Mahāsaṅgāmo
Voharantena jānitabbādivaṇṇanā
368-374
Mahāsaṅgāme – vatthuto vā vatthuṃ saṅkamatī ti “paṭhamapārājikavatthu mayā diṭṭhaṃ vā sutaṃ vā”ti vatvā puna pucchiyamāno nighaṃsiyamāno “na mayā paṭhamapārājikassa vatthu diṭṭhaṃ, na sutaṃ; dutiyapārājikassa vatthu diṭṭhaṃ vā sutaṃ vā”ti vadati. Eteneva nayena sesavatthusaṅkamanaṃ, vipattito vipattisaṅkamanaṃ āpattito āpattisaṅkamanañca veditabbaṃ. Yo pana “neva mayā diṭṭhaṃ, na sutan”ti vatvā pacchā “mayāpetaṃ diṭṭhaṃ vā sutaṃ vā”ti vadati, “diṭṭhaṃ vā sutaṃ vā”ti vatvā pacchā “na diṭṭhaṃ vā na sutaṃ vā”ti vadati, ayaṃ avajānitvā paṭijānāti, paṭijānitvā avajānātī ti veditabbo. Es’eva aññenaññaṃ paṭicarati nāma.
375
Vaṇṇāvaṇṇo ti nīlādivaṇṇāvaṇṇavasena sukkavissaṭṭhisikkhāpadaṃ vuttaṃ. Vacanamanuppadānan ti sañcarittaṃ vuttaṃ. Kāyasaṃsaggādittayaṃ sarūpeneva vuttaṃ. Iti imāni pañca methunadhammassa pubbabhāgo pubbapayogoti veditabbāni.
376
Cattāri apalokanakammānī ti adhammenavaggādīni. Sesesupi eseva nayo. Iti cattāri catukkāni soḷasa honti.
Agatiagantabbavaṇṇanā
379
Bahujanaahitāya paṭipanno hotī ti vinayadharena hi evaṃ chandādigatiyā adhikaraṇe vinicchite tasmiṃ vihāre saṅgho dvidhā bhijjati. Ovādūpajīviniyo bhikkhuniyopi dve bhāgā honti. Upāsakāpi upāsikāyopi dārakāpi dārikāyopi tesaṃ ārakkhadevatāpi tatheva dvidhā bhijjanti. Tato bhummadevatā ādiṃ katvā yāva akaniṭṭhabrahmāno dvidhāva honti. Tena vuttaṃ – “bahujanaahitāya paṭipanno hoti…pe… dukkhāya devamanussānan”ti.
382
Visamanissito ti visamāni kāyakammādīni nissito. Gahananissito ti micchādiṭṭhiantaggāhikadiṭṭhisaṅkhātaṃ gahanaṃ nissito. Balavanissito ti balavante abhiññāte bhikkhū nissito.
393
Tassa avajānanto ti tassa vacanaṃ avajānanto. Upayogatthe vā sāmivacanaṃ, taṃ avajānantoti attho.
394
Yaṃ atthāyā ti yadatthāya. Taṃ atthan ti so attho. Sesaṃ sabbattha uttānamevāti.
Mahāsaṅgāmavaṇṇanā niṭṭhitā.