Sedamocanagāthā


1. Avippavāsapañhāvaṇṇanā

479

Sedamocanagāthāsu asaṃvāso ti uposathapavāraṇādinā saṃvāsena asaṃvāso. Sambhogo ekacco tahiṃ na labbhatī ti akappiyasambhogo na labbhati, nahāpanabhojanādipaṭijagganaṃ pana mātarāyeva kātuṃ labbhati. Avippavāsena anāpattī ti sahagāraseyyāya anāpatti. Pañhā mesā kusalehi cintitā ti esā pañhā kusalehi paṇḍitehi cintitā. Assā vissajjanaṃ dārakamātuyā bhikkhuniyā veditabbaṃ, tassā hi puttaṃ sandhāyetaṃ vuttanti.

Avissajjitagāthā garubhaṇḍaṃ sandhāya vuttā, attho panassā garubhaṇḍavinicchaye vuttoyeva.

Dasa puggale na vadāmī ti senāsanakkhandhake vutte dasa puggale na vadāmi. Ekādasa vivajjiyā ti ye mahākhandhake ekādasa vivajjanīyapuggalā vuttā, tepi na vadāmi. Ayaṃ pañhā naggaṃ bhikkhuṃ sandhāya vuttā.

Kathaṃ nu sikkhāya asādhāraṇo ti pañhā nahāpitapubbakaṃ bhikkhuṃ sandhāya vuttā. Ayañ hi khurabhaṇḍaṃ pariharituṃ na labhati, aññe labhanti; tasmā sikkhāya asādhāraṇo.

Taṃ puggalaṃ katamaṃ vadanti buddhā ti ayaṃ pañhā nimmitabuddhaṃ sandhāya vuttā.

Adhonābhiṃ vivajjiyā ti adhonābhiṃ vivajjetvā. Ayaṃ pañhā yaṃ taṃ asīsakaṃ kabandhaṃ, yassa ure akkhīni ceva mukhañca hoti, taṃ sandhāya vuttā.

Bhikkhu saññācikāya kuṭin ti ayaṃ pañhā tiṇacchādanaṃ kuṭiṃ sandhāya vuttā. Dutiyapañhā sabbamattikāmayaṃ kuṭiṃ sandhāya vuttā.

Āpajjeyya garukaṃ chejjavatthun ti ayaṃ pañhā vajjapaṭicchādikaṃ bhikkhuniṃ sandhāya vuttā. Dutiyapañhā paṇḍakādayo abhabbapuggale sandhāya vuttā. Ekādasapi hi te gihibhāveyeva pārājikaṃ pattā.

Vācā ti vācāya anālapanto. Giraṃ no ca pare bhaṇeyyā ti “iti ime sossantī”ti parapuggale sandhāya saddampi na nicchāreyya. Ayaṃ pañhā “santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa hotī”ti imaṃ musāvādaṃ sandhāya vuttā. Tassa hi bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma natthi. Yasmā pana āvikātabbaṃ na āvikaroti, tenassa vacīdvāre akiriyato ayaṃ āpatti samuṭṭhātīti veditabbā.

Saṅghādisesā caturo ti ayaṃ pañhā aruṇugge gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāya vuttā, sā hi sakagāmato paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadipāraṃ okkantamattāva rattivippavāsagāmantaranadipāragaṇamhāohīyanalakkhaṇena ekappahāreneva caturo saṅghādisese āpajjati.

Siyā āpattiyo nānā ti ayaṃ pañhā ekatoupasampannā dve bhikkhuniyo sandhāya vuttā. Tāsu hi bhikkhūnaṃ santike ekatoupasampannāya hatthato gaṇhantassa pācittiyaṃ, bhikkhunīnaṃ santike ekatoupasampannāya hatthato gaṇhantassa dukkaṭaṃ.

Caturo janā saṃvidhāyā ti ācariyo ca tayo ca antevāsikā chamāsakaṃ bhaṇḍaṃ avahariṃsu, ācariyassa sāhatthikā tayo māsakā, āṇattiyāpi tayova tasmā thullaccayaṃ āpajjati, itaresaṃ sāhatthiko ekeko, āṇattikā pañcāti tasmā pārājikaṃ āpajjiṃsu. Ayam ettha saṅkhepo. Vitthāro pana adinnādānapārājike saṃvidāvahāravaṇṇanāyaṃ vutto.

2. Pārājikādipañhāvaṇṇanā

480

Chiddaṃ tasmiṃ ghare natthī ti ayaṃ pañhā dussakuṭiādīni santhatapeyyālañca sandhāya vuttā.

Telaṃ madhuṃ phāṇitan ti gāthā liṅgaparivattaṃ sandhāya vuttā.

Nissaggiyenā ti gāthā pariṇāmanaṃ sandhāya vuttā. Yo hi saṅghassa pariṇatalābhato ekaṃ cīvaraṃ attano, ekaṃ aññassāti dve cīvarāni “ekaṃ mayhaṃ, ekaṃ tassa dehī”ti ekapayaogena pariṇāmeti, so nissaggiyapācittiyañceva suddhikapācittiyañca ekato āpajjati.

Kammañca taṃ kuppeyya vaggapaccayā ti ayaṃ pañhā dvādasayojanapamāṇesu bārāṇasiādīsu nagaresu gāmasīmaṃ sandhāya vuttā.

Padavītihāramattenā ti gāthā sañcarittaṃ sandhāya vuttā, atthopi cassā sañcarittavaṇṇanāyameva vutto.

Sabbāni tāni nissaggiyānī ti ayaṃ pañhā aññātikāya bhikkhuniyā dhovāpanaṃ sandhāya vuttā. Sace hi tiṇṇampi cīvarānaṃ kākaūhadanaṃ vā kaddamamakkhitaṃ vā kaṇṇaṃ gahetvā bhikkhunī udakena dhovati, bhikkhussa kāyagatāneva nissaggiyāni honti.

Saraṇagamanampi na tassa atthī ti saraṇagamanaupasampadāpi natthi. Ayaṃ pana pañhā mahāpajāpatiyā upasampadaṃ sandhāya vuttā.

Haneyya anariyaṃ mando ti tañhi itthiṃ vā purisaṃ vā anariyaṃ haneyya. Ayaṃ pañhā liṅgaparivattena itthibhūtaṃ pitaraṃ purisabhūtañca mātaraṃ sandhāya vuttā.

Na tenānantaraṃ phuse ti ayaṃ pañhā migasiṅgatāpasasīhakumārādīnaṃ viya tiracchānamātāpitaro sandhāya vuttā.

Acodayitvā ti gāthā dūtenupasampadaṃ sandhāya vuttā. Codayitvā ti gāthā paṇḍakādīnaṃ upasampadaṃ sandhāya vuttā. Kurundiyaṃ pana “paṭhamagāthā aṭṭha asammukhākammāni, dutiyā anāpattikassa kammaṃ sandhāya vuttā”ti āgataṃ.

Chindantassa āpattī ti vanappatiṃ chindantassa pārājikaṃ, tiṇalatādiṃ chindantassa pācittiyaṃ, aṅgajātaṃ chindantassa thullaccayaṃ. Chindantassa anāpattī ti kese ca nakhe ca chindantassa anāpatti. Chādentassa āpattī ti attano āpattiṃ chādentassa aññesaṃ vā āpattiṃ. Chādentassa anāpattī ti gehādīni chādentassa anāpatti.

Saccaṃ bhaṇanto ti gāthāya “sikharaṇīsi ubhatobyañjanāsī”ti saccaṃ bhaṇanto garukaṃ āpajjati, sampajānamusāvāde pana musā bhāsato lahukāpatti hoti, abhūtārocane musā bhaṇanto garukaṃ āpajjati, bhūtārocane saccaṃ bhāsato lahukāpatti hotīti.

3. Pācittiyādipañhāvaṇṇanā

481

Adhiṭṭhitan ti gāthā nissaggiyacīvaraṃ anissajjitvā paribhuñjantaṃ sandhāya vuttā.

Atthaṅgate sūriye ti gāthā romanthakaṃ sandhāya vuttā.

Na rattacitto ti gāthāya ayamattho – rattacitto methunadhammapārājikaṃ āpajjati. Theyyacitto adinnādānapārājikaṃ, paraṃ maraṇāya cetento manussaviggahapārājikaṃ, saṅghabhedako pana na rattacitto na ca pana theyyacitto na cāpi so paraṃ maraṇāya cetayi, salākaṃ panassa dentassa hoti chejjaṃ, pārājikaṃ hoti, salākaṃ paṭiggaṇhantassa bhedakānuvattakassa thullaccayaṃ.

Gaccheyya aḍḍhayojanan ti ayaṃ pañhā suppatiṭṭhitanigrodhasadisaṃ ekakulassa rukkhamūlaṃ sandhāya vuttā.

Kāyikānī ti ayaṃ gāthā sambahulānaṃ itthīnaṃ kese vā aṅguliyo vā ekato gaṇhantaṃ sandhāya vuttā.

Vācasikānī ti ayaṃ gāthā “sabbā tumhe sikharaṇiyo”tiādinā nayena duṭṭhullabhāṇiṃ sandhāya vuttā.

Tissitthiyo methunaṃ taṃ na seve ti tisso itthiyo vuttā, tāsupi yaṃ taṃ methunaṃ nāma, taṃ na sevati. Tayo purise ti tayo purisepi upagantvā methunaṃ na sevati. Tayo anariyapaṇḍake ti ubhatobyañjanasaṅkhāte tayo anariye tayo ca paṇḍaketi imepi cha jane upagantvā methunaṃ na sevati. Na cācare methunaṃ byañjanasmin ti anulomapārājikavasenapi methunaṃ nācarati. Chejjaṃ siyā methunadhammapaccayā ti siyā methunadhammapaccayā pārājikanti. Ayaṃ pañhā aṭṭhavatthukaṃ sandhāya vuttā, tassā hi methunadhammassa pubbabhāgaṃ kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā methunadhammapaccayā chejjaṃ hoti.

Mātaraṃ cīvaran ti ayaṃ gāthā piṭṭhisamaye vassikasāṭikatthaṃ satuppādakaraṇaṃ sandhāya vuttā. Vinicchayo panassā vassikasāṭikasikkhāpadavaṇṇanāyameva vutto.

Kuddho ārādhako hotī ti gāthā titthiyavattaṃ sandhāya vuttā. Titthiyo hi vattaṃ pūrayamāno titthiyānaṃ vaṇṇe bhaññamāne kuddho ārādhako hoti, vatthuttayassa vaṇṇe bhaññamāne kuddho gārayho hotīti tatthevassā vitthāro vutto. Dutiyagāthāpi tameva sandhāya vuttā.

Saṅghādisesan tiādi gāthā yā bhikkhunī avassutāva avassutassa purisassa hatthato piṇḍapātaṃ gahetvā manussamaṃsalasuṇapaṇītabhojanasesaakappiyamaṃsehi saddhiṃ omadditvā ajjhoharati, taṃ sandhāya vuttā.

Eko upasampanno eko anupasampanno ti gāthā ākāsagataṃ sandhāya vuttā. Sace hi dvīsu sāmaṇeresu eko iddhiyā kesaggamattampi pathaviṃ muñcitvā nisinno hoti, so anupasampanno nāma hoti. Saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṃ na kātabbaṃ. Sace karoti, kuppati.

Akappakatan ti gāthā acchinnacīvarakaṃ bhikkhuṃ sandhāya vuttā. Tasmiṃyeva cassā sikkhāpade vitthārena vinicchayopi vutto.

Na deti na paṭiggaṇhātī ti nāpi uyyojikā deti, na uyyojitā tassā hatthato gaṇhāti. Paṭiggaho tena na vijjatī ti teneva kāraṇena uyyojikāya hatthato uyyojitāya paṭiggaho na vijjati. Āpajjati garukan ti evaṃ santepi avassutassa hatthato piṇḍapātaggahaṇe uyyojentī saṅghādisesāpattiṃ āpajjati. Tañca paribhogapaccayā ti tañca pana āpattiṃ āpajjamānā tassā uyyojitāya paribhogapaccayā āpajjati. Tassā hi bhojanapariyosāne uyyojikāya saṅghādiseso hotīti. Dutiyagāthā tassāyeva udakadantaponaggahaṇe uyyojanaṃ sandhāya vuttā.

Na bhikkhunī no ca phuseyya vajjan ti sattarasakesu hi aññataraṃ āpattiṃ āpajjitvā anādariyena chādayamānāpi bhikkhunī chādanapaccayā vajjaṃ na phusati, aññaṃ navaṃ āpattiṃ nāpajjati, paṭicchannāya vā appaṭicchannāya vā āpattiyā pakkhamānattameva labhati. Ayaṃ pana bhikkhunīpi na hoti, sāvasesañca garukaṃ āpajjitvā chādetvā vajjaṃ na phusati. Pañhā mesā kusalehi cintitā ti ayaṃ kira pañhā ukkhittakabhikkhuṃ sandhāya vuttā. Tena hi saddhiṃ vinayakammaṃ natthi, tasmā so saṅghādisesaṃ āpajjitvā chādento vajjaṃ na phusatīti.

Sedamocanagāthāvaṇṇanā niṭṭhitā.