Pañcasatikakkhandhakaṃ
Khuddānukhuddakasikkhāpadakathā
441
Pañcasatikakkhandhake – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī ti evamādi ekasikkhāpadampi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassanatthaṃ pariyāyena vuttaṃ. Idaṃ vo samaṇānan ti idaṃ samaṇānaṃ. Padapūraṇamatte vokāro.
443
Idampi te āvuso ānanda dukkaṭan ti “idaṃ tayā duṭṭhu katan”ti kevalaṃ garahantehi therehi vuttaṃ, na āpattiṃ sandhāya vuttaṃ. Na hi te āpattānāpattiṃ na jānanti. Idāneva c’etaṃ anussāvitaṃ – “saṅgho apaññattaṃ na paññapeti, paññattaṃ na samucchindatī”ti. Desehi taṃ dukkaṭan ti idampi ca “āma, bhante, duṭṭhu mayā katan”ti evaṃ paṭijānāhi, taṃ dukkaṭanti idaṃ sandhāya vuttaṃ, na āpattidesanaṃ. Thero pana yasmā asatiyā na pucchi na anādarena, tasmā tattha duṭṭhukatabhāvampi asallakkhento “nāhaṃ taṃ dukkaṭaṃ passāmī”ti vatvā theresu gāravaṃ dassento “apicāyasmantānaṃ sandhāya desemi taṃ dukkaṭan”ti āha. Yathā tumhe vadatha, tathā paṭijānāmīti vuttaṃ hoti. Es’eva nayo avasesesu catūsu ṭhānesu. Sesamettha yaṃ vattabbaṃ siyā, taṃ nidānavaṇṇanāyameva vuttaṃ.
Khuddānukhuddakasikkhāpadakathā niṭṭhitā.
Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.