Devaputtasaṃyuttaṃ
1. Paṭhamavaggo
1. Paṭhamakassapasuttavaṇṇanā
82
Devaputtasaṃyuttassa paṭhame devaputto ti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva “aññatarā devatā”ti vuccati, pākaṭo “itthannāmo devaputto”ti. Tasmā heṭṭhā “aññatarā devatā”ti vatvā idha “devaputto”ti vuttaṃ. Anusāsan ti anusiṭṭhiṃ. Ayaṃ kira devaputto Bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge – “bhikkhūti samaññāya bhikkhu, paṭiññāya bhikkhū”ti (vibha. 510). Evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi. “Evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathā”ti (pārā. 19). Evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ na assosi. So taṃ sandhāya – “bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsan”ti āha.
Tena hī ti yasmā mayā bhikkhuno anusiṭṭhi na pakāsitāti vadasi, tasmā. Taññevettha paṭibhātū ti tuyhevesā anusiṭṭhipakāsanā upaṭṭhātūti. Yo hi pañhaṃ kathetukāmo hoti, na ca sakkoti sabbaññutaññāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo vā na kathetukāmo hoti, sakkoti pana kathetuṃ. Yo vā neva kathetukāmo hoti, kathetuṃ na ca sakkoti. Sabbesampi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tass’eva bhāraṃ karonto bhagavā evamāha. Sopi pañhaṃ kathesi.
Tattha subhāsitassa sikkhethā ti subhāsitaṃ sikkheyya, catusaccanissitaṃ dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya. Samaṇūpāsanassa cā ti samaṇehi upāsitabbaṃ samaṇūpāsanaṃ nāma aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, tampi sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upāsanampi samaṇūpāsanaṃ. Tampi ‘kiṃ, bhante, kusalan”tiādinā pañhapucchanena paññāvuddhatthaṃ sikkheyya. Cittavūpasamassa cā ti aṭṭhasamāpattivasena cittavūpasamaṃ sikkheyya. Iti devaputtena tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalampi sāsanaṃ pakāsitameva hoti. Paṭhamaṃ.
2. Dutiyakassapasuttavaṇṇanā
83
Dutiye jhāyī ti dvīhi jhānehi jhāyī. Vimuttacitto ti kammaṭṭhānavimuttiyā vimuttacitto. Hadayassānupattin ti arahattaṃ. Lokassā ti saṅkhāralokassa. Anissito ti taṇhādiṭṭhīhi anissito, taṇhādiṭṭhiyo vā anissito. Tadānisaṃso ti arahattānisaṃso. Idaṃ vuttaṃ hoti – arahattānisaṃso bhikkhu arahattaṃ patthento jhāyī bhaveyya, suvimuttacitto bhaveyya, lokassa udayabbayaṃ ñatvā anissito bhaveyya. Tantidhammo pana imasmiṃ sāsane pubbabhāgoti. Dutiyaṃ.
3-4. Māghasuttādivaṇṇanā
84
Tatiye māgho ti sakkassetaṃ nāmaṃ. Sveva vattena aññe abhibhavitvā devissariyaṃ pattoti vatrabhū, vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū. Tatiyaṃ.
85
Catutthaṃ vuttatthameva. Catutthaṃ.
5. Dāmalisuttavaṇṇanā
86
Pañcame na tenāsīsate bhavan ti tena kāraṇena yaṃ kiñci bhavaṃ na pattheti. Āyatapaggaho nāmesa devaputto, khīṇāsavassa kiccavosānaṃ natthi. Khīṇāsavena hi ādito arahattappattiyā vīriyaṃ kataṃ, aparabhāge mayā arahattaṃ pattanti mā tuṇhī bhavatu, tatheva vīriyaṃ daḷhaṃ karotu parakkamatūti cintetvā evamāha.
Atha bhagavā “ayaṃ devaputto khīṇāsavassa kiccavosānaṃ akathento mama sāsanaṃ aniyyānikaṃ katheti, kiccavosānamassa kathessāmī”ti cintetvā natthi kiccan tiādimāha. Tīsu kira piṭakesu ayaṃ gāthā asaṃkiṇṇā. Bhagavatā hi aññattha vīriyassa doso nāma dassito natthi. Idha pana imaṃ devaputtaṃ paṭibāhitvā “khīṇāsavena pubbabhāge āsavakkhayatthāya araññe vasantena kammaṭṭhānaṃ ādāya vīriyaṃ kataṃ, aparabhāge sace icchati, karotu, no ce icchati, yathāsukhaṃ viharatū”ti khīṇāsavassa kiccavosānadassanatthaṃ evamāha. Tattha gādhan ti patiṭṭhaṃ. Pañcamaṃ.
6. Kāmadasuttavaṇṇanā
87
Chaṭṭhe dukkaran ti ayaṃ kira devaputto pubbayogāvacaro bahalakilesatāya sappayogena kilese vikkhambhento samaṇadhammaṃ katvā pubbūpanissayamandatāya ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto. So “tathāgatassa santikaṃ gantvā dukkarabhāvaṃ ārocessāmī”ti āgantvā evamāha. Tattha dukkaran ti dasapi vassāni…pe… saṭṭhipi yadetaṃ ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāma, taṃ dukkaraṃ. Sekhā ti satta sekhā. Sīlasamāhitā ti sīlena samāhitā samupetā. Ṭhitattā ti patiṭṭhitasabhāvā. Evaṃ pucchitapañhaṃ vissajjetvā idāni uparipañhasamuṭṭhāpanatthaṃ anagāriyupetassā tiādimāha. Tattha anagāriyupetassā ti anagāriyaṃ niggehabhāvaṃ upetassa. Sattabhūmikepi hi pāsāde vasanto bhikkhu vuḍḍhatarena āgantvā “mayhaṃ idaṃ pāpuṇātī”ti vutte pattacīvaraṃ ādāya nikkhamateva. Tasmā “anagāriyupeto”ti vuccati. Tuṭṭhī ti catupaccayasantoso. Bhāvanāyā ti cittavūpasamabhāvanāya.
Te chetvā maccuno jālan ti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye ca samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti. Ye sīle patiṭṭhitā satta sekhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Duggamo ti “saccametaṃ, bhante, ye indriyūpasame ratā, te dussamādahaṃ samādahanti…pe… ye sīle patiṭṭhitā, te maccuno jālaṃ chinditvā gacchanti”. Kiṃ na gacchissanti? Ayaṃ pana duggamo bhagavā visamo maggoti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti. Tasmā evaṃ vutto. Avaṃsirā ti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāyeva ca te anariyamagge papatantīti ca vuccanti. Ariyānaṃ samo maggo ti sveva maggo ariyānaṃ samo hoti. Visame samā ti visamepi sattakāye samāyeva. Chaṭṭhaṃ.
7. Pañcālacaṇḍasuttavaṇṇanā
88
Sattame sambādhe ti nīvaraṇasambādhaṃ kāmaguṇasambādhanti dve sambādhā. Tesu idha nīvaraṇasambādhaṃ adhippetaṃ. Okāsan ti jhānassetaṃ nāmaṃ. Paṭilīnanisabho ti paṭilīnaseṭṭho. Paṭilīno nāma pahīnamāno vuccati. Yathāha – “kathañca, bhikkhave, bhikkhu paṭilīno hoti. Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo”ti (a. ni. 4.38; mahāni. 87). Paccalatthaṃsū ti paṭilabhiṃsu. Sammā te ti ye nibbānapattiyā satiṃ paṭilabhiṃsu, te lokuttarasamādhināpi susamāhitāti missakajjhānaṃ kathitaṃ. Sattamaṃ.
8. Tāyanasuttavaṇṇanā
89
Aṭṭhame purāṇatitthakaro ti pubbe titthakaro. Ettha ca titthaṃ nāma dvāsaṭṭhi diṭṭhiyo, titthakaro nāma tāsaṃ uppādako satthā. Seyyathidaṃ nando, vaccho, kiso, saṃkicco. Purāṇādayo pana titthiyā nāma. Ayaṃ pana diṭṭhiṃ uppādetvā kathaṃ sagge nibbattoti? Kammavāditāya. Esa kira uposathabhattādīni adāsi, anāthānaṃ vattaṃ paṭṭhapesi, patissaye akāsi, pokkharaṇiyo khaṇāpesi, aññampi bahuṃ kalyāṇaṃ akāsi. So tassa nissandena sagge nibbatto, sāsanassa pana niyyānikabhāvaṃ jānāti. So tathāgatassa santikaṃ gantvā sāsanānucchavikā vīriyappaṭisaṃyuttā gāthā vakkhāmīti āgantvā chinda sotan tiādimāha.
Tattha chindā ti aniyamitaāṇatti. Sotan ti taṇhāsotaṃ. Parakkammā ti parakkamitvā vīriyaṃ katvā. Kāme ti kilesakāmepi vatthukāmepi. Panudā ti nīhara. Ekattan ti jhānaṃ. Idaṃ vuttaṃ hoti – kāme ajahitvā muni jhānaṃ na upapajjati, na paṭilabhatīti attho. Kayirā ce kayirāthenan ti yadi vīriyaṃ kareyya, kareyyātha, taṃ vīriyaṃ na osakkeyya. Daḷhamenaṃ parakkame ti daḷhaṃ enaṃ kareyya. Sithilo hi paribbājo ti sithilagahitā pabbajjā. Bhiyyo ākirate rajan ti atirekaṃ upari kilesarajaṃ ākirati. Akataṃ dukkaṭaṃ seyyo ti dukkaṭaṃ akatameva seyyo. Yaṃ kiñcī ti na kevalaṃ dukkaṭaṃ katvā katasāmaññameva, aññampi yaṃ kiñci sithilaṃ kataṃ evarūpameva hoti. Saṃkiliṭṭhan ti dukkarakārikavataṃ. Imasmiṃ hi sāsane paccayahetu samādinnadhutaṅgavataṃ saṃkiliṭṭhameva. Saṅkassaran ti saṅkāya saritaṃ, “idampi iminā kataṃ bhavissati, idampi iminā”ti evaṃ āsaṅkitaparisaṅkitaṃ. Ādibrahmacariyikā ti maggabrahmacariyassa ādibhūtā pubbapadhānabhūtā. Aṭṭhamaṃ.
9. Candimasuttavaṇṇanā
90
Navame candimā ti candavimānavāsī devaputto. Sabbadhī ti sabbesu khandhaāyatanādīsu. Lokānukampakā ti tuyhampi etassapi tādisā eva. Santaramānovā ti turito viya. Pamuñcasī ti atītatthe vattamānavacanaṃ. Navamaṃ.
10. Sūriyasuttavaṇṇanā
91
Dasame sūriyo ti sūriyavimānavāsī devaputto. Andhakāre ti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe. Virocatīti verocano. Maṇḍalī ti maṇḍalasaṇṭhāno. Mā, rāhu, gilī caramantalikkhe ti antalikkhe caraṃ sūriyaṃ, rāhu, mā gilīti vadati. Kiṃ panesa taṃ gilatīti? Āma, gilati. Rāhussa hi attabhāvo mahā, uccattanena aṭṭhayojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa dvādasayojanasatāni, bahalattena cha yojanasatāni, sīsaṃ nava yojanasataṃ, nalāṭaṃ tiyojanasataṃ, bhamukantaraṃ paṇṇāsayojanaṃ, mukhaṃ dviyojanasataṃ, ghānaṃ tiyojanasataṃ, mukhādhānaṃ tiyojanasatagambhīraṃ hatthatalapādatalāni puthulato dviyojanasatāni. Aṅgulipabbāni paṇṇāsa yojanāni. So candimasūriye virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ sūriyavimānaṃ vā tiyojanasatike mahānarake pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhayatajjitā ekappahāreneva viravanti. So pana vimānaṃ kadāci hatthena chādeti, kadāci hanukassa heṭṭhā pakkhipati, kadāci jivhāya parimajjati, kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana vāretuṃ na sakkoti. Sace vāressāmīti gaṇḍakaṃ katvā tiṭṭheyya, matthakaṃ tassa bhinditvā nikkhameyya, ākaḍḍhitvā vā naṃ onameyya. Tasmā vimānena saheva gacchati. Pajaṃ maman ti candimasūriyā kira dvepi devaputtā mahāsamayasuttakathanadivase sotāpattiphalaṃ pattā. Tena bhagavā “pajaṃ maman”ti āha, putto mama esoti attho. Dasamaṃ.
Paṭhamo vaggo.
2. Anāthapiṇḍikavaggo
1. Candimasasuttavaṇṇanā
92
Dutiyavaggassa paṭhame kacchevā ti kacche viya. Kacche ti pabbatakacchepi nadīkacchepi. Ekodi nipakā ti ekaggacittā ceva paññānepakkena ca samannāgatā. Satā ti satimanto. Idaṃ vuttaṃ hoti – ye jhānāni labhitvā ekodī nipakā satā viharanti, te amakase pabbatakacche vā nadīkacche vā magā viya sotthiṃ gamissantīti. Pāran ti nibbānaṃ. Ambujo ti maccho. Raṇañjahā ti kilesañjahā. Yepi jhānāni labhitvā appamattā kilese jahanti, te suttajālaṃ bhinditvā macchā viya nibbānaṃ gamissantīti vuttaṃ hoti. Paṭhamaṃ.
2. Veṇḍusuttavaṇṇanā
93
Dutiye veṇḍū ti tassa devaputtassa nāmaṃ. Payirupāsiyā ti parirupāsitvā. Anusikkhare ti sikkhanti. Siṭṭhipade ti anusiṭṭhipade. Kāle te appamajjantā ti kāle te appamādaṃ karontā. Dutiyaṃ.
3. Dīghalaṭṭhisuttavaṇṇanā
94
Tatiye dīghalaṭṭhī ti devaloke sabbe samappamāṇā tigāvutikāva honti, manussaloke panassa dīghattabhāvatāya evaṃnāmaṃ ahosi. So puññāni katvā devaloke nibbattopi tatheva paññāyi. Tatiyaṃ.
4. Nandanasuttavaṇṇanā
95
Catutthe gotamā ti bhagavantaṃ gottena ālapati. Anāvaṭan ti tathāgatassa hi sabbaññutaññāṇaṃ pesentassa rukkho vā pabbato vā āvarituṃ samattho nāma natthi. Tenāha “anāvaṭan”ti. Iti tathāgataṃ thometvā devaloke abhisaṅkhatapañhaṃ pucchanto kathaṃvidhan tiādimāha. Tattha dukkhamaticca iriyatī ti dukkhaṃ atikkamitvā viharati. Sīlavā ti lokiyalokuttarena sīlena samannāgato khīṇāsavo. Paññā dayopi missakāyeva veditabbā. Pūjayantī ti gandhapupphādīhi pūjenti. Catutthaṃ.
5-6. Candanasuttādivaṇṇanā
96
Pañcame appatiṭṭhe anālambe ti heṭṭhā apatiṭṭhe upari anālambane. Susamāhito ti appanāyapi upacārenapi suṭṭhu samāhito. Pahitatto ti pesitatto. Nandīrāgaparikkhīṇo ti parikkhīṇanandīrāgo. Nandīrāgo nāma tayo kammābhisaṅkhārā. Iti imāya gāthāya kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanāni, rūpasaṃyojanagahaṇena pañca uddhambhāgiyasaṃyojanāni, nandīrāgena tayo kammābhisaṅkhārā gahitā. Evaṃ yassa dasa saṃyojanāni tayo ca kammābhisaṅkhārā pahīnā, so gambhīre mahoghe na sīdatīti. Kāmasaññāya vā kāmabhavo, rūpasaṃyojanena rūpabhavo gahito, tesaṃ gahaṇena arūpabhavo gahitova, nandīrāgena tayo kammābhisaṅkhārā gahitāti evaṃ yassa tīsu bhavesu tayo saṅkhārā natthi, so gambhīre na sīdatītipi dasseti. Pañcamaṃ.
97
Chaṭṭhaṃ vuttatthameva. Chaṭṭhaṃ.
7. Subrahmasuttavaṇṇanā
98
Sattame subrahmā ti so kira devaputto accharāsaṅghaparivuto nandanakīḷikaṃ gantvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. Nanu ca devatānaṃ cittavasena yojanasatikopi rukkho onamitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti. Khiḍḍāpasutatāya. Abhiruyha pana madhurassarena gāyitvā gāyitvā pupphāni pātenti, tāni gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti.
Atha kāle gacchante devaputto “imāsaṃ neva saddo suyyati, na pupphāni pātenti. Kahaṃ nu kho gatā”ti? Āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – “etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako”ti. So – “sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabban”ti disvā balavatarena sokena ruppi. So – “imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā niddhamituṃ samattho nāma natthī”ti cintetvā satthu santikaṃ gantvā niccaṃ utrastan ti gāthamāha.
Tattha idan ti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ. Niccan ti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo, sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kicchesū ti ito sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppatitesu cā ti yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ cittaṃ, abbhantare ḍayhamāno viya homi bhagavāti dasseti.
Nāññatra bojjhā tapasā ti bojjhaṅgabhāvanañca tapoguṇañca aññatra muñcitvā sotthiṃ na passāmīti attho. Sabbanissaggā ti nibbānato. Ettha kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato pana indriyasaṃvarova paṭhamaṃ veditabbo. Indiyasaṃvare hi gahite catupārisuddhisīlaṃ gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvento saha vipassanāya bojjhaṅge bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so “sabbanissaggo”ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne sotāpattiphale patiṭṭhahīti. Sattamaṃ.
8-10. Kakudhasuttādivaṇṇanā
99
Aṭṭhame kakudho devaputto ti ayaṃ kira kolanagare mahāmoggallānattherassa upaṭṭhākaputto daharakāleyeva therassa santike vasanto jhānaṃ nibbattetvā kālaṅkato, brahmaloke uppajji. Tatrāpi naṃ kakudho brahmātveva sañjānanti. Nandasī ti tussasi. Kiṃ laddhā ti tuṭṭhi nāma kiñci manāpaṃ labhitvā hoti, tasmā evamāha. Kiṃ jīyitthā ti yassa hi kiñci manāpaṃ cīvarādivatthu jiṇṇaṃ hoti, so socati, tasmā evamāha. Aratī nābhikīratī ti ukkaṇṭhitā nābhibhavati. Aghajātassā ti dukkhajātassa, vaṭṭadukkhe ṭhitassāti attho. Nandījātassā ti jātataṇhassa. Aghan ti evarūpassa hi vaṭṭadukkhaṃ āgatameva hoti. “Dukkhī sukhaṃ patthayatī”ti hi vuttaṃ. Iti aghajātassa nandī hoti, sukhavipariṇāmena dukkhaṃ āgatamevāti nandījātassa aghaṃ hoti. Aṭṭhamaṃ.
100
Navamaṃ vuttatthameva. Navamaṃ.
101
Dasame ānandattherassa anumānabuddhiyā ānubhāvappakāsanatthaṃ aññataro ti āha. Dasamaṃ.
Dutiyo vaggo.
3. Nānātitthiyavaggo
1-2. Sivasuttādivaṇṇanā
102
Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.
103
Dutiye paṭikaccevā ti paṭhamaṃyeva. Akkhacchinnovajhāyatī ti akkhacchinno avajhāyati, balavacintanaṃ cinteti. Dutiyagāthāya akkhacchinnovā ti akkhacchinno viya. Dutiyaṃ.
3-4. Serīsuttādivaṇṇanā
104
Tatiye dāyako ti dānasīlo. Dānapatī ti yaṃ dānaṃ demi, tassa pati hutvā demi, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena tena yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmi hutvā deti. Ahaṃ “tādiso ahosin”ti vadati.
Catūsu dvāresu ti tassa kira rañño sindhavaraṭṭhaṃ sodhivākaraṭṭhanti dve raṭṭhāni ahesuṃ, nagaraṃ roruvaṃ nāma. Tassa ekekasmiṃ dvāre devasikaṃ satasahassaṃ uppajjati, antonagare vinicchayaṭṭhāne satasahassaṃ. So bahuhiraññasuvaṇṇaṃ rāsibhūtaṃ disvā kammassakatañāṇaṃ uppādetvā catūsu dvāresu dānasālāyo kāretvā tasmiṃ tasmiṃ dvāre uṭṭhitaāyena dānaṃ dethāti amacce ṭhapesi. Tenāha – “catūsu dvāresu dānaṃ dīyitthā”ti.
Samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānan ti ettha samaṇā ti pabbajjūpagatā. Brāhmaṇā ti bhovādino. Samitapāpabāhitapāpe pana samaṇabrāhmaṇe esa nālattha. Kapaṇā ti duggatā daliddamanussā kāṇakuṇiādayo. Addhikā ti pathāvino. Vanibbakā ti ye “iṭṭhaṃ, dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmalokan”tiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakā ti ye “pasatamattaṃ detha, sarāvamattaṃ dethā”tiādīni ca vatvā yācamānā vicaranti. Itthāgārassa dānaṃ dīyitthā ti paṭhamadvārassa laddhattā tattha uppajjanakasatasahasse aññampi dhanaṃ pakkhipitvā rañño amacce hāretvā attano amacce ṭhapetvā raññā dinnadānato rājitthiyo mahantataraṃ dānaṃ adaṃsu. Taṃ sandhāyevamāha. Mama dānaṃ paṭikkamī ti yaṃ mama dānaṃ tattha dīyittha, taṃ paṭinivatti. Sesadvāresupi eseva nayo. Kocī ti katthaci. Dīgharattan ti asītivassasahassāni. Ettakaṃ kira kālaṃ tassa rañño dānaṃ dīyittha. Tatiyaṃ.
105
Catutthaṃ vuttatthameva. Catutthaṃ.
5. Jantusuttavaṇṇanā
106
Pañcame kosalesu viharantī ti bhagavato santike kammaṭṭhānaṃ gahetvā tattha gantvā viharanti. Uddhatā ti akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca anavajje sāvajjasaññitāya ca sāvajje anavajjasaññitāya ca uddhaccapakatikā hutvā. Unnaḷā ti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalā ti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharā ti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācā ti asaṃyatavacanā, divasampi niratthakavacanapalāpino. Muṭṭhassatino ti naṭṭhassatino sativirahitā, idha kataṃ ettha pamussanti. Asampajānā ti nippaññā. Asamāhitā ti appanāupacārasamādhirahitā, caṇḍasote baddhanāvāsadisā. Vibbhantacittā ti anavaṭṭhitacittā, panthāruḷhabālamigasadisā. Pākatindriyā ti saṃvarābhāvena gihikāle viya vivaṭaindriyā.
Jantū ti evaṃnāmako devaputto. Tadahuposathe ti tasmiṃ ahu uposathe, uposathadivaseti attho. Pannarase ti cātuddasikādipaṭikkhepo. Upasaṅkamī ti codanatthāya upagato. So kira cintesi – “ime bhikkhū satthu santike kammaṭṭhānaṃ gahetvā nikkhantā, idāni pamattā viharanti, na kho panete pāṭiyekkaṃ nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamanakāle codissāmī”ti uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsī ti sabbesaṃ majjhe ṭhatvā gāthā abhāsi.
Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā guṇaṃ tāva kathento sukhajīvino pure āsun tiādimāha. Tattha sukhajīvino pure āsun ti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānaṃ caritvā laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchā ti nittaṇhā hutvā.
Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento dupposan tiādimāha. Tattha gāme gāmaṇikā viyā ti yathā gāme gāmakuṭā nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ tumhepi anesanāya ṭhitā tumhākaṃ jīvikaṃ kappethāti adhippāyena vadati. Nipajjantī ti uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā nipajjanti. Parāgāresū ti paragehesu, kulasuṇhādīsūti attho. Mucchitā ti kilesamucchāya mucchitā.
Ekacce ti vattabbayuttakeyeva. Apaviddhā ti chaḍḍitakā. Anāthā ti apatiṭṭhā. Petā ti susāne chaḍḍitā kālaṅkatamanussā. Yathā hi susāne chaḍḍitā nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti, na gopayanti, evam evaṃ evarūpāpi ācariyupajjhāyādīnaṃ santikā ovādānusāsaniṃ na labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.
6. Rohitassasuttavaṇṇanā
107
Chaṭṭhe yatthā ti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatī ti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenā ti padagamanena. Nāhaṃ taṃ lokassa antan ti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyan tiādīsu ñātabbaṃ, daṭṭhabbaṃ, pattabbanti attho.
Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito. So pana attano pañhena saddhiṃ satthu byākaraṇaṃ sametīti saññāya pasaṃsanto acchariyan tiādimāha.
Daḷhadhammo ti daḷhadhanu, uttamappamāṇena dhanunā samannāgato. Dhanuggaho ti dhanuācariyo. Susikkhito ti dasa dvādasa vassāni dhanusippaṃ sikkhito. Katahattho ti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsano ti katasarakkhepo dassitasippo. Asanenā ti kaṇḍena. Atipāteyyā ti atikkameyya. Yāvatā so tālacchāyaṃ atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.
Puratthimā samuddā pacchimo ti yathā puratthimasamuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosī ti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiyaṃ akkamati, puna dutiyaṃ pādaṃ pasāretvā paracakkavāḷamukhavaṭṭiyaṃ akkamati. Icchāgatan ti icchā eva. Aññatrevā ti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyuko ti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvī ti taṃ vassasataṃ anantarāyena jīvanto. Antarāva kālaṅkato ti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvā ti saṅkhāralokassa antaṃ appatvā. Dukkhassā ti vaṭṭadukkhassa. Antakiriyan ti pariyantakaraṇaṃ. Kaḷevare ti attabhāve. Sasaññimhi samanake ti sasaññe sacitte. Lokan ti dukkhasaccaṃ. Lokasamudayan ti samudayasaccaṃ. Lokanirodhan ti nirodhasaccaṃ. Paṭipadan ti maggasaccaṃ. Iti – “nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana cātumahābhūtike kāyasmiṃ yeva paññapemī”ti dasseti. Samitāvī ti samitapāpo. Nāsīsatī ti na pattheti. Chaṭṭhaṃ.
108-109
Sattamaṭṭhamāni vuttatthāneva. Sattamaṃ, aṭṭhamaṃ.
9. Susimasuttavaṇṇanā
110
Navame tuyhampi no, ānanda, sāriputto ruccatī ti satthā therassa vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi “asuko nāma bhikkhu sīlavā”ti vutte. “Kiṃ tassa sīlaṃ? Gorūpasīlo so. Kiṃ tayā añño sīlavā na diṭṭhapubbo”ti vā? “Paññavā”ti vutte, “kiṃ pañño so? Kiṃ tayā añño paññavā na diṭṭhapubbo”ti? Vā, ādīni vatvā vaṇṇakathāya antarāyaṃ karoti. Ānandatthero pana sāriputtattherassa sabhāgo, paṇītāni labhitvā therassa deti, attano upaṭṭhākadārake pabbājetvā therassa santike upajjhaṃ gaṇhāpeti, upasampādeti. Sāriputtattheropi ānandattherassa tatheva karoti. Kiṃ kāraṇā? Aññamaññassa guṇesu pasīditvā. Ānandatthero hi – “amhākaṃ jeṭṭhabhātiko ekaṃ asaṅkhyeyyaṃ satasahassañca kappe pāramiyo pūretvā soḷasavidhaṃ paññaṃ paṭivijjhitvā dhammasenāpatiṭṭhāne ṭhito”ti therassa guṇesu pasīditvāva theraṃ mamāyati. Sāriputtattheropi – “sammāsambuddhassa mayā kattabbaṃ mukhodakadānādikiccaṃ sabbaṃ ānando karoti. Ānandaṃ nissāya ahaṃ icchiticchitaṃ samāpattiṃ samāpajjituṃ labhāmī”ti āyasmato ānandassa guṇesu pasīditvāva taṃ mamāyati. Tasmā bhagavā sāriputtattherassa vaṇṇaṃ kathetukāmo ānandattherassa santike kathetuṃ āraddho.
Tattha tuyhampī ti sampiṇḍanattho pi-kāro. Idaṃ vuttaṃ hoti – “ānanda, sāriputtassa ācāro gocaro vihāro abhikkamo paṭikkamo ālokitavilokitaṃ samiñjitapasāraṇaṃ mayhaṃ ruccati, asītimahātherānaṃ ruccati, sadevakassa lokassa ruccati. Tuyhampi ruccatī”ti?
Tato thero sāṭakantare laddhokāso balavamallo viya tuṭṭhamānaso hutvā – “satthā mayhaṃ piyasahāyassa vaṇṇaṃ kathāpetukāmo. Labhissāmi no ajja, dīpadhajabhūtaṃ mahājambuṃ vidhunanto viya valāhakantarato candaṃ nīharitvā dassento viya sāriputtattherassa vaṇṇaṃ kathetun”ti cintetvā paṭhamataraṃ tāva catūhi padehi puggalapalāpe haranto kassa hi nāma, bhante, abālassā tiādimāha. Bālo hi bālatāya, duṭṭho dosatāya, mūḷho mohena, vipallatthacitto ummattako cittavipallāsena vaṇṇaṃ “vaṇṇo”ti vā avaṇṇaṃ “avaṇṇe”ti vā, “ayaṃ buddho, ayaṃ sāvako”ti vā na jānāti. Abālādayo pana jānanti, tasmā abālassā tiādimāha. Na rucceyyā ti bālādīnaṃyeva hi so na rucceyya, na aññassa kassaci na rucceyya.
Evaṃ puggalapalāpe haritvā idāni soḷasahi padehi yathābhūtaṃ vaṇṇaṃ kathento paṇḍito, bhante tiādimāha. Tattha paṇḍito ti paṇḍiccena samannāgato, catūsu kosallesu ṭhitassetaṃ nāmaṃ. Vuttañhetaṃ – “yato kho, ānanda, bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca, ettāvatā kho, ānanda, ‘paṇḍito bhikkhū’ti alaṃ vacanāyā”ti (ma. ni. 3.124). Mahāpañño tiādīsu mahāpaññādīhi samannāgatoti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ (paṭi. ma. 3.4) – katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭṭhānāni, mahāvihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahāabhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.
Sā pana therassa devorohanaṃ katvā saṅkassanagaradvāre ṭhitena satthārā puthujjanapañcake pañhe pucchite taṃ vissajjentassa pākaṭā jātā.
Katamā puthupaññā? Puthu nānākhandhesu, (ñāṇaṃ pavattatīti puthupaññā.) Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu niruttīsu paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññāvimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.
Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti, hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.
Thero ca sarado nāma tāpaso hutvā anomadassissa bhagavato pādamūle aggasāvakapatthanaṃ paṭṭhapesi. Taṃkālato paṭṭhāya hāsabahulo sīlaparipūraṇādīni akāsīti hāsapañño.
Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti, byantīkaroti, anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.
Thero ca bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasutte desiyamāne ṭhitakova sabbakilese chinditvā sāvakapāramiñāṇaṃ paṭividdhakālato paṭṭhāya tikkhapañño nāma jāto. Tenāha – “tikkhapañño, bhante, āyasmā sāriputto”ti.
Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.
Appiccho ti santaguṇaniguhanatā, paccayapaṭiggahaṇe ca mattaññutā, etaṃ appicchalakkhaṇanti iminā lakkhaṇena samannāgato. Santuṭṭho ti catūsu paccayesu yathālābhasantoso yathābalasantoso yathāsāruppasantosoti, imehi tīhi santosehi samannāgato. Pavivitto ti kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānanti, imesaṃ tiṇṇaṃ vivekānaṃ lābhī. Asaṃsaṭṭho ti dassanasaṃsaggo savanasaṃsaggo samullapanasaṃsaggo paribhogasaṃsaggo kāyasaṃsaggoti, imehi pañcahi saṃsaggehi virahito. Ayañca pañcavidho saṃsaggo rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi upāsakehi upasikāhi bhikkhūhi bhikkhunīhīti aṭṭhahi puggalehi saddhiṃ jāyati, so sabbopi therassa natthīti asaṃsaṭṭho.
Āraddhavīriyo ti paggahitavīriyo paripuṇṇavīriyo. Tattha āraddhavīriyo bhikkhu gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannassa nisajjaṃ, nisajjāya uppannassa seyyaṃ pāpuṇituṃ na deti, tasmiṃ tasmiṃ iriyāpathe uppannaṃ tattha tattheva niggaṇhāti. Thero pana catucattālīsa vassāni mañce piṭṭhiṃ na pasāreti. Taṃ sandhāya “āraddhavīriyo”ti āha. Vattā ti odhunanavattā. Bhikkhūnaṃ ajjhācāraṃ disvā “ajja kathessāmi, sve kathessāmī”ti kathāvavatthānaṃ na karoti, tasmiṃ tasmiṃ yeva ṭhāne ovadati anusāsatīti attho.
Vacanakkhamo ti vacanaṃ khamati. Eko hi parassa ovādaṃ deti, sayaṃ pana aññena ovadiyamāno kujjhati. Thero pana parassapi ovādaṃ deti, sayaṃ ovadiyamānopi sirasā sampaṭicchati. Ekadivasaṃ kira sāriputtattheraṃ sattavassiko sāmaṇero – “bhante, sāriputta, tumhākaṃ nivāsanakaṇṇo olambatī”ti āha. Thero kiñci avatvāva ekamantaṃ gantvā parimaṇḍalaṃ nivāsetvā āgamma “ettakaṃ vaṭṭati ācariyā”ti añjaliṃ paggayha aṭṭhāsi.
“Tadahu pabbajito santo, jātiyā sattavassiko;
Sopi maṃ anusāseyya, sampaṭicchāmi matthake”ti. (mi. pa. 6.4.8) –
Āha.
Codako ti vatthusmiṃ otiṇṇe vā anotiṇṇe vā vītikkamaṃ disvā – “āvuso, bhikkhunā nāma evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ gantabbaṃ, evaṃ ṭhātabbaṃ, evaṃ nisīditabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabban”ti tantivasena anusiṭṭhiṃ deti.
Pāpagarahī ti pāpapuggale na passe, na tesaṃ vacanaṃ suṇe, tehi saddhiṃ ekacakkavāḷepi na vaseyyaṃ.
“Mā me kadāci pāpiccho, kusīto hīnavīriyo;
Appassuto anādaro, sameto ahu katthacī”ti. –
Evaṃ pāpapuggalepi garahati, “samaṇena nāma rāgavasikena dosamohavasikena na hotabbaṃ, uppanno rāgo doso moho pahātabbo”ti evaṃ pāpadhammepi garahatīti dvīhi kāraṇehi “pāpagarahī, bhante, āyasmā sāriputto”ti vadati.
Evaṃ āyasmatā ānandena soḷasahi padehi therassa yathābhūtavaṇṇappakāsane kate – “kiṃ ānando attano piyasahāyassa vaṇṇaṃ kathetuṃ na labhati, kathetu kiṃ pana tena kathitaṃ tatheva hoti, kiṃ so sabbaññū”ti? Koci pāpapuggalo vattuṃ mā labhatūti satthā taṃ vaṇṇabhaṇanaṃ akuppaṃ sabbaññubhāsitaṃ karonto jinamuddikāya lañchanto evametan tiādimāha.
Evaṃ tathāgatena ca ānandattherena ca mahātherassa vaṇṇe kathiyamāne bhumaṭṭhakā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Tato ākāsaṭṭhakadevatā sītavalāhakā uṇhavalāhakā cātumahārājikāti yāva akaniṭṭhabrahmalokā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Etenupāyena ekacakkavāḷaṃ ādiṃ katvā dasasu cakkavāḷasahassesu devatā uṭṭhahitvā kathayiṃsu. Athāyasmato sāriputtassa saddhivihāriko susīmo devaputto cintesi – “imā devatā attano attano nakkhattakīḷaṃ pahāya tattha tattha gantvā mayhaṃ upajjhāyasseva vaṇṇaṃ kathenti, gacchāmi tathāgatassa santikaṃ, gantvā etadeva vaṇṇabhaṇanaṃ devatābhāsitaṃ karomī”ti, so tathā akāsi. Taṃ dassetuṃ atha kho susīmo tiādi vuttaṃ.
Uccāvacā ti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti, catubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmā ti catasso upamā āgatā. Tattha subho ti sundaro. Jātimā ti jātisampanno. Suparikammakato ti dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale nikkhitto ti rattakambale ṭhapito. Evamevan ti rattakambale nikkhittamaṇi viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhan ti atirekapañcasuvaṇṇena katapiḷandhanaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadan ti mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapiḷandhanantipi attho. Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhan ti sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge (ma. ni. 3.357 ādayo) akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ.
Viddhe ti dūrībhūte. Deve ti ākāse. Nabhaṃ abbhussakkamāno ti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito. Sorato ti soraccena samannāgato. Danto ti nibbisevano. Satthuvaṇṇābhato ti satthārā ābhatavaṇṇo. Satthā hi aṭṭhaparisamajjhe nisīditvā “sevatha, bhikkhave, sāriputtamoggallāne”tiādinā (ma. ni. 3.371) nayena therassa vaṇṇaṃ āharīti thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatī ti parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti, divasasaṅkhepaṃ vetanaṃ gahetvā ṭhitapuriso viya kālaṃ pana pattheti, olokento tiṭṭhatīti attho. Tenevāha –
“Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā”ti. (theragā. 1001-1002); Navamaṃ;
10. Nānātitthiyasāvakasuttavaṇṇanā
111
Dasame nānātitthiyasāvakā ti te kira kammavādino ahesuṃ, tasmā dānādīni puññāni katvā sagge nibbattā, te “attano attano satthari pasādena nibbattamhā”ti saññino hutvā “gacchāma dasabalassa santike ṭhatvā amhākaṃ satthārānaṃ vaṇṇaṃ kathessāmā”ti āgantvā paccekagāthāhi kathayiṃsu. Tattha chinditamārite ti chindite ca mārite ca. Hatajānīsū ti pothane ca dhanajānīsu ca. Puññaṃ vā panā ti attano puññampi na samanupassati, saṅkhepato puññāpuññānaṃ vipāko natthīti vadati. Sa ve vissāsamācikkhī ti so – “evaṃ katapāpānampi katapuññānampi vipāko natthī”ti vadanto sattānaṃ vissāsaṃ avassayaṃ patiṭṭhaṃ ācikkhati, tasmā mānanaṃ vandanaṃ pūjanaṃ arahatīti vadati.
Tapojigucchāyā ti kāyakilamathatapena pāpajigucchanena. Susaṃvutatto ti samannāgato pihito vā. Jegucchī ti tapena pāpajigucchako. Nipako ti paṇḍito. Cātuyāmasusaṃvuto ti cātuyāmena susaṃvuto. Cātuyāmo nāma sabbavārivārito ca hoti sabbavāriyutto ca sabbavāridhuto ca sabbavāriphuṭo cāti ime cattāro koṭṭhāsā. Tattha sabbavārivārito ti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti, tasmā taṃ na valañjeti. Sabbavāriyutto ti sabbena pāpavāraṇena yuto. Sabbavāridhuto ti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭo ti sabbena pāpavāraṇena phuṭṭho. Diṭṭhaṃ sutañca ācikkhan ti diṭṭhaṃ “diṭṭhaṃ me”ti sutaṃ “sutaṃ me”ti ācikkhanto, na niguhanto. Na hi nūna kibbisī ti evarūpo satthā kibbisakārako nāma na hoti.
Nānātitthiye ti so kira nānātitthiyānaṃyeva upaṭṭhāko, tasmā te ārabbha vadati. Pakudhako kātiyāno ti pakudho kaccāyano. Nigaṇṭho ti nāṭaputto. Makkhalipūraṇāse ti makkhali ca pūraṇo ca. Sāmaññappattā ti samaṇadhamme koṭippattā. Na hi nūna te ti sappurisehi na dūre, teyeva loke sappurisāti vadati. Paccabhāsī ti “ayaṃ ākoṭako imesaṃ nagganissirikānaṃ dasabalassa santike ṭhatvā vaṇṇaṃ kathetīti tesaṃ avaṇṇaṃ kathessāmī”ti patiabhāsīti.
Tattha sahācaritenā ti saha caritamattena. Chavo sigālo ti lāmako kālasigālo. Kotthuko ti tass’eva vevacanaṃ. Saṅkassarācāro ti āsaṅkitasamācāro. Na sataṃ sarikkho ti paṇḍitānaṃ sappurisānaṃ sadiso na hoti, kiṃ tvaṃ kālasigālasadise titthiye sīhe karosīti?
Anvāvisitvā ti “ayaṃ evarūpānaṃ satthārānaṃ avaṇṇaṃ katheti, teneva naṃ mukhena vaṇṇaṃ kathāpessāmī”ti cintetvā tassa sarīre anuāvisi adhimucci, evaṃ anvāvisitvā. Āyuttā ti tapojigucchane yuttapayuttā. Pālayaṃ pavivekiyan ti pavivekaṃ pālayantā. Te kira “nhāpitapavivekaṃ pālessāmā”ti sayaṃ kese luñcanti. “Cīvarapavivekaṃ pātessāmā”ti naggā vicaranti. “Piṇḍapātapavivekaṃ pālessāmā”ti sunakhā viya bhūmiyaṃ vā bhuñjanti hatthesu vā. “Senāsanapavivekaṃ pālessāmā”ti kaṇṭakaseyyādīni kappenti. Rūpe niviṭṭhā ti taṇhādiṭṭhīhi rūpe patiṭṭhitā. Devalokābhinandino ti devalokapatthanakāmā. Mātiyā ti maccā, te ve maccā paralokatthāya sammā anusāsantīti vadati.
Iti viditvā ti “ayaṃ paṭhamaṃ etesaṃ avaṇṇaṃ kathetvā idāni vaṇṇaṃ katheti, ko nu kho eso”ti āvajjento jānitvāva. Ye cantalikkhasmiṃ pabhāsavaṇṇā ti ye antalikkhe candobhāsasūriyobhāsasañjhārāgaindadhanutārakarūpānaṃ pabhāsavaṇṇā. Sabbeva te te ti sabbeva te tayā. Namucī ti māraṃ ālapati. Āmisaṃva macchānaṃ vadhāya khittā ti yathā macchānaṃ vadhatthāya baḷisalaggaṃ āmisaṃ khipati, evaṃ tayā pasaṃsamānena ete rūpā sattānaṃ vadhāya khittāti vadati.
Māṇavagāmiyo ti ayaṃ kira devaputto buddhupaṭṭhāko. Rājagahīyānan ti rājagahapabbatānaṃ. Seto ti kelāso. Aghagāminan ti ākāsagāmīnaṃ. Udadhinan ti udakanidhānānaṃ. Idaṃ vuttaṃ hoti – yathā rājagahīyānaṃ pabbatānaṃ vipulo seṭṭho, himavantapabbatānaṃ kelāso, ākāsagāmīnaṃ ādicco, udakanidhānānaṃ samuddo, nakkhattānaṃ cando, evaṃ sadevakassa lokassa buddho seṭṭhoti. Dasamaṃ.
Nānātitthiyavaggo tatiyo.
Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Devaputtasaṃyuttavaṇṇanā niṭṭhitā.