Ekuttarikanayo
Ekakavāravaṇṇanā
321
Āpattikarā dhammā jānitabbā tiādimhi ekuttarikanaye āpattikarā dhammā nāma cha āpattisamuṭṭhānāni. Etesañhi vasena puggalo āpattiṃ āpajjati, tasmā “āpattikarā”ti vuttā. Anāpattikarā nāma satta samathā. Āpatti jānitabbā ti tasmiṃ tasmiṃ sikkhāpade ca vibhaṅge ca vuttā āpatti jānitabbā. Anāpattī ti “anāpatti bhikkhu asādiyantassā”tiādinā nayena anāpatti jānitabbā. Lahukā ti lahukena vinayakammena visujjhanato pañcavidhā āpatti. Garukā ti garukena vinayakammena visujjhanato saṅghādisesā āpatti. Kenaci ākārena anāpattibhāvaṃ upanetuṃ asakkuṇeyyato pārājikāpatti ca. Sāvasesā ti ṭhapetvā pārājikaṃ sesā. Anavasesā ti pārājikāpatti. Dve āpattikkhandhā duṭṭhullā; avasesā aduṭṭhullā. Sappaṭikammadukaṃ sāvasesadukasadisaṃ. Desanāgāminidukaṃ lahukadukasaṅgahitaṃ.
Antarāyikā ti sattapi āpattiyo sañcicca vītikkantā saggantarāyañceva mokkhantarāyañca karontīti antarāyikā. Ajānantena vītikkantā pana paṇṇattivajjāpatti neva saggantarāyaṃ na mokkhantarāyaṃ karotīti anantarāyikā. Antarāyikaṃ āpannassāpi desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhāya suddhipattassa sāmaṇerabhūmiyaṃ ṭhitassa ca avārito saggamokkhamaggoti. Sāvajjapaññattī ti lokavajjā. Anavajjapaññattī ti paṇṇattivajjā. Kiriyato samuṭṭhitā nāma yaṃ karonto āpajjati pārājikāpatti viya. Akiriyato ti yaṃ akaronto āpajjati, cīvaraanadhiṭṭhānāpatti viya. Kiriyākiriyato ti yaṃ karonto ca akaronto ca āpajjati, kuṭikārāpatti viya.
Pubbāpattī ti paṭhamaṃ āpannāpatti. Aparāpattī ti pārivāsikādīhi pacchā āpannāpatti. Pubbāpattīnaṃ antarāpatti nāma mūlavisuddhiyā antarāpatti. Aparāpattīnaṃ antarāpatti nāma agghavisuddhiyā antarāpatti. Kurundiyaṃ pana “pubbāpatti nāma paṭhamaṃ āpannā. Aparāpatti nāma mānattārahakāle āpannā. Pubbāpattīnaṃ antarāpatti nāma parivāse āpannā. Aparāpattīnaṃ antarāpatti nāma mānattacāre āpannā”ti vuttaṃ. Idampi ekena pariyāyena yujjati.
Desitā gaṇanūpagā nāma yā dhuranikkhepaṃ katvā puna na āpajjissāmīti desitā hoti. Agaṇanūpagā nāma yā dhuranikkhepaṃ akatvā saussāheneva cittena aparisuddhena desitā hoti. Ayañ hi desitāpi desitagaṇanaṃ na upeti. Aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hoti. Paññatti jānitabbā tiādīsu navasu padesu paṭhamapārājikapucchāya vuttanayen’eva vinicchayo veditabbo.
Thullavajjā ti thulladose paññattā garukāpatti. Athullavajjā ti lahukāpatti. Gihipaṭisaṃyuttā ti sudhammattherassa āpatti, yā ca dhammikassa paṭissavassa asaccāpane āpatti, avasesā na gihipaṭisaṃyuttā. Pañcānantariyakammāpatti niyatā, sesā aniyatā. Ādikaro ti sudinnattherādi ādikammiko. Anādikaro ti makkaṭisamaṇādi anupaññattikārako. Adhiccāpattiko nāma yo kadāci karahaci āpattiṃ āpajjati. Abhiṇhāpattiko nāma yo niccaṃ āpajjati.
Codako nāma yo vatthunā vā āpattiyā vā paraṃ codeti. Yo pana evaṃ codito ayaṃ cuditako nāma. Pañcadasasu dhammesu appatiṭṭhahitvā abhūtena vatthunā codento adhammacodako nāma, tena tathā codito adhammacuditako nāma. Vipariyāyena dhammacodakacuditakā veditabbā. Micchattaniyatehi vā sammattaniyatehi vā dhammehi samannāgato niyato, viparīto aniyato.
Sāvakā bhabbāpattikā nāma, buddhā ca paccekabuddhā ca abhabbāpattikā nāma. Ukkhepanīyakammakato ukkhittako nāma, avasesacatubbidhatajjanīyādikammakato anukkhittako nāma. Ayañ hi uposathaṃ vā pavāraṇaṃ vā dhammaparibhogaṃ vā āmisaparibhogaṃ vā na kopeti. “Mettiyaṃ bhikkhuniṃ nāsetha, dūsako nāsetabbo, kaṇṭako samaṇuddeso nāsetabbo”ti evaṃ liṅgadaṇḍakamma-saṃvāsanāsanāhi nāsitabbo nāsitako nāma. Sesā sabbe anāsitakā. Yena saddhiṃ uposathādiko saṃvāso atthi, ayaṃ samānasaṃvāsako, itaro nānāsaṃvāsako. So kammanānāsaṃvāsako laddhinānāsaṃvāsakoti duvidho hoti. Ṭhapanaṃ jānitabban ti “ekaṃ bhikkhave adhammikaṃ pātimokkhaṭṭhapanan”tiādinā nayena vuttaṃ pātimokkhaṭṭhapanaṃ jānitabbanti attho.
Ekakavāravaṇṇanā niṭṭhitā.
Dukavāravaṇṇanā
322
Dukesu sacittakā āpatti saññāvimokkhā, acittakā nosaññāvimokkhā. Laddhasamāpattikassa āpatti nāma bhūtārocanāpatti, aladdhasamāpattikassa āpatti nāma abhūtārocanāpatti. Saddhammapaṭisaññuttā nāma padasodhammādikā, asaddhammapaṭisaññuttā nāma duṭṭhullavācāpatti. Saparikkhārapaṭisaññuttā nāma nissaggiyavatthuno anissajjitvā paribhoge, pattacīvarānaṃ nidahane, kiliṭṭhacīvarānaṃ adhovane, malaggahitapattassa apacaneti evaṃ ayuttaparibhoge āpatti. Paraparikkhārapaṭisaññuttā nāma saṅghikamañcapīṭhādīnaṃ ajjhokāse santharaṇaanāpucchāgamanādīsu āpajjitabbā āpatti. Sapuggalapaṭisaññuttā nāma “mudupiṭṭhikassa lambissa ūrunā aṅgajātaṃ pīḷentassā”tiādinā nayena vuttāpatti. Parapuggalapaṭisaññuttā nāma methunadhammakāyasaṃsaggapahāradānādīsu vuttāpatti, “sikharaṇīsī”ti saccaṃ bhaṇanto garukaṃ āpajjati, “sampajānamusāvāde pācittiyan”ti musā bhaṇanto lahukaṃ. Abhūtārocane musā bhaṇanto garukaṃ. Bhūtārocane saccaṃ bhaṇanto lahukaṃ.
“Saṅghakammaṃ vaggaṃ karissāmī”ti antosīmāya ekamante nisīdanto bhūmigato āpajjati nāma. Sace pana aṅgulimattampi ākāse tiṭṭheyya, na āpajjeyya, tena vuttaṃ “no vehāsagato”ti. Vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto vehāsagato āpajjati nāma. Sace pana taṃ bhūmiyaṃ paññāpetvā nipajjeyya na āpajjeyya, tena vuttaṃ – “no bhūmigato”ti. Gamiyo gamiyavattaṃ apūretvā gacchanto nikkhamanto āpajjati nāma, no pavisanto. Āgantuko āgantukavattaṃ apūretvā sachattupāhano pavisanto pavisanto āpajjati nāma, no nikkhamanto.
Ādiyanto āpajjati nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyamānā; dubbaṇṇakaraṇaṃ anādiyitvā cīvaraṃ paribhuñjanto pana anādiyanto āpajjati nāma. Mūgabbatādīni titthiyavattāni samādiyanto samādiyanto āpajjati nāma. Pārivāsikādayo pana tajjanīyādikammakatā vā attano vattaṃ asamādiyantā āpajjanti, te sandhāya vuttaṃ “atthāpatti na samādiyanto āpajjatī”ti. Aññātikāya bhikkhuniyā cīvaraṃ sibbanto vejjakammabhaṇḍāgārikakammacittakammādīni vā karonto karonto āpajjati nāma. Upajjhāyavattādīni akaronto akaronto āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ dadamāno dento āpajjati nāma. Saddhivihārikaantevāsikānaṃ cīvarādīni adento adento āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ gaṇhanto paṭiggaṇhanto āpajjati nāma. “Na bhikkhave ovādo na gahetabbo”ti vacanato ovādaṃ agaṇhanto na paṭiggaṇhanto āpajjati nāma.
Nissaggiyavatthuṃ anissajjitvā paribhuñjanto paribhogena āpajjati nāma. Pañcāhikaṃ saṅghāṭicāraṃ atikkāmayamānā aparibhogena āpajjati nāma. Sahagāraseyyaṃ rattiṃ āpajjati nāma, no divā, dvāraṃ asaṃvaritvā paṭisallīyanto divā āpajjati, no rattiṃ. Ekarattachārattasattāhadasāhamāsātikkamesu vuttaāpattiṃ āpajjanto aruṇugge āpajjati nāma, pavāretvā bhuñjanto na aruṇugge āpajjati nāma.
Bhūtagāmañceva aṅgajātañca chindanto chindanto āpajjati nāma, kese vā nakhe vā na chindanto na chindanto āpajjati nāma. Āpattiṃ chādento chādento āpajjati nāma, “tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, natveva naggena āgantabbaṃ, yo āgaccheyya āpatti dukkaṭassā”ti imaṃ pana āpattiṃ na chādento āpajjati nāma. Kusacīrādīni dhārento dhārento āpajjati nāma, “ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo”ti imaṃ āpattiṃ na dhārento āpajjati nāma.
“Attanā vā attānaṃ nānāsaṃvāsakaṃ karotī” ti ekasīmāyaṃ dvīsu saṅghesu nisinnesu ekasmiṃ pakkhe nisīditvā parapakkhassa laddhiṃ gaṇhanto yasmiṃ pakkhe nisinno tesaṃ attanāva attānaṃ nānāsaṃvāsakaṃ karoti nāma. Yesaṃ santike nisinno tesaṃ gaṇapūrako hutvā kammaṃ kopeti, itaresaṃ hatthapāsaṃ anāgatattā. Samānasaṃvāsakepi eseva nayo. Yesañhi so laddhiṃ roceti, tesaṃ samānasaṃvāsako hoti, itaresaṃ nānāsaṃvāsako. Satta āpattiyo satta āpattikkhandhā ti āpajjitabbato āpattiyo, rāsaṭṭhena khandhāti evaṃ dveyeva nāmāni hontīti nāmavasena dukaṃ dassitaṃ. Kammena vā salākaggāhena vā ti ettha uddeso ceva kammañca ekaṃ, vohāro ceva anussāvanā ca salākaggāho ca ekaṃ, vohārānussāvanasalākaggāhā pubbabhāgā, kammañceva uddeso ca pamāṇaṃ.
Addhānahīno nāma ūnavīsativasso. Aṅgahīno nāma hatthacchinnādibhedo. Vatthuvipanno nāma paṇḍako tiracchānagato ubhatobyañjanako ca. Avasesā theyyasaṃvāsakādayo aṭṭha abhabbapuggalā karaṇadukkaṭakā nāma. Dukkaṭakiriyā dukkaṭakammā, imasmiṃyeva attabhāve katena attano kammena abhabbaṭṭhānaṃ pattāti attho. Aparipūro nāma aparipuṇṇapattacīvaro. No ca yācati nāma upasampadaṃ na yācati. Alajjissa ca bālassa cā ti alajjī sacepi tepiṭako hoti, bālo ca sacepi saṭṭhivasso hoti, ubhopi nissāya na vatthabbaṃ. Bālassa ca lajjissa cā ti ettha bālassa “tvaṃ nissayaṃ gaṇhā”ti āṇāyapi nissayo dātabbo, lajjissa pana yācantasseva. Sātisāran ti sadosaṃ; yaṃ ajjhācaranto āpattiṃ āpajjati.
Kāyena paṭikkosanā nāma hatthavikārādīhi paṭikkosanā. Kāyena paṭijānātī ti hatthavikārādīhi paṭijānāti. Upaghātikā nāma upaghātā. Sikkhūpaghātikā nāma sikkhūpaghāto. Bhogūpaghātikā nāma paribhogūpaghāto, tattha tisso sikkhā asikkhato sikkhūpaghātikāti veditabbā. Saṅghikaṃ vā puggalikaṃ vā dupparibhogaṃ bhuñjato bhogūpaghātikāti veditabbā. Dve venayikā ti dve atthā vinayasiddhā. Paññattaṃ nāma sakale vinayapiṭake kappiyākappiyavasena paññattaṃ. Paññattānulomaṃ nāma catūsu mahāpadesesu daṭṭhabbaṃ. Setughāto ti paccayaghāto; yena cittena akappiyaṃ kareyya, tassa cittassāpi anuppādananti attho. Mattakāritā ti mattāya pamāṇena karaṇaṃ; pamāṇe ṭhānanti attho. Kāyena āpajjatī ti kāyadvārikaṃ kāyena āpajjati; vacīdvārikaṃ vācāya. Kāyena vuṭṭhātī ti tiṇavatthārakasamathe vināpi desanāya kāyeneva vuṭṭhāti; desetvā vuṭṭhahanto pana vācāya vuṭṭhāti. Abbhantaraparibhogo nāma ajjhoharaṇaparibhogo. Bāhiraparibhogo nāma sīsamakkhanādi.
Anāgataṃ bhāraṃ vahatī ti atherova samāno therehi vahitabbaṃ bījanagāhadhammajjhesanādibhāraṃ vahati; taṃ nittharituṃ vīriyaṃ ārabhati. Āgataṃ bhāraṃ na vahatī ti thero therakiccaṃ na karoti, “anujānāmi bhikkhave therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ, paraṃ vā ajjhesituṃ, anujānāmi bhikkhave therādheyyaṃ pātimokkhan”ti evamādi sabbaṃ parihāpetīti attho. Na kukkuccāyitabbaṃ kukkuccāyatī ti na kukkuccāyitabbaṃ kukkuccāyitvā karoti. Kukkuccāyitabbaṃ na kukkuccāyatī ti kukkuccāyitabbaṃ na kukkuccāyitvā karoti. Etesaṃ dvinnaṃ divā ca ratto ca āsavā vaḍḍhantīti attho. Anantaradukepi vuttapaṭipakkhavasena attho veditabbo. Sesaṃ tattha tattha vuttanayattā uttānamevāti.
Dukavāravaṇṇanā niṭṭhitā.
Tikavāravaṇṇanā
323
Tikesu atthāpatti tiṭṭhante bhagavati āpajjatī ti atthi āpatti, yaṃ tiṭṭhante bhagavati āpajjatīti attho. Es’eva nayo sabbattha. Tattha lohituppādāpattiṃ tiṭṭhante āpajjati. “Etarahi kho panānanda, bhikkhū aññamaññaṃ āvusovādena samudācaranti, na vo mamaccayena evaṃ samudācaritabbaṃ, navakena, ānanda, bhikkhunā thero bhikkhū ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo”ti vacanato theraṃ āvusovādena samudācaraṇapaccayā āpattiṃ parinibbute bhagavati āpajjati, no tiṭṭhante. Imā dve āpattiyo ṭhapetvā avasesā dharantepi bhagavati āpajjati, parinibbutepi.
Pavāretvā anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati no vikāle. Vikālabhojanāpattiṃ pana vikāle āpajjati no kāle. Avasesā kāle ceva āpajjati vikāle ca. Sahagāraseyyaṃ rattiṃ āpajjati, dvāraṃ asaṃvaritvā paṭisallīyanaṃ divā. Sesā rattiñceva divā ca. “Dasavassomhi atirekadasavassomhī”ti bālo abyatto parisaṃ upaṭṭhāpento dasavasso āpajjati no ūnadasavasso. “Ahaṃ paṇḍito byatto”ti navo vā majjhimo vā parisaṃ upaṭṭhāpento ūnadasavasso āpajjati no dasavasso. Sesā dasavasso ceva āpajjati ūnadasavasso ca. “Pañcavassomhī”ti bālo abyatto anissāya vasanto pañcavasso āpajjati. “Ahaṃ paṇḍito byatto”ti navako anissāya vasanto ūnapañcavasso āpajjati. Sesaṃ pañcavasso ceva āpajjati ūnapañcavasso ca. Anupasampannaṃ padasodhammaṃ vācento, mātugāmassa dhammaṃ desento evarūpaṃ āpattiṃ kusalacitto āpajjati, pārājika-sukkavissaṭṭhi-kāyasaṃsagga-duṭṭhulla-attakāmapāricariya-duṭṭhadosa-saṅghabhedapahāradāna-talasattikādibhedaṃ akusalacitto āpajjati, asañcicca sahagāraseyyādiṃ abyākatacitto āpajjati, yaṃ arahāva āpajjati, sabbaṃ abyākatacittova āpajjati, methunadhammādibhedamāpattiṃ sukhavedanāsamaṅgī āpajjati, duṭṭhadosādibhedaṃ dukkhavedanāsamaṅgī, yaṃ sukhavedanāsamaṅgī āpajjati, taṃyeva majjhatto hutvā āpajjanto adukkhamasukhavedanāsamaṅgī āpajjati.
Tayo paṭikkhepā ti buddhassa bhagavato tayo paṭikkhepā. Catūsu paccayesu mahicchatā asantuṭṭhitā kilesasallekhanapaṭipattiyā agopāyanā, ime hi tayo dhammā buddhena Bhagavatā paṭikkhittā. Appicchatādayo pana tayo buddhena Bhagavatā anuññātā, tena vuttaṃ “tayo anuññātā”ti.
“Dasavassomhī”ti parisaṃ upaṭṭhāpento “pañcavassomhī”ti nissayaṃ agaṇhanto bālo āpajjati no paṇḍito, ūnadasavasso “byattomhī”ti bahussutattā parisaṃ upaṭṭhāpento ūnapañcavasso ca nissayaṃ agaṇhanto paṇḍito āpajjati no bālo; avasesaṃ paṇḍito ceva āpajjati bālo ca. Vassaṃ anupagacchanto kāḷe āpajjati no juṇhe; mahāpavāraṇāya appavārento juṇhe āpajjati no kāḷe; avasesaṃ kāḷe ceva āpajjati juṇhe ca. Vassūpagamanaṃ kāḷe kappati no juṇhe; mahāpavāraṇāya pavāraṇā juṇhe kappati no kāḷe; sesaṃ anuññātakaṃ kāḷe ceva kappati juṇhe ca.
Kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana “kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī”ti vuttaṃ, tampi suvuttaṃ. “Cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetun”ti hi vuttaṃ. Atirekamāse sese gimhāne pariyesanto atirekaḍḍhamāse sese katvā nivāsento ca gimhe āpajjati nāma. Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpento vasse āpajjati nāma. Pārisuddhiuposathaṃ vā adhiṭṭhānuposathaṃ vā karonto saṅgho āpajjati. Suttuddesañca adhiṭṭhānuposathañca karonto gaṇo āpajjati. Ekako suttuddesaṃ pārisuddhiuposathañca karonto puggalo āpajjati. Pavāraṇāyapi eseva nayo.
Saṅghuposatho ca saṅghapavāraṇā ca saṅghasseva kappati. Gaṇuposatho ca gaṇapavāraṇā ca gaṇasseva kappati. Adhiṭṭhānuposatho ca adhiṭṭhānapavāraṇā ca puggalasseva kappati. “Pārājikaṃ āpannomhī”tiādīni bhaṇanto vatthuṃ chādeti na āpattiṃ, “methunaṃ dhammaṃ paṭisevin”tiādīni bhaṇanto āpattiṃ chādeti no vatthuṃ, yo neva vatthuṃ na āpattiṃ āroceti, ayaṃ vatthuñceva chādeti āpattiñca.
Paṭicchādetīti paṭicchādi. Jantāgharameva paṭicchādi jantāgharapaṭicchādi. Itarāsupi eseva nayo. Dvāraṃ pidahitvā antojantāghare ṭhitena parikammaṃ kātuṃ vaṭṭati. Udake otiṇṇenāpi etadeva vaṭṭati. Ubhayattha khādituṃ bhuñjituṃ vā na vaṭṭati. Vatthapaṭicchādi sabbakappiyatāya paṭicchannena sabbaṃ kātuṃ vaṭṭati. Vahantī ti yanti niyyanti; nindaṃ vā paṭikkosaṃ vā na labhanti. Candamaṇḍalaṃ abbhāmahikādhūmarajarāhuvimuttaṃ vivaṭaṃyeva virocati, na tesu aññatarena paṭicchannaṃ. Tathā sūriyamaṇḍalaṃ, dhammavinayopi vivaritvā vibhajitvā desiyamānova virocati no paṭicchanno.
Aññena bhesajjena karaṇīyena aññaṃ viññāpento gilāno āpajjati, na bhesajjena karaṇīyena bhesajjaṃ viññāpento agilāno āpajjati, avasesaṃ āpattiṃ gilāno ceva āpajjati agilāno ca.
Anto āpajjati no bahī ti anupakhajja seyyaṃ kappento anto āpajjati no bahi, bahi āpajjati no anto ti saṅghikaṃ mañcādiṃ ajjhokāse santharitvā pakkamanto bahi āpajjati no anto, avasesaṃ pana anto ceva āpajjati bahi ca. Antosīmāyā ti āgantuko āgantukavattaṃ adassetvā sachattupāhano vihāraṃ pavisanto upacārasīmaṃ okkantamattova āpajjati. Bahisīmāyā ti gamiko dārubhaṇḍapaṭisāmanādigamikavattaṃ apūretvā pakkamanto upacārasīmaṃ atikkantamattova āpajjati. Avasesaṃ antosīmāya ceva āpajjati bahisīmāya ca. Sati vuḍḍhatare anajjhiṭṭho dhammaṃ bhāsanto saṅghamajjhe āpajjati nāma. Gaṇamajjhepi puggalasantikepi eseva nayo. Kāyena vuṭṭhātī ti tiṇavatthārakasamathena vuṭṭhāti. Kāyaṃ acāletvā vācāya desentassa vācāya vuṭṭhāti. Vacīsampayuttaṃ kāyakiriyaṃ katvā desentassa kāyena vācāya vuṭṭhāti nāma. Saṅghamajjhe desanāgāminīpi vuṭṭhānagāminīpi vuṭṭhāti. Gaṇapuggalamajjhe pana desanāgāminīyeva vuṭṭhāti.
Āgāḷhāya ceteyyā ti āgāḷhāya daḷhabhāvāya ceteyya; tajjanīyakammādikatassa vattaṃ na pūrayato icchamāno saṅgho ukkhepanīyakammaṃ kareyyāti attho. Alajjī ca hoti bālo ca apakatatto cā ti ettha bālo “ayaṃ dhammādhammaṃ na jānāti” apakatatto vā “āpattānāpattiṃ na jānātī”ti na ettāvatā kammaṃ kātabbaṃ; bālabhāvamūlakaṃ pana apakatattabhāvamūlakañca āpattiṃ āpannassa kammaṃ kātabbanti attho. Adhisīle sīlavipanno nāma dve āpattikkhandhe āpanno; ācāravipanno nāma pañca āpattikkhandhe āpanno; diṭṭhivipanno nāma antaggāhikāya diṭṭhiyā samannāgato. Tesaṃ āpattiṃ apassantānaṃ appaṭikarontānaṃ diṭṭhiñca anissajjantānaṃyeva kammaṃ kātabbaṃ.
Kāyiko davo nāma pāsakādīhi jūtakīḷanādibhedo anācāro; vācasiko davo nāma mukhālambarakaraṇādibhedo anācāro; kāyikavācasiko nāma naccanagāyanādibhedo dvīhipi dvārehi anācāro. Kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo; vācasiko anācāro nāma vacīdvāre paññattasikkhāpadavītikkamo; kāyikavācasiko nāma dvāradvayepi paññattasikkhāpadavītikkamo. Kāyikena upaghātikenā ti kāyadvāre paññattassa sikkhāpadassa asikkhanena, yo hi taṃ na sikkhati, so naṃ upaghāteti, tasmā tassa taṃ asikkhanaṃ “kāyikaṃ upaghātikan”ti vuccati. Sesapadadvayepi eseva nayo. Kāyikena micchājīvenā ti jaṅghapesanikādinā vā gaṇḍaphālanādinā vā vejjakammena; vācasikenā ti sāsanauggahaṇaārocanādinā; tatiyapadaṃ ubhayasampayogavasena vuttaṃ.
Alaṃ bhikkhu mā bhaṇḍanan ti alaṃ bhikkhu mā bhaṇḍanaṃ kari, mā kalahaṃ, mā vivādaṃ karīti attho. Na voharitabban ti na kiñci vattabbaṃ; vadatopi hi tādisassa vacanaṃ na sotabbaṃ maññanti. Na kismiñci paccekaṭṭhāne ti kismiñci bījanaggāhādike ekasmimpi jeṭṭhakaṭṭhāne na ṭhapetabboti attho. Okāsakammaṃ kārentassā ti “karotu āyasmā okāsaṃ, ahaṃ taṃ vattukāmo”ti evaṃ okāsaṃ kārentassa. Nālaṃ okāsakammaṃ kātun ti “kiṃ tvaṃ karissasī”ti okāso na kātabbo. Savacanīyaṃ nādātabban ti vacanaṃ na ādātabbaṃ, vacanampi na sotabbaṃ; yattha gahetvā gantukāmo hoti, na tattha gantabbanti attho.
Tīhaṅgehi samannāgatassa bhikkhuno vinayo ti yaṃ so jānāti, so tassa vinayo nāma hoti; so na pucchitabboti attho. Anuyogo na dātabbo ti “idaṃ kappatī”ti pucchantassa pucchāya okāso na dātabbo, “aññaṃ pucchā”ti vattabbo. Iti so neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na sākacchātabbo ti vinayapañho na sākacchitabbo, kappiyākappiyakathā na saṃsandetabbā.
Idamappahāyā ti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ avijahitvā. Suddhaṃ brahmacārin ti khīṇāsavaṃ bhikkhuṃ. “Pātabyataṃ āpajjatī” ti pātabyabhāvaṃ paṭisevanaṃ āpajjati. “Idamappahāyā”ti vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ “musā mayā bhaṇitaṃ, khamatha me”ti khamāpetvā “natthi kāmesu doso”ti laddhiṃ vijahitvā gativisodhanaṃ kareyya. Akusalamūlānī ti akusalāni ceva mūlāni ca, akusalānaṃ vā mūlāni akusalamūlāni. Kusalamūlesupi eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni. Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena kataṃ duccaritaṃ kāyaduccaritaṃ. Esa nayo sabbattha. Sesaṃ tattha tattha vuttanayattā uttānamevāti.
Tikavāravaṇṇanā niṭṭhitā.
Catukkavāravaṇṇanā
324
Catukkesu sakavācāya āpajjati paravācāya vuṭṭhātī ti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ āpajjitvā tiṇavatthārakasamathaṭṭhānaṃ gato parassa kammavācāya vuṭṭhāti. Paravācāya āpajjati sakavācāya vuṭṭhātī ti pāpikāya diṭṭhiyā appaṭinissagge parassa kammavācāya āpajjati, puggalassa santike desento sakavācāya vuṭṭhāti. Sakavācāya āpajjati sakavācāya vuṭṭhātī ti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ sakavācāya āpajjati, desetvā vuṭṭhahantopi sakavācāya vuṭṭhāti. Paravācāya āpajjati paravācāya vuṭṭhātī ti yāvatatiyakaṃ saṅghādisesaṃ parassa kammavācāya āpajjati, vuṭṭhahantopi parassa parivāsakammavācādīhi vuṭṭhāti. Tato paresu kāyadvārikaṃ kāyena āpajjati, desento vācāya vuṭṭhāti. Vacīdvārikaṃ vācāya āpajjati, tiṇavatthārake kāyena vuṭṭhāti. Kāyadvārikaṃ kāyena āpajjati, tameva tiṇavatthārake kāyena vuṭṭhāti. Vacīdvārikaṃ vācāya āpajjati, tameva desento vācāya vuṭṭhāti. Saṅghikamañcassa attano paccattharaṇena anattharato kāyasamphusane lomagaṇanāya āpajjitabbāpattiṃ sahagāraseyyāpattiñca pasutto āpajjati, pabujjhitvā pana āpannabhāvaṃ ñatvā desento paṭibuddho vuṭṭhāti. Jagganto āpajjitvā pana tiṇavatthārakasamathaṭṭhāne sayanto paṭibuddho āpajjati pasutto vuṭṭhāti nāma. Pacchimapadadvayampi vuttānusāreneva veditabbaṃ.
Acittakāpattiṃ acittako āpajjati nāma. Pacchā desento sacittako vuṭṭhāti. Sacittakāpattiṃ sacittako āpajjati nāma. Tiṇavatthārakaṭṭhāne sayanto acittako vuṭṭhāti. Sesapadadvayampi vuttānusāreneva veditabbaṃ. Yo sabhāgaṃ āpattiṃ deseti, ayaṃ desanāpaccayā dukkaṭaṃ āpajjanto pācittiyādīsu aññataraṃ deseti, tañca desento dukkaṭaṃ āpajjati. Taṃ pana dukkaṭaṃ āpajjanto pācittiyādito vuṭṭhāti. Pācittiyādito ca vuṭṭhahanto taṃ āpajjati. Iti ekassa puggalassa ekameva payogaṃ sandhāya “āpattiṃ āpajjanto desetī”ti idaṃ catukkaṃ vuttanti veditabbaṃ.
Kammacatukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ kammena āpajjati, desento akammena vuṭṭhāti. Vissaṭṭhiādikaṃ akammena āpajjati, parivāsādinā kammena vuṭṭhāti. Samanubhāsanaṃ kammeneva āpajjati, kammena vuṭṭhāti. Sesaṃ akammena āpajjati, akammena vuṭṭhāti.
Parikkhāracatukke paṭhamo sakaparikkhāro, dutiyo saṅghikova tatiyo cetiyasantako, catuttho gihiparikkhāro. Sace pana so pattacīvaranavakammabhesajjānaṃ atthāya āhaṭo hoti, avāpuraṇaṃ dātuṃ anto ṭhapāpetuñca vaṭṭati.
Sammukhācatukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ saṅghassa sammukhā āpajjati, vuṭṭhānakāle pana saṅghena kiccaṃ natthīti parammukhā vuṭṭhāti. Vissaṭṭhiādikaṃ parammukhā āpajjati, saṅghassa sammukhā vuṭṭhāti. Samanubhāsanaṃ saṅghassa sammukhā eva āpajjati, sammukhā vuṭṭhāti. Sesaṃ sampajānamusāvādādibhedaṃ parammukhāva āpajjati, parammukhāva vuṭṭhāti. Ajānantacatukkaṃ acittakacatukkasadisaṃ.
Liṅgapātubhāvenā ti sayitasseva bhikkhussa vā bhikkhuniyā vā liṅgaparivatte jāte sahagāraseyyāpatti hoti idameva taṃ paṭicca vuttaṃ. Ubhinnampi pana asādhāraṇāpatti liṅgapātubhāvena vuṭṭhāti. Sahapaṭilābhacatukke yassa bhikkhuno liṅgaṃ parivattati, so saha liṅgapaṭilābhena paṭhamaṃ uppannavasena seṭṭhabhāvena ca purimaṃ purisaliṅgaṃ jahati, pacchime itthiliṅge patiṭṭhāti, purisakuttapurisākārādivasena pavattā kāyavacīviññattiyo paṭippassambhanti, bhikkhūti vā purisoti vā evaṃ pavattā paṇṇattiyo nirujjhanti, yāni bhikkhunīhi asādhāraṇāni chacattālīsa sikkhāpadāni tehi anāpattiyeva hoti. Dutiyacatukke pana yassā bhikkhuniyā liṅgaṃ parivattati, sā pacchāsamuppattiyā vā hīnabhāvena vā pacchimanti saṅkhyaṃ gataṃ itthiliṅgaṃ jahati, vuttappakārena purimanti saṅkhyaṃ gate purisaliṅge patiṭṭhāti. Vuttaviparītā viññattiyo paṭippassambhanti, bhikkhunīti vā itthīti vā evaṃ pavattā paṇṇattiyopi nirujjhanti, yāni bhikkhūhi asādhāraṇāni sataṃ tiṃsañca sikkhāpadāni, tehi anāpattiyeva hoti.
Cattāro sāmukkaṃsā ti cattāro mahāpadesā, te hi Bhagavatā anuppanne vatthumhi sayaṃ ukkaṃsitvā ukkhipitvā ṭhapitattā “sāmukkaṃsā”ti vuccanti. Paribhogā ti ajjhoharaṇīyaparibhogā, udakaṃ pana akālikattā appaṭiggahitakaṃ vaṭṭati. Yāvakālikādīni appaṭiggahitakāni ajjhoharituṃ na vaṭṭanti. Cattāri mahāvikaṭāni kālodissattā yathāvutte kāle vaṭṭanti. Upāsako sīlavā ti pañca vā dasa vā sīlāni gopayamāno.
Āgantukādicatukke sachattupāhano sasīsaṃ pāruto vihāraṃ pavisanto tattha vicaranto ca āgantukova āpajjati, no āvāsiko. Āvāsikavattaṃ akaronto pana āvāsiko āpajjati, no āgantuko. Sesaṃ kāyavacīdvārikaṃ āpattiṃ ubhopi āpajjanti, asādhāraṇaṃ āpattiṃ neva āgantuko āpajjati, no āvāsiko. Gamiyacatukkepi gamiyavattaṃ apūretvā gacchanto gamiko āpajjati, no āvāsiko. Āvāsikavattaṃ akaronto pana āvāsiko āpajjati, no gamiko. Sesaṃ ubhopi āpajjanti, asādhāraṇaṃ ubhopi nāpajjanti. Vatthunānattatādicatukke catunnaṃ pārājikānaṃ aññamaññaṃ vatthunānattatāva hoti, na āpattinānattatā. Sabbāpi hi sā pārājikāpattiyeva. Saṅghādisesādīsupi eseva nayo. Bhikkhussa ca bhikkhuniyā ca aññamaññaṃ kāyasaṃsagge bhikkhussa saṅghādiseso bhikkhuniyā pārājikanti evaṃ āpattinānattatāva hoti, na vatthunānattatā, ubhinnampi hi kāyasaṃsaggova vatthu. Tathā “lasuṇakkhādane bhikkhuniyā pācittiyaṃ, bhikkhussa dukkaṭan”ti evamādināpettha nayena yojanā veditabbā. Catunnaṃ pārājikānaṃ terasahi saṅghādisesehi saddhiṃ vatthunānattatā ceva āpattinānattatā ca. Evaṃ saṅghādisesādīnaṃ aniyatādīhi. Ādito paṭṭhāya cattāri pārājikāni ekato āpajjantānaṃ bhikkhubhikkhunīnaṃ neva vatthunānattatā no āpattinānattatā. Visuṃ āpajjantesupi sesā sādhāraṇāpattiyo āpajjantesupi eseva nayo.
Vatthusabhāgādicatukke bhikkhussa ca bhikkhuniyā ca kāyasaṃsagge vatthusabhāgatā, no āpattisabhāgatā, catūsu pārājikesu āpattisabhāgatā, no vatthusabhāgatā. Esa nayo saṅghādisesādīsu. Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesu vatthusabhāgatā ceva āpattisabhāgatā ca. Esa nayo sabbāsu sādhāraṇāpattīsu. Asādhāraṇāpattiyaṃ neva vatthusabhāgatā no āpattisabhāgatā. Yo hi purimacatukke paṭhamo pañho, so idha dutiyo; yo ca tattha dutiyo, so idha paṭhamo. Tatiyacatutthesu nānākaraṇaṃ natthi.
Upajjhāyacatukke saddhivihārikassa upajjhāyena kattabbavattassa akaraṇe āpattiṃ upajjhāyo āpajjati, no saddhivihāriko upajjhāyassa kattabbavattaṃ akaronto saddhivihāriko āpajjati, no upajjhāyo; sesaṃ ubhopi āpajjanti, asādhāraṇaṃ ubhopi nāpajjanti. Ācariyacatukkepi eseva nayo.
Ādiyantacatukke pādaṃ vā atirekapādaṃ vā sahatthā ādiyanto garukaṃ āpajjati, ūnakapādaṃ gaṇhāhīti āṇattiyā aññaṃ payojento lahukaṃ āpajjati. Etena nayena sesapadattayaṃ veditabbaṃ.
Abhivādanārahacatukke bhikkhunīnaṃ tāva bhattagge navamabhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā no paccuṭṭhānārahā. Avisesena ca vippakatabhojanassa bhikkhussa yo koci vuḍḍhataro. Saṭṭhivassassāpi pārivāsikassa samīpagato tadahupasampannopi paccuṭṭhānāraho no abhivādanāraho. Appaṭikkhittesu ṭhānesu vuḍḍho navakassa abhivādanāraho ceva paccuṭṭhānāraho ca. Navako pana vuḍḍhassa neva abhivādanāraho na paccuṭṭhānāraho. Āsanārahacatukkassa paṭhamapadaṃ purimacatukke dutiyapadena, dutiyapadañca paṭhamapadena atthato sadisaṃ.
Kālacatukke pavāretvā bhuñjanto kāle āpajjati no vikāle, vikālabhojanāpattiṃ vikāle āpajjati no kāle, sesaṃ kāle ceva āpajjati vikāle ca, asādhāraṇaṃ neva kāle no vikāle. Paṭiggahitacatukke purebhattaṃ paṭiggahitāmisaṃ kāle kappati no vikāle. Pānakaṃ vikāle kappati, punadivasamhi no kāle. Sattāhakālikaṃ yāvajīvikaṃ kāle ceva kappati vikāle ca. Attano attano kālātītaṃ yāvakālikādittayaṃ akappiyamaṃsaṃ uggahitakamappaṭiggahitakañca neva kāle kappati no vikāle.
Paccantimacatukke samudde sīmaṃ bandhanto paccantimesu janapadesu āpajjati, no majjhimesu; pañcavaggena gaṇena upasampādento guṇaṅguṇūpāhanaṃ dhuvanahānaṃ cammattharaṇāni ca majjhimesu janapadesu āpajjati no paccantimesu. Imāni cattāri “idha na kappantī”ti vadantopi paccantimesu āpajjati, “idha kappantī”ti vadanto pana majjhimesu āpajjati. Sesāpattiṃ ubhayattha āpajjati, asādhāraṇaṃ na katthaci āpajjati. Dutiyacatukke pañcavaggena gaṇena upasampadādi catubbidhampi vatthu paccantimesu janapadesu kappati. “Idaṃ kappatī”ti dīpetumpi tattheva kappati no majjhimesu. “Idaṃ na kappatī”ti dīpetuṃ pana majjhimesu janapadesu kappati no paccantimesu. Sesaṃ “anujānāmi bhikkhave pañca loṇānī”tiādi anuññātakaṃ ubhayattha kappati. Yaṃ pana akappiyanti paṭikkhittaṃ, taṃ ubhayatthāpi na kappati.
Antoādicatukke anupakhajja seyyādiṃ anto āpajjati no bahi, ajjhokāse saṅghikamañcādīni nikkhipitvā pakkamanto bahi āpajjati no anto, sesaṃ anto ceva bahi ca, asādhāraṇaṃ neva anto na bahi. Antosīmādicatukke āgantuko vattaṃ apūrento antosīmāya āpajjati, gamiyo bahisīmāya musāvādādiṃ antosīmāya ca bahisīmāya ca āpajjati, asādhāraṇaṃ na katthaci. Gāmacatukke antaragharapaṭisaṃyuttaṃ sekhiyapaññattiṃ gāme āpajjati no araññe. Bhikkhunī aruṇaṃ uṭṭhāpayamānā araññe āpajjati no gāme. Musāvādādiṃ gāme ceva āpajjati araññe ca, asādhāraṇaṃ na katthaci.
Cattāro pubbakiccāti “sammajjanī padīpo ca udakaṃ āsanena cā”ti idaṃ catubbidhaṃ pubbakaraṇanti vuccatīti vuttaṃ. “Chandapārisuddhiutukkhānaṃ bhikkhugaṇanā ca ovādo”ti ime pana “cattāro pubbakiccā”ti veditabbā. Cattāro pattakallāti uposatho yāvatikā ca bhikkhū kammappattā te āgatā honti, sabhāgāpattiyo na vijjanti, vajjanīyā ca puggalā tasmiṃ na honti, pattakallanti vuccatīti. Cattāri anaññapācittiyānī ti “etadeva paccayaṃ karitvā anaññaṃ pācittiyan”ti evaṃ vuttāni anupakhajjaseyyākappanasikkhāpadaṃ “ehāvuso gāmaṃ vā nigamaṃ vā”ti sikkhāpadaṃ, sañcicca kukkuccaupadahanaṃ, upassutitiṭṭhananti imāni cattāri. Catasso bhikkhusammutiyo ti “ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammutiyā, tato ce uttari vippavaseyya aññatra bhikkhusammutiyā, duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā”ti evaṃ āgatā terasahi sammutīhi muttā sammutiyo. Gilānacatukke aññabhesajjena karaṇīyena lolatāya aññaṃ viññāpento gilāno āpajjati, abhesajjakaraṇīyena bhesajjaṃ viññāpento agilāno āpajjati, musāvādādiṃ ubhopi āpajjanti, asādhāraṇaṃ ubhopi nāpajjanti. Sesaṃ sabbattha uttānamevāti.
Catukkavāravaṇṇanā niṭṭhitā.
Pañcakavāravaṇṇanā
325
Pañcakesu pañca puggalā niyatā ti ānantariyānamevetaṃ gahaṇaṃ. Pañca chedanakā āpattiyo nāma pamāṇātikkante mañcapīṭhe nisīdanakaṇḍuppaṭicchādivassikasāṭikāsu sugatacīvare ca veditabbā. Pañcahākārehī ti alajjitā, aññāṇatā, kukkuccappakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitāti imehi pañcahi. Pañca āpattiyo musāvādapaccayā ti pārājikathullaccayadukkaṭasaṅghādisesapācittiyā. Anāmantacāro ti “santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjeyyā”ti imassa āpucchitvā cārassa abhāvo. Anadhiṭṭhānan ti “gaṇabhojane aññatra samayā”ti vuttaṃ samayaṃ adhiṭṭhahitvā bhojanaṃ adhiṭṭhānaṃ nāma; tathā akaraṇaṃ anadhiṭṭhānaṃ. Avikappanā nāma yā paramparabhojane vikappanā vuttā, tassā akaraṇaṃ. Imāni hi pañca piṇḍapātikassa dhutaṅgeneva paṭikkhittāni. Ussaṅkitaparisaṅkito ti ye passanti, ye suṇanti, tehi ussaṅkito ceva parisaṅkito ca. Api akuppadhammo khīṇāsavopi samāno, tasmā agocarā pariharitabbā. Na hi etesu sandissamāno ayasato vā garahato vā muccati. Sosānikan ti susāne patitakaṃ. Pāpaṇikan ti āpaṇadvāre patitakaṃ. Thūpacīvaran ti vammikaṃ parikkhipitvā balikammakataṃ. Ābhisekikan ti nahānaṭṭhāne vā rañño abhisekaṭṭhāne vā chaḍḍitacīvaraṃ. Bhatapaṭiyābhatan ti susānaṃ netvā puna ānītakaṃ. Pañca mahācorā uttarimanussadhamme vuttā.
Pañcāpattiyo kāyato samuṭṭhantī ti paṭhamena āpattisamuṭṭhānena pañca āpattiyo āpajjati, “bhikkhu kappiyasaññī saññācikāya kuṭiṃ karotī”ti evaṃ antarapeyyāle vuttāpattiyo. Pañca āpattiyo kāyato ca vācato cā ti tatiyena āpattisamuṭṭhānena pañca āpattiyo āpajjati, “bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karotī”ti evaṃ tattheva vuttā āpattiyo. Desanāgāminiyo ti ṭhapetvā pārājikañca saṅghādisesañca avasesā.
Pañca kammānī ti tajjanīyaniyassapabbājanīyapaṭisāraṇīyāni cattāri ukkhepanīyañca tividhampi ekanti pañca. Yāvatatiyake pañcā ti ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭinissajjantiyā pārājikaṃ thullaccayaṃ dukkaṭanti tisso, bhedakānuvattakādisamanubhāsanāsu saṅghādiseso, pāpikāya diṭṭhiyā appaṭinissagge pācittiyaṃ. Adinnan ti aññena adinnaṃ. Aviditan ti paṭiggaṇhāmīti cetanāya abhāvena aviditaṃ. Akappiyan ti pañcahi samaṇakappehi akappiyakataṃ; yaṃ vā panaññampi akappiyamaṃsaṃ akappiyabhojanaṃ. Akatātirittan ti pavāretvā atirittaṃ akataṃ. Samajjadānan ti naṭasamajjādidānaṃ. Usabhadānan ti gogaṇassa antare usabhavissajjanaṃ. Cittakammadānan ti āvāsaṃ kāretvā tattha cittakammaṃ kāretuṃ vaṭṭati. Idaṃ pana paṭibhānacittakammadānaṃ sandhāya vuttaṃ. Imāni hi pañca kiñcāpi lokassa puññasammatāni, atha kho apuññāni akusalāniyeva. Uppannaṃ paṭibhānan ti ettha paṭibhānanti kathetukamyatā vuccati. Ime pañca duppaṭivinodayā ti na supaṭivinodayā; upāyena pana kāraṇena anurūpāhi paccavekkhanāanusāsanādīhi sakkā paṭivinodetunti attho.
Sakacittaṃ pasīdatī ti ettha imāni vatthūni – kaṭaandhakāravāsī phussadevatthero kira cetiyaṅgaṇaṃ sammajjitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā sinduvārakusumasanthatamiva samavippakiṇṇavālikaṃ cetiyaṅgaṇaṃ olokento buddhārammaṇaṃ pītipāmojjaṃ uppādetvā aṭṭhāsi. Tasmiṃ khaṇe māro pabbatapāde nibbattakāḷamakkaṭo viya hutvā cetiyaṅgaṇe gomayaṃ vippakiranto gato. Thero nāsakkhi arahattaṃ pāpuṇituṃ, sammajjitvā agamāsi. Dutiyadivasepi jaraggavo hutvā tādisameva vippakāraṃ akāsi. Tatiyadivase vaṅkapādaṃ manussattabhāvaṃ nimminitvā pādena parikasanto agamāsi. Thero “evarūpo bībhacchapuriso samantā yojanappamāṇesu gocaragāmesu natthi, siyā nu kho māro”ti cintetvā “mārosi tvan”ti āha. “Āma, bhante, māromhi, na dāni te vañcetuṃ asakkhin”ti. “Diṭṭhapubbo tayā tathāgato”ti? “Āma, diṭṭhapubbo”ti. “Māro nāma mahānubhāvo hoti, iṅgha tāva buddhassa bhagavato attabhāvasadisaṃ attabhāvaṃ nimmināhī”ti? “Na sakkā, bhante, tādisaṃ rūpaṃ nimminituṃ; apica kho pana taṃsarikkhakaṃ patirūpakaṃ nimminissāmī”ti sakabhāvaṃ vijahitvā buddharūpasadisena attabhāvena aṭṭhāsi. Thero māraṃ oloketvā “ayaṃ tāva sarāgadosamoho evaṃ sobhati, kathaṃ nu kho bhagavā na sobhati sabbaso vītarāgadosamoho”ti buddhārammaṇaṃ pītiṃ paṭilabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Māro “vañcitomhi tayā, bhante”ti āha. Theropi “kiṃ atthi jaramāra, tādisaṃ vañcetun”ti āha. Lokantaravihārepi datto nāma daharabhikkhu cetiyaṅgaṇaṃ sammajjitvā olokento odātakasiṇaṃ paṭilabhi. Aṭṭha samāpattiyo nibbattesi. Tato vipassanaṃ vaḍḍhetvā phalattayaṃ sacchākāsi.
Paracittaṃ pasīdatī ti ettha imāni vatthūni – tisso nāma daharabhikkhu jambukolacetiyaṅgaṇaṃ sammajjitvā saṅkārachaḍḍaniṃ hatthena gahetvāva aṭṭhāsi. Tasmiṃ khaṇe tissadattatthero nāma nāvāto oruyha cetiyaṅgaṇaṃ olokento bhāvitacittena sammaṭṭhaṭṭhānanti ñatvā pañhāsahassaṃ pucchi, itaro sabbaṃ vissajjesi. Aññatarasmimpi vihāre thero cetiyaṅgaṇaṃ sammajjitvā vattaṃ paricchindi. Yonakavisayato cetiyavandakā cattāro therā āgantvā cetiyaṅgaṇaṃ disvā anto appavisitvā dvāreyeva ṭhatvā eko thero aṭṭha kappe anussari, eko soḷasa, eko vīsati, eko tiṃsa kappe anussari.
Devatā attamanā hontī ti ettha idaṃ vatthu – ekasmiṃ kira vihāre eko bhikkhu cetiyaṅgaṇañca bodhiyaṅgaṇañca sammajjitvā nahāyituṃ gato. Devatā “imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammaṭṭhapubbo bhikkhu natthī”ti pasannacittā pupphahatthā aṭṭhaṃsu. Thero āgantvā “kataragāmavāsikātthā”ti āha. “Bhante, idh’eva vasāma, imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammaṭṭhapubbo bhikkhu natthīti tumhākaṃ, bhante, vatte pasīditvā pupphahatthā ṭhitāmhā”ti devatā āhaṃsu.
Pāsādikasaṃvattanikan ti ettha idaṃ vatthu – ekaṃ kira amaccaputtaṃ abhayattherañca ārabbha ayaṃ kathā udapādi “kiṃ nu kho amaccaputto pāsādiko, abhayattheroti ubhopi ne ekasmiṃ ṭhāne olokessāmā”ti. Ñātakā amaccaputtaṃ alaṅkaritvā mahācetiyaṃ vandāpessāmāti agamaṃsu. Theramātāpi pāsādikaṃ cīvaraṃ kāretvā puttassa pahiṇi, “putto me kese chindāpetvā imaṃ cīvaraṃ pārupitvā bhikkhusaṅghaparivuto mahācetiyaṃ vandatū”ti. Amaccaputto ñātiparivuto pācīnadvārena cetiyaṅgaṇaṃ āruḷho, abhayatthero bhikkhusaṅghaparivuto dakkhiṇadvārena cetiyaṅgaṇaṃ āruhitvā cetiyaṅgaṇe tena saddhiṃ samāgantvā āha – “kiṃ tvaṃ, āvuso, mahallakattherassa sammaṭṭhaṭṭhāne kacavaraṃ chaḍḍetvā mayā saddhiṃ yugaggāhaṃ gaṇhāsī”ti. Atītattabhāve kira abhayatthero mahallakatthero nāma hutvā gocaragāme cetiyaṅgaṇaṃ sammajji, amaccaputto mahāupāsako hutvā sammaṭṭhaṭṭhāne kacavaraṃ gahetvā chaḍḍesi.
Satthusāsanaṃ kataṃ hotī ti idaṃ sammajjanavattaṃ nāma buddhehi vaṇṇitaṃ, tasmā taṃ karontena satthusāsanaṃ kataṃ hoti. Tatridaṃ vatthu – āyasmā kira sāriputto himavantaṃ gantvā ekasmiṃ pabbhāre asammajjitvāva nirodhaṃ samāpajjitvā nisīdi. Bhagavā āvajjanto therassa asammajjitvā nisinnabhāvaṃ ñatvā ākāsena gantvā therassa purato asammaṭṭhaṭṭhāne pādāni dassetvā paccāgañchi. Thero samāpattito vuṭṭhito bhagavato pādāni disvā balavahirottappaṃ paccupaṭṭhāpetvā jaṇṇukehi patiṭṭhāya “asammajjitvā nisinnabhāvaṃ vata me satthā aññāsi, saṅghamajjhe dāni codanaṃ kāressāmī”ti dasabalassa santikaṃ gantvā vanditvā nisīdi. Bhagavā “kuhiṃ gatosi, sāriputtā”ti vatvā “na patirūpaṃ dāni te mayhaṃ anantare ṭhāne ṭhatvā vicarantassa asammajjitvā nisīditun”ti āha. Tato paṭṭhāya thero gaṇṭhikapaṭimuñcanaṭṭhānepi tiṭṭhanto pādena kacavaraṃ viyūhitvāva tiṭṭhati.
Attano bhāsapariyantaṃ na uggaṇhātī ti “imasmiṃ vatthusmiṃ ettakaṃ suttaṃ upalabbhati, ettako vinicchayo, ettakaṃ suttañca vinicchayañca vakkhāmī”ti evaṃ attano bhāsapariyantaṃ na uggaṇhāti. “Ayaṃ codakassa purimakathā, ayaṃ pacchimakathā, ayaṃ cuditakassa purimakathā, ayaṃ pacchimakathā, ettakaṃ gayhūpagaṃ, ettakaṃ na gayhūpagan”ti evaṃ anuggaṇhanto pana parassa bhāsapariyantaṃ na uggaṇhāti nāma. Āpattiṃ na jānātī ti pārājikaṃ vā saṅghādisesaṃ vāti sattannaṃ āpattikkhandhānaṃ nānākaraṇaṃ na jānāti. Mūlan ti dve āpattiyā mūlāni kāyo ca vācā ca, tāni na jānāti. Samudayan ti cha āpattisamuṭṭhānāni āpattisamudayo nāma, tāni na jānāti. Pārājikādīnaṃ vatthuṃ na jānātītipi vuttaṃ hoti. Nirodhan ti ayaṃ āpatti desanāya nirujjhati, vūpasammati, ayaṃ vuṭṭhānenāti evaṃ āpattinirodhaṃ na jānāti. Satta samathe ajānanto pana āpattinirodhagāminipaṭipadaṃ na jānāti.
Adhikaraṇapañcake adhikaraṇaṃ nāma cattāri adhikaraṇāni. Adhikaraṇassa mūlaṃ nāma tettiṃsa mūlāni – vivādādhikaraṇassa dvādasa mūlāni, anuvādādhikaraṇassa cuddasa, āpattādhikaraṇassa cha, kiccādhikaraṇassa ekaṃ; tāni parato āvi bhavissanti. Adhikaraṇasamudayo nāma adhikaraṇasamuṭṭhānaṃ. Vivādādhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya uppajjati; anuvādādhikaraṇaṃ catasso vipattiyo; āpattādhikaraṇaṃ sattāpattikkhandhe; kiccādhikaraṇaṃ cattāri saṅghakiccānīti imaṃ vibhāgaṃ na jānātīti attho. Adhikaraṇanirodhaṃ na jānātī ti dhammena vinayena satthusāsanena mūlāmūlaṃ gantvā vinicchayasamathaṃ pāpetuṃ na sakkoti; “idaṃ adhikaraṇaṃ dvīhi, idaṃ catūhi, idaṃ tīhi idaṃ ekena samathena sammatī”ti evaṃ satta samathe ajānanto pana adhikaraṇanirodhagāminipaṭipadaṃ na jānāti nāma. Vatthuṃ na jānātī ti “idaṃ pārājikassa vatthu, idaṃ saṅghādisesassā”ti evaṃ sattannaṃ āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānan ti “sattannaṃ nidānānaṃ idaṃ sikkhāpadaṃ ettha paññattaṃ, idaṃ etthā”ti na jānāti. Paññattiṃ na jānātī ti tasmiṃ tasmiṃ sikkhāpade paṭhamapaññattiṃ na jānāti. Anupaññattin ti punappunaṃ paññattiṃ na jānāti. Anusandhivacanapathan ti kathānusandhi-vinicchayānusandhivasena vatthuṃ na jānāti. Ñattiṃ na jānātī ti sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyā karaṇaṃ na jānātī ti ñattikiccaṃ na jānāti, osāraṇādīsu navasu ṭhānesu ñattikammaṃ nāma hoti, ñattidutiyañatticatutthakammesu ñattiyā kammappatto hutvā tiṭṭhatīti na jānāti. Na pubbakusalo hoti na aparakusalo ti pubbe kathetabbañca pacchā kathetabbañca na jānāti, ñatti nāma pubbe ṭhapetabbā, pacchā na ṭhapetabbātipi na jānāti. Akālaññū ca hotī ti kālaṃ na jānāti, anajjhiṭṭho ayācito bhāsati, ñattikālampi ñattikhettampi ñattiokāsampi na jānāti.
Mandattā momūhattā ti kevalaṃ aññāṇena momūhabhāvena dhutaṅge ānisaṃsaṃ ajānitvā. Pāpiccho ti tena araññavāsena paccayalābhaṃ patthayamāno. Pavivekan ti kāyacittaupadhivivekaṃ. Idamatthitan ti imāya kalyāṇāya paṭipattiyā attho etassāti idamatthi, idamatthino bhāvo idamatthitā; taṃ idamatthitaṃyeva nissāya na aññaṃ kiñci lokāmisanti attho.
Uposathaṃ na jānātī ti navavidhaṃ uposathaṃ na jānāti. Uposathakamman ti adhammenavaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. Pātimokkhan ti dve mātikā na jānāti. Pātimokkhuddesan ti sabbampi navavidhaṃ pātimokkhuddesaṃ na jānāti. Pavāraṇan ti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ uposathakammasadisameva.
Apāsādikapañcake – apāsādikan ti kāyaduccaritādi akusalakammaṃ vuccati. Pāsādikan ti kāyasucaritādi kusalakammaṃ vuccati. Ativelan ti velaṃ atikkamma bahutaraṃ kālaṃ kulesu appaṃ vihāreti attho. Otāro ti kilesānaṃ anto otaraṇaṃ. Saṃkiliṭṭhan ti duṭṭhullāpattikāyasaṃsaggādibhedaṃ. Visuddhipañcake pavāraṇāggahaṇena navavidhāpi pavāraṇā veditabbā. Sesaṃ sabbattha uttānamevāti.
Pañcakavāravaṇṇanā niṭṭhitā.
Chakkavāravaṇṇanā
326
Chakkesu – cha sāmīciyo ti “so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci”, “yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassāti ayaṃ tattha sāmīci”, “ayaṃ te bhikkhu patto yāva bhedanāya dhāretabboti ayaṃ tattha sāmīci”, “tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci”, “aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci”, “yassa bhavissati so harissatīti ayaṃ tattha sāmīcī”ti imā bhikkhupātimokkheyeva cha sāmīciyo. Cha chedanakā ti pañcake vuttā pañca bhikkhunīnaṃ udakasāṭikāya saddhiṃ cha. Chahākārehī ti alajjitā aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā satisammosāti. Tattha ekarattachārattasattāhātikkamādīsu āpattiṃ satisammosena āpajjati. Sesaṃ vuttanayameva. Cha ānisaṃsā vinayadhare ti pañcake vuttā pañca tassādheyyo uposathoti iminā saddhiṃ cha.
Cha paramānī ti “dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ, chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ chabbassaparamatā dhāretabbaṃ, tiyojanaparamaṃ sahatthā dhāretabbāni, dasāhaparamaṃ atirekapatto dhāretabbo, sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, catukkaṃsaparamaṃ, aḍḍhateyyakaṃsaparamaṃ, dvaṅgulapabbaparamaṃ ādātabbaṃ, aṭṭhaṅgulaparamaṃ mañcapaṭipādakaṃ, aṭṭhaṅgulaparamaṃ dantakaṭṭhan”ti imāni cuddasa paramāni. Tattha paṭhamāni cha ekaṃ chakkaṃ, tato ekaṃ apanetvā sesesu ekekaṃ pakkhipitvātiādinā nayena aññānipi chakkāni kātabbāni.
Cha āpattiyo ti tīṇi chakkāni antarapeyyāle vuttāni. Cha kammānī ti tajjanīya-niyassa-pabbājanīya-paṭisāraṇīyāni cattāri, āpattiyā adassane ca appaṭikamme ca vuttadvayampi ekaṃ, pāpikāya diṭṭhiyā appaṭinissagge ekanti cha. Nahāne ti orenaḍḍhamāsaṃ nahāne; vippakatacīvarādichakkadvayaṃ kathinakkhandhake niddiṭṭhaṃ. Sesaṃ sabbattha uttānamevāti.
Chakkavāravaṇṇanā niṭṭhitā.
Sattakavāravaṇṇanā
327
Sattakesu – satta sāmīciyo ti pubbe vuttesu chasu “sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīcī”ti imaṃ pakkhipitvā satta veditabbā. Satta adhammikā paṭiññātakaraṇā ti “bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāno ‘saṅghādisesaṃ ajjhāpannomhī’ti paṭijānāti, taṃ saṅgho saṅghādisesena kāreti, adhammikaṃ paṭiññātakaraṇan”ti evaṃ samathakkhandhake niddiṭṭhā. Dhammikāpi tattheva niddiṭṭhā. Sattannaṃ anāpatti sattāhakaraṇīyena gantun ti vassūpanāyikakkhandhake vuttaṃ. Sattānisaṃsā vinayadhare ti “tassādheyyo uposatho pavāraṇā”ti imehi saddhiṃ pañcake vuttā pañca satta honti. Satta paramānī ti chakke vuttāniyeva sattakavasena yojetabbāni. Katacīvaran tiādīni dve sattakāni kathinakkhandhake niddiṭṭhāni.
Bhikkhussa na hoti āpatti daṭṭhabbā, bhikkhussa hoti āpatti daṭṭhabbā, bhikkhussa hoti āpatti paṭikātabbā ti imāni tīṇi sattakāni, dve adhammikāni, ekaṃ dhammikaṃ; tāni tīṇipi campeyyake niddiṭṭhāni. Asaddhammā ti asataṃ dhammā, asanto vā dhammā; asobhanā hīnā lāmakāti attho. Saddhammā ti sataṃ buddhādīnaṃ dhammā; santo vā dhammā sundarā uttamāti attho. Sesaṃ sabbattha uttānamevāti.
Sattakavāravaṇṇanā niṭṭhitā.
Aṭṭhakavāravaṇṇanā
328
Aṭṭhakesu – aṭṭhānisaṃse ti “na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, na mayaṃ iminā bhikkhunā saddhiṃ pavāressāma, saṅghakammaṃ karissāma, āsane nisīdissāma, yāgupāne nisīdissāma, bhattagge nisīdissāma, ekacchanne vasissāma, yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma, vinā iminā bhikkhunā karissāmā”ti evaṃ kosambakakkhandhake vutte ānisaṃse. Dutiyaaṭṭhakepi eseva nayo, tampi hi evameva kosambakakkhandhake vuttaṃ.
Aṭṭha yāvatatiyakā ti bhikkhūnaṃ terasake cattāro, bhikkhunīnaṃ sattarasake bhikkhūhi asādhāraṇā cattāroti aṭṭha. Aṭṭhahākārehi kulāni dūsetī ti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā vejjikāya vā jaṅghapesanikena vāti imehi aṭṭhahi. Aṭṭha mātikā cīvarakkhandhake, aparā aṭṭha kathinakkhandhake vuttā. Aṭṭhahi asaddhammehī ti lābhena alābhena yasena ayasena sakkārena asakkārena pāpicchatāya pāpamittatāya. Aṭṭha lokadhammā nāma lābhe sārāgo, alābhe paṭivirodho; evaṃ yase ayase, pasaṃsāya nindāya, sukhe sārāgo, dukkhe paṭivirodhoti. Aṭṭhaṅgiko musāvādo ti “vinidhāya saññan”ti iminā saddhiṃ pāḷiyaṃ āgatehi sattahīti aṭṭhahi aṅgehi aṭṭhaṅgiko.
Aṭṭha uposathaṅgānī ti –
“Pāṇaṃ na hane na cādinnamādiye,
Musā na bhāse na ca majjapo siyā;
Abrahmacariyā virameyya methunā,
Rattiṃ na bhuñjeyya vikālabhojanaṃ.
“Mālaṃ na dhāre na ca gandhamācare,
Mañce chamāyaṃva sayetha santhate;
Etañhi aṭṭhaṅgikamāhuposathaṃ,
Buddhena dukkhantagunā pakāsitan”ti. (a. ni. 3.71);
Evaṃ vuttāni aṭṭha. Aṭṭha dūteyyaṅgānī ti “idha, bhikkhave, bhikkhu sotā ca hoti sāvetā cā”tiādinā nayena saṅghabhedake vuttāni. Titthiyavattāni mahākhandhake niddiṭṭhāni. Anatirittā ca atirittā ca pavāraṇāsikkhāpade niddiṭṭhā. Aṭṭhannaṃ paccuṭṭhātabban ti bhattagge vuḍḍhabhikkhunīnaṃ, āsanampi tāsaṃyeva dātabbaṃ. Upāsikā ti visākhā. Aṭṭhānisaṃsā vinayadhare ti pañcake vuttesu pañcasu “tassādheyyo uposatho, pavāraṇā, saṅghakamman”ti ime tayo pakkhipitvā aṭṭha veditabbā. Aṭṭha paramānī ti pubbe vuttaparamāneva aṭṭhakavasena yojetvā veditabbāni. Aṭṭhasu dhammesu sammā vattitabban ti “na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā”tiādinā nayena samathakkhandhake niddiṭṭhesu aṭṭhasu. Sesaṃ sabbattha uttānamevāti.
Aṭṭhakavāravaṇṇanā niṭṭhitā.
Navakavāravaṇṇanā
329
Navakesu – nava āghātavatthūnī ti “anatthaṃ me acarī”tiādīni nava. Nava āghātapaṭivinayā ti “anatthaṃ me acari, taṃ kutettha labbhāti āghātaṃ paṭivinetī”tiādīni nava. Nava vinītavatthūnī ti navahi āghātavatthūhi ārati virati paṭivirati setughāto. Navahi saṅgho bhijjatī ti “navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā”ti. Nava paramānī ti pubbe vuttaparamāneva navakavasena yojetvā veditabbāni. Nava taṇhāmūlakā nāma taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā. Nava vidhamānā ti “seyyassa seyyohamasmī”timānādayo. Nava cīvarānī ti ticīvaranti vā vassikasāṭikāti vātiādinā nayena vuttāni. Na vikappetabbānī ti adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Nava adhammikāni dānānī ti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni.
Nava paṭiggahaparibhogā ti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānī ti saṅghassa ninnaṃ saṅghasseva deti, cetiyassa ninnaṃ cetiyasseva, puggalassa ninnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahapaṭibhogāpi tesaṃyeva paṭiggahā ca paribhogā ca. Nava adhammikā saññattiyo ti adhammavādipuggalo, adhammavādisambahulā, adhammavādisaṅghoti evaṃ tīṇi tikāni samathakkhandhake niddiṭṭhāni. Dhammikā saññattiyo pi dhammavādī puggalotiādinā nayena tattheva niddiṭṭhā. Adhammakamme dve navakāni ovādavaggassa paṭhamasikkhāpadaniddese pācittiyavasena vuttāni. Dhammakamme dve navakāni tattheva dukkaṭavasena vuttāni. Sesaṃ sabbattha uttānamevāti.
Navakavāravaṇṇanā niṭṭhitā.
Dasakavāravaṇṇanā
330
Dasakesu – dasa āghātavatthūnī ti navakesu vuttāni nava “aṭṭhāne vā pana āghāto jāyatī”ti iminā saddhiṃ dasa honti. Āghātapaṭivinayā pi tattha vuttā nava “aṭṭhāne vā pana āghāto jāyati, taṃ kutettha labbhāti āghātaṃ paṭivinetī”ti iminā saddhiṃ dasa veditabbā. Dasa vinītavatthūnī ti dasahi āghātavatthūhi viratisaṅkhātāni dasa. Dasavatthukā micchādiṭṭhī ti “natthi dinnan”tiādivasena veditabbā, “atthi dinnan”tiādivasena sammādiṭṭhi, “sassato loko”tiādinā vasena pana antaggāhikā diṭṭhi veditabbā. Dasa micchattā ti micchādiṭṭhiādayo micchāvimuttipariyosānā, viparītā sammattā. Salākaggāhā samathakkhandhake niddiṭṭhā.
Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo ti “sīlavā hotī”tiādinā nayena samathakkhandhake vuttehi dasahi. Dasa ādīnavā rājantepurappavesane rājasikkhāpade niddiṭṭhā. Dasa dānavatthūnī ti annaṃ pānaṃ vatthaṃ yānaṃ mālā gandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ. Dasa ratanānī ti muttāmaṇiveḷuriyādīni. Dasa paṃsukūlānī ti sosānikaṃ, pāpaṇikaṃ, undūrakkhāyitaṃ, upacikakkhāyitaṃ, aggidaḍḍhaṃ, gokhāyitaṃ, ajikakkhāyitaṃ, thūpacīvaraṃ, ābhisekiyaṃ, bhatapaṭiyābhatanti etesu upasampannena ussukkaṃ kātabbaṃ. Dasa cīvaradhāraṇā ti “sabbanīlakāni cīvarāni dhārentī”ti vuttavasena dasāti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana “navasu kappiyacīvaresu udakasāṭikaṃ vā saṅkaccikaṃ vā pakkhipitvā dasā”ti vuttaṃ.
Avandanīyapuggalā senāsanakkhandhake niddiṭṭhā. Dasa akkosavatthūni omasavāde niddiṭṭhāni. Dasa ākārā pesuññasikkhāpade niddiṭṭhā. Dasa senāsanānī ti mañco, pīṭhaṃ, bhisi, bimbohanaṃ, cimilikā, uttarattharaṇaṃ, taṭṭikā, cammakhaṇḍo, nisīdanaṃ, tiṇasanthāro, paṇṇasanthāroti. Dasa varāni yāciṃsū ti visākhā aṭṭha, suddhodanamahārājā ekaṃ, jīvako ekaṃ. Yāguānisaṃsā ca akappiyamaṃsāni ca bhesajjakkhandhake niddiṭṭhāni. Sesaṃ sabbattha uttānamevāti.
Dasakavāravaṇṇanā niṭṭhitā.
Ekādasakavāravaṇṇanā
331
Ekādasakesu – ekādasā ti paṇḍakādayo ekādasa. Ekādasa pādukā ti dasa ratanamayā, ekā kaṭṭhapādukā. Tiṇapādukamuñjapādukapabbajapādukādayo pana kaṭṭhapādukasaṅgahameva gacchanti. Ekādasa pattā ti tambalohamayena vā dārumayena vā saddhiṃ dasa ratanamayā. Ekādasa cīvarānī ti sabbanīlakādīni ekādasa. Yāvatatiyakā ti ukkhittānuvattikā bhikkhunī, saṅghādisesā aṭṭha, ariṭṭho, caṇḍakāḷīti. Ekādasa antarāyikā nāma “nasi animittā”ti ādayo. Ekādasa cīvarāni adhiṭṭhātabbānī ti ticīvaraṃ, vassikasāṭikā, nisīdanaṃ, paccattharaṇaṃ, kaṇḍuppaṭicchādi, mukhapuñchanacoḷaṃ, parikkhāracoḷaṃ, udakasāṭikā, saṅkaccikāti. Na vikappetabbānī ti etāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Gaṇṭhikā ca vidhā ca suttamayena saddhiṃ ekādasa honti, te sabbe khuddakakkhandhake niddiṭṭhā. Pathaviyo pathavisikkhāpade niddiṭṭhā. Nissayapaṭipassaddhiyo upajjhāyamhā pañca, ācariyamhā cha; evaṃ ekādasa. Avandiyapuggalā naggena saddhiṃ ekādasa, te sabbe senāsanakkhandhake niddiṭṭhā. Ekādasa paramāni pubbe vuttesu cuddasasu ekādasakavasena yojetvā veditabbāni. Ekādasa varānī ti mahāpajāpatiyā yācitavarena saddhiṃ pubbe vuttāni dasa. Ekādasa sīmādosā ti “atikhuddakaṃ sīmaṃ sammannantī”tiādinā nayena kammavagge āgamissanti.
Akkosakaparibhāsake puggale ekādasādīnavā nāma “yo so, bhikkhave, bhikkhu akkosako paribhāsako ariyūpavādī, sabrahmacārīnaṃ aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigaccheyya. Katamesaṃ ekādasannaṃ? Anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyanti, saddhammesu vā adhimāniko hoti, anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, sikkhaṃ vā paccakkhāya hīnāyāvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ vā, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī”ti (a. ni. 11.6). Ettha ca saddhammo ti buddhavacanaṃ adhippetaṃ.
Āsevitāyā ti ādito paṭṭhāya sevitāya. Bhāvitāyā ti nipphāditāya vaḍḍhitāya vā. Bahulīkatāyā ti punappunaṃ katāya. Yānīkatāyā ti suyuttayānasadisāya katāya. Vatthukatāyā ti yathā patiṭṭhā hoti; evaṃ katāya. Anuṭṭhitāyā ti anu anu pavattitāya; niccādhiṭṭhitāyāti attho. Paricitāyā ti samantato citāya; sabbadisāsu citāya ācitāya bhāvitāya abhivaḍḍhitāyāti attho. Susamāraddhāyā ti suṭṭhu samāraddhāya; vasībhāvaṃ upanītāyāti attho. Na pāpakaṃ supinan ti pāpakameva na passati, bhadrakaṃ pana vuḍḍhikāraṇabhūtaṃ passati. Devatā rakkhantī ti ārakkhadevatā dhammikaṃ rakkhaṃ paccupaṭṭhāpenti. Tuvaṭaṃ cittaṃ samādhiyatī ti khippaṃ cittaṃ samādhiyati. Uttari appaṭivijjhanto ti mettājhānato uttariṃ arahattaṃ asacchikaronto sekho vā puthujjano vā hutvā kālaṃ karonto brahmalokūpago hoti. Sesaṃ sabbattha uttānamevāti.
Ekādasakavāravaṇṇanā pariyosānā
Ekuttarikavaṇṇanā niṭṭhitā.