Samuṭṭhānasīsavaṇṇanā
257
Tadanantarāya pana samuṭṭhānakathāya anattā iti nicchayā ti anattā iti nicchitā. Sabhāgadhammānan ti aniccākārādīhi sabhāgānaṃ saṅkhatadhammānaṃ. Nāmamattaṃ na nāyatī ti nāmamattampi na paññāyati. Dukkhahānin ti dukkhaghātanaṃ. Khandhakā yā ca mātikā ti khandhakā yā ca mātikāti attho. Ayameva vā pāṭho. Samuṭṭhānaṃ niyato katan ti samuṭṭhānaṃ niyatokataṃ niyatakataṃ; niyatasamuṭṭhānanti attho. Etena bhūtārocanacorivuṭṭhāpanaananuññātasikkhāpadattayassa saṅgaho paccetabbo. Etāneva hi tīṇi sikkhāpadāni niyatasamuṭṭhānāni, aññehi saddhiṃ asambhinnasamuṭṭhānāni.
Sambhedaṃ nidānañcaññan ti aññampi sambhedañca nidānañca. Tattha sambhedavacanena samuṭṭhānasambhedassa gahaṇaṃ paccetabbaṃ, tāni hi tīṇi sikkhāpadāni ṭhapetvā sesāni sambhinnasamuṭṭhānāni. Nidānavacanena sikkhāpadānaṃ paññattidesasaṅkhātaṃ nidānaṃ paccetabbaṃ. Sutte dissanti uparī ti sikkhāpadānaṃ samuṭṭhānaniyamo sambhedo nidānanti imāni tīṇi suttamhi eva dissanti; paññāyantīti attho. Tattha “ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato cā”tiādimhi tāva purimanaye samuṭṭhānaniyamo ca sambhedo ca dissanti. Itaraṃ pana nidānaṃ nāma –
“Vesāliyā rājagahe, sāvatthiyā ca āḷavī;
Kosambiyā ca sakkesu, bhaggesu ceva paññattā”ti.
Evaṃ upari dissati, parato āgate sutte dissatīti veditabbaṃ.
“Vibhaṅge dvīsū” ti gāthāya ayamattho – yaṃ sikkhāpadaṃ dvīsu vibhaṅgesu paññattaṃ uposathadivase bhikkhū ca bhikkhuniyo ca uddisanti, tassa yathāñāyaṃ samuṭṭhānaṃ pavakkhāmi, taṃ me suṇāthāti.
Sañcarittānubhāsanañcā ti sañcarittañca samanubhāsanañca. Atirekañca cīvaran ti atirekacīvaraṃ; kathinanti attho. Lomāni padasodhammo ti eḷakalomāni ca padasodhammo ca. Bhūtaṃ saṃvidhānena cā ti bhūtārocanañca saṃvidahitvā addhānappaṭipajjanañca. Theyyadesanā coriṃ cā ti theyyasattho ca chattapāṇissa agilānassa dhammadesanā ca corivuṭṭhāpanañca. Ananuññātāya terasā ti mātāpitusāmikehi ananuññātāya saddhiṃ imāni terasa samuṭṭhānāni honti. Sadisā idha dissare ti idha ubhatovibhaṅge etesu terasasu samuṭṭhānasīsesu ekekasmiṃ aññānipi sadisāni samuṭṭhānāni dissanti.
Paṭhamapārājikasamuṭṭhānavaṇṇanā
258
Idāni tāni dassetuṃ “methunaṃ sukkasaṃsaggo” tiādi vuttaṃ. Tattha methunan ti idaṃ tāva paṭhamapārājikaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. Tattha sukkasaṃsaggo ti sukkavissaṭṭhi ceva kāyasaṃsaggo ca. Aniyatā paṭhamikā ti paṭhamaṃ aniyatasikkhāpadaṃ. Pubbūpaparipācitā ti “jānaṃ pubbūpagataṃ bhikkhun”ti sikkhāpadañca bhikkhuniparipācitapiṇḍapātasikkhāpadañca. Raho bhikkhuniyā sahā ti bhikkhuniyā saddhiṃ raho nisajjasikkhāpadañca.
Sabhojane raho dve cā ti sabhojane kule anupakhajjanisajjasikkhāpadañca dve rahonisajjasikkhāpadāni ca. Aṅguli udake hasan ti aṅgulipatodakañca udake hasadhammasikkhāpadañca. Pahāre uggire cevā ti pahāradānasikkhāpadañca talasattikauggiraṇasikkhāpadañca. Tepaññāsā ca sekhiyā ti parimaṇḍalanivāsanādīni khuddakavaṇṇanāvasāne vuttāni tepaññāsa sekhiyasikkhāpadāni ca.
Adhakkhagāmāvassutā ti bhikkhunīnaṃ adhakkhakasikkhāpadañca gāmantaragamanaṃ avassutā avassutassa hatthato khādanīyabhojanīyaggahaṇasikkhāpadañca. Talamaṭṭhañca suddhikā ti talaghātakaṃ jatumaṭṭhaṃ udakasuddhikādiyanañca. Vassaṃvuṭṭhā ca ovādan ti vassaṃvuṭṭhā chappañcayojanāni sikkhāpadañca ovādāya agamanasikkhāpadañca. Nānubandhe pavattinin ti yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyyāti vuttasikkhāpadaṃ.
Ime sikkhā ti imā sikkhāyo; liṅgavipariyāyo kato. Kāyamānasikā katā ti kāyacittasamuṭṭhānā katā.
Dutiyapārājikasamuṭṭhānavaṇṇanā
259
Adinnan ti idaṃ tāva adinnādānanti vā dutiyapārājikanti vā ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. Tattha viggahuttarī ti manussaviggahauttarimanussadhammasikkhāpadāni. Duṭṭhullā attakāminan ti duṭṭhullavācāattakāmapāricariyasikkhāpadāni. Amūlā aññabhāgiyā ti dve duṭṭhadosasikkhāpadāni. Aniyatā dutiyikā ti dutiyaṃ aniyatasikkhāpadaṃ.
Acchinde pariṇāmane ti sāmaṃ cīvaraṃ datvā acchindanañca saṅghikalābhassa attano pariṇāmanañca. Musā omasapesuṇā ti musāvādo ca omasavādo ca bhikkhupesuññañca. Duṭṭhullā pathavīkhaṇe ti duṭṭhullāpattiārocanañca pathavīkhaṇañca. Bhūtaṃ aññāya ujjhāpe ti bhūtagāmaaññavādakaujjhāpanakasikkhāpadāni.
Nikkaḍḍhanaṃ siñcanañcā ti vihārato nikkaḍḍhanañca udakena tiṇādisiñcanañca. Āmisahetu bhuttāvī ti “āmisahetu bhikkhuniyo ovadantī”ti sikkhāpadañca, bhuttāviṃ anatirittena khādanīyādinā pavāraṇāsikkhāpadañca. Ehi anādari bhiṃsā ti “ehāvuso gāmaṃ vā”ti sikkhāpadañca, anādariyañca bhikkhubhiṃsāpanakañca. Apanidhe ca jīvitan ti pattādīnaṃ apanidhānasikkhāpadañca, sañcicca pāṇaṃ jīvitāvoropanañca.
Jānaṃ sappāṇakaṃ kamman ti jānaṃ sappāṇakaudakasikkhāpadañca punakammāya ukkoṭanañca. Ūnasaṃvāsanāsanā ti ūnavīsativassasikkhāpadañca ukkhittakena saddhiṃ saṃvāsasikkhāpadañca nāsitakasāmaṇerasambhogasikkhāpadañca. Sahadhammikaṃ vilekhā ti sahadhammikaṃ vuccamānasikkhāpadañca, vilekhāya saṃvattantīti āgatasikkhāpadañca. Moho amūlakena cā ti mohanake pācittiyasikkhāpadañca, amūlakena saṅghādisesena anuddhaṃsanasikkhāpadañca.
Kukkuccaṃ dhammikaṃ cīvaraṃ datvā ti kukkuccaupadahanañca, dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañca, cīvaraṃ datvā khīyanañca. Pariṇāmeyya puggale ti saṅghikaṃ lābhaṃ puggalassa pariṇāmanasikkhāpadaṃ. Kiṃ te akālaṃ acchinde ti “kiṃ te ayye eso purisapuggalo karissatī”ti āgatasikkhāpadañca, “akālacīvaraṃ kālacīvaran”ti adhiṭṭhahitvā bhājanasikkhāpadañca, bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindanasikkhāpadañca. Duggahī nirayena cā ti duggahitena duppadhāritena paraṃ ujjhāpanasikkhāpadañca, nirayena vā brahmacariyena vā abhisapanasikkhāpadañca.
Gaṇaṃ vibhaṅga dubbalan ti “gaṇassa cīvaralābhaṃ antarāyaṃ kareyyā”ti ca “dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyyā”ti ca “dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyyā”ti ca vuttasikkhāpadāni. Kathinā phāsu passayan ti “dhammikaṃ kathinuddhāraṃ paṭibāheyya, bhikkhuniyā sañcicca aphāsuṃ kareyya, bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā”ti vuttasikkhāpadāni. Akkosacaṇḍī maccharī ti “bhikkhuṃ akkoseyya vā paribhāseyya vā, caṇḍikatā gaṇaṃ paribhāseyya, kule maccharinī assā”ti vuttasikkhāpadāni. Gabbhiniñca pāyantiyā ti “gabbhiniṃ vuṭṭhāpeyya, pāyantiṃ vuṭṭhāpeyyā”ti vuttasikkhāpadāni.
Dvevassaṃ sikkhā saṅghenā ti “dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyyā”ti vuttasikkhāpadāni. Tayo ceva gihīgatā ti ūnadvādasavassaṃ gihigataṃ, paripuṇṇadvādasavassaṃ gihigataṃ “dve vassāni chasu dhammesu asikkhitasikkhaṃ dve vassāni sikkhitasikkhaṃ saṅghena asammatan”ti vuttasikkhāpadāni. Kumāribhūtā tisso ti “ūnavīsativassaṃ kumāribhūtan”tiādinā nayena vuttā tisso. Ūnadvādasasammatā ti “ūnadvādasavassā vuṭṭhāpeyya, paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyyā”ti vuttasikkhāpadadvayaṃ.
Alaṃ tāva sokāvāsan ti “alaṃ tāva te ayye vuṭṭhāpitenā”ti ca, “caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyyā”ti ca vuttasikkhāpadadvayaṃ. Chandā anuvassā ca dve ti “pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, anuvassaṃ vuṭṭhāpeyya, ekaṃ vassaṃ dve vuṭṭhāpeyyā”ti vuttasikkhāpadattayaṃ. Samuṭṭhānā tikā katā ti tikasamuṭṭhānā katā.
Sañcarittasamuṭṭhānavaṇṇanā
260
Sañcarī kuṭi vihāro ti sañcarittaṃ saññācikāya kuṭikaraṇaṃ mahallakavihārakaraṇañca. Dhovanañca paṭiggaho ti aññātikāya bhikkhuniyā purāṇacīvaradhovāpanañca cīvarapaṭiggahaṇañca. Viññattuttari abhihaṭṭhun ti aññātakaṃ gahapatiṃ cīvaraviññāpanaṃ tatuttarisādiyanasikkhāpadañca. Ubhinnaṃ dūtakena cā ti “cīvaracetāpannaṃ upakkhaṭaṃ hotī”ti āgatasikkhāpadadvayañca dūtena cīvaracetāpannapahitasikkhāpadañca.
Kosiyā suddhadvebhāgā, chabbassāni nisīdanan ti “kosiyamissakaṃ santhatan”tiādīni pañca sikkhāpadāni. Riñcanti rūpikā cevā ti vibhaṅge “riñcanti uddesan”ti āgataṃ eḷakalomadhovāpanaṃ rūpiyappaṭiggahaṇasikkhāpadañca. Ubho nānappakārakā ti rūpiyasaṃvohārakayavikkayasikkhāpadadvayaṃ.
Ūnabandhanavassikā ti ūnapañcabandhanapattasikkhāpadañca vassikasāṭikasikkhāpadañca. Suttaṃ vikappanena cā ti suttaṃ viññāpetvā cīvaravāyāpanañca tantavāye upasaṅkamitvā cīvare vikappāpajjanañca. Dvāradānasibbāni cā ti yāva dvārakosā aggaḷaṭṭhapanāya, “aññātikāya bhikkhuniyā cīvaraṃ dadeyya, cīvaraṃ sibbeyyā”ti vuttasikkhāpadattayaṃ. Pūvapaccayajoti cā ti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇāsikkhāpadaṃ cātumāsapaccayappavāraṇājotisamādahanasikkhāpadāni ca.
Ratanaṃ sūci mañco ca, tūlaṃ nisīdanakaṇḍu ca, vassikā ca sugatenā ti ratanasikkhāpadañceva sūcigharasikkhāpadādīni ca satta sikkhāpadāni. Viññatti aññaṃ cetāpanā, dve saṅghikā mahājanikā, dve puggalalahukā garū ti “yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyyā”tiādīni nava sikkhāpadāni. Dve vighāsā sāṭikā cā ti “uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, harite chaḍḍeyya vā chaḍḍāpeyya vā”ti evaṃ vuttāni dve vighāsasikkhāpadāni ca udakasāṭikāsikkhāpadañca. Samaṇacīvarena cā ti “samaṇacīvaraṃ dadeyyā”ti idametaṃ sandhāya vuttaṃ.
Samanubhāsanāsamuṭṭhānavaṇṇanā
261
Bhedānuvattadubbacadūsaduṭṭhulladiṭṭhi cā ti saṅghabhedānuvattakadubbacakuladūsakaduṭṭhullappaṭicchādanadiṭṭhiappaṭinissajjanasikkhāpadāni. Chandaṃ ujjagghikā dve cā ti chandaṃ adatvā gamanasikkhāpadaṃ ujjagghikāya antaraghare gamananisīdanasikkhāpadadvayañca. Dve ca saddā ti “appasaddo antaraghare gamissāmi, nisīdissāmī”ti sikkhāpadadvayañca. Na byāhare ti “na sakabaḷena mukhena byāharissāmī”ti sikkhāpadaṃ.
Chamā nīcāsane ṭhānaṃ, pacchato uppathena cā ti chamāyaṃ nisīditvā, nīce āsane nisīditvā; ṭhitena nisinnassa, pacchato gacchantena purato gacchantassa, uppathena gacchantena pathena gacchantassa dhammadesanāsikkhāpadāni. Vajjānuvattigahaṇā ti vajjappaṭicchādana, ukkhittānuvattaka, hatthaggahaṇādisaṅkhātāni tīṇi pārājikāni. Osāre paccācikkhanā ti “anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyyā”ti ca “buddhaṃ paccakkhāmī”ti ca vuttasikkhāpadadvayaṃ.
Kismiṃ saṃsaṭṭhā dve vadhī ti “kismiñcideva adhikaraṇe paccākatā”ti ca “bhikkhuniyo paneva saṃsaṭṭhā viharantī”ti ca “yā pana bhikkhunī evaṃ vadeyya saṃsaṭṭhāva ayye tumhe viharathā”ti ca “attānaṃ vadhitvā vadhitvā rodeyyā”ti ca vuttasikkhāpadāni. Visibbe dukkhitāya cā ti “bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā”ti ca “dukkhitaṃ sahajīvinin”ti ca vuttasikkhāpadadvayaṃ. Puna saṃsaṭṭhā na vūpasame ti “saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā”ti evaṃ puna vuttasaṃsaṭṭhasikkhāpadañca “ehayye, imaṃ adhikaraṇaṃ vūpasamehī”ti vuccamānā, “sādhū”ti paṭissuṇitvā “sā pacchā anantarāyikinī neva vūpasammeyyā”ti vuttasikkhāpadañca. Ārāmañca pavāraṇā ti “jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā”ti ca “ubhatosaṅghe tīhi ṭhānehi na pavāreyyā”ti ca vuttasikkhāpadadvayaṃ.
Anvaddhaṃ sahajīviniṃ dve ti “anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā”ti vuttasikkhāpadañca, “sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya, sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyyā”ti vuttasikkhāpadadvayañca. Cīvaraṃ anubandhanā ti “sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī”ti ca “sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī”ti ca vuttasikkhāpadadvayaṃ.
Kathinasamuṭṭhānavaṇṇanā
262
Ubbhataṃ kathinaṃ tīṇī ti “niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine”ti vuttāni āditova tīṇi sikkhāpadāni. Paṭhamaṃ pattabhesajjan ti “dasāhaparamaṃ atirekapatto”ti vuttaṃ paṭhamapattasikkhāpadañca “paṭisāyanīyāni bhesajjānī”ti vuttasikkhāpadañca. Accekañcāpi sāsaṅkan ti accekacīvarasikkhāpadañca tadanantarameva sāsaṅkasikkhāpadañca. Pakkamantena vā duve ti “taṃ pakkamanto neva uddhareyyā”ti bhūtagāmavagge vuttasikkhāpadadvayaṃ.
Upassayaṃ paramparā ti “bhikkhunupassayaṃ gantvā bhikkhuniyo ovadeyyā”ti ca “paramparabhojane pācittiyan”ti ca vuttasikkhāpadadvayaṃ. Anatirittaṃ nimantanā ti “anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā”ti ca “nimantito sabhatto samāno”ti ca vuttasikkhāpadadvayaṃ. Vikappaṃ rañño vikāle ti “sāmaṃ cīvaraṃ vikappetvā”ti ca “rañño khattiyassā”ti ca “vikāle gāmaṃ paviseyyā”ti ca vuttasikkhāpadattayaṃ. Vosāsāraññakena cā ti “vosāsamānarūpā ṭhitā”ti ca “tathārūpesu āraññakesu senāsanesu pubbe appaṭisaṃviditan”ti ca vuttasikkhāpadadvayaṃ.
Ussayā sannicayañcā ti “ussayavādikā”ti ca “pattasannicayaṃ kareyyā”ti ca vuttasikkhāpadadvayaṃ. Pure pacchā vikāle cā ti “yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā”ti ca, “pacchābhattaṃ kulāni upasaṅkamitvā”ti ca, “vikāle kulāni upasaṅkamitvā”ti ca vuttasikkhāpadattayaṃ. Pañcāhikā saṅkamanī ti “pañcāhikā saṅghāṭicāraṃ atikkameyyā”ti ca “cīvarasaṅkamanīyaṃ dhāreyyā”ti ca vuttasikkhāpadadvayaṃ. Dvepi āvasathena cā ti “āvasathacīvaraṃ anissajjitvā paribhuñjeyya, āvasathaṃ anissajjitvā cārikaṃ pakkameyyā”ti ca evaṃ āvasathena saddhiṃ vuttasikkhāpadāni ca dve.
Pasākhe āsane cevā ti “pasākhe jātaṃ gaṇḍaṃ vā”ti ca “bhikkhussa purato anāpucchā āsane nisīdeyyā”ti ca vuttasikkhāpadadvayaṃ.
Eḷakalomasamuṭṭhānavaṇṇanā
263
Eḷakalomā dve seyyā ti eḷakalomasikkhāpadañceva dve ca sahaseyyasikkhāpadāni. Āhacca piṇḍabhojanan ti āhaccapādakasikkhāpadañca āvasathapiṇḍabhojanasikkhāpadañca. Gaṇavikālasannidhī ti gaṇabhojanavikālabhojanasannidhikārakasikkhāpadattayaṃ. Dantaponena celakā ti dantaponasikkhāpadañca acelakasikkhāpadañca. Uyyuttaṃ senaṃ uyyodhī ti “uyyuttaṃ senaṃ dassanāya gaccheyya, senāya vaseyya, uyyodhikaṃ vā…pe… anīkadassanaṃ vā gaccheyyā”ti vuttasikkhāpadattayaṃ. Surā orena nhāyanā ti surāpānasikkhāpadañca orenaddhamāsanahānasikkhāpadañca. Dubbaṇṇe dve desanikā ti “tiṇṇaṃ dubbaṇṇakaraṇānan”ti vuttasikkhāpadañca vuttāvasesapāṭidesanīyadvayañca. Lasuṇupatiṭṭhe naccanā ti lasuṇasikkhāpadaṃ, “bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyyā”ti vuttasikkhāpadaṃ, “naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyyā”ti vuttasikkhāpadañca. Ito paraṃ pāḷiṃ virajjhitvā likhanti. Yathā pana atthaṃ vaṇṇayissāma; evamettha anukkamo veditabbo.
Nhānamattharaṇaṃ seyyā ti “naggā nahāyeyya, ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, ekamañce tuvaṭṭeyyun”ti vuttasikkhāpadattayaṃ. Antoraṭṭhe tathā bahī ti “antoraṭṭhe sāsaṅkasammate, tiroraṭṭhe sāsaṅkasammate”ti vuttasikkhāpadadvayaṃ. Antovassaṃ cittāgāran ti “antovassaṃ cārikaṃ pakkameyya, rājāgāraṃ vā cittāgāraṃ vā…pe… pokkharaṇiṃ vā dassanāya gaccheyyā”ti ca vuttasikkhāpadadvayaṃ. Āsandiṃ suttakantanā ti “āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, suttaṃ kanteyyā”ti vuttasikkhāpadadvayaṃ.
Veyyāvaccaṃ sahatthā cā ti “gihiveyyāvaccaṃ kareyya, agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyyā”ti vuttasikkhāpadadvayaṃ. Abhikkhukāvāsena cā ti “abhikkhuke āvāse vassaṃ vaseyyā”ti idametaṃ sandhāya vuttaṃ. Chattaṃ yānañca saṅghāṇin ti “chattupāhanaṃ dhāreyya, yānena yāyeyya, saṅghāṇiṃ dhāreyyā”ti vuttasikkhāpadattayaṃ. Alaṅkāragandhavāsitan ti “itthālaṅkāraṃ dhāreyya, gandhacuṇṇakena nahāyeyya, vāsitakena piññākena nahāyeyyā”ti vuttasikkhāpadattayaṃ. Bhikkhunī tiādinā “bhikkhuniyā ummaddāpeyyā”tiādīni cattāri sikkhāpadāni vuttāni. Asaṅkaccikā āpattī ti “asaṅkaccikā gāmaṃ paviseyya pācittiyan”ti evaṃ vuttaāpatti ca. Cattārīsā catuttarī ti etāni sabbānipi catucattālīsa sikkhāpadāni vuttāni.
Kāyena na vācācittena, kāyacittena na vācato ti kāyena ceva kāyacittena ca samuṭṭhahanti; na vācācittena na vācatoti attho. Dvisamuṭṭhānikā sabbe, samā eḷakalomikā ti idaṃ uttānatthameva.
Padasodhammasamuṭṭhānavaṇṇanā
264
Padaññatra asammatā ti “padaso dhammaṃ, mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, aññatra viññunā purisaviggahena, asammato bhikkhuniyo ovadeyyā”ti vuttasikkhāpadattayaṃ. Tathā atthaṅgatena cā ti “atthaṅgate sūriye ovadeyyā”ti idametaṃ sandhāya vuttaṃ. Tiracchānavijjā dve ti “tiracchānavijjaṃ pariyāpuṇeyya, vāceyyā”ti evaṃ vuttasikkhāpadadvayaṃ. Anokāso ca pucchanā ti “anokāsakataṃ bhikkhuṃ pañhaṃ puccheyyā”ti idametaṃ sandhāya vuttaṃ.
Addhānasamuṭṭhānavaṇṇanā
265
Addhānanāvaṃ paṇītan ti “bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, ekaṃ nāvaṃ abhiruheyya, paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyyā”ti vuttasikkhāpadattayaṃ. Mātugāmena saṃhare ti mātugāmena saddhiṃ saṃvidhāya gamanañca “sambādhe lomaṃ saṃharāpeyyā”ti vuttasikkhāpadañca. Dhaññaṃ nimantitā cevā ti “dhaññaṃ viññāpetvā vā”ti ca “nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā”ti vuttasikkhāpadañca. Aṭṭha cā ti bhikkhunīnaṃ vuttā aṭṭha pāṭidesanīyā vā.
Theyyasatthasamuṭṭhānavaṇṇanā
266
Theyyasatthaṃ upassutī ti theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggagamanañca upassutitiṭṭhanañca. Sūpaviññāpanena cā ti idaṃ sūpodanaviññattiṃ sandhāya vuttaṃ. Rattichannañca okāsan ti “rattandhakāre appadīpe, paṭicchanne okāse, ajjhokāse purisena saddhin”ti evaṃ vuttasikkhāpadattayaṃ. Byūhena sattamā ti idaṃ tadanantarameva “rathikāya vā byūhe vā siṅghāṭake vā purisena saddhin”ti āgatasikkhāpadaṃ sandhāya vuttaṃ.
Dhammadesanāsamuṭṭhānavaṇṇanā
267
Dhammadesanāsamuṭṭhānāni ekādasa uttānāneva. Evaṃ tāva sambhinnasamuṭṭhānaṃ veditabbaṃ. Niyatasamuṭṭhānaṃ pana tividhaṃ, taṃ ekekasseva sikkhāpadassa hoti, taṃ visuṃyeva dassetuṃ “bhūtaṃ kāyena jāyatī” tiādi vuttaṃ, taṃ uttānameva. Nettidhammānulomikan ti vinayapāḷidhammassa anulomanti.
Samuṭṭhānasīsavaṇṇanā niṭṭhitā.