Sattasatikakkhandhakaṃ


Dasavatthukathā

446

Sattasatikakkhandhake – bhikkhaggenā ti bhikkhuaggena, bhikkhū gaṇetvā tattake paṭivīse ṭhapesunti attho. Mahiyā ti himapātasamaye himavalāhakā.

447

Avijjānivuṭā ti avijjāpaṭicchannā. Posā ti purisā. Piyarūpaṃ abhinandanti patthentīti piyarūpābhinandino. Aviddasū ti avijānantā. Rāgarajehi sarajā. Magasadisāti magā. Saha nettiyāti sanettikā. Vaḍḍhenti kaṭasin ti punappunaṃ kaḷevaraṃ nikkhipamānā bhūmiṃ vaḍḍhenti. Evaṃ vaḍḍhentāva ghoraṃ ādiyanti punabbhavaṃ.

454

Pāpakaṃ no āvuso katan ti āvuso amhehi pāpakaṃ katanti attho.

455

Katamena tvaṃ bhūmi vihārenā ti ettha bhūmī ti piyavacanametaṃ. Piyaṃ vattukāmo kira āyasmā sabbakāmī navake bhikkhū evaṃ āmanteti. Kullakavihārenā ti uttānavihārena.

457

Sāvatthiyā suttavibhaṅge ti kathaṃ suttavibhaṅge paṭikkhittaṃ hoti? Tatra hi “sannidhi nāma ajja paṭiggahitaṃ aparajjū”ti vatvā puna “sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassā”ti āpattiṃ vadantena paṭikkhittaṃ hoti. Tatreke maññanti “yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā”ti hi vuttaṃ, idañca loṇaṃ nāma yāvajīvikattā sannidhibhāvaṃ nāpajjati. Yampi aloṇakaṃ āmisaṃ paṭiggahetvā tena saddhiṃ paribhuñjati, taṃ tadahupaṭiggahitameva, tasmā “‘yāvakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahitaṃ kāle kappati, vikāle na kappatī’ti vacanato dukkaṭenettha bhavitabban”ti. Te vattabbā – “tumhākaṃ matena dukkaṭenapi na bhavitabbaṃ, na hi ettha yāvajīvikaṃ tadahupaṭiggahitaṃ, yāvakālikameva tadahupaṭiggahitaṃ, na ca taṃ vikāle paribhuttaṃ. Yadi vā “vikāle na kappatī”ti vacanena tumhe dukkaṭaṃ maññetha, yāvajīvikamissaṃ yāvakālikaṃ vikāle bhuñjantassa vikālabhojanapācittiyaṃ na bhaveyya. Tasmā na byañjanamattaṃ gahetabbaṃ, attho upaparikkhitabbo.

Ayañhettha attho – yāvakālikena yāvajīvikaṃ tadahupaṭiggahitaṃ yadi sambhinnarasaṃ hoti, yāvakālikagatikameva hoti. Tasmā “yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā”ti iminā sikkhāpadena kāle kappati, vikāle na kappati. Na idha “na kappatī”ti vacanamattenettha dukkaṭaṃ hoti. Yatheva yāvajīvikaṃ tadahupaṭiggahitaṃ yāvakālikena sambhinnarasaṃ vikāle na kappati, vikālabhojanapācittiyāvahaṃ hoti. Evaṃ ajja paṭiggahitampi aparajju yāvakālikena sambhinnarasaṃ na kappati, sannidhibhojanapācittiyāvahaṃ hoti. Taṃ “sannidhikataṃ idan”ti ajānantopi na muccati. Vuttañhetaṃ – “sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassā”ti. Tasmā “kattha paṭikkhittan”ti imissā pucchāya “parisuddhamidaṃ byākaraṇaṃ sāvatthiyā suttavibhaṅge”ti.

Rājagahe uposathasaṃyutte ti idaṃ “na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni; yo sammanneyya, āpatti dukkaṭassā”ti etaṃ sandhāya vuttaṃ. Vinayātisāre dukkaṭan ti “na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbānī”ti etassa vinayassa atisāre dukkaṭaṃ. Campeyyake vinayavatthusmin ti idaṃ “adhammena ce bhikkhave vaggakammaṃ, akammaṃ na ca karaṇīyan”ti evamādiṃ katvā campeyyakkhandhake āgataṃ vinayavatthuṃ sandhāya vuttaṃ.

Ekacco kappatī ti idaṃ dhammikaṃ āciṇṇaṃ sandhāya vuttaṃ. Chedanake pācittiyan ti suttavibhaṅge hi “nisīdanaṃ nāma sadasaṃ vuccatī”ti āgataṃ, tasmā dvinnaṃ sugatavidatthīnaṃ upari dasāyeva vidatthimattā labbhati. Dasāya vinā taṃ pamāṇaṃ karontassa idaṃ āgatameva hoti – “taṃ atikkāmayato chedanakaṃ pācittiyan”ti. Tasmā “kiṃ āpajjatī”ti puṭṭho “chedanake pācittiyan”ti āha. Chedanakasikkhāpade vuttapācittiyaṃ āpajjatīti attho. Sesaṃ sabbattha uttānamevāti.

Dasavatthukathā niṭṭhitā.

Samantapāsādikāya vinayasaṃvaṇṇanāya
Sattasatikakkhandhakavaṇṇanā niṭṭhitā.

Dvivaggasaṅgahā vuttā, dvāvīsatipabhedanā;
Khandhakā sāsane pañcakkhandhadukkhappahāyino.

Yā tesaṃ vaṇṇanā esā, antarāyaṃ vinā yathā;
Siddhā sijjhantu kalyāṇā, evaṃ āsāpi pāṇinanti.

Cūḷavagga-aṭṭhakathā niṭṭhitā.