Kathinabhedaṃ


Kathinaatthatādivaṇṇanā

403

Kathine – aṭṭha mātikā ti khandhake vuttā pakkamanantikādikā aṭṭha. Palibodhānisaṃsā pi pubbe vuttā eva.

404

Payogassā ti cīvaradhovanādino sattavidhassa pubbakaraṇassatthāya yo udakāharaṇādiko payogo kayirati, tassa payogassa. Katame dhammā anantarapaccayena paccayo ti anāgatavasena anantarā hutvā katame dhammā paccayā hontīti attho. Samanantarapaccayenā ti suṭṭhu anantarapaccayena, anantarapaccayameva āsannataraṃ katvā pucchati. Nissayapaccayenā ti uppajjamānassa payogassa nissayaṃ ādhārabhāvaṃ upagatā viya hutvā katame dhammā paccayā hontīti attho. Upanissayapaccayenā ti upetena nissayapaccayena; nissayapaccayameva upagatataraṃ katvā pucchati. Purejātapaccayenā ti iminā paṭhamaṃ uppannassa paccayabhāvaṃ pucchati. Pacchājātapaccayenā ti iminā pacchā uppajjanakassa paccayabhāvaṃ pucchati. Sahajātapaccayenā ti iminā apubbaṃ acarimaṃ uppajjamānānaṃ paccayabhāvaṃ pucchati. Pubbakaraṇassā ti dhovanādino pubbakaraṇassa. Paccuddhārassā ti purāṇasaṅghāṭiādīnaṃ paccuddharaṇassa. Adhiṭṭhānassā ti kathinacīvarādhiṭṭhānassa. Atthārassā ti kathinatthārassa. Mātikānañca palibodhānañcā ti aṭṭhannaṃ mātikānaṃ dvinnañca palibodhānaṃ. Vatthussā ti saṅghāṭiādino kathinavatthussa; sesaṃ vuttanayameva.

Evaṃ yañca labbhati yañca na labbhati, sabbaṃ pucchitvā idāni yaṃ yassa labbhati, tadeva dassento pubbakaraṇaṃ payogassā tiādinā nayena vissajjanamāha. Tassattho – yaṃ vuttaṃ “payogassa katame dhammā”tiādi, tattha vuccate, pubbakaraṇaṃ payogassa anantarapaccayena paccayo, samanantaranissayaupanissayapaccayena paccayo. Payogassa hi sattavidhampi pubbakaraṇaṃ yasmā tena payogena nipphādetabbassa pubbakaraṇassatthāya so payogo kayirati, tasmā imehi catūhi paccayehi paccayo hoti. Purejātapaccaye panesa uddiṭṭhadhammesu ekadhammampi na labhati, aññadatthu pubbakaraṇassa sayaṃ purejātapaccayo hoti, payoge sati pubbakaraṇassa nipphajjanato. Tena vuttaṃ – “payogo pubbakaraṇassa purejātapaccayena paccayo”ti. Pacchājātapaccayaṃ pana labhati, tena vuttaṃ – “pubbakaraṇaṃ payogassa pacchājātapaccayena paccayo”ti. Pacchā uppajjanakassa hi pubbakaraṇassa atthāya so payogo kayirati. Sahajātapaccayaṃ pana mātikāpalibodhānisaṃsasaṅkhāte pannarasa dhamme ṭhapetvā añño payogādīsu ekopi dhammo na labhati, te eva hi pannarasa dhammā saha kathinatthārena ekato nipphajjantīti aññamaññaṃ sahajātapaccayā honti. Tena vuttaṃ – “pannarasa dhammā sahajātapaccayena paccayo”ti. Etenupāyena sabbapadavissajjanāni veditabbāni.

Pubbakaraṇanidānādivibhāgavaṇṇanā

405

Pubbakaraṇaṃ kiṃnidānan tiādipucchāvissajjanaṃ uttānameva.

406-7

“Payogo kiṃnidāno”tiādīsu pucchādvayavissajjanesu hetunidāno paccayanidāno ti ettha cha cīvarāni hetu ceva paccayo cāti veditabbāni. Pubbapayogādīnañhi sabbesaṃ tāniyeva hetu, tāni paccayo. Na hi chabbidhe cīvare asati payogo atthi, na pubbakaraṇādīni, tasmā “payogo hetunidāno”tiādi vuttaṃ.

408

Saṅgahavāre – vacībhedenā ti “imāya saṅghāṭiyā, iminā uttarāsaṅgena, iminā antaravāsakena kathinaṃ attharāmī”ti etena vacībhedena. Katimūlādipucchāvissajjane – kiriyā majjhe ti paccuddhāro ceva adhiṭṭhānañca.

411

Vatthuvipannaṃ hotī ti akappiyadussaṃ hoti. Kālavipannaṃ nāma ajja dāyakehi dinnaṃ sve saṅgho kathinatthārakassa deti. Karaṇavipannaṃ nāma tadaheva chinditvā akataṃ.

Kathinādijānitabbavibhāgavaṇṇanā

412

Kathinaṃ jānitabbantiādipucchāya vissajjane – tesaññeva dhammānan ti yesu rūpādidhammesu sati kathinaṃ nāma hoti, tesaṃ samodhānaṃ missībhāvo. Nāmaṃ nāmakamman tiādinā pana “kathinan”ti idaṃ bahūsu dhammesu nāmamattaṃ, na paramatthato eko dhammo atthīti dasseti.

Catuvīsatiyā ākārehī ti “na ullikhitamattenā”tiādīhi pubbe vuttakāraṇehi. Sattarasahi ākārehī ti “ahatena atthataṃ hoti kathinan”tiādīhi pubbe vuttakāraṇehi. Nimittakammādīsu yaṃ vattabbaṃ sabbaṃ kathinakkhandhakavaṇṇanāyaṃ vuttaṃ.

416

Ekuppādā ekanirodhā ti uppajjamānāpi ekato uppajjanti, nirujjhamānāpi ekato nirujjhanti. Ekuppādā nānānirodhā ti uppajjamānā ekato uppajjanti, nirujjhamānā nānā nirujjhanti. Kiṃ vuttaṃ hoti? Sabbepi atthārena saddhiṃ ekato uppajjanti, atthāre hi sati uddhāro nāma. Nirujjhamānā pan’ettha purimā dve atthārena saddhiṃ ekato nirujjhanti, uddhārabhāvaṃ pāpuṇanti. Atthārassa hi nirodho etesañca uddhārabhāvo ekakkhaṇe hoti, itare nānā nirujjhanti. Tesu uddhārabhāvaṃ pattesupi atthāro tiṭṭhatiyeva. Sesaṃ sabbattha uttānamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya
Kathinabhedavaṇṇanā niṭṭhitā.
Paññattivaggavaṇṇanā niṭṭhitā.