Paṭhamagāthāsaṅgaṇikaṃ


Sattanagaresu paññattasikkhāpadavaṇṇanā

335

Ekaṃsaṃ cīvaraṃ katvā ti ekasmiṃ aṃsakūṭe cīvaraṃ katvā; sādhukaṃ uttarāsaṅgaṃ katvāti attho. Paggaṇhitvāna añjalin ti dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Āsīsamānarūpo vā ti paccāsīsamānarūpo viya. Kissa tvaṃ idha māgato ti kena kāraṇena kimatthaṃ patthayamāno tvaṃ idha āgato. Ko evamāha? Sammāsambuddho. Kaṃ evamāha? Āyasmantaṃ upāliṃ. Iti āyasmā upāli bhagavantaṃ upasaṅkamitvā “dvīsu vinayesū”ti imaṃ gāthaṃ pucchi. Ath’assa bhagavā “bhaddako te ummaṅgo”tiādīni vatvā taṃ vissajjesi. Esa nayo sabbattha. Iti ime sabbapañhe buddhakāle upālitthero pucchi. Bhagavā byākāsi. Saṅgītikāle pana mahākassapatthero pucchi. Upālitthero byākāsi.

Tattha bhaddako te ummaṅgo ti bhaddakā te pañhā; pañhā hi avijjandhakārato ummujjitvā ṭhitattā “ummaṅgo”ti vuccati. Tagghā ti kāraṇatthe nipāto. Yasmā maṃ pucchasi, tasmā te ahamakkhissanti attho. Sampaṭicchanatthe vā, “tagghā”ti hi iminā vacanaṃ sampaṭicchitvā akkhissanti āha. “Samādahitvā visibbenti, sāmisena, sasitthakan”ti imāni tīṇiyeva sikkhāpadāni bhaggesu paññattāni.

Catuvipattivaṇṇanā

336

Yaṃ taṃ pucchimhā ti yaṃ tvaṃ apucchimhā. Akittayī ti abhāsi. No ti amhākaṃ. Taṃ taṃ byākatan ti yaṃ yaṃ puṭṭhaṃ, taṃ tadeva byākataṃ. Anaññathā ti aññathā akatvā byākataṃ.

Ye duṭṭhullā sā sīlavipattī ti ettha kiñcāpi sīlavipatti nāma pañhe natthi, atha kho duṭṭhullaṃ vissajjetukāmatāyetaṃ vuttaṃ. Catūsu hi vipattīsu duṭṭhullaṃ ekāya vipattiyā saṅgahitaṃ, aduṭṭhullaṃ tīhi vipattīhi saṅgahitaṃ. Tasmā “ye duṭṭhullā sā sīlavipattī”ti vatvā tameva vitthārato dassetuṃ “pārājikaṃ saṅghādiseso sīlavipattīti vuccatī”ti āha.

Idāni tissannaṃ vipattīnaṃ vasena aduṭṭhullaṃ dassetuṃ “thullaccayan”tiādimāha. Tattha yo cāyaṃ, akkosati hasādhippāyo ti idaṃ dubbhāsitassa vatthudassanatthaṃ vuttaṃ.

Abbhācikkhantī ti “tathāhaṃ Bhagavatā dhammaṃ desitaṃ ājānāmī”ti vadantā abbhācikkhanti.

Ayaṃ sā ājīvavipattisammatā ti ayaṃ chahi sikkhāpadehi saṅgahitā ājīvavipatti nāma catutthā vipatti sammatāti ettāvatā “aduṭṭhullan”ti idaṃ vissajjitaṃ hoti.

Idāni “ye ca yāvatatiyakā”ti pañhaṃ vissajjetuṃ “ekādasā”tiādimāha.

Chedanakādivaṇṇanā

337

Yasmā pana “ye ca yāvatatiyakā”ti ayaṃ pañho “ekādasa yāvatatiyakā”ti evaṃ saṅkhāvasena vissajjito, tasmā saṅkhānusandhivaseneva “kati chedanakānī” tiādike aññe antarāpañhe pucchi. Tesaṃ vissajjanatthaṃ “cha chedanakānī” tiādi vuttaṃ. Tattha “ekaṃ bhedanakaṃ, ekaṃ uddālanakaṃ, sodasa jānanti paññattā”ti idameva apubbaṃ. Sesaṃ mahāvagge vibhattameva. Yaṃ panetaṃ apubbaṃ tattha ekaṃ bhedanakan ti sūcigharaṃ. Ekaṃ uddālanakan ti tūlonaddhamañcapīṭhaṃ. Sodasā ti soḷasa. Jānanti paññattā ti “jānan”ti evaṃ vatvā paññattā, te evaṃ veditabbā – “jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja nisajjaṃ kappeyya, jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, jānaṃ āsādanāpekkho bhuttasmiṃ pācittiyaṃ, jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ, jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, jānaṃ theyyasatthena saddhiṃ, jānaṃ tathāvādinā bhikkhunā akatānudhammena, jānaṃ tathānāsitaṃ samaṇuddesaṃ, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodeyya, jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā, jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā”ti.

Asādhāraṇādivaṇṇanā

338

Idāni “sādhāraṇaṃ asādhāraṇan”ti imaṃ purimapañhaṃ vissajjento “vīsaṃ dve satānī” tiādimāha. Tattha bhikkhunīhi asādhāraṇesu cha saṅghādisesā ti vissaṭṭhi, kāyasaṃsaggo, duṭṭhullaṃ, attakāma, kuṭi, vihāroti. Dve aniyatehi aṭṭhā ti dvīhi aniyatehi saddhiṃ aṭṭha ime.

Nissaggiyāni dvādasā ti –

Dhovanañca paṭiggaho, koseyyasuddhadvebhāgā;
Chabbassāni nisīdanaṃ, dve lomā paṭhamo patto;
Vassikā āraññakena cāti – ime dvādasa.

Dvevīsati khuddakā ti –

Sakalo bhikkhunīvaggo, paramparañca bhojanaṃ;
Anatirittaṃ abhihaṭaṃ, paṇītañca acelakaṃ;
Ūnaṃ duṭṭhullachādanaṃ.

Mātugāmena saddhiñca, yā ca anikkhantarājake;
Santaṃ bhikkhuṃ anāpucchā, vikāle gāmappavesanā.

Nisīdane ca yā sikkhā, vassikā yā ca sāṭikā;
Dvāvīsati imā sikkhā, khuddakesu pakāsitāti.

Bhikkhūhi asādhāraṇesupi saṅghamhā dasa nissare ti “saṅghamhā nissārīyatī”ti evaṃ vibhaṅge vuttā, mātikāyaṃ pana “nissāraṇīyaṃ saṅghādisesan”ti evaṃ āgatā dasa. Nissaggiyāni dvādasā ti bhikkhunivibhaṅge vibhattāni nissaggiyāneva. Khuddakāpi tattha vibhattakhuddakā eva. Tathā cattāro pāṭidesanīyā, iti satañceva tiṃsañca sikkhā vibhaṅge bhikkhunīnaṃ bhikkhūhi asādhāraṇā. Sesaṃ imasmiṃ sādhāraṇāsādhāraṇavissajjane uttānameva.

Idāni vipattiyo ca “yehi samathehi sammantī”ti idaṃ pañhaṃ vissajjento aṭṭheva pārājikā tiādimāha. Tattha durāsadā ti iminā tesaṃ sappaṭibhayataṃ dasseti. Kaṇhasappādayo viya hi ete durāsadā durūpagamanā durāsajjanā, āpajjiyamānā mūlacchedāya saṃvattanti. Tālavatthusamūpamā ti sabbaṃ tālaṃ uddharitvā tālassa vatthumattakaraṇena samūpamā. Yathā vatthumattakato tālo na puna pākatiko hoti, evaṃ na puna pākatikā honti.

Evaṃ sādhāraṇaṃ upamaṃ dassetvā puna ekekassa vuttaṃ upamaṃ dassento paṇḍupalāso tiādimāha. Aviruḷhī bhavanti te ti yathā ete paṇḍupalāsādayo punaharitādibhāvena aviruḷhidhammā honti; evaṃ pārājikāpi puna pakatisīlābhāvena aviruḷhidhammā hontīti attho. Ettāvatā “vipattiyo ca yehi samathehi sammantī”ti ettha imā tāva aṭṭha pārājikavipattiyo kehici samathehi na sammantīti evaṃ dassitaṃ hoti. Yā pana vipattiyo sammanti, tā dassetuṃ tevīsati saṅghādisesā tiādi vuttaṃ. Tattha tīhi samathehī ti sabbasaṅgāhikavacanametaṃ. Saṅghādisesā hi dvīhi samathehi sammanti, na tiṇavatthārakena. Sesā tīhipi sammanti.

Dve uposathā dve pavāraṇā ti idaṃ bhikkhūnañca bhikkhunīnañca vasena vuttaṃ. Vibhattimattadassaneneva c’etaṃ vuttaṃ, na samathehi vūpasamanavasena. Bhikkhuuposatho, bhikkhuniuposatho, bhikkhupavāraṇā, bhikkhunipavāraṇāti imāpi hi catasso vibhattiyo; vibhajanānīti attho. Cattāri kammānī ti adhammenavaggādīni uposathakammāni. Pañceva uddesā caturo bhavanti anaññathā ti bhikkhūnaṃ pañca uddesā bhikkhunīnaṃ caturo bhavanti, aññathā na bhavanti; imā aparāpi vibhattiyo. Āpattikkhandhā ca bhavanti satta, adhikaraṇāni cattārī ti imā pana vibhattiyo samathehi sammanti, tasmā sattahi samathehī tiādimāha. Atha vā “dve uposathā dve pavāraṇā cattāri kammāni pañceva uddesā caturo bhavanti, anaññathā”ti imāpi catasso vibhattiyo nissāya “nassantete vinassantete”tiādinā nayena yā āpattiyo āpajjanti, tā yasmā vuttappakāreheva samathehi sammanti, tasmā taṃmūlakānaṃ āpattīnaṃ samathadassanatthampi tā vibhattiyo vuttā ti veditabbā. Kiccaṃ ekenā ti kiccādhikaraṇaṃ ekena samathena sammati.

Pārājikādiāpattivaṇṇanā

339

Evaṃ pucchānukkamena sabbapañhe vissajjetvā idāni “āpattikkhandhā ca bhavanti sattā”ti ettha saṅgahitaāpattikkhandhānaṃ paccekaṃ nibbacanamattaṃ dassento pārājikan tiādimāha. Tattha pārājikan ti gāthāya ayamattho – yad idaṃ puggalāpattisikkhāpadapārājikesu āpattipārājikaṃ nāma vuttaṃ, taṃ āpajjanto puggalo yasmā parājito parājayamāpanno saddhammā cuto paraddho bhaṭṭho niraṅkato ca hoti, anihate tasmiṃ puggale puna uposathappavāraṇādibhedo saṃvāso natthi. Tenetaṃ iti vuccatī ti tena kāraṇena etaṃ āpattipārājikanti vuccati. Ayañhettha saṅkhepattho – yasmā parājito hoti tena, tasmā etaṃ pārājikanti vuccati.

Dutiyagāthāyapi byañjanaṃ anādiyitvā atthamattameva dassetuṃ saṅghova deti parivāsan tiādi vuttaṃ. Ayaṃ pan’ettha attho – imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yaṃ taṃ āpattivuṭṭhānaṃ tassa ādimhi ceva parivāsadānatthāya ādito sese majjhe mānattadānatthāya mūlāyapaṭikassanena vā saha mānattadānatthāya, avasāne abbhānatthāya ca saṅgho icchitabbo, na hettha ekampi kammaṃ vinā saṅghena sakkā kātunti saṅgho, ādimhi ceva sese ca icchitabbo assāti saṅghādiseso.

Tatiyagāthāya aniyato na niyato ti yasmā na niyato, tasmā aniyato ayamāpattikkhandhoti attho. Kiṃ kāraṇā na niyatoti? Anekaṃsikataṃ padaṃ, yasmā idaṃ sikkhāpadaṃ anekaṃsena katanti attho. Kathaṃ anekaṃsena? Tiṇṇamaññataraṃ ṭhānaṃ, tiṇṇaṃ dhammānaṃ aññatarena kāretabboti hi tattha vuttaṃ, tasmā “aniyato”ti pavuccati, so āpattikkhandho aniyatoti vuccati. Yathā ca tiṇṇaṃ aññataraṃ ṭhānaṃ, evaṃ dvinnaṃ dhammānaṃ aññataraṃ ṭhānaṃ yattha vuttaṃ, sopi aniyato eva.

Catutthagāthāya accayo tena samo natthī ti desanāgāminīsu accayesu tena samo thūlo accayo natthi, tenetaṃ iti vuccati; thūlattā accayassa etaṃ thullaccayan ti vuccatīti attho.

Pañcamagāthāya nissajjitvāna deseti tenetan ti nissajjitvā desetabbato nissaggiyan ti vuccatīti attho.

Chaṭṭhagāthāya pāteti kusalaṃ dhamman ti sañcicca āpajjantassa kusaladhammasaṅkhātaṃ kusalacittaṃ pāteti, tasmā pāteti cittanti pācittiyaṃ. Yaṃ pana cittaṃ pāteti, taṃ yasmā ariyamaggaṃ aparajjhati, cittasammohakāraṇañca hoti, tasmā “ariyamaggaṃ aparajjhati, cittasammohanaṭṭhānan”ti ca vuttaṃ.

Pāṭidesanīyagāthāsu “gārayhaṃ āvuso dhammaṃ āpajjin”ti vuttagārayhabhāvakāraṇadassanatthameva bhikkhu aññātako santo tiādi vuttaṃ. Paṭidesetabbato pana sā āpatti pāṭidesanīyā ti vuccati.

Dukkaṭagāthāya aparaddhaṃ viraddhañca khalitan ti sabbametaṃ “yañca dukkaṭan”ti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ virūpaṃ vā kataṃ, taṃ dukkaṭaṃ. Taṃ panetaṃ yathā satthārā vuttaṃ; evaṃ akatattā aparaddhaṃ, kusalaṃ virajjhitvā pavattattā viraddhaṃ, ariyavattapaṭipadaṃ anāruḷhattā khalitaṃ. Yaṃ manusso kare ti idaṃ panassa opammanidassanaṃ. Tassattho – yathā hi yaṃ loke manusso āvi vā yadi vā raho pāpaṃ karoti, taṃ dukkaṭanti pavedenti; evamidampi buddhappaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭanti veditabbaṃ.

Dubbhāsitagāthāya dubbhāsitaṃ durābhaṭṭhan ti duṭṭhu ābhaṭṭhaṃ bhāsitaṃ lapitanti durābhaṭṭhaṃ. Yaṃ durābhaṭṭhaṃ, taṃ dubbhāsitan ti attho. Kiñca bhiyyo? Saṃkiliṭṭhañca yaṃ padaṃ, saṃkiliṭṭhaṃ yasmā taṃ padaṃ hotīti attho. Tathā yañca viññū garahanti, yasmā ca naṃ viññū garahantīti attho. Tenetaṃ iti vuccatī ti tena saṃkiliṭṭhabhāvena ca viññugarahanenāpi ca etaṃ iti vuccati; “dubbhāsitan”ti evaṃ vuccatīti attho.

Sekhiyagāthāya “ādi c’etaṃ caraṇañcā”tiādinā nayena sekhassa santakabhāvaṃ dīpeti. Tasmā sekhassa idaṃ sekhiyan ti ayamettha saṅkhepattho. Idaṃ “garukalahukañcāpī”tiādipañhehi asaṅgahitassa “handa vākyaṃ suṇoma te”ti iminā pana āyācanavacanena saṅgahitassa atthassa dīpanatthaṃ vuttanti veditabbaṃ.

Channamativassatītiādimhipi eseva nayo. Tattha channamativassatī ti gehaṃ tāva tiṇādīhi acchannaṃ ativassati. Idaṃ pana āpattisaṅkhātaṃ gehaṃ channaṃ ativassati; mūlāpattiñhi chādento aññaṃ navaṃ āpattiṃ āpajjati. Vivaṭaṃ nātivassatī ti gehaṃ tāva avivaṭaṃ succhannaṃ nātivassati. Idaṃ pana āpattisaṅkhātaṃ gehaṃ vivaṭaṃ nātivassati; mūlāpattiñhi vivaranto desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhahitvā suddhante patiṭṭhāti. Āyatiṃ saṃvaranto aññaṃ āpattiṃ nāpajjati. Tasmā channaṃ vivarethā ti tena kāraṇena desanāgāminiṃ desento vuṭṭhānagāminito ca vuṭṭhahanto channaṃ vivaretha. Evaṃ taṃ nātivassatī ti evañcetaṃ vivaṭaṃ nātivassatīti attho.

Gati migānaṃ pavanan ti ajjhokāse byagghādīhi paripātiyamānānaṃ migānaṃ pavanaṃ rukkhādigahanaṃ araññaṃ gati paṭisaraṇaṃ hoti, taṃ patvā te assāsanti. Eteneva nayena ākāso pakkhīnaṃ gati. Avassaṃ upagamanaṭṭhena pana vibhavo gati dhammānaṃ, sabbesampi saṅkhatadhammānaṃ vināsova tesaṃ gati. Na hi te vināsaṃ agacchantā ṭhātuṃ sakkonti. Sucirampi ṭhatvā pana nibbānaṃ arahato gati, khīṇāsavassa arahato anupādisesanibbānadhātu ekaṃsena gatīti attho.

Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.