Upālipañcakaṃ
Anissitavaggavaṇṇanā
417
Upālipañhesu katihi nu kho bhante ti pucchāya ayaṃ sambandho. Thero kira rahogato sabbāni imāni pañcakāni āvajjetvā “bhagavantaṃ dāni pucchitvā imesaṃ nissāya vasanakādīnaṃ atthāya tantiṃ ṭhapessāmī”ti bhagavantaṃ upasaṅkamitvā “katihi nu kho bhante”tiādinā nayena pañhe pucchi. Tesaṃ vissajjane uposathaṃ na jānātī ti navavidhaṃ uposathaṃ na jānāti. Uposathakammaṃ na jānātī ti adhammenavaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. Pātimokkhaṃ na jānātī ti dve mātikā na jānāti. Pātimokkhuddesaṃ na jānātī ti bhikkhūnaṃ pañcavidhaṃ bhikkhunīnaṃ catubbidhanti navavidhaṃ pātimokkhuddesaṃ na jānāti.
Pavāraṇaṃ na jānātī ti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ na jānātī ti adhammenavaggādibhedaṃ catubbidhaṃ pavāraṇākammaṃ na jānāti.
Āpattānāpattiṃ na jānātī ti tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ āpattiñca anāpattiñca na jānāti.
Āpanno kammakato ti āpattiṃ āpanno tappaccayāva saṅghena kammaṃ kataṃ hoti.
Nappaṭippassambhanavaggavaṇṇanā
420
Kammaṃ nappaṭippassambhetabban ti ayaṃ yasmā anulomavatte na vattati, tasmā nāssa kammaṃ paṭippassambhetabbaṃ; sarajjukova vissajjetabboti attho.
421
Sace upāli saṅgho samaggakaraṇīyāni kammāni karotī ti sace samaggehi karaṇīyāni uposathādīni kammāni karoti, uposathapavāraṇādīsu hi ṭhitāsu upatthambho na dātabbo. Sace hi saṅgho accayaṃ desāpetvā saṅghasāmaggiṃ karoti, tiṇavatthārakasamathaṃ vā katvā uposathapavāraṇaṃ karoti, evarūpaṃ samaggakaraṇīyaṃ nāma kammaṃ hoti. Tatra ce ti sace tādise kamme bhikkhuno nakkhamati, diṭṭhāvikammampi katvā tathārūpā sāmaggī upetabbā, evaṃ vilomaggāho na gaṇhitabbo. Yatra pana uddhammaṃ ubbinayaṃ satthu sāsanaṃ dīpenti, tattha diṭṭhāvikammaṃ na vaṭṭati, paṭibāhitvā pakkamitabbaṃ.
Ussitamantī cā ti lobhadosamohamānussannaṃ vācaṃ bhāsitā kaṇhavāco anatthakadīpano. Nissitajappī ti attano dhammatāya ussadayuttaṃ bhāsituṃ na sakkoti; atha kho “mayā saddhiṃ rājā evaṃ kathesi, asukamahāmatto evaṃ kathesi, asuko nāma mayhaṃ ācariyo vā upajjhāyo vā tepiṭako mayā saddhiṃ evaṃ kathesī”ti evaṃ aññaṃ nissāya jappati. Na ca bhāsānusandhikusalo ti kathānusandhivacane ca vinicchayānusandhivacane ca akusalo hoti. Na yathādhamme yathāvinaye ti na bhūtena vatthunā āpattiṃ sāretvā codetā hoti.
Ussādetā hotī ti “amhākaṃ ācariyo mahātepiṭako paramadhammakathiko”tiādinā nayena ekaccaṃ ussādeti. Dutiyapade “āpattiṃ kiṃ so na jānātī”tiādinā ekaccaṃ apasādeti. Adhammaṃ gaṇhātī ti aniyyānikapakkhaṃ gaṇhāti. Dhammaṃ paṭibāhatī ti niyyānikapakkhaṃ paṭibāhati. Samphañca bahuṃ bhāsatī ti bahuṃ niratthakakathaṃ katheti.
Pasayha pavattā hotī ti anajjhiṭṭho bhāre anāropite kevalaṃ mānaṃ nissāya ajjhottharitvā anadhikāre kathetā hoti. Anokāsakammaṃ kāretvā ti okāsakammaṃ akāretvā pavattā hoti. Na yathādiṭṭhiyā byākatā hotī ti yassa attano diṭṭhi taṃ purakkhatvā na byākatā; laddhiṃ nikkhipitvā ayathābhuccaṃ adhammādīsu dhammādiladdhiko hutvā kathetā hotīti attho.
Vohāravaggavaṇṇanā
424
Āpattiyā payogaṃ na jānātī ti “ayaṃ āpatti kāyappayogā, ayaṃ vacīpayogā”ti na jānāti. Āpattiyā vūpasamaṃ na jānātī ti “ayaṃ āpatti desanāya vūpasamati, ayaṃ vuṭṭhānena, ayaṃ neva desanāya na vuṭṭhānenā”ti na jānāti. Āpattiyā na vinicchayakusalo hotī ti “imasmiṃ vatthusmiṃ ayaṃ āpattī”ti na jānāti, dosānurūpaṃ āpattiṃ uddharitvā patiṭṭhāpetuṃ na sakkoti.
Adhikaraṇasamuṭṭhānaṃ na jānātī ti “idaṃ adhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya samuṭṭhāti, idaṃ catasso vipattiyo, idaṃ pañca vā satta vā āpattikkhandhe, idaṃ cattāri saṅghakiccāni nissāya samuṭṭhātī”ti na jānāti. Payogaṃ na jānātī ti “idaṃ adhikaraṇaṃ dvādasamūlappayogaṃ, idaṃ cuddasamūlappayogaṃ, idaṃ chamūlapayogaṃ, idaṃ ekamūlapayogan”ti na jānāti. Adhikaraṇānañhi yathāsakaṃmūlameva payogā nāma honti, taṃ sabbampi na jānātīti attho. Vūpasamaṃ na jānātī ti “idaṃ adhikaraṇaṃ dvīhi samathehi vūpasamati, idaṃ tīhi, idaṃ catūhi, idaṃ ekena samathena vūpasamatī”ti na jānāti. Na vinicchayakusalo hotī ti adhikaraṇaṃ vinicchinitvā samathaṃ pāpetuṃ na jānāti.
Kammaṃ na jānātī ti tajjanīyādi sattavidhaṃ kammaṃ na jānāti. Kammassa karaṇaṃ na jānātī ti “idaṃ kammaṃ iminā nīhārena kātabban”ti na jānāti. Kammassa vatthuṃ na jānātī ti “idaṃ tajjanīyassa vatthu, idaṃ niyassādīnan”ti na jānāti. Vattan ti sattasu kammesu heṭṭhā catunnaṃ kammānaṃ aṭṭhārasavidhaṃ tividhassa ca ukkhepanīyakammassa tecattālīsavidhaṃ vattaṃ na jānāti. Kammassa vūpasamaṃ na jānātī ti “yo bhikkhu vatte vattitvā yācati, tassa kammaṃ paṭippassambhetabbaṃ, accayo desāpetabbo”ti na jānāti.
Vatthuṃ na jānātī ti sattannaṃ āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānaṃ na jānātī ti “idaṃ sikkhāpadaṃ imasmiṃ nagare paññattaṃ, idaṃ imasmin”ti na jānāti. Paññattiṃ na jānātī ti paññattianupaññattianuppannapaññattivasena tividhaṃ paññattiṃ na jānāti. Padapaccābhaṭṭhaṃ na jānātī ti sammukhā kātabbaṃ padaṃ na jānāti. “Buddho bhagavā”ti vattabbe “bhagavā buddho”ti heṭṭhupariyaṃ katvā padaṃ yojeti.
Akusalo ca hoti vinaye ti vinayapāḷiyañca aṭṭhakathāyañca akusalo hoti.
Ñattiṃ na jānātī ti saṅkhepato hi duvidhā ñatti – “esā ñattī”ti evaṃ niddiṭṭhā ca aniddiṭṭhā ca. Tattha yā evaṃ aniddiṭṭhā, sā “kammañatti” nāma hoti. Yā niddiṭṭhā, sā “kammapādañatti” nāma, taṃ sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyā karaṇaṃ na jānātī ti navasu ṭhānesu kammañattiyā karaṇaṃ na jānāti, dvīsu ṭhānesu kammapādañattiyā. Ñattiyā anussāvanan ti “imissā ñattiyā ekā anussāvanā, imissā tisso”ti na jānāti. Ñattiyā samathaṃ na jānātī ti yvāyaṃ sativinayo, amūḷhavinayo, tassapāpiyasikā, tiṇavatthārakoti catubbidho samatho ñattiyā vinā na hoti, taṃ ñattiyā samathoti na jānāti. Ñattiyā vūpasamaṃ na jānātī ti yaṃ adhikaraṇaṃ iminā catubbidhena ñattisamathena vūpasamati, tassa taṃ vūpasamaṃ “ayaṃ ñattiyā vūpasamo kato”ti na jānāti.
Suttaṃ na jānātī ti ubhatovibhaṅgaṃ na jānāti. Suttānulomaṃ na jānātī ti cattāro mahāpadese na jānāti. Vinayaṃ na jānātī ti khandhakaparivāraṃ na jānāti. Vinayānulomaṃ na jānātī ti cattāro mahāpadeseyeva na jānāti. Na ca ṭhānāṭhānakusalo ti kāraṇākāraṇakusalo na hoti.
Dhammaṃ na jānātī ti ṭhapetvā vinayapiṭakaṃ avasesaṃ piṭakadvayaṃ na jānāti. Dhammānulomaṃ na jānātī ti suttantike cattāro mahāpadese na jānāti. Vinayaṃ na jānātī ti khandhakaparivārameva na jānāti. Vinayānulomaṃ na jānātī ti cattāro mahāpadese na jānāti. Ubhatovibhaṅgā pan’ettha asaṅgahitā honti, tasmāyaṃ kurundiyaṃ vuttaṃ – “vinayanti sakalaṃ vinayapiṭakaṃ na jānātī”ti taṃ na gahetabbaṃ. Na ca pubbāparakusalo hotī ti purekathāya ca pacchākathāya ca akusalo hoti. Sesaṃ sabbattha vuttapaṭipakkhavasena ñeyyattā pubbe pakāsitattā ca uttānamevāti.
Anissitavagganappaṭippassambhanavaggavohāravaggavaṇṇanā niṭṭhitā.
Diṭṭhāvikammavaggavaṇṇanā
425
Diṭṭhāvikammavagge – diṭṭhāvikammā ti diṭṭhīnaṃ āvikammāni; laddhippakāsanāni āpattidesanāsaṅkhātānaṃ vinayakammānametaṃ adhivacanaṃ. Anāpattiyā diṭṭhiṃ āvi karotī ti anāpattimeva āpattīti desetīti attho. Adesanāgāminiyā ti garukāpattiyā diṭṭhiṃ āvikaroti; saṅghādisesañca pārājikañca desetīti attho. Desitāyā ti lahukāpattiyāpi desitāya diṭṭhiṃ āvikaroti; desitaṃ puna desetīti attho.
Catūhi pañcahi diṭṭhin ti yathā catūhi pañcahi diṭṭhi āvikatā hoti, evaṃ āvikaroti; cattāro pañca janā ekato āpattiṃ desentīti attho. Manomānasenā ti manasaṅkhātena mānasena diṭṭhiṃ āvikaroti; vacībhedaṃ akatvā citteneva āpattiṃ desetīti attho.
Nānāsaṃvāsakassā ti laddhinānāsaṃvāsakassa vā kammanānāsaṃvāsakassa vā santike diṭṭhiṃ āvikaroti; āpattiṃ desetīti attho. Nānāsīmāyā ti samānasaṃvāsakassāpi nānāsīmāya ṭhitassa santike āvikaroti. Māḷakasīmāya hi ṭhitena sīmantarikāya ṭhitassa sīmantarikāya vā ṭhitena avippavāsasīmāya ṭhitassāpi āpattiṃ desetuṃ na vaṭṭati. Apakatattassā ti ukkhittakassa vā, yassa vā uposathapavāraṇā ṭhapitā honti, tassa santike desetīti attho.
430
Nālaṃ okāsakammaṃ kātun ti na pariyattaṃ kātuṃ; na kātabbanti attho. Idhāpi apakatatto ukkhittako ca ṭhapitauposathapavāraṇo ca. Cāvanādhippāyo ti sāsanato cāvetukāmo.
432
Mandattā momūhattā ti mandabhāvena momūhabhāvena vissajjitampi jānituṃ asamattho, kevalaṃ attano momūhabhāvaṃ pakāsentoyeva pucchati ummattako viya. Pāpiccho ti “evaṃ maṃ jano sambhāvessatī”ti pāpikāya icchāya pucchati. Paribhavā ti paribhavaṃ āropetukāmo hutvā pucchati. Aññabyākaraṇesupi eseva nayo. Sesaṃ sabbattha uttānamevāti. Attādānavagge ca dhutaṅgavagge ca yaṃ vattabbaṃ siyā, taṃ sabbaṃ heṭṭhā vuttameva.
Diṭṭhāvikammavaggavaṇṇanā niṭṭhitā.
Musāvādavaggavaṇṇanā
444
Musāvādavagge – pārājikaṃ gacchatīti pārājikagāmī; pārājikāpattibhāvaṃ pāpuṇātīti attho. Itaresupi eseva nayo. Tattha asantauttarimanussadhammārocanamusāvādo pārājikagāmī, amūlakena pārājikena anuddhaṃsanamusāvādo saṅghādisesagāmī, “yo te vihāre vasatī”tiādinā pariyāyena jānantassa vuttamusāvādo thullaccayagāmī, ajānantassa dukkaṭagāmī, “sampajānamusāvāde pācittiyan”ti āgato pācittiyagāmī ti veditabbo.
Adassanenā ti vinayadharassa adassanena. Kappiyākappiyesu hi kukkucce uppanne vinayadharaṃ disvā kappiyākappiyabhāvaṃ paṭipucchitvā akappiyaṃ pahāya kappiyaṃ kareyya, taṃ apassanto pana akappiyampi kappiyanti karonto āpajjati. Evaṃ āpajjitabbaṃ āpattiṃ vinayadharassa dassanena nāpajjati, adassaneneva āpajjati, tena vuttaṃ “adassanenā”ti. Assavanenā ti ekavihārepi vasanto pana vinayadharassa upaṭṭhānaṃ gantvā kappiyākappiyaṃ apucchitvā vā aññesañca vuccamānaṃ asuṇanto āpajjatiyeva, tena vuttaṃ “assavanenā”ti. Pasuttakatā ti pasuttakatāya. Sahagāraseyyañhi pasuttakabhāvenapi āpajjati. Akappiye kappiyasaññitāya āpajjanto pana tathāsaññī āpajjati. Satisammosā ekarattātikkamādivasena āpajjitabbaṃ āpajjati. Sesaṃ sabbattha uttānamevāti.
Musāvādavaggavaṇṇanā niṭṭhitā.
Bhikkhunovādavaggavaṇṇanā
450
Bhikkhunivagge – alābhāyā ti catunnaṃ paccayānaṃ alābhatthāya; yathā paccaye na labhanti, tathā parisakkati vāyamatīti attho. Anatthāyā ti anatthaṃ kalisāsanaṃ āropento parisakkati. Avāsāyā ti avāsatthāya; yasmiṃ gāmakhette vasanti, tato nīharaṇatthāya. Sampayojetī ti asaddhammapaṭisevanatthāya sampayojeti.
451
“Katihi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabban”ti sattannaṃ kammānaṃ aññataraṃ sandhāya pucchati.
454
Na sākacchātabbo ti kappiyākappiyanāmarūpaparicchedasamathavipassanādibhedo kathāmaggo na kathetabbo. Yasmā pana khīṇāsavo bhikkhu na visaṃvādeti, tathārūpassa kathāmaggassa sāmī hutvā katheti, na itaro; tasmā paṭhamapañcake “na asekkhenā”ti paṭikkhipitvā dutiyapañcake “asekkhenā”tiādi vuttaṃ.
Na atthapaṭisambhidāpatto ti aṭṭhakathāya paṭisambhidāpatto pabhedagatañāṇappatto na hoti. Na dhammapaṭisambhidāpatto ti pāḷidhamme paṭisambhidāpatto na hoti. Na niruttipaṭisambhidāpatto ti vohāraniruttiyaṃ paṭisambhidāpatto na hoti. Na paṭibhānapaṭisambhidāpatto ti yāni tāni paṭibhānasaṅkhātāni atthapaṭisambhidādīni ñāṇāni, tesu paṭisambhidāpatto na hoti. Yathāvimuttaṃ cittaṃ na paccavekkhitā ti catunnaṃ phalavimuttīnaṃ vasena yathāvimuttaṃ cittaṃ ekūnavīsatibhedāya paccavekkhaṇāya na paccavekkhitā hoti. Sesaṃ sabbattha uttānamevāti.
Bhikkhunovādavaggavaṇṇanā niṭṭhitā.
Ubbāhikavaggavaṇṇanā
455
Ubbāhikavagge – na atthakusalo ti na aṭṭhakathākusalo; atthuddhāre cheko na hoti. Na dhammakusalo ti ācariyamukhato anuggahitattā pāḷiyaṃ na kusalo, na pāḷisūro. Na niruttikusalo ti bhāsantaravohāre na kusalo. Na byañjanakusalo ti sithiladhanitādivasena parimaṇḍalabyañjanāropane kusalo na hoti; na akkharaparicchede nipuṇoti attho. Na pubbāparakusalo ti atthapubbāpare dhammapubbāpare niruttipubbāpare byañjanapubbāpare purekathāpacchākathāsu ca na kusalo hoti.
Kodhano tiādīni yasmā kodhādīhi abhibhūto kāraṇākāraṇaṃ na jānāti, vinicchituṃ na sakkoti, tasmā vuttāni. Pasāretā hoti no sāretā ti mohetā hoti, na satiuppādetā; codakacuditakānaṃ kathaṃ moheti pidahati na sāretīti attho. Sesamettha ubbāhikavagge uttānamevāti.
Ubbāhikavaggavaṇṇanā niṭṭhitā.
Adhikaraṇavūpasamavaggavaṇṇanā
457
Adhikaraṇavūpasamavagge – puggalagaru hotī ti “ayaṃ me upajjhāyo, ayaṃ me ācariyo”tiādīni cintetvā tassa jayaṃ ākaṅkhamāno “adhammaṃ dhammo”ti dīpeti. Saṅghagaru hotī ti dhammañca vinayañca amuñcitvā vinicchinanto saṅghagaruko nāma hoti. Cīvarādīni gahetvā vinicchinanto āmisagaruko nāma hoti, tāni aggahetvā yathādhammaṃ vinicchinanto saddhammagaruko nāma hoti.
458
Pañcahupāli ākārehī ti pañcahi kāraṇehi saṅgho bhijjati – kammena, uddesena, voharanto, anussāvanena, salākaggāhenā ti. Ettha kammenā ti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenā ti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharanto ti kathayanto; tāhi tāhi upapattīhi “adhammaṃ dhammo”tiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenā ti “nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthu sāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanamiva sītalo, kimahaṃ apāyato na bhāyāmī”tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenā ti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā “gaṇhatha imaṃ salākan”ti salākaggāhena.
Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharante tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atireke vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karoti, tadā saṅgho bhinno nāma hoti. Iti yaṃ saṅghabhedakakkhandhakavaṇṇanāyaṃ avocumhā “evaṃ aṭṭhārasasu vatthūsu yaṃkiñci ekampi vatthuṃ dīpetvā tena tena kāraṇena ‘imaṃ gaṇhatha, imaṃ rocethā’ti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Parivāre pana ‘pañcahi, upāli, ākārehi saṅgho bhijjatī’tiādi vuttaṃ. Tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ tattheva pakāsayissāmā”ti, svāyaṃ pakāsito hoti.
Paññattetan ti paññattaṃ etaṃ. Kva paññattaṃ? Vattakkhandhake. Tatra hi cuddasa khandhakavattāni paññattāni. Tenāha – “paññattetaṃ, upāli, mayā āgantukānaṃ bhikkhūnaṃ āgantukavattan”tiādi. Evam pi kho upāli saṅgharāji hoti, no ca saṅghabhedo ti ettāvatā hi saṅgharājimattameva hoti, na tāva saṅghabhedo; anupubbena pana ayaṃ saṅgharāji vaḍḍhamānā saṅghabhedāya saṃvattatīti attho. Yathārattan ti rattiparimāṇānurūpaṃ; yathātheranti attho. Āvenibhāvaṃ karitvā ti visuṃ vavatthānaṃ karitvā. Kammākammāni karontī ti aparāparaṃ saṅghakammaṃ upādāya khuddakāni ceva mahantāni ca kammāni karonti. Sesametthāpi adhikaraṇavūpasamavagge uttānameva.
Saṅghabhedakavaggadvayavaṇṇanā
459
Saṅghabhedavaggadvaye – vinidhāya diṭṭhiṃ kammenā ti tesu adhammādīsu adhammādayo eteti evaṃdiṭṭhikova hutvā taṃ diṭṭhiṃ vinidhāya te dhammādivasena dīpetvā visuṃ kammaṃ karoti. Iti yaṃ vinidhāya diṭṭhiṃ kammaṃ karoti, tena evaṃ katena vinidhāya diṭṭhiṃ kammena saddhiṃ pañcaṅgāni honti, “imehi kho upāli pañcahaṅgehī”ti ayamekasmiṃ pañcake atthayojanā. Etena nayena sabbapañcakāni veditabbāni. Etthāpi ca vohārādi aṅgattayaṃ pubbabhāgavaseneva vuttaṃ. Kammuddesavasena pana atekicchatā veditabbā. Sesaṃ sabbattha uttānameva. Na hettha kiñci atthi yaṃ pubbe avuttanayaṃ.
Āvāsikavaggavaṇṇanā
461
Āvāsikavagge – yathābhataṃ nikkhitto ti yathā āharitvā ṭhapito.
462
Vinayabyākaraṇā ti vinayapañhe vissajjanā. Pariṇāmetī ti niyāmeti dīpeti katheti. Sesamettha uttānameva.
Kathinatthāravaggavaṇṇanā
467
Kathinatthāravagge – otamasiko ti andhakāragato; tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Asamannāharanto ti kiccayapasutattā vandanaṃ asamannāharanto. Sutto ti niddaṃ okkanto. Ekāvatto ti ekato āvatto sapattapakkhe ṭhito verī visabhāgapuggalo vuccati; ayaṃ avandiyo. Ayañ hi vandiyamāno pādenapi pahareyya. Aññavihito ti aññaṃ cintayamāno.
Khādanto ti piṭṭhakhajjakādīni khādanto. Uccārañca passāvañca karonto anokāsagatattā avandiyo. Ukkhittako ti tividhenapi ukkhepanīyakammena ukkhittako avandiyo. Tajjanīyādikammakatā pana cattāro vanditabbā. Uposathapavāraṇāpi tehi saddhiṃ labbhanti. Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakañca vandantasseva āpatti. Itaresaṃ pana asāruppaṭṭhena ca antarā vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchāupasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu terasa jane vandantassa anāpatti, dvādasannaṃ vandanāya āpatti.
468
Ācariyo vandiyo ti pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo vandiyo. Sesaṃ sabbattha uttānamevāti.
Kathinatthāravaggavaṇṇanā niṭṭhitā.
Niṭṭhitā ca upālipañcakavaṇṇanā.