Khandhakapucchāvāro


Pucchāvissajjanāvaṇṇanā

320

Upasampadaṃ pucchissan ti upasampadakkhandhakaṃ pucchissaṃ. Sanidānaṃ saniddesan ti nidānena ca niddesena ca saddhiṃ pucchissāmi. Samukkaṭṭhapadānaṃ kati āpattiyo ti yāni tattha samukkaṭṭhāni uttamāni padāni vuttāni, tesaṃ samukkaṭṭhapadānaṃ uttamapadānaṃ saṅkhepato kati āpattiyo hontīti. Yena yena hi padena yā yā āpatti paññattā, sā sā tassa tassa padassa āpattīti vuccati. Tena vuttaṃ “samukkaṭṭhapadānaṃ kati āpattiyo”ti. Dve āpattiyo ti ūnavīsativassaṃ upasampādentassa pācittiyaṃ, sesesu sabbapadesu dukkaṭaṃ.

Tisso ti “nassantete vinassantete, ko tehi attho”ti bhedapurekkhārānaṃ uposathakaraṇe thullaccayaṃ, ukkhittakena saddhiṃ uposathakaraṇe pācittiyaṃ, sesesu dukkaṭanti evaṃ uposathakkhandhake tisso āpattiyo. Ekā ti vassūpanāyikakkhandhake ekā dukkaṭāpattiyeva.

Tisso ti bhedapurekkhārassa pavārayato thullaccayaṃ, ukkhittakena saddhiṃ pācittiyaṃ, sesesu dukkaṭanti evaṃ pavāraṇākkhandhakepi tisso āpattiyo.

Tisso ti vacchatariṃ uggahetvā mārentānaṃ pācittiyaṃ, rattena cittena aṅgajātachupane thullaccayaṃ, sesesu dukkaṭanti evaṃ cammasaṃyuttepi tisso āpattiyo. Bhesajjakkhandhakepi samantā dvaṅgule thullaccayaṃ, bhojjayāguyā pācittiyaṃ, sesesu dukkaṭanti evaṃ tisso āpattiyo.

Kathinaṃ kevalaṃ paññattimeva, natthi tattha āpatti. Cīvarasaṃyutte kusacīravākacīresu thullaccayaṃ, atirekacīvare nissaggiyaṃ, sesesu dukkaṭanti imā tisso āpattiyo.

Campeyyake ekā dukkaṭāpattiyeva. Kosambaka-kammakkhandhaka-pārivāsikasamuccayakkhandhakesupi ekā dukkaṭāpattiyeva.

Samathakkhandhake chandadāyako khiyyati, khiyyanakaṃ pācittiyaṃ, sesesu dukkaṭanti imā dve āpattiyo. Khuddakavatthuke attano aṅgajātaṃ chindati, thullaccayaṃ, romaṭṭhe pācittiyaṃ, sesesu dukkaṭanti imā tisso āpattiyo. Senāsanakkhandhake garubhaṇḍavissajjane thullaccayaṃ, saṅghikā vihārā nikkaḍḍhane pācittiyaṃ, sesesu dukkaṭanti imā tisso āpattiyo.

Saṅghabhede bhedakānuvattakānaṃ thullaccayaṃ, gaṇabhojane pācittiyanti imā dve āpattiyo. Samācāraṃ pucchissan ti vutte vattakkhandhake ekā dukkaṭāpattiyeva. Sā sabbavattesu anādariyena hoti. Tathā pātimokkhaṭṭhapane. Bhikkhunikkhandhake appavāraṇāya pācittiyaṃ, sesesu dukkaṭanti dve āpattiyo. Pañcasatikasattasatikesu kevalaṃ dhammo saṅgahaṃ āropito, natthi tattha āpattīti.

Khandhakapucchāvāravaṇṇanā niṭṭhitā.