Āpattisamuṭṭhānavaṇṇanā


470

Acittako āpajjatī tiādīsu sahaseyyādipaṇṇattivajjaṃ asañcicca āpajjanto acittako āpajjati, desento sacittako vuṭṭhāti. Yaṃkiñci sañcicca āpajjanto sacittako āpajjati, tiṇavatthārakena vuṭṭhahanto acittako vuṭṭhāti. Pubbe vuttameva tiṇavatthārakena vuṭṭhahanto acittako āpajjati, acittako vuṭṭhāti. Itaraṃ desento sacittako āpajjati, sacittako vuṭṭhāti. “Dhammadānaṃ karomī”ti padasodhammādīni karonto kusalacitto āpajjati, “buddhānaṃ anusāsaniṃ karomī”ti udaggacitto desento kusalacitto vuṭṭhāti. Domanassiko hutvā desento akusalacitto vuṭṭhāti, tiṇavatthārakena niddāgatova vuṭṭhahanto abyākatacitto vuṭṭhāti. Bhiṃsāpanādīni katvā “buddhānaṃ sāsanaṃ karomī”ti somanassiko desento akusalacitto āpajjati, kusalacitto vuṭṭhāti. Domanassikova desento akusalacitto vuṭṭhāti, vuttanayen’eva tiṇavatthārakena vuṭṭhahanto abyākatacitto vuṭṭhāti. Niddokkantasamaye sahagāraseyyaṃ āpajjanto abyākatacitto āpajjati, vuttanayen’eva pan’ettha “kusalacitto vuṭṭhātī”tiādi veditabbaṃ.

Paṭhamaṃ pārājikaṃ katihi samuṭṭhānehī tiādi pubbe vuttanayattā uttānameva.

473

Cattāro pārājikā katihi samuṭṭhānehī tiādīsu ukkaṭṭhaparicchedato yaṃ yaṃ samuṭṭhānaṃ yassa yassa labbhati, taṃ sabbaṃ vuttameva hoti.

Āpattisamuṭṭhānavaṇṇanā niṭṭhitā.