Uposathādipucchāvissajjanā


332

“Uposathakammassa ko ādī”tiādīnaṃ pucchānaṃ vissajjane sāmaggī ādī ti “uposathaṃ karissāmā”ti sīmaṃ sodhetvā chandapārisuddhiṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjhe ti pubbakiccaṃ katvā pātimokkhaosāraṇakiriyā majjhe. Niṭṭhānaṃ pariyosānan ti “tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabban”ti idaṃ pātimokkhaniṭṭhānaṃ pariyosānaṃ. Pavāraṇākammassa sāmaggī ādī ti “pavāraṇaṃ karissāmā”ti sīmaṃ sodhetvā chandapavāraṇaṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjhe ti pavāraṇāñatti ca pavāraṇākathā ca majjhe, saṅghanavakassa “passanto paṭikarissāmī”ti vacanaṃ pariyosānaṃ. Tajjanīyakammādīsu vatthu nāma yena vatthunā kammāraho hoti, taṃ vatthu. Puggalo ti yena taṃ vatthu kataṃ, so puggalo. Kammavācā pariyosānan ti “kataṃ saṅghena itthannāmassa bhikkhuno tajjanīyakammaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī”ti evaṃ tassā tassā kammavācāya avasānavacanaṃ pariyosānaṃ. Sesaṃ sabbattha uttānamevāti

Uposathādipucchāvissajjanāvaṇṇanā niṭṭhitā.

Atthavasapakaraṇāvaṇṇanā

334

Atthavasapakaraṇe – dasa atthavase tiādīsu yaṃ vattabbaṃ taṃ paṭhamapārājikavaṇṇanāyameva vuttaṃ. Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsū tiādīsu uparimaṃ uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa padassa attho.

Atthasataṃ dhammasatan tiādimhi pana yadetaṃ dasasu padesu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya padasataṃ vuttaṃ. Tattha pacchimassa pacchimassa padassa vasena atthasataṃ purimassa purimassa vasena dhammasataṃ veditabbaṃ. Atha vā ye dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, ye pubbe paṭhamapārājikavaṇṇanāyaṃ “tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo ‘suṭṭhu devā’ti āgataṭṭhāne viya ‘suṭṭhu bhante’ti vacanasampaṭicchanabhāvo, yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya hoti, tasmā saṅghassa ‘suṭṭhu bhante’ti mama vacanasampaṭicchanatthaṃ paññapessāmi asampaṭicchane ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – saṅghasuṭṭhutāyā”ti evamādinā nayena vaṇṇitā, tesaṃ idha dasakkhattuṃ āgatattā atthasataṃ tadatthajotakānañca padānaṃ vasena dhammasataṃ veditabbaṃ. Idāni atthajotakānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni, atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni ca veditabbāni.

“Atthasataṃ dhammasataṃ, dve niruttisatāni;
Cattāri ñāṇasatāni, atthavase pakaraṇe”ti.

Iti hi yaṃ vuttaṃ, idametaṃ paṭicca vuttanti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya
Mahāvaggavaṇṇanā niṭṭhitā.