Adhikaraṇabhedaṃ


Ukkoṭanabhedādivaṇṇanā

340

Adhikaraṇabhede ime dasa ukkoṭā ti adhikaraṇānaṃ ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ dassetuṃ “vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī”tiādimāha. Tattha vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭetī ti sammukhāvinayañca yebhuyyasikañca ime dve ukkoṭeti, paṭisedheti; paṭikkosatīti attho. Anuvādādhikaraṇaṃ ukkoṭento cattāro ti sammukhāvinayaṃ, sativinayaṃ, amūḷhavinayaṃ, tassapāpiyasikanti ime cattāro samathe ukkoṭeti. Āpattādhikaraṇaṃ ukkoṭento tayo ti sammukhāvinayaṃ, paṭiññātakaraṇaṃ, tiṇavatthārakanti ime tayo samathe ukkoṭeti. Kiccādhikaraṇaṃ ukkoṭento ekan ti sammukhāvinayaṃ imaṃ ekaṃ samathaṃ ukkoṭeti.

341

Kati ukkoṭā tiādipucchānaṃ vissajjane pana dvādasasu ukkoṭesu akataṃ kamman tiādayo tāva tayo ukkoṭā visesato dutiye anuvādādhikaraṇe labbhanti. Anihataṃ kamman tiādayo tayo paṭhame vivādādhikaraṇe labbhanti. Avinicchitan tiādayo tayo tatiye āpattādhikaraṇe labbhanti. Avūpasantan tiādayo tayo catutthe kiccādhikaraṇe labbhanti; apica dvādasāpi ca ekekasmiṃ adhikaraṇe labbhantiyeva.

Tatthajātakaṃ adhikaraṇaṃ ukkoṭetī ti yasmiṃ vihāre “mayhaṃ iminā patto gahito, cīvaraṃ gahitan”tiādinā nayena pattacīvarādīnaṃ atthāya adhikaraṇaṃ uppannaṃ hoti, tasmiṃyeva ca naṃ vihāre āvāsikā sannipatitvā “alaṃ āvuso”ti attapaccatthike saññāpetvā pāḷimuttakavinicchayeneva vūpasamenti, idaṃ tatthajātakaṃ adhikaraṇaṃ nāma. Yenāpi vinicchayena samitaṃ, sopi eko samathoyeva. Imaṃ ukkoṭentassāpi pācittiyaṃ.

Tatthajātakaṃ vūpasantan ti sace pana taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti, athañño vinayadharo āgantvā “kiṃ āvuso imasmiṃ vihāre uposatho vā pavāraṇā vā ṭhitā”ti pucchati, tehi ca tasmiṃ kāraṇe kathite taṃ adhikaraṇaṃ khandhakato ca parivārato ca suttena vinicchinitvā vūpasameti, idaṃ tatthajātakaṃ vūpasantaṃ nāma adhikaraṇaṃ. Etaṃ ukkoṭentassāpi pācittiyameva.

Antarāmagge ti te attapaccatthikā “na mayaṃ etassa vinicchaye tiṭṭhāma, nāyaṃ vinaye kusalo, asukasmiṃ nāma gāme vinayadharā therā vasanti, tattha gantvā vinicchinissāmā”ti gacchantā antarāmaggeyeva kāraṇaṃ sallakkhetvā aññamaññaṃ vā saññāpenti, aññe vā te bhikkhū nijjhāpenti, idampi vūpasantameva hoti. Evaṃ vūpasantaṃ antarāmagge adhikaraṇaṃ ukkoṭeti yo, tassāpi pācittiyameva.

Antarāmagge vūpasantan ti na heva kho pana aññamaññaṃ saññattiyā vā sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti; apica kho paṭipathaṃ āgacchanto eko vinayadharo disvā “kattha āvuso gacchathā”ti pucchitvā “asukaṃ nāma gāmaṃ, iminā nāma kāraṇenā”ti vutte “alaṃ, āvuso, kiṃ tattha gatenā”ti tattheva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti, idaṃ antarāmagge vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva.

Tattha gatan ti sace pana “alaṃ, āvuso, kiṃ tattha gatenā”ti vuccamānāpi “mayaṃ tattheva gantvā vinicchayaṃ pāpessāmā”ti vinayadharassa vacanaṃ anādiyitvā gacchantiyeva, gantvā sabhāgānaṃ bhikkhūnaṃ etamatthaṃ ārocenti. Sabhāgā bhikkhū “alaṃ, āvuso, saṅghasannipātaṃ nāma garukan”ti tattheva nisīdāpetvā vinicchinitvā saññāpenti, idampi vūpasantameva hoti. Evaṃ vūpasantaṃ tattha gataṃ adhikaraṇaṃ ukkoṭeti yo, tassāpi pācittiyameva.

Tattha gataṃ vūpasantan ti na heva kho pana sabhāgabhikkhūnaṃ saññattiyā vūpasantaṃ hoti; apica kho saṅghaṃ sannipātetvā ārocitaṃ saṅghamajjhe vinayadharā vūpasamenti, idaṃ tattha gataṃ vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva.

Sativinayan ti khīṇāsavassa dinnaṃ sativinayaṃ ukkoṭeti, pācittiyameva. Ummattakassa dinne amūḷhavinaye pāpussannassa dinnāya tassapāpiyasikāyapi eseva nayo.

Tiṇavatthārakaṃ ukkoṭetī ti saṅghena tiṇavatthārakasamathena vūpasamite adhikaraṇe “āpatti nāma ekaṃ bhikkhuṃ upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā desiyamānā vuṭṭhāti, yaṃ panetaṃ niddāyantassāpi āpattivuṭṭhānaṃ nāma, etaṃ mayhaṃ na khamatī”ti evaṃ vadantopi tiṇavatthārakaṃ ukkoṭeti nāma, tassāpi pācittiyameva.

Chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭetī ti vinayadharo hutvā attano upajjhāyādīnaṃ atthāya “adhammaṃ dhammo”tiādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yena kenaci ukkoṭento chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Dvīsu pana attapaccatthikesu ekasmiṃ “anatthaṃ me acarī”tiādinā nayena samuppannāghāto, tassa parājayaṃ āropanatthaṃ “adhammaṃ dhammo”tiādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yena kenaci ukkoṭento dosāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Mando pana momūho momūhattā eva “adhammaṃ dhammo”tiādīni dīpetvā vuttanayen’eva ukkoṭento mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Sace pana dvīsu attapaccatthikesu eko visamāni kāyakammādīni gahanamicchādiṭṭhiṃ balavante ca pakkhantariye abhiññāte bhikkhū nissitattā visamanissito gahananissito balavanissito ca hoti, tassa bhayena “ayaṃ me jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā kareyyā”ti “adhammaṃ dhammo”tiādīni dīpetvā vuttanayen’eva ukkoṭento bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma.

Tadahupasampanno ti eko sāmaṇero byatto hoti bahussuto, so vinicchaye parājayaṃ patvā maṅkubhūte bhikkhū disvā pucchati “kasmā maṅkubhūtātthā”ti? Te tassa taṃ adhikaraṇaṃ ārocenti. So te evaṃ vadeti “hotu, bhante, maṃ upasampādetha, ahaṃ taṃ adhikaraṇaṃ vūpasamessāmī”ti. Te taṃ upasampādenti. So dutiyadivase bheriṃ paharitvā saṅghaṃ sannipāteti. Tato bhikkhūhi “kena saṅgho sannipātito”ti vutte “mayā”ti vadati. “Kasmā sannipātito”ti? “Hiyyo adhikaraṇaṃ dubbinicchitaṃ, tamahaṃ vinicchinissāmī”ti. “Tvaṃ pana hiyyo kuhiṃ gato”ti? “Anupasampannomhi, bhante, ajja pana upasampannomhī”ti. So vattabbo “idaṃ āvuso tumhādisānaṃ Bhagavatā sikkhāpadaṃ paññattaṃ, ‘tadahupasampanno ukkoṭeti, ukkoṭanakaṃ pācittiyan’ti, gaccha āpattiṃ desehī”ti. Āgantukepi eseva nayo.

Kārako ti ekaṃ saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ parājitā bhikkhū vadanti “kissa, bhante, tumhehi evaṃ vinicchitaṃ adhikaraṇaṃ, nanu evaṃ vinicchinitabban”ti. So “kasmā paṭhamaṃyeva evaṃ na vaditthā”ti taṃ adhikaraṇaṃ ukkoṭeti. Evaṃ yo kārako ukkoṭeti, tassāpi ukkoṭanakaṃ pācittiyaṃ. Chandadāyako ti eko adhikaraṇavinicchaye chandaṃ datvā sabhāge bhikkhū parājayaṃ patvā āgate maṅkubhūte disvā “sve dāni ahaṃ vinicchinissāmī”ti saṅghaṃ sannipātetvā “kasmā sannipātesī”ti vutte “hiyyo adhikaraṇaṃ dubbinicchitaṃ, tamahaṃ ajja vinicchinissāmī”ti. “Hiyyo pana tvaṃ kattha gato”ti. “Chandaṃ datvā nisinnomhī”ti. So vattabbo “idaṃ āvuso tumhādisānaṃ Bhagavatā sikkhāpadaṃ paññattaṃ, ‘chandadāyako ukkoṭeti, ukkoṭanakaṃ pācittiyan’ti, gaccha āpattiṃ desehī”ti.

Adhikaraṇanidānādivaṇṇanā

342

Vivādādhikaraṇaṃ kiṃnidānan tiādīsu kiṃ nidānamassāti kiṃnidānaṃ. Ko samudayo assāti kiṃsamudayaṃ. Kā jāti assāti kiṃjātikaṃ. Ko pabhavo assāti kiṃpabhavaṃ. Ko sambhāro assāti kiṃsambhāraṃ. Kiṃ samuṭṭhānaṃ assāti kiṃsamuṭṭhānaṃ. Sabbānetāni kāraṇavevacanāniyeva.

Vivādanidānan tiādīsupi aṭṭhārasabhedakaravatthusaṅkhāto vivādo nidānametassāti vivādanidānaṃ. Vivādaṃ nissāya uppajjanakavivādavasenetaṃ vuttaṃ. Anuvādo nidānaṃ assāti anuvādanidānaṃ. Idampi anuvādaṃ nissāya uppajjanakaanuvādavasena vuttaṃ. Āpatti nidānaṃ assāti āpattinidānaṃ. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti evaṃ āpattiṃ nissāya uppajjanakaāpattivasenetaṃ vuttaṃ. Kiccayaṃ nidānamassāti kiccayanidānaṃ; catubbidhaṃ saṅghakammaṃ kāraṇamassāti attho. Ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanādīnaṃ kiccaṃ nissāya uppajjanakakiccānaṃ vasenetaṃ vuttaṃ. Ayaṃ catunnampi adhikaraṇānaṃ vissajjanapakkhe ekapadayojanā. Etenānusārena sabbapadāni yojetabbāni.

Dutiyapucchāya hetunidānan tiādimhi vissajjane navannaṃ kusalākusalābyākatahetūnaṃ vasena hetunidānāditā veditabbā. Tatiyapucchāya vissajjane byañjanamattaṃ nānaṃ. Hetuyeva hi ettha paccayoti vutto.

343

Mūlapucchāya vissajjane dvādasa mūlānī ti kodhaupanāhayugaḷakādīni cha vivādāmūlāni, lobhadosamohā tayo, alobhādosāmohā tayoti imāni ajjhattasantānappavattāni dvādasa mūlāni. Cuddasa mūlānī ti tāneva dvādasa kāyavācāhi saddhiṃ cuddasa honti. Cha mūlānī ti kāyādīni cha samuṭṭhānāni.

Samuṭṭhānapucchāya vissajjane aṭṭhārasa bhedakaravatthūni samuṭṭhānāni, tañhi etesu aṭṭhārasasu bhedakaravatthūsu samuṭṭhāti, etehi vā kāraṇabhūtehi samuṭṭhāti. Tenassetāni samuṭṭhānāni vuccanti. Esa nayo sabbattha.

344

Vivādādhikaraṇaṃ āpattī tiādibhede ekena adhikaraṇena kiccādhikaraṇenā ti idaṃ yena adhikaraṇena sammanti, taṃ dassetuṃ vuttaṃ, na panetāni ekaṃsato kiccādhikaraṇeneva sammanti. Na hi puggalassa santike desentassa kiccādhikaraṇaṃ nāma atthi.

Na katamena samathenā ti sāvasesāpatti viya na sammati. Na hi sakkā sā desetuṃ, na tato vuṭṭhāya suddhante patiṭṭhātuṃ.

348

Vivādādhikaraṇaṃ hoti anuvādādhikaraṇan tiādi nayo uttānoyeva.

349

Tato paraṃ yattha sativinayo tiādikā sammukhāvinayaṃ amuñcitvā cha yamakapucchā vuttā, tāsaṃ vissajjaneneva attho pakāsito.

351

Saṃsaṭṭhādipucchānaṃ vissajjane saṃsaṭṭhā ti sativinayakammavācākkhaṇasmiṃyeva dvinnampi samathānaṃ siddhattā sammukhāvinayo ti vā sativinayo ti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Yasmā pana kadalikkhandhe pattavaṭṭīnaṃ viya na sakkā tesaṃ vinibbhujitvā nānākaraṇaṃ dassetuṃ, tena vuttaṃ “na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun”ti. Esa nayo sabbattha.

Sattasamathanidānavaṇṇanā

352

Kiṃnidāno ti pucchāvissajjane nidānaṃ nidānamassāti nidānanidāno. Tattha saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatāti idaṃ sammukhāvinayassa nidānaṃ. Sativepullapatto khīṇāsavo laddhupavādo sativinayassa nidānaṃ. Ummattako bhikkhu amūḷhavinayassa nidānaṃ. Yo ca deseti, yassa ca deseti, ubhinnaṃ sammukhībhāvo paṭiññātakaraṇassa nidānaṃ. Bhaṇḍanajātānaṃ adhikaraṇaṃ vūpasametuṃ asakkuṇeyyatā yebhuyyasikāya nidānaṃ. Pāpussanno puggalo tassapāpiyasikāya nidānaṃ. Bhaṇḍanajātānaṃ bahu assāmaṇakaajjhācāro tiṇavatthārakassa nidānaṃ. Hetupaccayavārā vuttanayā eva.

353

Mūlapucchāya vissajjanaṃ uttānameva. Samuṭṭhānapucchāya kiñcāpi “sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā”ti vuttaṃ, sammukhāvinayassa pana kammasaṅgahābhāvena samuṭṭhānābhāvato channaṃyeva samathānaṃ cha samuṭṭhānāni vibhattāni. Tattha kammassa kiriyā ti ñatti veditabbā. Karaṇan ti tassāyeva ñattiyā ṭhapetabbakāle ṭhapanaṃ. Upagamanan ti sayaṃ upagamanaṃ; attanāyeva tassa kammassa karaṇanti attho. Ajjhupagamanan ti ajjhesanupagamanaṃ; aññaṃ saddhivihārikādikaṃ “idaṃ kammaṃ karohī”ti ajjhesananti attho. Adhivāsanā ti “ruccati me etaṃ, karotu saṅgho”ti evaṃ adhivāsanā; chandadānanti attho. Appaṭikkosanā ti “na metaṃ khamati, mā evaṃ karothā”ti appaṭisedhanā. Iti channaṃ chakkānaṃ vasena chattiṃsa samuṭṭhānā veditabbā.

Sattasamathanānātthādivaṇṇanā

354

Nānātthapucchāvissajjanaṃ uttānameva. Adhikaraṇapucchāvissajjane ayaṃ vivādo no adhikaraṇan ti ayaṃ mātāputtādīnaṃ vivādo viruddhavādattā vivādo nāma hoti, samathehi pana adhikaraṇīyatāya abhāvato adhikaraṇaṃ na hoti. Anuvādādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Adhikaraṇabhedavaṇṇanā niṭṭhitā.