo, viparīto kālo.
Abhūtaṃ idaṃ attādānan ti asantamidaṃ, mayā adhammo vā dhammoti, dhammo vā adhammoti, avinayo vā vinayo ti, vinayo vā avinayo ti, dussīlo vā puggalo sīlavāti, sīlavā vā dussīloti gahitoti attho; vipariyāyena bhūtaṃ veditabbaṃ. Anatthasaṃhitaṃ idaṃ attādānan ti ettha yaṃ jīvitantarāyāya vā brahmacariyantarāyāya vā saṃvattati, idaṃ anatthasaṃhitaṃ, viparītaṃ atthasaṃhitaṃ nāma.
Na labhissāmi sandiṭṭhe sambhatte bhikkhū ti appekadā hi rājabhayādīsu evarūpā attano pakkhassa upatthambhakā bhikkhū laddhuṃ na sakkā honti, taṃ sandhāya vuttaṃ “na labhissāmī”ti. Appekadā pana khemasubhikkhādīsu laddhuṃ sakkā honti, taṃ sandhāya “labhissāmī”ti vuttaṃ.
Bhavissati saṅghassa tatonidānaṃ bhaṇḍanan ti kosambakānaṃ viya bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo ca bhavissatīti. Pacchāpi avippaṭisārakaraṃ bhavissatī ti subhaddaṃ vuḍḍhapabbajitaṃ niggahetvā pañcasatikasaṅgītiṃ karontassa mahākassapattherasseva, dasavatthuke adhikaraṇe dasabhikkhusahassāni niggahetvā sattasatikasaṅgītiṃ karontassa āyasmato yasasseva, saṭṭhibhikkhusahassāni niggahetvā sahassikasaṅgītiṃ karontassa moggaliputtatissattherasseva ca pacchā samanussaraṇakaraṇaṃ hoti, sāsanassa ca vigatupakkilesacandimasūriyasassirikatāya saṃvattati.
Attādānaaṅgakathā niṭṭhitā.
Codakenapaccavekkhitabbadhammakathā
399
Acchiddena appaṭimaṃsenā tiādīsu yena gahaṭṭhapabbajitesu yo koci pahaṭo vā hoti, gihīnaṃ gaṇḍaphālanādīni vejjakammāni vā katāni, tassa kāyasamācāro upacikāhi khāyitatālapaṇṇamiva chiddo ca paṭimāsituṃ yattha katthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya sappaṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃsoti veditabboti. Vacīsamācāro pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo ca sappaṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso.
Mettaṃ nu kho me cittan ti palibodhe chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ mettacittaṃ. Anāghātan ti āghātavirahitaṃ, vikkhambhanavasena vihatāghātanti attho. Idaṃ panāvuso kattha vuttaṃ Bhagavatā ti idaṃ sikkhāpadaṃ katarasmiṃ nagare vuttanti attho.
Codakenapaccavekkhitabbadhammakathā niṭṭhitā.
Codakenaupaṭṭhāpetabbakathā
400
Kālena vakkhāmī tiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhagaṇamajjhasalākaggayāguaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. “Ambho mahallaka, parisāvacara, paṃsukūlika, dhammakathika, patirūpaṃ tava idan”ti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā “bhante mahallakattha, parisāvacarā, paṃsukūlikā, dhammakathikattha, patirūpaṃ tumhākaṃ idan”ti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasaṃhitena vadati nāma. Mettacitto vakkhāmi no dosantaro ti mettacittaṃ upaṭṭhapetvā vakkhāmi, na duṭṭhacitto hutvā.
Codakenaupaṭṭhāpetabbakathā niṭṭhitā.
Codakacuditakapaṭisaṃyuttakathā
401
Ajjhattaṃ manasikaritvā ti attano citte uppādetvā. Kāruññatā ti karuṇābhāvo. Iminā karuṇañca karuṇāpubbabhāgañca dasseti. Hitesitā ti hitagavesanatā. Anukampitā ti tena hitena saṃyojanatā. Dvīhipi mettañca mettāpubbabhāgañca dasseti. Āpattivuṭṭhānatā ti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Ime pañca dhamme ti ye ete kāruññatātiādinā nayena vuttā, ime pañca dhamme ajjhattaṃ manasi karitvā paro codetabboti.
Sacce ca akuppe cā ti vacīsacce ca akuppanatāya ca. Cuditakena hi saccañca vattabbaṃ, kopo ca na kātabbo. Neva attanā kujjhitabbo, na paro ghaṭṭetabboti attho. Sesaṃ sabbattha uttānamevāti.
Codakacuditakapaṭisaṃyuttakathā niṭṭhitā.
Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.