Codanākaṇḍaṃ
Anuvijjakakiccavaṇṇanā
360-361
Idāni evaṃ uppannāya codanāya vinayadharena kattabbakiccaṃ dassetuṃ anuvijjakenā tiādi āraddhaṃ. Tattha diṭṭhaṃ diṭṭhenā ti gāthāya ayamattho – ekeneko mātugāmena saddhiṃ ekaṭṭhānato nikkhamanto vā pavisanto vā diṭṭho, so taṃ pārājikena codeti, itaro tassa dassanaṃ anujānāti. Taṃ pana dassanaṃ paṭicca pārājikaṃ na upeti, na paṭijānāti. Evamettha yaṃ tena diṭṭhaṃ, taṃ tassa “diṭṭho mayā”ti iminā diṭṭhavacanena sameti. Yasmā pana itaro taṃ dassanaṃ paṭicca dosaṃ na paṭijānāti, tasmā asuddhaparisaṅkito hoti; amūlakaparisaṅkitoti attho. Tassa puggalassa “suddho ahan”ti paṭiññāya tena saddhiṃ uposatho kātabbo. Sesagāthādvayepi eseva nayo. Sesaṃ sabbattha uttānamevāti.
Anuvijjakakiccavaṇṇanā niṭṭhitā.
Codakapucchāvissajjanāvaṇṇanā
362-363
Codanāya ko ādī tiādipucchānaṃ vissajjane sacce ca akuppe cā ti sacce patiṭṭhātabbaṃ akuppe ca. Yaṃ kataṃ vā na kataṃ vā, tadeva vattabbaṃ, na ca codake vā anuvijjake vā saṅghe vā kopo uppādetabbo. Otiṇṇānotiṇṇaṃ jānitabban ti otiṇṇañca anotiṇṇañca vacanaṃ jānitabbaṃ. Tatrāyaṃ jānanavidhi – ettakā codakassa pubbakathā, ettakā pacchimakathā, ettakā cuditakassa pubbakathā, ettakā pacchimakathāti jānitabbā. Codakassa pamāṇaṃ gaṇhitabbaṃ, cuditakassa pamāṇaṃ gaṇhitabbaṃ, anuvijjakassa pamāṇaṃ gaṇhitabbaṃ, anuvijjako appamattakampi ahāpento “āvuso samannāharitvā ujuṃ katvā āharā”ti vattabbo, saṅghena evaṃ paṭipajjitabbaṃ. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammatī ti ettha dhammo ti bhūtaṃ vatthu. Vinayo ti codanā ceva sāraṇā ca. Satthusāsanan ti ñattisampadā ceva anussāvanasampadā ca. Etena hi dhammena ca vinayena ca satthusāsanena ca adhikaraṇaṃ vūpasamati, tasmā anuvijjakena bhūtena vatthunā codetvā āpattiṃ sāretvā ñattisampadāya ceva anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ, anuvijjakena evaṃ paṭipajjitabbaṃ. Sesamettha uttānameva.
364
Uposatho kimatthāyā tiādipucchāvissajjanampi uttānameva. Avasānagāthāsu there ca paribhāsatī ti avamaññaṃ karonto “kiṃ ime jānantī”ti paribhāsati. Khato upahatindriyo ti tāya chandādigāmitāya tena ca paribhāsanena attanā attano khatattā khato. Saddhādīnañca indriyānaṃ upahatattā upahatindriyo. Nirayaṃ gacchati dummedho, na ca sikkhāya gāravo ti so khato upahatindriyo paññāya abhāvato dummedho tīsu sikkhāsu asikkhanato na ca sikkhāya gāravo kāyassa bhedā nirayameva upagacchati, tasmā na ca āmisaṃ nissāya…pe… yathā dhammo tathā kare ti. Tassattho na ca āmisaṃ nissāya kare, cuditakacodakesu hi aññatarena dinnaṃ cīvarādiāmisaṃ gaṇhanto āmisaṃ nissāya karoti, evaṃ na kareyya. Na ca nissāya puggalan ti “ayaṃ me upajjhāyo vā ācariyo vā”tiādinā nayena chandādīhi gacchanto puggalaṃ nissāya karoti, evaṃ na kareyya. Atha kho ubhopete vivajjetvā yathā dhammo ṭhito, tatheva kareyyāti.
Upakaṇṇakaṃ jappatī ti “evaṃ kathehi, mā evaṃ kathayitthā”ti kaṇṇamūle manteti. Jimhaṃ pekkhatī ti dosameva gavesati. Vītiharatī ti vinicchayaṃ hāpeti. Kummaggaṃ paṭisevatī ti āpattiṃ dīpeti.
Akālena ca codetī ti anokāse anajjhiṭṭhova codeti. Pubbāparaṃ na jānātī ti purimakathañca pacchimakathañca na jānāti.
Anusandhivacanapathaṃ na jānātī ti kathānusandhivinicchayānusandhivasena vacanaṃ na jānāti. Sesaṃ sabbattha uttānamevāti.
Codanākaṇḍavaṇṇanā niṭṭhitā.