Aparadutiyagāthāsaṅgaṇikaṃ


1. Kāyikādiāpattivaṇṇanā

474

“Kati āpattiyo kāyikā”tiādigāthānaṃ vissajjane cha āpattiyo kāyikā ti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati, “bhikkhu methunaṃ dhammaṃ paṭisevati, āpatti pārājikassā”tiādinā nayena vuttāpattiyo. Kāyadvāre samuṭṭhitattā hi etā kāyikāti vuccanti. Cha vācasikā ti tasmiṃyeva antarapeyyāle pañcamena āpattisamuṭṭhānena cha āpattiyo āpajjati, “bhikkhu pāpiccho icchāpakato”tiādinā nayena vuttāpattiyo. Chādentassa tisso ti vajjapaṭicchādikāya bhikkhuniyā pārājikaṃ, bhikkhussa saṅghādisesapaṭicchādane pācittiyaṃ, attano duṭṭhullāpattipaṭicchādane dukkaṭaṃ. Pañca saṃsaggapaccayā ti bhikkhuniyā kāyasaṃsagge pārājikaṃ, bhikkhuno saṅghādiseso, kāyena kāyapaṭibaddhe thullaccayaṃ, nissaggiyena kāyapaṭibaddhe dukkaṭaṃ, aṅgulipatodake pācittiyanti imā kāyasaṃsaggapaccayā pañcāpattiyo.

Aruṇugge tisso ti ekarattachārattasattāhadasāhamāsātikkamavasena nissaggiyaṃ pācittiyaṃ, bhikkhuniyā rattivippavāse saṅghādiseso, “paṭhamampi yāmaṃ chādeti, dutiyampi tatiyampi yāmaṃ chādeti, uddhaste aruṇe channā hoti āpatti, yo chādeti so dukkaṭaṃ desāpetabbo”ti imā aruṇugge tisso āpattiyo āpajjati. Dve yāvatatiyakā ti ekādasa yāvatatiyakā nāma, paññattivasena pana dve honti bhikkhūnaṃ yāvatatiyakā bhikkhunīnaṃ yāvatatiyakāti. Ekettha aṭṭhavatthukā ti bhikkhunīnaṃyeva ekā ettha imasmiṃ sāsane aṭṭhavatthukā nāma. Ekena sabbasaṅgaho ti “yassa siyā āpatti, so āvikareyyā”ti iminā ekena nidānuddesena sabbasikkhāpadānañca sabbapātimokkhuddesānañca saṅgaho hoti.

Vinayassa dve mūlānī ti kāyo ceva vācā ca. Garukā dve vuttā ti pārājikasaṅghādisesā. Dve duṭṭhullacchādanā ti vajjapaṭicchādikāya pārājikaṃ saṅghādisesaṃ paṭicchādakassa pācittiyanti imā dve duṭṭhullacchādanāpattiyo nāma.

Gāmantare catasso ti “bhikkhu bhikkhuniyā saddhiṃ saṃvidahati, dukkaṭaṃ; aññassa gāmassa upacāraṃ okkamati, pācittiyaṃ; bhikkhuniyā gāmantaraṃ gacchantiyā parikkhitte gāme paṭhamapāde thullaccayaṃ, dutiyapāde saṅghādiseso; aparikkhittassa paṭhamapāde upacārokkamane thullaccayaṃ, dutiyapāde saṅghādiseso”ti imā gāmantare dukkaṭapācittiyathullaccayasaṅghaādisesavasena catasso āpattiyo. Catasso nadipārapaccayā ti “bhikkhu bhikkhuniyā saddhiṃ saṃvidahati, dukkaṭaṃ; nāvaṃ abhiruhati, pācittiyaṃ; bhikkhuniyā nadipāraṃ gacchantiyā uttaraṇakāle paṭhamapāde thullaccayaṃ, dutiyapāde saṅghādiseso”ti imā catasso. Ekamaṃse thullaccayan ti manussamaṃse. Navamaṃsesu dukkaṭan ti sesaakappiyamaṃsesu.

Dve vācasikā rattin ti bhikkhunī rattandhakāre appadīpe purisena saddhiṃ hatthapāse ṭhitā sallapati, pācittiyaṃ; hatthapāsaṃ vijahitvā ṭhitā sallapati, dukkaṭaṃ. Dve vācasikā divā ti bhikkhunī divā paṭicchanne okāse purisena saddhiṃ hatthapāse ṭhitā sallapati, pācittiyaṃ; hatthapāsaṃ vijahitvā sallapati, dukkaṭaṃ. Dadamānassa tisso ti maraṇādhippāyo manussassa visaṃ deti, so ce tena marati, pārājikaṃ; yakkhapetānaṃ deti, te ce maranti, thullaccayaṃ; tiracchānagatassa deti, so ce marati, pācittiyaṃ; aññātikāya bhikkhuniyā cīvaradāne pācittiyanti evaṃ dadamānassa tisso āpattiyo. Cattāro ca paṭiggahe ti hatthaggāha-veṇiggāhesu saṅghādiseso, mukhena aṅgajātaggahaṇe pārājikaṃ, aññātikāya bhikkhuniyā cīvarapaṭiggahaṇe nissaggiyaṃ pācittiyaṃ, avassutāya avassutassa hatthato khādanīyaṃ bhojanīyaṃ paṭiggaṇhantiyā thullaccayaṃ; evaṃ paṭiggahe cattāro āpattikkhandhā honti.

2. Desanāgāminiyādivaṇṇanā

475

Pañca desanāgāminiyo ti lahukā pañca. Cha sappaṭikammā ti pārājikaṃ ṭhapetvā avasesā. Ekettha appaṭikammā ti ekā pārājikāpatti.

Vinayagarukā dve vuttā ti pārājikañceva saṅghādisesañca. Kāyavācasikāni cā ti sabbāneva sikkhāpadāni kāyavācasikāni, manodvāre paññattaṃ ekasikkhāpadampi natthi. Eko vikāle dhaññaraso ti loṇasovīrakaṃ. Ayameva hi eko dhaññaraso vikāle vaṭṭati. Ekā ñatticatutthena sammutī ti bhikkhunovādakasammuti. Ayameva hi ekā ñatticatutthakammena sammuti anuññātā.

Pārājikā kāyikā dve ti bhikkhūnaṃ methunapārājikaṃ bhikkhunīnañca kāyasaṃsaggapārājikaṃ. Dve saṃvāsabhūmiyo ti attanā vā attānaṃ samānasaṃvāsakaṃ karoti, samaggo vā saṅgho ukkhittaṃ osāreti. Kurundiyaṃ pana “samānasaṃvāsakabhūmi ca nānāsaṃvāsakabhūmi cā”ti evaṃ dve saṃvāsabhūmiyo vuttā. Dvinnaṃ ratticchedo ti pārivāsikassa ca mānattacārikassa ca paññattā. Dvaṅgulā duve ti dve dvaṅgulapaññattiyo, “dvaṅgulapabbaparamaṃ ādātabban”ti ayamekā, “dvaṅgulaṃ vā dvemāsaṃ vā”ti ayamekā.

Dve attānaṃ vadhitvānā ti bhikkhunī attānaṃ vadhitvā dve āpattiyo āpajjati; vadhati rodati, āpatti pācittiyassa; vadhati na rodati, āpatti dukkaṭassa. Dvīhi saṅgho bhijjatī ti kammena ca salākaggāhena ca. Dvettha paṭhamāpattikā ti ettha sakalepi vinaye dve paṭhamāpattikā ubhinnaṃ paññattivasena. Itarathā pana nava bhikkhūnaṃ nava bhikkhunīnanti aṭṭhārasa honti. Ñattiyā karaṇā duve ti dve ñattikiccāni – kammañca kammapādakā ca. Navasu ṭhānesu kammaṃ hoti, dvīsu kammapādabhāvena tiṭṭhati.

Pāṇātipāte tisso ti “anodissa opātaṃ khaṇati, sace manusso marati, pārājikaṃ; yakkhapetānaṃ maraṇe thullaccayaṃ; tiracchānagatassa maraṇe pācittiyan”ti imā tisso honti. Vācā pārājikā tayo ti vajjapaṭicchādikāya ukkhittānuvattikāya aṭṭhavatthukāyāti. Kurundiyaṃ pana “āṇattiyā adinnādāne, manussamaraṇe, uttarimanussadhammaullapane cā”ti evaṃ tayo vuttā. Obhāsanā tayo ti vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇāvaṇṇabhāsane saṅghādiseso, vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane thullaccayaṃ, ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane dukkaṭaṃ. Sañcarittena vā tayo ti paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa; paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa; paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassāti ime sañcarittena kāraṇabhūtena tayo āpattikkhandhā honti.

Tayo puggalā na upasampādetabbā ti addhānahīno aṅgahīno vatthuvipanno ca tesaṃ nānākaraṇaṃ vuttameva. Apicettha yo pattacīvarena aparipūro, paripūro ca na yācati, imepi aṅgahīneneva saṅgahitā. Mātughātakādayo ca karaṇadukkaṭakā paṇḍakaubhatobyañjanakatiracchānagatasaṅkhātena vatthuvipanneneva saṅgahitāti veditabbā. Esa nayo kurundiyaṃ vutto. Tayo kammānaṃ saṅgahā ti ñattikappanā, vippakatapaccattaṃ, atītakaraṇanti. Tattha “dadeyya kareyyā”tiādibhedā ñattikappanā; “deti karotī”tiādibhedaṃ vippakatapaccattaṃ; “dinnaṃ katan”tiādibhedaṃ atītakaraṇaṃ nāmāti imehi tīhi kammāni saṅgayhanti. Aparehipi tīhi kammāni saṅgayhanti – vatthunā, ñattiyā, anussāvanāyāti. Vatthusampannañhi ñattisampannaṃ anussāvanasampannañca kammaṃ nāma hoti, tena vuttaṃ “tayo kammānaṃ saṅgahā”ti. Nāsitakā tayo nāma mettiyaṃ bhikkhuniṃ nāsetha, dūsako nāsetabbo, dasahaṅgehi samannāgato sāmaṇero nāsetabbo, kaṇṭakaṃ samaṇuddesaṃ nāsethāti evaṃ liṅgasaṃvāsadaṇḍakammanāsanāvasena tayo nāsitakā veditabbā. Tiṇṇannaṃ ekavācikā ti “anujānāmi bhikkhave dve tayo ekānussāvane kātun”ti vacanato tiṇṇaṃ janānaṃ ekupajjhāyena nānācariyena ekānussāvanā vaṭṭati.

Adinnādāne tisso ti pāde vā atirekapāde vā pārājikaṃ, atirekamāsake thullaccayaṃ, māsake vā ūnamāsake vā dukkaṭaṃ. Catasso methunapaccayā ti akkhayite pārājikaṃ, yebhuyyena khayite thullaccayaṃ, vivaṭakate mukhe dukkaṭaṃ, jatumaṭṭhake pācittiyaṃ. Chindantassa tisso ti vanappatiṃ chindantassa pārājikaṃ, bhūtagāme pācittiyaṃ, aṅgajāte thullaccayaṃ. Pañca chaḍḍitapaccayā ti anodissa visaṃ chaḍḍeti, sace tena manusso marati, pārājikaṃ; yakkhapetesu thullaccayaṃ; tiracchānagate pācittiyaṃ; vissaṭṭhichaḍḍane saṅghādiseso; sekhiyesu harite uccārapassāvachaḍḍane dukkaṭaṃ – imā chaḍḍitapaccayā pañcāpattiyo honti.

Pācittiyena dukkaṭā katā ti bhikkhunovādakavaggasmiṃ dasasu sikkhāpadesu pācittiyena saddhiṃ dukkaṭā katā evāti attho. Caturettha navakā vuttā ti paṭhamasikkhāpadamhiyeva adhammakamme dve, dhammakamme dveti evaṃ cattāro navakā vuttā ti attho. Dvinnaṃ cīvarena cā ti bhikkhūnaṃ santike upasampannāya cīvaraṃ dentassa pācittiyaṃ, bhikkhunīnaṃ santike upasampannāya dentassa dukkaṭanti evaṃ dvinnaṃ bhikkhunīnaṃ cīvaraṃ dentassa cīvarena kāraṇabhūtena āpatti hotīti attho.

Aṭṭha pāṭidesanīyā ti pāḷiyaṃ āgatā eva. Bhuñjantāmakadhaññena pācittiyena dukkaṭā katā ti āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyena saddhiṃ dukkaṭā katāyeva.

Gacchantassa catasso ti bhikkhuniyā vā mātugāmena vā saddhiṃ saṃvidhāya gacchantassa dukkaṭaṃ, gāmūpacārokkamane pācittiyaṃ, yā bhikkhunī ekā gāmantaraṃ gacchati, tassā gāmūpacāraṃ okkamantiyā paṭhamapāde thullaccayaṃ, dutiyapāde saṅghādisesoti gacchantassa imā catasso āpattiyo honti. Ṭhitassa cāpi tattakā ti ṭhitassapi catasso evāti attho. Kathaṃ? Bhikkhunī andhakāre vā paṭicchanne vā okāse mittasanthavavasena purisassa hatthapāse tiṭṭhati, pācittiyaṃ; hatthapāsaṃ vijahitvā tiṭṭhati, dukkaṭaṃ; aruṇuggamanakāle dutiyikāya hatthapāsaṃ vijahantī tiṭṭhati, thullaccayaṃ; vijahitvā tiṭṭhati, saṅghādisesoti nisinnassa catasso āpattiyo. Nipannassāpi tattakā ti sacepi hi sā nisīdati vā nipajjati vā, etāyeva catasso āpattiyo āpajjati.

3. Pācittiyavaṇṇanā

476

Pañca pācittiyānī ti pañca bhesajjāni paṭiggahetvā nānābhājanesu vā ekabhājane vā amissetvā ṭhapitāni honti, sattāhātikkame so bhikkhu pañca pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati, “imaṃ paṭhamaṃ āpanno, imaṃ pacchā”ti na vattabbo.

Nava pācittiyānī ti yo bhikkhu nava paṇītabhojanāni viññāpetvā tehi saddhiṃ ekato ekaṃ kabaḷaṃ omadditvā mukhe pakkhipitvā paragaḷaṃ atikkāmeti, ayaṃ nava pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati “imaṃ paṭhamaṃ āpanno, imaṃ pacchā”ti na vattabbo. Ekavācāya deseyyā ti “ahaṃ, bhante, pañca bhesajjāni paṭiggahetvā sattāhaṃ atikkāmetvā pañca āpattiyo āpanno, tā tumhamūle paṭidesemī”ti evaṃ ekavācāya deseyya, desitāva honti, dvīhi tīhi vācāhi kiccaṃ nāma natthi. Dutiyavissajjanepi “ahaṃ, bhante, nava paṇītabhojanāni viññāpetvā bhuñjitvā nava āpattiyo āpanno, tā tumhamūle paṭidesemī”ti vattabbaṃ.

Vatthuṃ kittetvā deseyyā ti “ahaṃ, bhante, pañca bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesiṃ, yathāvatthukaṃ taṃ tumhamūle paṭidesemī”ti evaṃ vatthuṃ kittetvā deseyya, desitāva honti āpattiyo, āpattiyā nāmaggahaṇena kiccaṃ natthi. Dutiyavissajjanepi “ahaṃ, bhante, nava paṇītabhojanāni viññāpetvā bhutto, yathāvatthukaṃ taṃ tumhamūle paṭidesemī”ti vattabbaṃ.

Yāvatatiyake tisso ti ukkhittānuvattikāya pārājikaṃ bhedakānuvattakānaṃ kokālikādīnaṃ saṅghādisesaṃ, pāpikāya diṭṭhiyā appaṭinissagge caṇḍakāḷikāya ca bhikkhuniyā pācittiyanti imā yāvatatiyakā tisso āpattiyo. Cha vohārapaccayā ti payuttavācāpaccayā cha āpattiyo āpajjatīti attho. Kathaṃ? Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. Ājīvahetu ājīvakāraṇā yo te vihāre vasati so arahāti vadati, āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassāti.

Khādantassa tisso ti manussamaṃse thullaccayaṃ, avasesesu akappiyamaṃsesu dukkaṭaṃ, bhikkhuniyā lasuṇe pācittiyaṃ. Pañca bhojanapaccayā ti avassutā avassutassa purisassa hatthato bhojanaṃ gahetvā tattheva manussamaṃsaṃ lasuṇaṃ attano atthāya viññāpetvā gahitapaṇītabhojanāni avasesañca akappiyamaṃsaṃ pakkhipitvā vomissakaṃ omadditvā ajjhoharamānā saṅghādisesaṃ, thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭanti imā pañca āpattiyo bhojanapaccayā āpajjati.

Pañca ṭhānānī ti “ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭinissajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne āpatti pārājikassa, saṅghabhedāya parakkamanādīsu saṅghādiseso, pāpikāya diṭṭhiyā appaṭinissagge pācittiyan”ti evaṃ sabbā yāvatatiyakā pañca ṭhānāni gacchanti. Pañcannañceva āpattī ti āpatti nāma pañcannaṃ sahadhammikānaṃ hoti, tattha dvinnaṃ nippariyāyena āpattiyeva, sikkhāmānasāmaṇerisāmaṇerānaṃ pana akappiyattā na vaṭṭati. Iminā pariyāyena tesaṃ āpatti na desāpetabbā, daṇḍakammaṃ pana tesaṃ kātabbaṃ. Pañcannaṃ adhikaraṇena cā ti adhikaraṇañca pañcannamevāti attho. Etesaṃyeva hi pañcannaṃ pattacīvarādīnaṃ atthāya vinicchayavohāro adhikaraṇanti vuccati, gihīnaṃ pana aḍḍakammaṃ nāma hoti.

Pañcannaṃ vinicchayo hotī ti pañcannaṃ sahadhammikānaṃyeva vinicchayo nāma hoti. Pañcannaṃ vūpasamena cā ti etesaṃyeva pañcannaṃ adhikaraṇaṃ vinicchitaṃ vūpasantaṃ nāma hotīti attho. Pañcannañceva anāpattī ti etesaṃyeva pañcannaṃ anāpatti nāma hotīti attho. Tīhi ṭhānehi sobhatī ti saṅghādīhi tīhi kāraṇehi sobhati. Katavītikkamo hi puggalo sappaṭikammaṃ āpattiṃ saṅghamajjhe gaṇamajjhe puggalasantike vā paṭikaritvā abbhuṇhasīlo pākatiko hoti, tasmā tīhi ṭhānehi sobhatīti vuccati.

Dve kāyikā rattin ti bhikkhunī rattandhakāre purisassa hatthapāse ṭhānanisajjasayanāni kappayamānā pācittiyaṃ, hatthapāsaṃ vijahitvā ṭhānādīni kappayamānā dukkaṭanti dve kāyadvārasambhavā āpattiyo rattiṃ āpajjati. Dve kāyikā divā ti eteneva upāyena divā paṭicchanne okāse dve āpattiyo āpajjati. Nijjhāyantassa ekā āpattī ti “na ca, bhikkhave, sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ. Yo upanijjhāyeyya, āpatti dukkaṭassā”ti (pārā. 266) nijjhāyantassa ayamekā āpatti. Ekā piṇḍapātapaccayā ti “na ca, bhikkhave, bhikkhādāyikāya mukhaṃ oloketabban”ti (cūḷava. 366) ettha dukkaṭāpatti, antamaso yāguṃ vā byañjanaṃ vā dentassa sāmaṇerassāpi hi mukhaṃ ullokayato dukkaṭameva. Kurundiyaṃ pana “ekā piṇḍapātapaccayā ti bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyan”ti vuttaṃ.

Aṭṭhānisaṃse sampassan ti kosambakakkhandhake vuttānisaṃse. Ukkhittakā tayo vuttā ti āpattiyā adassane appaṭikamme pāpikāya ca diṭṭhiyā appaṭinissaggeti. Tecattālīsa sammāvattanā ti tesaṃyeva ukkhittakānaṃ ettakesu vattesu vattanā.

Pañcaṭhāne musāvādo ti pārājikasaṅghādisesathullaccayapācittiyadukkaṭasaṅkhāte pañcaṭṭhāne musāvādo gacchati. Cuddasa paramanti vuccatī ti dasāhaparamādinayena heṭṭhā vuttaṃ. Dvādasa pāṭidesanīyā ti bhikkhūnaṃ cattāri bhikkhunīnaṃ aṭṭha. Catunnaṃ desanāya cā ti catunnaṃ accayadesanāyāti attho. Katamā pana sāti? Devadattena payojitānaṃ abhimārānaṃ accayadesanā, anuruddhattherassa upaṭṭhāyikāya accayadesanā, vaḍḍhassa licchavino accayadesanā, vāsabhagāmiyattherassa ukkhepanīyakammaṃ katvā āgatānaṃ bhikkhūnaṃ accayadesanāti ayaṃ catunnaṃ accayadesanā nāma.

Aṭṭhaṅgiko musāvādo ti “pubbevassa hoti musā bhaṇissan”ti ādiṃ katvā “vinidhāya saññan”ti pariyosānehi (pāci. 4-5; pari. 459) aṭṭhahi aṅgehi aṭṭhaṅgiko. Uposathaṅgānipi pāṇaṃ na hanetiādinā nayena vuttāneva. Aṭṭha dūteyyaṅgānī ti “idha, bhikkhave, bhikkhu sotā ca hoti sāvetā cā”tiādinā (cūḷava. 347) nayena saṅghabhedake vuttāni. Aṭṭha titthiyavattāni mahākhandhake vuttāni.

Aṭṭhavācikā upasampadā ti bhikkhunīnaṃ upasampadaṃ sandhāya vuttaṃ. Aṭṭhannaṃ paccuṭṭhātabban ti bhattagge aṭṭhannaṃ bhikkhunīnaṃ itarāhi paccuṭṭhāya āsanaṃ dātabbaṃ. Bhikkhunovādako aṭṭhahī ti aṭṭhahaṅgehi samannāgato bhikkhu bhikkhunovādako sammannitabbo.

Ekassa chejjan ti gāthāya navasu janesu yo salākaṃ gāhetvā saṅghaṃ bhindati, tass’eva chejjaṃ hoti, devadatto viya pārājikaṃ āpajjati. Bhedakānuvattakānaṃ catunnaṃ thullaccayaṃ kokālikādīnaṃ viya, dhammavādīnaṃ catunnaṃ anāpatti. Imā pana āpattiyo ca anāpattiyo ca sabbesaṃ ekavatthukā saṅghabhedavatthukā eva.

Nava āghātavatthūnī ti gāthāya navahī ti navahi bhikkhūhi saṅgho bhijjati. Ñattiyā karaṇā navā ti ñattiyā kātabbāni kammāni navāti attho. Sesaṃ uttānameva.

4. Avandanīyapuggalādivaṇṇanā

477

Dasa puggalā nābhivādetabbā ti senāsanakkhandhake vuttā dasa janā. Añjali sāmīcena cā ti sāmīcikammena saddhiṃ añjali ca tesaṃ na kātabbo, neva pānīyāpucchanatālavaṇṭaggahaṇādi khandhakavattaṃ tesaṃ dassetabbaṃ, na añjali paggaṇhitabboti attho. Dasannaṃ dukkaṭan ti tesaṃyeva dasannaṃ evaṃ karontassa dukkaṭaṃ hoti. Dasa cīvaradhāraṇā ti dasa divasāni atirekacīvarassa dhāraṇā anuññātāti attho.

Pañcannaṃ vassaṃvuṭṭhānaṃ, dātabbaṃ idha cīvaran ti pañcannaṃ sahadhammikānaṃ sammukhāva dātabbaṃ. Sattannaṃ sante ti disāpakkantaummattakakhittacittavedanāṭṭānaṃ tiṇṇañca ukkhittakānanti imesaṃ sattannaṃ sante patirūpe gāhake parammukhāpi dātabbaṃ. Soḷasannaṃ na dātabban ti sesānaṃ cīvarakkhandhake vuttānaṃ paṇḍakādīnaṃ soḷasannaṃ na dātabbaṃ.

Katisataṃ rattisataṃ, āpattiyo chādayitvānā ti katisataṃ āpattiyo rattisataṃ chādayitvāna. Dasasataṃ rattisataṃ, āpattiyo chādayitvānā ti dasasataṃ āpattiyo rattisataṃ chādayitvāna. Ayañhettha saṅkhepattho – yo divase sataṃ sataṃ saṅghādisesāpattiyo āpajjitvā dasa dasa divase paṭicchādeti, tena rattisataṃ āpattisahassaṃ paṭicchāditaṃ hoti, so sabbāva tā āpattiyo dasāhapaṭicchannāti parivāsaṃ yācitvā dasa rattiyo vasitvāna mucceyya pārivāsikoti.

Dvādasa kammadosā vuttā ti apalokanakammaṃ adhammenavaggaṃ, adhammenasamaggaṃ, dhammenavaggaṃ, tathā ñattikammañattidutiyakammañatticatutthakammānipīti evaṃ ekekasmiṃ kamme tayo tayo katvā dvādasa kammadosā vuttā.

Catasso kammasampattiyo ti apalokanakammaṃ dhammenasamaggaṃ, tathā sesānipīti evaṃ catasso kammasampattiyo vuttā.

Cha kammānī ti adhammenavaggakammaṃ, adhammenasamaggakammaṃ, dhammapatirūpakenavaggakammaṃ, dhammapatirūpakenasamaggakammaṃ, dhammenavaggakammaṃ, dhammenasamaggakammanti evaṃ cha kammāni vuttāni. Ekettha dhammikā katā ti ekaṃ dhammena samaggakammamevettha dhammikaṃ katanti attho. Dutiyagāthāvissajjanepi etadeva dhammikaṃ.

Yaṃ desitā ti yāni desitāni vuttāni pakāsitāni. Anantajinenā tiādīsu pariyantaparicchedabhāvarahitattā anantaṃ vuccati nibbānaṃ, taṃ Bhagavatā raññā sapattagaṇaṃ abhimadditvā rajjaṃ viya kilesagaṇaṃ abhimadditvā jitaṃ vijitaṃ adhigataṃ sampattaṃ, tasmā bhagavā “anantajino”ti vuccati. Sveva iṭṭhāniṭṭhesu nibbikāratāya tādi, vikkhambhanatadaṅgasamucchedapaṭipassaddhinissaraṇavivekasaṅkhātaṃ vivekapañcakaṃ addasāti vivekadassī; tena anantajinena tādinā vivekadassinā yāni āpattikkhandhāni desitāni vuttāni. Ekettha sammati vinā samathehī ti ayamettha padasambandho, yāni satthārā satta āpattikkhandhāni desitāni, tattha ekāpi āpatti vinā samathehi na sammati, atha kho cha samathā cattāri adhikaraṇānīti sabbepime dhammā sammukhāvinayena sammanti, samāyogaṃ gacchanti. Ettha pana eko sammukhāvinayova vinā samathehi sammati, samathabhāvaṃ gacchati. Na hi tassa aññena samathena vinā anipphatti nāma atthi. Tena vuttaṃ – “ekettha sammati vinā samathehī”ti. Iminā tāva adhippāyena aṭṭhakathāsu attho vutto. Mayaṃ pana “vinā”ti nipātassa paṭisedhanamattamatthaṃ gahetvā “ekettha sammati vinā samathehī”ti etesu sattasu āpattikkhandhesu eko pārājikāpattikkhandho vinā samathehi sammatīti etamatthaṃ roceyyāma. Vuttampi c’etaṃ “yā sā āpatti anavasesā, sā āpatti na katamena adhikaraṇena katamamhi ṭhāne na katamena samathena sammatī”ti.

Chaūnadiyaḍḍhasatā ti “idha, upāli, bhikkhu adhammaṃ dhammoti dīpeti, tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi, tasmiṃ adhammadiṭṭhi bhede dhammadiṭṭhi, tasmiṃ adhammadiṭṭhi bhede vematiko, tasmiṃ dhammadiṭṭhi bhede adhammadiṭṭhi, tasmiṃ dhammadiṭṭhi bhede vematiko, tasmiṃ vematiko bhede adhammadiṭṭhi, tasmiṃ vematiko bhede dhammadiṭṭhi, tasmiṃ vematiko bhede vematiko”ti evaṃ yāni aṭṭhārasannaṃ bhedakaravatthūnaṃ vasena aṭṭhārasa aṭṭhakāni saṅghabhedakakkhandhake vuttāni, tesaṃ vasena chaūnadiyaḍḍhasataṃ āpāyikā veditabbā.

Aṭṭhārasa anāpāyikā ti “idha, upāli, bhikkhu adhammaṃ dhammoti dīpeti, tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anussāveti, salākaṃ gāheti ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ti, ayampi kho, upāli, saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho”ti evaṃ ekekasmiṃ vatthusmiṃ ekekaṃ katvā saṅghabhedakakkhandhakāvasāne vuttā aṭṭhārasa janā. Aṭṭhārasa aṭṭhakā chaūnadiyaḍḍhasatavissajjane vuttāyeva.

5. Soḷasakammādivaṇṇanā

478

Kati kammānī tiādīnaṃ sabbagāthānaṃ vissajjanaṃ uttānamevāti.

Aparadutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.