Bhikkhunikkhandhakaṃ


Mahāpajāpatigotamīvatthukathā

402

Bhikkhunikkhandhake – alaṃ gotami mā te ruccī ti kasmā paṭikkhipati, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā pana anekakkhattuṃ yācitena anuññātaṃ pabbajjaṃ “dukkhena laddhā ayaṃ amhehī”ti sammā paripālessantīti bhaddakaṃ katvā anujānitukāmo paṭikkhipati. Aṭṭhagarudhammakathā mahāvibhaṅgeyeva kathitā.

403

Kumbhathenakehī ti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi.

Setaṭṭhikā nāma rogajātī ti eko pāṇako nāḷimajjhagataṃ kaṇḍaṃ vijjhati, yena viddhattā nikkhantampi sālisīsaṃ khīraṃ gahetuṃ na sakkoti.

Mañjiṭṭhikā nāma rogajātī ti ucchūnaṃ antorattabhāvo. Mahato taḷākassa paṭikacceva āḷin ti iminā pana etamatthaṃ dasseti – yathā mahato taḷākassa āḷiyā abaddhāyapi kiñci udakaṃ tiṭṭheyya, paṭhamameva baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya; evameva ye ime anuppanne vatthusmiṃ paṭikacceva avītikkamanatthāya garudhammā paññattā. Tesu apaññattesupi mātugāmassa pabbajitattā pañceva vassasatāni saddhammo tiṭṭheyya. Paṭikacceva paññattattā pana aparānipi pañcavassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttaṃ vassasahassameva ṭhassatīti. Vassasahassan ti c’etaṃ paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttaṃ. Tato pana uttarimpi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassasahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañcavassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti; liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti.

Mahāpajāpatigotamīvatthukathā niṭṭhitā.

Bhikkhunīupasampadānujānanakathā

404

Anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetun ti imāya anupaññattiyā bhikkhū pañcasatā sākiyāniyo mahāpajāpatiyā saddhivihāriniyo katvā upasampādesuṃ. Iti tā sabbāpi ekatoupasampannā nāma ahesuṃ. Ye kho tvaṃ gotamīti iminā ovādena gotamī arahattaṃ pattā.

409

Kammaṃ na karīyatī ti tajjanīyādi sattavidhampi kammaṃ na karīyati. Khamāpentī ti na puna evaṃ karissāmīti khamāpenti.

410

Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṃ kammaṃ ropetvā niyyādetun ti ettha tajjanīyādīsu “idaṃ nāma kammaṃ etissā kātabban”ti evaṃ ropetvā “taṃ dāni tumheva karothā”ti niyyādetabbaṃ. Sace pana aññasmiṃ ropite aññaṃ karonti, “tajjanīyakammārahassa niyassakammaṃ karotī”ti ettha vuttanayena kāretabbataṃ āpajjanti.

411

Kaddamodakenā ti ettha na kevalaṃ kaddamodakena, vippasannaudakarajanakaddamādīsupi yena kenaci osiñcantassa dukkaṭameva. Avandiyo so bhikkhave bhikkhu bhikkhunisaṅghena kātabbo ti bhikkhunupassaye sannipatitvā “asuko nāma ayyo bhikkhunīnaṃ apasādanīyaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī”ti evaṃ tikkhattuṃ sāvetabbaṃ. Ettāvatā avandiyo kato hoti. Tato paṭṭhāya yathā sāmaṇere disvā na vandanti; evameva disvāpi na vanditabbo. Tena bhikkhunā sammā vattantena bhikkhunupassayaṃ āgantvā vihāreyeva saṅghaṃ vā gaṇaṃ vā ekapuggalaṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā “bhikkhunisaṅgho mayhaṃ khamatū”ti khamāpetabbaṃ. Tena bhikkhunā bhikkhunīnaṃ santikaṃ āgantvā “eso bhikkhu tumhe khamāpetī”ti vattabbaṃ. Tato paṭṭhāya so vanditabbo. Ayam ettha saṅkhepo, vitthāraṃ pana kammavibhaṅge vakkhāma.

Obhāsentī ti asaddhammena obhāsenti. Bhikkhunīhi saddhiṃ sampayojentī ti bhikkhunīhi saddhiṃ purise asaddhammena sampayojenti. Avandiyakaraṇaṃ vuttanayameva. Āvaraṇan ti vihārappavesane nivāraṇaṃ. Ovādaṃ ṭhapetun ti ettha na bhikkhunupassayaṃ gantvā ṭhapetabbo. Ovādatthāya pana āgatā bhikkhuniyo vattabbā “asukā nāma bhikkhunī sāpattikā, tassā ovādaṃ ṭhapemi, mā tāya saddhiṃ uposathaṃ karitthā”ti. Kāyavivaraṇādīsupi daṇḍakammaṃ vuttanayameva.

413

Na bhikkhave bhikkhuniyā ovādo na gantabbo tiādi bhikkhunivibhaṅgavaṇṇanāyaṃ vuttameva.

416

Phāsukā namentī ti gihidārikāyo viya ghanapaṭṭakena kāyabandhanena phāsukā namanatthāya bandhanti. Ekapariyākatan ti ekavāraṃ parikkhipanakaṃ.

Vilīvena paṭṭenā ti saṇhehi veḷuvilīvehi katapaṭṭena. Dussapaṭṭenā ti setavatthapaṭṭena. Dussaveṇiyā ti dussena kataveṇiyā. Dussavaṭṭiyā ti dussena katavaṭṭiyā. Coḷapaṭṭā dīsu coḷakāsāvaṃ coḷanti veditabbaṃ.

Aṭṭhillenā ti gojaṅghaṭṭhikena. Jaghanan ti kaṭippadeso vuccati. Hatthaṃ koṭṭāpentī ti aggabāhaṃ koṭṭāpetvā morapattādīhi cittālaṅkāraṃ karonti. Hatthakocchan ti piṭṭhihatthaṃ. Pādan ti jaṅghaṃ. Pādakocchan ti piṭṭhipādaṃ.

417

Mukhalimpanā dīni vuttanayāneva. Avaṅgaṃ karontī ti akkhī añjantiyo avaṅgadese adhomukhaṃ lekhaṃ karonti. Visesakan ti gaṇḍappadese vicitrasaṇṭhānaṃ visesakaṃ karonti. Olokentī ti vātapānaṃ vivaritvā vīthiṃ olokenti. Sāloke tiṭṭhantī ti dvāraṃ vivaritvā upaḍḍhakāyaṃ dassentiyo tiṭṭhanti. Naccan ti naṭasamajjaṃ kārenti. Vesiṃ vuṭṭhāpentī ti gaṇikaṃ vuṭṭhāpenti. Pānāgāraṃ ṭhapentī ti suraṃ vikkiṇanti. Sūnaṃ ṭhapentī ti maṃsaṃ vikkiṇanti. Āpaṇan ti nānābhaṇḍānaṃ anekavidhaṃ āpaṇaṃ pasārenti. Dāsaṃ upaṭṭhāpentī ti dāsaṃ gahetvā tena attano veyyāvaccaṃ kārenti. Dāsīādīsupi eseva nayo. Haritakapakkikaṃ pakiṇantī ti haritakañceva pakkañca pakiṇanti; pakiṇṇakāpaṇaṃ pasārentīti vuttaṃ hoti.

418

Sabbanīlakā dikathā kathitāyeva.

419

Bhikkhunī ce, bhikkhave, kālaṃ karontī tiādīsu ayaṃ pāḷimuttakavinicchayo – sace hi pañcasu sahadhammikesu yo koci kālaṃ karonto “mamaccayena mayhaṃ parikkhāro upajjhāyassa hotu, ācariyassa hotu, saddhivihārikassa hotu, antevāsikassa hotu, mātu hotu, pitu hotu, aññassa vā yassa kassaci hotū”ti vadati tesaṃ na hoti, saṅghasseva hoti. Na hi pañcannaṃ sahadhammikānaṃ accayadānaṃ ruhati, gihīnaṃ pana ruhati. Bhikkhu hi bhikkhunivihāre kālaṃ karoti, tassa parikkhāro bhikkhūnaṃyeva hoti. Bhikkhunī bhikkhuvihāre kālaṃ karoti, tassā parikkhāro bhikkhunīnaṃyeva hoti.

420

Purāṇamallī ti purāṇe gihikāle mallakassa bhariyā. Purisabyañjanan ti purisanimittaṃ, chinnaṃ vā hotu acchinnaṃ vā, paṭicchannaṃ vā appaṭicchannaṃ vā. Sace etasmiṃ ṭhāne purisabyañjananti cittaṃ uppādetvā upanijjhāyati, dukkaṭaṃ.

421

Attano paribhogatthāya dinnaṃ nāma yaṃ “tumheyeva paribhuñjathā”ti vatvā dinnaṃ, taṃ aññassa dadato dukkaṭaṃ. Aggaṃ gahetvā pana dātuṃ vaṭṭati. Sace asappāyaṃ, sabbaṃ apanetuṃ vaṭṭati. Cīvaraṃ ekāhaṃ vā dvīhaṃ vā paribhuñjitvā dātuṃ vaṭṭati. Pattādīsupi eseva nayo.

Bhikkhūnaṃ sannidhiṃ bhikkhunīhi paṭiggāhāpetvā ti hiyyo paṭiggahetvā ṭhapitamaṃsaṃ ajja aññasmiṃ anupasampanne asati bhikkhūhi paṭiggāhāpetvā bhikkhunīhi paribhuñjitabbaṃ. Bhikkhūhi paṭiggahitañhi bhikkhunīnaṃ appaṭiggahitakaṭṭhāne tiṭṭhati, bhikkhunīnaṃ paṭiggahitampi bhikkhūsu eseva nayo.

426

Āsanaṃ saṃkasāyantiyo kālaṃ vītināmesun ti aññaṃ vuṭṭhāpetvā aññaṃ nisīdāpentiyo bhojanakālaṃ atikkāmesuṃ.

Aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhan ti ettha sace pure aṭṭhasu nisinnāsu tāsaṃ abbhantarimā aññā āgacchati, sā attano navakaṃ uṭṭhāpetvā nisīdituṃ labhati. Yā pana aṭṭhahipi navakatarā, sā sacepi saṭṭhivassā hoti, āgatapaṭipāṭiyāva nisīdituṃ labhati. Aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabban ti ṭhapetvā bhattaggaṃ aññasmiṃ catupaccayabhājanīyaṭṭhāne “ahaṃ pubbe āgatā”ti vuḍḍhaṃ paṭibāhitvā kiñci na gahetabbaṃ; yathāvuḍḍhameva vaṭṭati. Pavāraṇākathā kathitāyeva.

429

Itthiyuttan tiādīhi sabbayānāni anuññātāni. Pāṭaṅkin ti paṭapoṭṭalikaṃ.

430

Dūtena upasampadā dasannaṃ antarāyānaṃ yena kenaci vaṭṭati. Kammavācāpariyosāne sā bhikkhunī bhikkhunupassaye ṭhitā vā hotu nipannā vā jāgarā vā niddaṃ okkantā vā, upasampannāva hoti. Tāvadeva chāyādīni āgatāya dūtabhikkhuniyā ācikkhitabbāni.

431

Udosito ti bhaṇḍasālā. Na sammatī ti nappahoti. Upassayan ti gharaṃ. Navakamman ti saṅghassatthāya bhikkhuniyā navakammampi kātuṃ anujānāmīti attho.

432

Tassā pabbajitāyā ti tassā pabbajitakāle. Yāva so dārako viññutaṃ pāpuṇātī ti yāva khādituṃ bhuñjituṃ nahāyituñca maṇḍituñca attano dhammatāya sakkotīti attho.

Ṭhapetvā sāgāran ti sahagāraseyyamattaṃ ṭhapetvā. Yathā aññasmiṃ purise; evaṃ dutiyikāya bhikkhuniyā tasmiṃ dārake paṭipajjitabbanti dasseti. Mātā pana nahāpetuṃ pāyetuṃ bhojetuṃ maṇḍetuṃ ure katvā sayituñca labhati.

434

Yadeva sā vibbhantā ti yasmā sā vibbhantā attano ruciyā khantiyā odātāni vatthāni nivatthā, tasmāyeva sā abhikkhunī, na sikkhāpaccakkhānenāti dasseti. Sā puna upasampadaṃ na labhati.

Sā āgatā na upasampādetabbā ti na kevalaṃ na upasampādetabbā, pabbajjampi na labhati. Odātāni gahetvā vibbhantā pana pabbajjāmattaṃ labhati.

Abhivādanan tiādīsu purisā pāde sambāhantā vandanti, kese chindanti, nakhe chindanti, vaṇapaṭikammaṃ karonti, taṃ sabbaṃ kukkuccāyantā na sādiyantīti attho. Tatreke ācariyā “sace ekato vā ubhato vā avassutā honti sārattā, yathāvatthukameva”. Eke ācariyā “natthi ettha āpattī”ti vadanti. Evaṃ ācariyavādaṃ dassetvā idaṃ odissa anuññātaṃ vaṭṭatīti aṭṭhakathāsu vuttaṃ. Taṃ pamāṇaṃ. “Anujānāmi bhikkhave sāditun”ti hi vacaneneva taṃ kappiyaṃ.

435

Pallaṅkena nisīdantī ti pallaṅkaṃ ābhujitvā nisīdanti. Aḍḍhapallaṅkan ti ekaṃ pādaṃ ābhujitvā katapallaṅkaṃ. Heṭṭhā vivaṭe upari paṭicchanne ti ettha sace kūpo khato hoti, upari pana padaramattameva sabbadisāsu paññāyati, evarūpepi vaṭṭati.

436

Kukkusaṃ mattikan ti kuṇḍakañceva mattikañca. Sesamettha uttānamevāti.

Bhikkhunīupasampadānujānanakathā niṭṭhitā.

Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.