Dutiyagāthāsaṅgaṇikaṃ
Codanādipucchāvissajjanāvaṇṇanā
359
Dutiyagāthāsaṅgaṇiyaṃ codanā ti vatthuñca āpattiñca dassetvā codanā. Sāraṇā ti dosasāraṇā. Saṅgho kimatthāyā ti saṅghasannipāto kimatthāya. Matikammaṃ pana kissa kāraṇā ti matikammaṃ vuccati mantaggahaṇaṃ; taṃ kissa kāraṇāti attho.
Codanā sāraṇatthāyā ti vuttappakārā codanā, tena cuditakapuggalena codakadosasāraṇatthāya. Niggahatthāya sāraṇā ti dosasāraṇā pana tassa puggalassa niggahatthāya. Saṅgho pariggahatthāyā ti tattha sannipatito saṅgho vinicchayapariggahaṇatthāya; dhammādhammaṃ tulanatthāya suvinicchitadubbinicchitaṃ jānanatthāyāti attho. Matikammaṃ pana pāṭiyekkan ti suttantikattherānañca vinayadharattherānañca mantaggahaṇaṃ pāṭekkaṃ pāṭekkaṃ vinicchayasanniṭṭhāpanatthaṃ.
Mā kho paṭighan ti cuditake vā codake vā kopaṃ mā janayi. Sace anuvijjako tuvan ti sace tvaṃ saṅghamajjhe otiṇṇaṃ adhikaraṇaṃ vinicchituṃ nisinno vinayadharo.
Viggāhikan ti “na tvaṃ imaṃ dhammavinayaṃ ājānāsī”tiādinayappavattaṃ. Anatthasaṃhitan ti yā anatthaṃ janayati, parisaṃ khobhetvā uṭṭhāpeti, evarūpiṃ kathaṃ mā abhaṇi. Sutte vinaye vā tiādīsu suttaṃ nāma ubhatovibhaṅgo. Vinayo nāma khandhako. Anulomo nāma parivāro. Paññattaṃ nāma sakalaṃ vinayapiṭakaṃ. Anulomikaṃ nāma cattāro mahāpadesā.
Anuyogavattaṃ nisāmayā ti anuyuñjanavattaṃ nisāmehi. Kusalena buddhimatā katan ti chekena paṇḍitena ñāṇapāramippattena Bhagavatā nīharitvā ṭhapitaṃ. Suvuttan ti supaññāpitaṃ. Sikkhāpadānulomikan ti sikkhāpadānaṃ anulomaṃ. Ayaṃ tāva padattho, ayaṃ pan’ettha sādhippāyasaṅkhepavaṇṇanā – “sace tvaṃ anuvijjako, mā sahasā bhaṇi, mā anatthasaṃhitaṃ viggāhikakathaṃ bhaṇi. Yaṃ pana kusalena buddhimatā lokanāthena etesu suttādīsu anuyogavattaṃ kathaṃ supaññattaṃ sabbasikkhāpadānaṃ anulomaṃ, taṃ nisāmaya taṃ upadhārehī”ti. Gatiṃ na nāsento samparāyikan ti attano samparāye sugatinibbattiṃ anāsento anuyogavattaṃ nisāmaya. Yo hi taṃ anisāmetvā anuyuñjati, so samparāyikaṃ attano gatiṃ nāseti, tasmā tvaṃ anāsento nisāmayāti attho. Idāni taṃ anuyogavattaṃ dassetuṃ hitesī tiādimāha. Tattha hitesī ti hitaṃ esanto gavesanto; mettañca mettāpubbabhāgañca upaṭṭhapetvāti attho. Kālenā ti yuttapattakālena; ajjhesitakāleyeva tava bhāre kate anuyuñjāti attho.
Sahasā vohāraṃ mā padhāresī ti yo etesaṃ sahasā vohāro hoti, sahasā bhāsitaṃ, taṃ mā padhāresi, mā gaṇhittha.
Paṭiññānusandhitena kāraye ti ettha anusandhitan ti kathānusandhi vuccati, tasmā paṭiññānusandhinā kāraye; kathānusandhiṃ sallakkhetvā paṭiññāya kārayeti attho. Atha vā paṭiññāya ca anusandhitena ca kāraye, lajjiṃ paṭiññāya kāraye; alajjiṃ vattānusandhināti attho. Tasmā eva paṭiññā lajjīsū ti gāthamāha. Tattha vattānusandhitena kāraye ti vattānusandhinā kāraye, yā assa vattena saddhiṃ paṭiññā sandhiyati, tāya paṭiññāya kārayeti attho.
Sañciccā ti jānanto āpajjati. Parigūhatī ti nigūhati na deseti na vuṭṭhāti.
Sā ahampi jānāmī ti yaṃ tumhehi vuttaṃ, taṃ saccaṃ, ahampi naṃ evameva jānāmi. Aññañca tāhan ti aññañca taṃ ahaṃ pucchāmi.
Pubbāparaṃ na jānātī ti purekathitañca pacchākathitañca na jānāti. Akovido ti tasmiṃ pubbāpare akusalo. Anusandhivacanapathaṃ na jānātī ti kathānusandhivacanaṃ vinicchayānusandhivacanañca na jānāti.
Sīlavipattiyā codetī ti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyā ti ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento pañcahāpattikkhandhehi codeti, diṭṭhivipattiyā codento micchādiṭṭhiyā ceva antaggāhikadiṭṭhiyā ca codeti. Ājīvenapi codetī ti ājīvahetupaññattehi chahi sikkhāpadehi codeti. Sesaṃ sabbattha uttānamevāti.
Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.