Kosalasaṃyuttaṃ


1. Paṭhamavaggo

1. Daharasuttavaṇṇanā

112

Kosalasaṃyuttassa paṭhame Bhagavatā saddhiṃ sammodī ti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi Bhagavatā saddhiṃ samappavattamodo ahosi. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca – “kacci, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto ca gotamassa sāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro”tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya cirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ito pubbe tathāgatassa adiṭṭhattā guṇāguṇavasena gambhīrabhāvaṃ vā uttānabhāvaṃ vā ajānanto ekamantaṃ nisīdi, ekamantaṃ nisinno kho yaṃ ovaṭṭikasāraṃ katvā āgato lokanissaraṇabhavokkantipañhaṃ satthu sammāsambuddhataṃ pucchituṃ bhavampi no tiādimāha.

Tattha bhavampī ti pi-kāro sampiṇḍanatthe nipāto, tena ca cha satthāre sampiṇḍeti. Yathā pūraṇādayo “sammāsambuddhamhā”ti paṭijānanti, evaṃ bhavampi nu paṭijānātīti attho. Idaṃ pana rājā na attano laddhiyā, loke mahājanena gahitapaṭiññāvasena pucchati. Atha bhagavā buddhasīhanādaṃ nadanto yaṃ hi taṃ mahārājā tiādimāha. Tattha ahaṃ hi mahārājā ti anuttaraṃ sabbaseṭṭhaṃ sabbaññutaññāṇasaṅkhātaṃ sammāsambodhiṃ ahaṃ abhisambuddhoti attho. Samaṇabrāhmaṇā ti pabbajjūpagamanena samaṇā, jātivasena brāhmaṇā. Saṅghino tiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātā ti paññātā pākaṭā. “Appicchā santuṭṭhā appicchatāya vatthampi na nivāsentī”ti evaṃ samuggato yaso etesaṃ atthīti yasassino. Titthakarā ti laddhikarā. Sādhusammatā ti “santo sappurisā”ti evaṃ sammatā. Bahujanassā ti assutavato andhabālaputhujjanassa. Pūraṇo tiādīni tesaṃ nāmagottāni. Pūraṇo ti hi nāmameva. Tathā, makkhalī ti. So pana gosālāya jātattā gosālo ti vutto. Nāṭaputto ti nāṭassa putto. Belaṭṭhaputto ti belaṭṭhassa putto. Kaccāyano ti pakudhassa gottaṃ. Kesakambalassa dhāraṇato ajito kesakambalo ti vutto.

Tepi mayā ti kappakolāhalaṃ buddhakolāhalaṃ cakkavattikolāhalanti tīṇi kolāhalāni. Tattha “vassasatasahassamatthake kappuṭṭhānaṃ bhavissatī”ti kappakolāhalaṃ nāma hoti – “ito vassasatasahassamatthake loko vinassissati, mettaṃ mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhan”ti manussappathe devatā ghosentiyo vicaranti. “Vassasahassamatthake pana buddho uppajjissatī”ti buddhakolāhalaṃ nāma hoti – “ito vassasahassamatthake buddho uppajjitvā dhammānudhammapaṭipadaṃ paṭipannena saṅgharatanena parivārito dhammaṃ desento vicarissatī”ti devatā ugghosenti. “Vassasatamatthake pana cakkavattī uppajjissatī”ti cakkavattikolāhalaṃ nāma hoti – “ito vassasatamatthake sattaratanasampanno catuddīpissaro sahassa puttaparivāro vehāsaṅgamo cakkavattirājā uppajjissatī”ti devatā ugghosenti.

Imesu tīsu kolāhalesu ime cha satthāro buddhakolāhalaṃ sutvā ācariye payirupāsitvā cintāmāṇivijjādīni uggaṇhitvā – “mayaṃ buddhamhā”ti paṭiññaṃ katvā mahājanaparivutā janapadaṃ vicarantā anupubbena sāvatthiyaṃ pattā. Tesaṃ upaṭṭhākā rājānaṃ upasaṅkamitvā, “mahārāja, pūraṇo kassapo…pe… ajito kesakambalo buddho kira sabbaññū kirā”ti ārocesuṃ. Rājā “tumheva ne nimantetvā ānethā”ti āha. Te gantvā tehi, “rājā vo nimanteti. Rañño gehe bhikkhaṃ gaṇhathā”ti vuttā gantuṃ na ussahanti, punappunaṃ vuccamānā upaṭṭhākānaṃ cittānurakkhaṇatthāya adhivāsetvā sabbe ekatova agamaṃsu. Rājā āsanāni paññāpetvā “nisīdantū”ti āha. Nigguṇānaṃ attabhāve rājusmā nāma pharati, te mahārahesu āsanesu nisīdituṃ asakkontā phalakesu ceva bhūmiyaṃ ca nisīdiṃsu.

Rājā “ettakeneva natthi tesaṃ anto sukkadhammo”ti vatvā āhāraṃ adatvāva tālato patitaṃ muggarena pothento viya “tumhe buddhā, na buddhā”ti pañhaṃ pucchi. Te cintayiṃsu – “sace ‘buddhamhā’ti vakkhāma, rājā buddhavisaye pañhaṃ pucchitvā kathetuṃ asakkonte ‘tumhe mayaṃ buddhāti mahājanaṃ vañcetvā āhiṇḍathā’ti jivhampi chindāpeyya, aññampi anatthaṃ kareyyā”ti sakapaṭiññāya eva ‘na mayaṃ buddhā’ti vadiṃsu. Atha ne rājā gehato nikaḍḍhāpesi. Te rājagharato nikkhante upaṭṭhākā pucchiṃsu – “kiṃ ācariyā rājā tumhe pañhaṃ pucchitvā sakkārasammānaṃ akāsī”ti? Rājā “buddhā tumhe”ti pucchi, tato mayaṃ – “sace ayaṃ rājā buddhavisaye pañhaṃ kathiyamānaṃ ajānanto amhesu manaṃ padosessati, bahuṃ apuññaṃ pasavissatī”ti rañño anukampāya ‘na mayaṃ buddhā’ti vadimhā, mayaṃ pana buddhā eva, amhākaṃ buddhabhāvo, udakena dhovitvāpi harituṃ na sakkāti. Iti bahiddhā ‘buddhamhā’ti āhaṃsu – rañño santike ‘na mayaṃ buddhā’ti vadiṃsūti, idaṃ gahetvā rājā evamāha. Tattha kiṃ pana bhavaṃ gotamo daharo ceva jātiyā, navo ca pabbajjāyā ti idaṃ attano paṭiññaṃ gahetvā vadati. Tattha kin ti paṭikkhepavacanaṃ. Ete jātimahallakā ca cirapabbajitā ca “buddhamhā”ti na paṭijānanti, bhavaṃ gotamo jātiyā ca daharo pabbajjāya ca navo kiṃ paṭijānāti? Mā paṭijānāhīti attho.

Na uññātabbā ti na avajānitabbā. Na paribhotabbā ti na paribhavitabbā. Katame cattāro ti kathetukamyatāpucchā. Khattiyo ti rājakumāro. Urago ti āsīviso. Aggī ti aggiyeva. Bhikkhū ti imasmiṃ pana pade desanākusalatāya attānaṃ abbhantaraṃ katvā sīlavantaṃ pabbajitaṃ dasseti. Ettha ca daharaṃ rājakumāraṃ disvā, ukkamitvā maggaṃ adento, pārupanaṃ anapanento, nisinnāsanato anuṭṭhahanto, hatthipiṭṭhādīhi anotaranto, heṭṭhā katvā maññanavasena aññampi evarūpaṃ anācāraṃ karonto khattiyaṃ avajānāti nāma. “Bhaddako vatāyaṃ rājakumāro, mahākaṇḍo mahodaro – kiṃ nāma yaṃkiñci corūpaddavaṃ vūpasametuṃ yattha katthaci ṭhāne rajjaṃ anusāsituṃ sakkhissatī”tiādīni vadanto paribhoti nāma. Añjanisalākamattampi āsīvisapotakaṃ kaṇṇādīsu piḷandhanto aṅgulimpi jivhampi ḍaṃsāpento uragaṃ avajānāti nāma. “Bhaddako vatāyaṃ āsīviso udakadeḍḍubho viya kiṃ nāma kiñcideva ḍaṃsituṃ kassacideva kāye visaṃ pharituṃ sakkhissatī”tiādīni vadanto paribhoti nāma. Khajjopanakamattampi aggiṃ gahetvā hatthena kīḷanto bhaṇḍukkhalikāya khipanto cūḷāya vā sayanapiṭṭhasāṭakapasibbakādīsu vā ṭhapento aggiṃ avajānāti nāma. “Bhaddako vatāyaṃ aggi kataraṃ nu kho yāgubhattaṃ pacissati, kataraṃ macchamaṃsaṃ, kassa sītaṃ vinodessatī”tiādīni vadanto paribhoti nāma. Daharasāmaṇerampi pana disvā ukkamitvā maggaṃ adentoti rājakumāre vuttaṃ anācāraṃ karonto bhikkhuṃ avajānāti nāma. “Bhaddako vatāyaṃ sāmaṇero mahākaṇṭho mahodaro yaṃkiñci buddhavacanaṃ uggahetuṃ yaṃkiñci araññaṃ ajjhogāhetvā vasituṃ sakkhissati, saṅghattherakāle manāpo bhavissatī”tiādīni vadanto paribhoti nāma. Taṃ sabbampi na kātabbanti dassento na uññātabbo na paribhotabbo ti āha.

Etadavocā ti etaṃ gāthābandhaṃ avoca. Gāthā ca nāmetā tadatthadīpanāpi honti visesatthadīpanāpi, tatrimā tadatthampi visesatthampi dīpentiyeva. Tattha khattiyan ti khettānaṃ adhipatiṃ. Vuttañhetaṃ “khettānaṃ adhipatīti kho, vāseṭṭha, ‘khattiyo khattiyo’tveva dutiyaṃ akkharaṃ upanibbattan”ti (dī. ni. 3.131). Jātisampannan ti tāyeva khattiyajātiyā jātisampannaṃ. Abhijātan ti tīṇi kulāni atikkamitvā jātaṃ.

Ṭhānaṃ hī ti kāraṇaṃ vijjati. Manujindo ti manussajeṭṭhako. Rājadaṇḍenā ti rañño uddhaṭadaṇḍena, so appako nāma na hoti, dasasahassavīsatisahassappamāṇo hotiyeva. Tasmiṃ pakkamate bhusan ti tasmiṃ puggale balavaupakkamaṃ upakkamati. Rakkhaṃ jīvitamattano ti attano jīvitaṃ rakkhamāno taṃ khattiyaṃ parivajjeyya na ghaṭṭeyya.

Uccāvacehī ti nānāvidhehi. Vaṇṇehī ti saṇṭhānehi. Yena yena hi vaṇṇena caranto gocaraṃ labhati, yadi sappavaṇṇena, yadi deḍḍubhavaṇṇena, yadi dhamanivaṇṇena, antamaso kalandakavaṇṇenapi caratiyeva. Āsajjā ti patvā. Bālan ti yena bālena ghaṭṭito, taṃ bālaṃ naraṃ vā nāriṃ vā ḍaṃseyya.

Pahūtabhakkhan ti bahubhakkhaṃ. Aggissa hi abhakkhaṃ nāma natthi. Jālinan ti jālavantaṃ. Pāvakan ti aggiṃ. Pāvagantipi pāṭho. Kaṇhavattanin ti vattanīti maggo, agginā gatamaggo kaṇho hoti kāḷako, tasmā “kaṇhavattanī”ti vuccati.

Mahā hutvānā ti mahanto hutvā. Aggi hi ekadā yāvabrahmalokappamāṇopi hoti. Jāyanti tattha pārohā ti tattha agginā daḍḍhavane pārohā jāyanti. Pārohā ti tiṇarukkhādayo vuccanti. Te hi agginā daḍḍhaṭṭhāne mūlamattepi avasiṭṭhe pādato rohanti jāyanti vaḍḍhanti, tasmā “pārohā”ti vuccanti. Puna rohanatthena vā pārohā. Ahorattānamaccaye ti rattindivānaṃ atikkame. Nidāghepi deve vuṭṭhamatte jāyanti.

Bhikkhu ḍahati tejasā ti ettha akkosantaṃ paccakkosanto bhaṇḍantaṃ paṭibhaṇḍanto paharantaṃ paṭipaharanto bhikkhu nāma kiñci bhikkhutejasā ḍahituṃ na sakkoti. Yo pana akkosantaṃ na paccakkosati, bhaṇḍantaṃ na paṭibhaṇḍati. Paharantaṃ na paṭipaharati, tasmiṃ vippaṭipanno tassa sīlatejena ḍayhati. Tenevetaṃ vuttaṃ. Na tassa puttā pasavo ti tassa puttadhītaropi gomahiṃsakukkuṭasūkarādayo pasavopi na bhavanti, vinassantīti attho. Dāyādā vindare dhanan ti tassa dāyādāpi dhanaṃ na vindanti. Tālāvatthū bhavanti te ti te bhikkhutejasā daḍḍhā vatthumattāvasiṭṭho matthakacchinnatālo viya bhavanti, puttadhītādivasena na vaḍḍhantīti attho.

Tasmā ti yasmā samaṇatejena daḍḍhā matthakacchinnatālo viya aviruḷhidhammā bhavanti, tasmā. Sammadeva samācare ti sammā samācareyya. Sammā samācarantena pana kiṃ kātabbanti? Khattiyaṃ tāva nissāya laddhabbaṃ gāmanigamayānavāhanādiānisaṃsaṃ, uragaṃ nissāya tassa kīḷāpanena laddhabbaṃ vatthahiraññasuvaṇṇādiānisaṃsaṃ aggiṃ nissāya tassānubhāvena pattabbaṃ yāgubhattapacanasītavinodanādiānisaṃsaṃ, bhikkhuṃ nissāya tassa vasena pattabbaṃ asutasavanasutapariyodapana-saggamaggādhigamādiānisaṃsaṃ sampassamānena “ete nissāya pubbe vuttappakāro ādīnavo atthi. Kiṃ imehī”ti? Na sabbaso pahātabbā. Issariyatthikena pana vuttappakāraṃ avajānanañca paribhavanañca akatvā pubbuṭṭhāyipacchānipātitādīhi upāyehi khattiyakumāro tosetabbo, evaṃ tato issariyaṃ adhigamissati. Ahituṇḍikena urage vissāsaṃ akatvā nāgavijjaṃ parivattetvā ajapadena daṇḍena gīvāya gahetvā visaharena mūlena dāṭhā dhovitvā peḷāyaṃ pakkhipitvā kīḷāpentena caritabbaṃ. Evaṃ taṃ nissāya ghāsacchādanādīni labhissati. Yāgupacanādīni kattukāmena aggiṃ vissāsena bhaṇḍukkhalikādīsu apakkhipitvā hatthehi anāmasantena gomayacuṇṇādīhi jāletvā yāgupacanādīni kattabbāni, evaṃ taṃ nissāya ānisaṃsaṃ labhissati. Asutasavanādīni patthayantenapi bhikkhuṃ ativissāsena vejjakammanavakammādīsu ayojetvā catūhi paccayehi sakkaccaṃ upaṭṭhātabbo, evaṃ taṃ nissāya asutapubbaṃ buddhavacanaṃ asutapubbaṃ pañhāvinicchayaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ tisso kulasampattiyo cha kāmasaggāni nava ca brahmaloke patvā amatamahānibbānadassanampi labhissatīti imamatthaṃ sandhāya sammadeva samācare ti āha.

Etadavocā ti dhammadesanaṃ sutvā pasanno pasādaṃ āvikaronto etaṃ “abhikkantan”tiādivacanaṃ avoca. Tattha abhikkantan ti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Ettha ekena abhikkantasaddena desanaṃ thometi “abhikkantaṃ, bhante, yad idaṃ bhagavato dhammadesanā”ti. Ekena attano pasādaṃ “abhikkantaṃ, bhante, yad idaṃ bhagavato dhammadesanaṃ āgamma mama pasādo”ti.

Tato paraṃ catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitan ti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyā ti uparimukhaṃ kareyya. Paṭicchannan ti tiṇapaṇṇādichāditaṃ. Vivareyyā ti ugghāṭeyya. Mūḷhassā ti disāmūḷhassa. Maggaṃ ācikkheyyā ti hatthe gahetvā “esa maggo”ti vadeyya. Andhakāre ti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍa meghapaṭalehi caturaṅge tame. Idaṃ vuttaṃ hoti – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotaṃ dhārentena mayhaṃ Bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhan tiādimāha. Tattha esāhan ti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañcā ti bhagavantañca dhammañca bhikkhusaṅghañcāti imaṃ ratanattayaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ, bhante, bhagavā dhāretū ti maṃ bhagavā ‘upāsako ayan’ti evaṃ dhāretu, jānātūti attho. Ajjatagge ti ajjataṃ ādiṃ katvā. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetan ti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretūti ayamettha saṅkhepo, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasutte sabbākārena vuttoti. Paṭhamaṃ.

2. Purisasuttavaṇṇanā

113

Dutiye abhivādetvā ti purimasutte saraṇagatattā idha abhivādesi. Ajjhattan ti niyakajjhattaṃ, attano santāne uppajjantīti attho. Lobhā dīsu lubbhanalakkhaṇo lobho, dussanalakkhaṇo doso, muyhanalakkhaṇo mohoti. Hiṃsantī ti viheṭhenti nāsenti vināsenti. Attasambhūtā ti attani sambhūtā. Tacasāraṃva samphalan ti yathā tacasāraṃ veḷuṃ vā naḷaṃ vā attano phalaṃ hiṃsati vināseti, evaṃ hiṃsanti vināsentīti. Dutiyaṃ.

3. Jarāmaraṇasuttavaṇṇanā

114

Tatiye aññatra jarāmaraṇā ti jarāmaraṇato mutto nāma atthīti vuccati. Khattiyamahāsālā ti khattiyamahāsālā nāma mahāsārappattā khattiyā. Yesaṃ hi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma.

Aḍḍhā ti issarā. Nidhānagatadhanassa mahantatāya mahaddhanā. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhogā. Anidhānagatassa jātarūparajatassa pahūtatāya, pahūtajātarūparajatā. Vittūpakaraṇassa tuṭṭhikaraṇassa pahūtatāya pahūtavittūpakaraṇā. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇā ti tesampi evaṃ issarānaṃ jātānaṃ nibbattānaṃ natthi aññatra jarāmaraṇā, jātattāyeva jarāmaraṇato mokkho nāma natthi, antojarāmaraṇeyeva hoti.

Arahanto tiādīsu ārakā kilesehīti arahanto. Khīṇā etesaṃ cattāro āsavāti khīṇāsavā. Brahmacariyavāsaṃ vuṭṭhā pariniṭṭhitavāsāti vusitavanto. Catūhi maggehi karaṇīyaṃ etesaṃ katanti katakaraṇīyā. Khandhabhāro kilesabhāro abhisaṅkhārabhāro kāmaguṇabhāroti, ime ohitā bhārā etesanti ohitabhārā. Anuppatto arahattasaṅkhāto sako attho etesanti anuppattasadatthā. Dasavidhampi parikkhīṇaṃ bhavasaṃyojanaṃ etesanti parikkhīṇabhavasaṃyojanā. Sammā kāraṇehi jānitvā vimuttāti sammadaññāvimuttā. Maggapaññāya catusaccadhammaṃ ñatvā phalavimuttiyā vimuttāti attho. Bhedanadhammo ti bhijjanasabhāvo. Nikkhepanadhammo ti nikkhipitabbasabhāvo. Khīṇāsavassa hi ajīraṇadhammopi atthi, ārammaṇato paṭividdhaṃ nibbānaṃ, taṃ hi na jīrati. Idha panassa jīraṇadhammaṃ dassento evamāha. Atthuppattiko kirassa suttassa nikkhepo. Sivikasālāya nisīditvā kathitanti vadanti. Tattha bhagavā citrāni rathayānādīni disvā diṭṭhameva upamaṃ katvā, “jīranti ve rājarathā”ti gāthamāha.

Tattha jīrantī ti jaraṃ pāpuṇanti. Rājarathā ti rañño abhirūhanarathā. Sucittā ti suvaṇṇarajatādīhi suṭṭhu cittitā. Atho sarīrampi jaraṃ upetī ti evarūpesu anupādiṇṇakesu sāradārumayesu rathesu jīrantesu imasmiṃ ajjhattike upādiṇṇake maṃsalohitādimaye sarīre kiṃ vattabbaṃ? Sarīrampi jaraṃ upetiyevāti attho. Santo have sabbhi pavedayantī ti santo sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetīti evaṃ pavedayanti. “Sataṃ dhammo nāma nibbānaṃ, taṃ na jīrati, ajaraṃ amatanti evaṃ kathentī”ti attho. Yasmā vā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccati. Iti purimapadassa kāraṇaṃ dassento “santo have sabbhi pavedayantī”ti āha. Idaṃ hi vuttaṃ hoti – sataṃ dhammo na jaraṃ upeti, tasmā santo sabbhi pavedayanti. Ajaraṃ nibbānaṃ sataṃ dhammoti ācikkhantīti attho. Sundarādhivacanaṃ vā etaṃ sabbhīti. Yaṃ sabbhidhammabhūtaṃ nibbānaṃ santo pavedayanti kathayanti, so sataṃ dhammo na jaraṃ upetītipi attho. Tatiyaṃ.

4. Piyasuttavaṇṇanā

115

Catutthe rahogatassā ti rahasi gatassa. Paṭisallīnassā ti nilīnassa ekībhūtassa. Evametaṃ, mahārājā ti idha bhagavā imaṃ suttaṃ sabbaññubhāsitaṃ karonto āha. Antakenādhipannassā ti maraṇena ajjhotthaṭassa. Catutthaṃ.

5. Attarakkhitasuttavaṇṇanā

116

Pañcame hatthikāyo ti hatthighaṭā. Sesesupi eseva nayo. Saṃvaro ti pidahanaṃ. Sādhu sabbattha saṃvaro ti iminā kammapathabhedaṃ apattassa kammassa saṃvaraṃ dasseti. Lajjī ti hirimā. Lajjīgahaṇena cettha ottappampi gahitameva hoti. Pañcamaṃ.

6. Appakasuttavaṇṇanā

117

Chaṭṭhe uḷāre uḷāre ti paṇīte ca bahuke ca. Majjantī ti mānamajjanena majjanti. Atisāran ti atikkamaṃ. Kūṭan ti pāsaṃ. Pacchāsan ti pacchā tesaṃ. Chaṭṭhaṃ.

7. Aḍḍakaraṇasuttavaṇṇanā

118

Sattame kāmahetū ti kāmamūlakaṃ. Kāmanidānan ti kāmapaccayā. Kāmādhikaraṇan ti kāmakāraṇā. Sabbāni hetāni aññamaññavevacanāneva. Bhadramukho ti sundaramukho. Ekadivasaṃ kira rājā aḍḍakaraṇe nisīdi. Tattha paṭhamataraṃ lañjaṃ gahetvā nisinnā amaccā assāmikepi sāmike kariṃsu. Rājā taṃ ñatvā – “mayhaṃ tāva pathavissarassa sammukhāpete evaṃ karonti, parammukhā kiṃ nāma na karissanti? Paññāyissati dāni viṭaṭūbho senāpati sakena rajjena, kiṃ mayhaṃ evarūpehi lañjakhādakehi musāvādīhi saddhiṃ ekaṭṭhāne nisajjāyā”ti cintesi. Tasmā evamāha. Khippaṃva oḍḍitan ti kuminaṃ viya oḍḍitaṃ. Yathā macchā oḍḍitaṃ kuminaṃ pavisantā na jānanti, evaṃ sattā kilesakāmena vatthukāmaṃ vītikkamantā na jānantīti attho. Sattamaṃ.

8. Mallikāsuttavaṇṇanā

119

Aṭṭhame atthi nu kho te mallike ti kasmā pucchati? Ayaṃ kira mallikā duggatamālākārassa dhītā, ekadivasaṃ āpaṇato pūvaṃ gahetvā “mālārāmaṃ gantvāva khādissāmī”ti gacchantī paṭipathe bhikkhusaṅghaparivāraṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi. Satthā nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero “imissā, bhante, ko vipāko bhavissatī”ti pucchi. Ānanda, ajjesā tathāgatassa paṭhamabhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissatīti. Taṃdivasameva ca rājā kāsigāme bhāgineyyena yuddhena parājito palāyitvā nagaraṃ āgacchanto mālārāmaṃ pavisitvā balakāyassa āgamanaṃ āgamesi. Tassa sā vattaṃ akāsi. So tāya vatte pasīditvā taṃ antepūraṃ atihārāpetvā taṃ aggamahesiṭṭhāne ṭhapesi.

Athekadivasaṃ cintesi – “mayā imissā duggatakulassa dhītuyā mahantaṃ issariyaṃ dinnaṃ, yaṃ nūnāhaṃ imaṃ puccheyyaṃ ‘ko te piyo’ti? Sā ‘tvaṃ me, mahārāja, piyo’ti vatvā puna maṃ pucchissati. Athassāhaṃ ‘mayhampi tvaṃyeva piyā’ti vakkhāmī”ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ kathaṃ kathento pucchati. Sā pana devī paṇḍitā buddhupaṭṭhāyikā dhammupaṭṭhāyikā saṅghupaṭṭhāyikā mahāpaññā, tasmā evaṃ cintesi – “nāyaṃ pañho rañño mukhaṃ oloketvā kathetabbo”ti. Sā saraseneva kathetvā rājānaṃ pucchi. Rājā tāya sarasena kathitattā nivattituṃ alabhanto sayampi saraseneva kathetvā “sakāraṇaṃ idaṃ, tathāgatassa naṃ ārocessāmī”ti gantvā bhagavato ārocesi. Nevajjhagā ti nādhigacchati. Evaṃ piyo puthu attā paresan ti yathā ekassa attā piyo, evaṃ paresaṃ puthusattānampi attā piyoti attho. Aṭṭhamaṃ.

9. Yaññasuttavaṇṇanā

120

Navame thūṇūpanītānī ti thūṇaṃ upanītāni, thūṇāya baddhāni honti. Parikammāni karontī ti ettāvatā tehi bhikkhūhi rañño āraddhayañño tathāgatassa ārocito. Kasmā pana raññā ayaṃ yañño āraddho? Dussupinapaṭighātāya. Ekadivasaṃ kira rājā sabbālaṅkārappaṭimaṇḍito hatthikkhandhavaragato nagaraṃ anusañcaranto vātapānaṃ vivaritvā olokayamānaṃ ekaṃ itthiṃ disvā tassā paṭibaddhacitto tatova paṭinivattitvā antepuraṃ pavisitvā ekassa purisassa tamatthaṃ ārocetvā “gaccha tassā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī”ti pesesi. So gantvā pucchi. Sā “eso me sāmiko āpaṇe nisinno”ti dassesi. Rājapuriso rañño tamatthaṃ ācikkhi. Rājā taṃ purisaṃ pakkosāpetvā “maṃ upaṭṭhahā”ti āha. “Nāhaṃ, deva, upaṭṭhahituṃ jānāmī”ti ca vutte “upaṭṭhānaṃ nāma na ācariyassa santike uggahetabban”ti balakkārena āvudhaphalakaṃ gāhāpetvā upaṭṭhākaṃ akāsi. Upaṭṭhahitvā gehaṃ gatamattameva ca naṃ puna pakkosāpetvā “upaṭṭhākena nāma rañño vacanaṃ kattabbaṃ, gaccha ito yojanamatte amhākaṃ sīsadhovanapokkharaṇī atthi, tato aruṇamattikañca lohituppalamālañca gaṇhitvā ehi. Sace ajjeva nāgacchasi, rājadaṇḍaṃ karissāmī”ti vatvā pesesi. So rājabhayena nikkhamitvā gato.

Rājāpi tasmiṃ gate dovārikaṃ pakkosāpetvā, “ajja sāyanheyeva dvāraṃ pidahitvā ‘ahaṃ rājadūto’ti vā ‘uparājadūto’ti vā bhaṇantānampi mā vivarī”ti āha. So puriso mattikañca uppalāni ca gahetvā dvāre pihitamatte āgantvā bahuṃ vadantopi dvāraṃ alabhitvā parissayabhayena jetavanaṃ gato. Rājāpi rāgapariḷāhena abhibhūto kāle nisīdati, kāle tiṭṭhati, kāle nipajjati, sanniṭṭhānaṃ alabhanto yattha katthaci nisinnakova makkaṭaniddāya niddāyati.

Pubbe ca tasmiṃyeva nagare cattāro seṭṭhiputtā paradārikakammaṃ katvā nandopanandāya nāma lohakumbhiyā nibbattiṃsu. Te pheṇuddehakaṃ paccamānā tiṃsavassasahassāni heṭṭhā gacchantā kumbhiyā talaṃ pāpuṇanti, tiṃsavassasahassāni upari gacchantā matthakaṃ pāpuṇanti. Te taṃ divasaṃ ālokaṃ oloketvā attano dukkaṭabhayena ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharameva āhaṃsu. Eko sa-kāraṃ, eko so-kāraṃ, eko na-kāraṃ, eko du-kāraṃ āha. Rājā tesaṃ nerayikasattānaṃ saddaṃ sutakālato paṭṭhāya sukhaṃ avindamānova taṃrattāvasesaṃ vītināmesi.

Aruṇe uṭṭhite purohito āgantvā taṃ sukhaseyyaṃ pucchi. So “kuto me, ācariya, sukhan”ti? Vatvā, “supine evarūpe sadde assosin”ti ācikkhi. Brāhmaṇo – “imassa rañño iminā supinena vuḍḍhi vā hāni vā natthi, apica kho pana yaṃ imassa gehe atthi, taṃ samaṇassa gotamassa hoti, gotamasāvakānaṃ hoti, brāhmaṇā kiñci na labhanti, brāhmaṇānaṃ bhikkhaṃ uppādessāmī”ti, “bhāriyo ayaṃ, mahārāja, supino tīsu jānīsu ekā paññāyati, rajjantarāyo vā bhavissati jīvitantarāyo vā, devo vā na vassissatī”ti āha. Kathaṃ sotthi bhaveyya ācariyāti? “Mantetvā ñātuṃ sakkā, mahārājāti. Gacchatha ācariyehi saddhiṃ mantetvā amhākaṃ sotthiṃ karothā”ti.

So sivikasālāyaṃ brāhmaṇe sannipātetvā tamatthaṃ ārocetvā, “visuṃ visuṃ gantvā evaṃ vadathā”ti tayo vagge akāsi. Brāhmaṇā pavisitvā rājānaṃ sukhaseyyaṃ pucchiṃsu. Rājā purohitassa kathitaniyāmeneva kathetvā “kathaṃ sotthi bhaveyyā”ti pucchi. Mahābrāhmaṇā – “sabbapañcasataṃ yaññaṃ yajitvā etassa kammassa sotthi bhaveyya, evaṃ, mahārāja, ācariyā kathentī”ti āhaṃsu. Rājā tesaṃ sutvā anabhinanditvā appaṭikkositvā tuṇhī ahosi. Atha dutiyavaggabrāhmaṇāpi āgantvā tattheva kathesuṃ. Tathā tatiyavaggabrāhmaṇāpi. Atha rājā “yaññaṃ karontū”ti āṇāpesi. Tato paṭṭhāya brāhmaṇā usabhādayo pāṇe āharāpesuṃ. Nagare mahāsaddo udapādi. Taṃ pavattiṃ ñatvā mallikā rājānaṃ tathāgatassa santikaṃ pesesi. So gantvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ bhagavā – “handa kuto nu tvaṃ, mahārāja, āgacchasi divādivassā”ti āha. Rājā – “ajja me, bhante, supinake cattāro saddā sutā, sohaṃ brāhmaṇe pucchiṃ. Brāhmaṇā ‘bhāriyo, mahārāja, supino, sabbapañcasataṃ yaññaṃ yajitvā paṭikammaṃ karomāti āraddhā’”ti āha. Kinti te, mahārāja, saddā sutāti. So yathāsutaṃ ārocesi. Atha naṃ bhagavā āha – pubbe, mahārāja, imasmiṃyeva nagare cattāro seṭṭhiputtā paradārikā hutvā nandopanandāya lohakumbhiyā nibbattā saṭṭhivassasahassamatthake uggacchiṃsu.

Tattha eko –

“Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;
Niraye paccamānānaṃ, kadā anto bhavissatī”ti.(pe. va. 802; jā. 1.4.54)

Imaṃ gāthaṃ vatthukāmo ahosi. Dutiyo –

“Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampanno, kāhāmi kusalaṃ bahun”ti. (pe. va. 805; jā. 1.4.56)

Imaṃ gāthaṃ vatthukāmo ahosi. Tatiyo –

“Natthi anto kuto anto, na anto paṭidissati;
Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā”ti. (pe. va. 803; jā. 1.4.55)

Imaṃ gāthaṃ vatthukāmo ahosi. Catuttho –

“Dujjīvitamajīvimhā, ye sante na dadamhase;
Vijjamānesu bhogesu, dīpaṃ nākamha attano”ti. (pe. va. 804; jā. 1.4.53)

Imaṃ. Te imā gāthā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā tattheva nimuggā. Iti, mahārāja, te nerayikasattā yathākammena viraviṃsu. Tassa saddassa sutapaccayā tuyhaṃ hāni vā vuḍḍhi vā natthi. Ettakānaṃ pana pasūnaṃ ghātanakammaṃ nāma bhāriyanti nirayabhayena tajjetvā dhammakathaṃ kathesi. Rājā dasabale pasīditvā, “muñcāmi, nesaṃ jīvitaṃ dadāmi, haritāni ceva tiṇāni khādantu, sītalāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū”ti vatvā, “gacchatha hārethā”ti manusse āṇāpesi. Te gantvā brāhmaṇe palāpetvā taṃ pāṇasaṅghaṃ bandhanato mocetvā nagare dhammabheriṃ carāpesuṃ.

Atha rājā dasabalassa santike nisinno āha – “bhante, ekaratti nāma tiyāmā hoti, mayhaṃ pana ajja dve rattiyo ekato ghaṭitā viya ahesun”ti. Sopi puriso tattheva nisinno āha – “bhante, yojanaṃ nāma catugāvutaṃ hoti, mayhaṃ pana ajja dve yojanāni ekato katāni viya ahesun”ti. Atha bhagavā – “jāgarassa tāva rattiyā dīghabhāvo pākaṭo, santassa yojanassa dīghabhāvo pākaṭo, vaṭṭapatitassa pana bālaputhujjanassa anamataggasaṃsāravaṭṭaṃ ekantadīghamevā”ti rājānañca tañca purisaṃ nerayikasatte ca ārabbha dhammapade imaṃ gāthaṃ abhāsi –

“Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;
Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānatan”ti. (dha. pa. 60);

Gāthāpariyosāne so itthisāmiko puriso sotāpattiphale patiṭṭhahi. Etamatthaṃ viditvā ti etaṃ kāraṇaṃ jānitvā.

Assamedhan tiādīsu – porāṇarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhatta-vetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vināva vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti, hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. “Tāta mātulā”tiādinā nayena saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷan ti vuccati. Ayaṃ porāṇikā paveṇī.

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhanti ādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhantīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ majjhimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahārambhā ti mahākiccā mahākaraṇīyā. Sammaggatā ti sammā paṭipannā buddhādayo. Nirārambhā ti appatthā appakiccā. Yajanti anukulan ti anukulesu yajanti, yaṃ niccabhattādi pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā dadantīti attho. Navamaṃ.

10. Bandhanasuttavaṇṇanā

121

Dasame idha, bhante, raññā ti idaṃ te bhikkhū tesu manussesu ānandattherassa sukatakāraṇaṃ ārocentā ārocesuṃ. Rañño kira sakkena kusarājassa dinno aṭṭhavaṅko maṇi paveṇiyā āgato. Rājā alaṅkaraṇakāle taṃ maṇiṃ āharathāti āha. Manussā “ṭhapitaṭṭhāne na passāmā”ti ārocesuṃ. Rājā antogharacārino “maṇiṃ pariyesitvā dethā”ti bandhāpesi. Ānandatthero te disvā maṇipaṭisāmakānaṃ ekaṃ upāyaṃ ācikkhi. Te rañño ārocesuṃ. Rājā “paṇḍito thero, therassa vacanaṃ karothā”ti. Paṭisāmakamanussā rājaṅgaṇe udakacāṭiṃ ṭhapetvā sāṇiyā parikkhipāpetvā te manusse āhaṃsu – “sāṭakaṃ pārupitvā ettha gantvā hatthaṃ otārethā”ti. Maṇicoro cintesi – “rājabhaṇḍaṃ vissajjetuṃ vā valañjetuṃ vā na sakkā”ti. So gehaṃ gantvā maṇiṃ upakacchake ṭhapetvā sāṭakaṃ pārupitvā āgamma udakacāṭiyaṃ pakkhipitvā pakkāmi. Mahājane paṭikkante rājamanussā cāṭiyaṃ hatthaṃ otāretvā maṇiṃ disvā āharitvā rañño adaṃsu. “Ānandattherena kira dassitanayena maṇi diṭṭho”ti mahājano kolāhalaṃ akāsi. Te bhikkhū taṃ kāraṇaṃ tathāgatassa ārocentā imaṃ pavattiṃ ārocesuṃ. Satthā – “anacchariyaṃ, bhikkhave, yaṃ ānando manussānaṃ hatthāruḷhamaṇiṃ āharāpeyya, yattha pubbe paṇḍitā attano ñāṇe ṭhatvā ahetukapaṭisandhiyaṃ nibbattānaṃ tiracchānagatānampi hatthāruḷhaṃ bhaṇḍaṃ āharāpetvā rañño adaṃsū”ti vatvā –

“Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;
Piyañca annapānamhi, atthe jāte ca paṇḍitan”ti. (jā. 1.1.92)

Mahāsārajātakaṃ kathesi.

Na taṃ daḷhan ti taṃ bandhanaṃ thiranti na kathenti. Yadāyasan ti yaṃ āyasā kataṃ. Sārattarattā ti suṭṭhu rattarattā, sārattena vā rattā sārattarattā, sāraṃ idanti maññanāya rattāti attho. Apekkhā ti ālayo nikanti. Āhū ti kathenti. Ohārinan ti catūsu apāyesu ākaḍḍhanakaṃ. Sithilan ti na āyasādibandhanaṃ viya iriyāpathaṃ nivāretvā ṭhitaṃ. Tena hi bandhanena baddhā paradesampi gacchantiyeva. Duppamuñcan ti aññatra lokuttarañāṇena muñcituṃ asakkuṇeyyanti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Sattajaṭilasuttavaṇṇanā

122

Dutiyavaggassa paṭhame pubbārāme migāramātupāsāde ti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbikathā – atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassadānaṃ datvā bhagavato pādamūle nipajjitvā – “anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī”ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ gatā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati. Tāya kārite pāsāde.

Bahi dvārakoṭṭhake ti pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakayuttena pākārena parikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññatte varabuddhāsane nisinno hoti.

Parūḷhakacchanakhalomā ti parūḷhakacchā parūḷhanakhā parūḷhalomā, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhan ti vividhakhāriṃ nānappakārakaṃ pabbajitaparikkhārabhaṇḍakaṃ. Avidūre atikkamantī ti avidūramaggena nagaraṃ pavisanti. Rājāhaṃ, bhante ti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ naggabhogganissirikānaṃ añjaliṃ paggaṇhātīti. Saṅgaṇhanatthāya. Evaṃ hissa ahosi – “sacāhaṃ ettakampi etesaṃ na karissāmi, ‘mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ añjalimattampi na karotī’ti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ. Evaṃ kate pana anigūhitvā kathessantī”ti. Tasmā evamakāsi. Api ca satthu ajjhāsayajānanatthaṃ evamakāsi.

Kāsikacandanan ti saṇhacandanaṃ. Mālāgandhavilepanan ti vaṇṇagandhatthāya mālaṃ, sugandhabhāvatthāya gandhaṃ, vaṇṇagandhatthāya vilepanañca dhārentena.

Saṃvāsenā ti sahavāsena. Sīlaṃ veditabban ti ayaṃ susīlo vā dussīlo vāti saṃvasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā na ittaran ti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasikarotā ti sīlamassa pariggahessāmīti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatā ti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.

Saṃvohārenā ti kathanena.

“Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo”ti. (ma. ni. 2.457)

Ettha hi byavahāro vohāro nāma. “Cattāro ariyavohārā cattāro anariyavohārā”ti (dī. ni. 3.313) ettha cetanā. “Saṅkhā samaññā paññatti vohāro”ti (dha. sa. 1313-1315) ettha paññatti. “Vohāramattena so vohareyyā”ti (saṃ. ni. 1.25) ettha kathā vohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhā kathā parammukhāya kathāya na sameti, parammukhā kathā ca sammukhāya kathāya, tathā purimakathā ca pacchimakathāya, pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ “asuci eso puggalo”ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhākathitaṃ parammukhākathitena, parammukhākathitañca sammukhākathitena, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento evamāha.

Thāmo ti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaggahaṇaṃ katabbakiccaṃ apassanto advāragharaṃ paviṭṭho viya carati. Tenāha āpadāsu kho, mahārāja, thāmo veditabbo ti. Sākacchāyā ti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppalavati, paññavato kathentassa paṭibhānaṃ anantaraṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati. Ocarakā ti heṭṭhācarakā. Carā hi pabbatamatthakena carantāpi heṭṭhā – carakāva honti. Ocaritvā ti avacaritvā vīmaṃsitvā, taṃ taṃ pavattiṃ ñatvāti attho. Rajojallan ti rajañca jallañca. Vaṇṇarūpenā ti vaṇṇasaṇṭhānena. Ittaradassanenā ti lahukadassanena. Viyañjanenā ti parikkhārabhaṇḍakena. Patirūpako mattikākuṇḍalovā ti suvaṇṇakuṇḍalapatirūpako mattikākuṇḍalova. Lohaḍḍhamāso ti lohaḍḍhamāsako. Paṭhamaṃ.

2. Pañcarājasuttavaṇṇanā

123

Dutiye rūpā ti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ aggan ti etaṃ kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yato ti yadā. Manāpapariyantan ti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni puggalamanāpaṃ sammutimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍuppādāpi iṭṭhā honti kantā manāpā, majjhimadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ sammutimanāpaṃ.

Iṭṭhāniṭṭhārammaṇaṃ nāma loke paṭivibhattaṃ natthi, vibhajitvā pana dassetabbaṃ. Vibhajantena ca na atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhajitabbaṃ. Tesañhi dippakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Atiduggatānaṃ dullabhannapānānaṃ vasenapi na vibhajitabbaṃ. Tesañhi kaṇājakabhattasitthānipi pūtimaṃsassa rasopi atimadhuro amatasadiso hoti. Majjhimānaṃ pana gaṇakamahāmattaseṭṭhi kuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhajitabbaṃ. Tañca panetaṃ ārammaṇaṃ javanaṃ paricchindituṃ na sakkoti. Javanañhi iṭṭhepi rajjati aniṭṭhepi, iṭṭhepi dussati aniṭṭhepi. Ekantato pana vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ vā saṅghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni pana tesaṃ kusalavipākāneva honti. Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā khādituṃ labhissāmāti somanassajātā honti, gūthadassane pana nesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bhagavā pana puggalamanāpataṃ sandhāya te ca, mahārāja, rūpā tiādimāha.

Candanaṅgaliko ti idaṃ tassa upāsakassa nāmaṃ. Paṭibhāti maṃ bhagavā ti bhagavā mayhaṃ ekaṃ kāraṇaṃ upaṭṭhāti paññāyati. Tassa te pañca rājāno āmuttamaṇikuṇḍale sajjitāya āpānabhūmiyā nisinnavaseneva mahatā rājānubhāvena paramena issariyavibhavena āgantvāpi dasabalassa santike ṭhitakālato paṭṭhāya divā padīpe viya udakābhisitte aṅgāre viya sūriyuṭṭhāne khajjopanake viya ca hatappabhe hatasobhe taṃ tathāgatañca tehi sataguṇena sahassaguṇena virocamānaṃ disvā, “mahantā vata bho buddhā nāmā”ti paṭibhānaṃ udapādi. Tasmā evamāha.

Kokanadan ti padumassevetaṃ vevacanaṃ. Pāto ti kālasseva. Siyā ti bhaveyya. Avītagandhan ti avigatagandhaṃ. Aṅgīrasan ti sammāsambuddhaṃ. Bhagavato hi aṅgato rasmiyo nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ avītagandhaṃ siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesī ti bhagavato adāsīti attho. Lokavohārato pan’ettha īdisaṃ vacanaṃ hoti. So kira upāsako – “ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahampi te bhagavatova dassāmī”ti cintetvā adāsi. Dutiyaṃ.

3. Doṇapākasuttavaṇṇanā

124

Tatiye doṇapākakuran ti doṇapākaṃ kuraṃ, doṇassa taṇḍulānaṃ pakkabhattaṃ tadūpiyañca sūpabyañjanaṃ bhuñjatīti attho. Bhuttāvī ti pubbe bhattasammadaṃ vinodetvā muhuttaṃ vissamitvā buddhupaṭṭhānaṃ gacchati, taṃdivasaṃ pana bhuñjantova dasabalaṃ saritvā hatthe dhovitvā agamāsi. Mahassāsī ti tassa gacchato balavā bhattaparīḷāho udapādi, tasmā mahantehi assāsehi assasati, gattatopissa sedabindūni muccanti, tamenaṃ ubhosu passesu ṭhatvā yamakatālavaṇṭehi bījanti, buddhagāravena pana nipajjituṃ na ussahatīti idaṃ sandhāya “mahassāsī”ti vuttaṃ. Imaṃ gāthaṃ abhāsī ti, rājā bhojane amattaññutāya kilamati, phāsu vihāraṃ dānissa karissāmīti cintetvā abhāsi. Manujassā ti sattassa. Kahāpaṇasatan ti pātarāse paṇṇāsaṃ sāyamāse paṇṇāsanti evaṃ kahāpaṇasataṃ. Pariyāpuṇitvā ti raññā saddhiṃ thokaṃ gantvā “imaṃ maṅgalaasiṃ kassa dammi, mahārājā”ti? Asukassa nāma dehīti so taṃ asiṃ datvā dasabalassa santikaṃ āgamma vanditvā ṭhitakova “gāthaṃ vadatha, bho gotamā”ti vatvā Bhagavatā vuttaṃ pariyāpuṇitvāti attho.

Bhattābhihāre sudaṃ bhāsatī ti kathaṃ bhāsati? Bhagavatā anusiṭṭhiniyāmena. Bhagavā hi naṃ evaṃ anusāsi – “māṇava, imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne mā avaca, rañño bhuñjanaṭṭhāne ṭhatvā paṭhamapiṇḍādīsupi avatvā vosānapiṇḍe gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati. Atha rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tāvatake taṇḍule hāreyyāsi, pātarāse ca vatvā sāyamāse mā vadeyyāsī”ti. So sādhūti paṭissuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavato anusiṭṭhiniyāmena gāthaṃ abhāsi. Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ pātiyaṃyeva chaḍḍesi. Rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tattake taṇḍule hariṃsu.

Nāḷikodanaparamatāya saṇṭhāsī ti so kira māṇavo divase divase tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi “rājā kittakaṃ bhuñjatī”ti? So “nāḷikodanan”ti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva saṇṭhāsi. Diṭṭhadhammikena ceva atthena samparāyikena cā ti ettha sallikhitasarīratā diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgaṃ nāma hotīti. Tatiyaṃ.

4. Paṭhamasaṅgāmasuttavaṇṇanā

125

Catutthe vedehiputto ti vedehī ti paṇḍitādhivacanametaṃ, paṇḍititthiyā puttoti attho. Caturaṅginin ti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ. Sannayhitvā ti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Saṅgāmesun ti yujjhiṃsu. Kena kāraṇena? Mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno. Ajātasattunā ca pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadi kosalo – “ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo”ti tassatthāya aḍḍaṃ karoti. Ajātasattupi “mayhaṃ mātu santako”ti tassa gāmassatthāya dvepi mātulabhāgineyyā yujjhiṃsu.

Pāpā devadattādayo mittā assāti pāpamitto. Teyevassa sahāyāti pāpasahāyo. Tesvevassa cittaṃ ninnaṃ sampavaṅkanti pāpasampavaṅko. Pasenadissa sāriputtattherādīnaṃ vasena kalyāṇamittāditā veditabbā. Dukkhaṃ setī ti jitāni hatthiādīni anusocanto dukkhaṃ sayissati. Idaṃ bhagavā puna tassa jayakāraṇaṃ disvā āha. Jayaṃ veraṃ pasavatī ti jinanto veraṃ pasavati, veripuggalaṃ labhati. Catutthaṃ.

5. Dutiyasaṅgāmasuttavaṇṇanā

126

Pañcame abbhuyyāsī ti parājaye garahappatto “ārāmaṃ gantvā bhikkhūnaṃ kathāsallāpaṃ suṇāthā”ti rattibhāge buddharakkhitena nāma vuḍḍhapabbajitena dhammarakkhitassa vuḍḍhapabbajitassa “sace rājā imañca upāyaṃ katvā gaccheyya, puna jineyyā”ti vuttajayakāraṇaṃ sutvā abhiuyyāsi.

Yāvassa upakappatī ti yāva tassa upakappati sayhaṃ hoti. Yadā caññe ti yadā aññe. Vilumpantī ti taṃ vilumpitvā ṭhitapuggalaṃ vilumpanti. Vilumpatī ti vilumpiyati. Ṭhānaṃ hi maññatī ti “kāraṇan”ti hi maññati. Yadā ti yasmiṃ kāle. Jetāraṃ labhate jayan ti jayanto puggalo pacchā jetārampi labhati. Rosetāran ti ghaṭṭetāraṃ. Rosako ti ghaṭṭako. Kammavivaṭṭenā ti kammapariṇāmena, tassa vilumpanakammassa vipākadānena. So vilutto viluppatī ti so vilumpako vilumpiyati. Pañcamaṃ.

6. Mallikāsuttavaṇṇanā

127

Chaṭṭhe upasaṅkamī ti mallikāya deviyā gabbhavuṭṭhānakāle sūtigharaṃ paṭijaggāpetvā ārakkhaṃ datvā upasaṅkami. Anattamano ahosī ti, “duggatakulassa me dhītu mahantaṃ issariyaṃ dinnaṃ, sace puttaṃ alabhissa, mahantaṃ sakkāraṃ adhigamissa, tato dāni parihīnā”ti anattamano ahosi. Seyyā ti dandhapaññasmā elamūgaputtato ekaccā itthīyeva seyyā. Posā ti posehi. Janādhipā ti janādhibhuṃ rājānaṃ ālapati. Sassudevā ti sassusasuradevatā. Disampatī ti disājeṭṭhakā. Tādisā subhagiyā ti tādisāya subhariyāya. Chaṭṭhaṃ.

7. Appamādasuttavaṇṇanā

128

Sattame samadhiggayhā ti samadhiggaṇhitvā, ādiyitvāti attho. Appamādo ti kārāpakaappamādo. Samodhānan ti samavadhānaṃ upakkhepaṃ. Evameva kho ti hatthipadaṃ viya hi kārāpakaappamādo, sesapadajātāni viya avasesā catubhūmakā kusaladhammā. Te hatthipade sesapadāni viya appamāde samodhānaṃ gacchanti, appamādassa anto parivattanti. Yathā ca hatthipadaṃ sesapadānaṃ aggaṃ seṭṭhaṃ, evaṃ appamādo sesadhammānanti dasseti. Mahaggatalokuttaradhammānampi hesa paṭilābhakaṭṭhena lokiyopi samāno aggova hoti.

Appamādaṃ pasaṃsantī ti “etāni āyuādīni patthayantena appamādova kātabbo”ti appamādameva pasaṃsanti. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Atthābhisamayā ti atthapaṭilābhā. Sattamaṃ.

8. Kalyāṇamittasuttavaṇṇanā

129

Aṭṭhame so ca kho kalyāṇamittassā ti so cāyaṃ dhammo kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassāti. Kiñcāpi hi dhammo sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ pūreti bhesajjaṃ viya vaḷañjantassa na itarassāti. Tenetaṃ vuttaṃ. Dhammo ti cettha desanādhammo veditabbo.

Upaḍḍhamidan ti thero kira rahogato cintesi – “ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato”ti. Ath’assa etad ahosi – “ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī”ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacariyassā ti ariyamaggassa. Yadidaṃ kalyāṇamittatā ti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena “upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato”ti vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, “ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā”ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu “ettakaṃ mātito nibbattaṃ, ettakaṃ pitito”ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, “ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato”ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ. Kalyāṇamittatā ti c’etaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ. Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. Saṅkhārakkhandhotipi vadantiyeva.

Mā hevaṃ, ānandā ti, ānanda, mā evaṃ abhaṇi, bahussuto tvaṃ sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhutadhammehi samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati. Sakalameva hidaṃ, ānanda, brahmacariyaṃ, yad idaṃ kalyāṇamittatā ti idaṃ bhagavā – “cattāro maggā cattāri phalāni tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī”ti sandhāyāha. Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetan tiādimāha. Tattha pāṭikaṅkhan ti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassaṃbhāvīti attho.

Idhā ti imasmiṃ sāsane. Sammādiṭṭhiṃ bhāvetī tiādīsu aṭṭhannaṃ ādipadānaṃyeva tāva ayaṃ saṅkhepavaṇṇanā – sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahaṇalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇā sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi.

Tesu ekekassa tīṇi kiccāni honti. Seyyāthidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato pan’ettha sammādiṭṭhi sahajātadhamme sammā dasseti. Sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā dahati.

Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana sammādiṭṭhi dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Evaṃ tāva “sammādiṭṭhin”tiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitan tiādīsu evaṃ ñātabbo. Bhāvetī ti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitan ti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ. Viveko ti vivittatā. Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Evam etasmiṃ pañcavidhe viveke. Vivekanissitan ti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitā dīsu. Vivekatthā eva hi virāgādayo.

Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggo ti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggo ti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ, tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhi yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati.

Vossaggapariṇāmin ti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañ hi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ bhāvetīti. Esa nayo sesamaggaṅgesu.

Āgammā ti ārabbha sandhāya paṭicca. Jātidhammā ti jātisabhāvā jātipakatikā. Tasmā ti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā. Handā ti vavassaggatthe nipāto. Appamādaṃ pasaṃsantī ti appamādaṃ vaṇṇayanti, tasmā appamādo kātabbo. Atthābhisamayā ti atthapaṭilābhā. Aṭṭhamaṃ.

9. Paṭhamaaputtakasuttavaṇṇanā

130

Navame divā divassā ti divasassa divā, majjhanhikasamayeti attho. Sāpateyyan ti dhanaṃ. Ko pana vādo rūpiyassā ti suvaṇṇarajatatambalohakāḷalohaphālakacchapakādibhedassa ghanakatassa ceva paribhogabhājanādibhedassa ca rūpiyabhaṇḍassa pana ko vādo? “Ettakaṃ nāmā”ti kā paricchedakathāti attho. Kaṇājakan ti sakuṇḍakabhattaṃ. Bilaṅgadutiyan ti kañjikadutiyaṃ. Sāṇan ti sāṇavākamayaṃ. Tipakkhavasanan ti tīṇi khaṇḍāni dvīsu ṭhānesu sibbitvā katanivāsanaṃ.

Asappuriso ti lāmakapuriso. Uddhaggikan tiādīsu uparūparibhūmīsu phaladānavasena uddhaṃ aggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhānesu sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ na patiṭṭhāpetīti.

Sātodakā ti madhurodakā. Settodakā ti vīcīnaṃ bhinnaṭṭhāne udakassa setatāya setodakā. Supatitthā ti sundaratitthā. Taṃ jano ti yena udakena sātodakā, taṃ udakaṃ jano bhājanāni pūretvā neva hareyya. Na yathāpaccayaṃ vā kareyyā ti, yaṃ yaṃ udakena udakakiccaṃ kātabbaṃ, taṃ taṃ na kareyya. Tadapeyyamānan ti taṃ apeyyamānaṃ. Kiccakaro ca hotī ti attanā kattabbakiccakaro ceva kusalakiccakaro ca, bhuñjati ca, kammante ca payojeti, dānañca detīti attho. Navamaṃ.

10. Dutiyaaputtakasuttavaṇṇanā

131

Dasame piṇḍapātena paṭipādesī ti piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho. Pakkāmī ti kenacideva rājupaṭṭhānādinā kiccena gato. Pacchā vippaṭisārī ahosī ti so kira aññesupi divasesu taṃ paccekasambuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati. Tasmiṃ pana divase ayaṃ padumavatideviyā tatiyaputto taggarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkantādīhi anupubbena seṭṭhino gharadvāraṃ sampatto. Taṃdivasañca seṭṭhi pātova uṭṭhāya paṇītabhojanaṃ bhuñjitvā, gharadvārakoṭṭhake āsanaṃ paññāpetvā, dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā, taṃdivasaṃ pāto bhutvā nisinnattā dānacittaṃ uppādetvā, bhariyaṃ pakkosāpetvā, “imassa samaṇassa piṇḍapātaṃ dehī”ti vatvā pakkāmi.

Seṭṭhibhariyā cintesi – “mayā ettakena kālena imassa ‘dethā’ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī”ti, gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ byañjanaṃ supeyyañca sallakkhetvā pattaṃ pūretvā bahi gandhehi samalaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho – “aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī”ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi bāhirato āgacchanto paccekabuddhaṃ disvā mayaṃ “tumhākaṃ piṇḍapātaṃ dethā”ti vatvā pakkantā, api vo laddhoti? Āma, seṭṭhi laddhoti. “Passāmī”ti gīvaṃ ukkhipitvā olokesi. Ath’assa piṇḍapātagandho uṭṭhahitvā nāsāpuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī āhosīti.

Varametan tiādi vippaṭisārassa uppannākāradassanaṃ. Bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesī ti tadā kirassa avibhatteyeva kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā vadanti – “ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santakan”ti. So tesaṃ kathaṃ gahetvā – “ayaṃ dāso mayhaṃ santakan”tiādīni katheti.

Ath’assa cūḷapitā cintesi – “ayaṃ dārako idāneva evaṃ kathesi, mahallakakāle kuṭumbaṃ majjhe bhindāpeyya, idānevassa kattabbaṃ karissāmī”ti ekadivasaṃ vāsiṃ ādāya – “ehi putta, araññaṃ gacchāmā”ti taṃ araññaṃ netvā viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ sandhāyetaṃ vuttaṃ. Sattakkhattun ti sattavāre. Pubbapacchimacetanāvasena cettha attho veditabbo. Ekapiṇḍapātadānasmiñhi ekāva cetanā dve paṭisandhiyo na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule nibbatto. Purāṇan ti paccekasambuddhassa dinnapiṇḍapātacetanākammaṃ.

Pariggahan ti pariggahitavatthu. Anujīvino ti ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhipi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbaṃ nādāya gantabban ti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhippagāminan ti sabbametaṃ nikkhippasabhāvaṃ, pariccajitabbasabhāvamevāti attho. Dasamaṃ.

Dutiyo vaggo.

3. Tatiyavaggo

1. Puggalasuttavaṇṇanā

132

Tatiyavaggassa paṭhame “nīce kule paccājāto”tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. “Ucce kule paccājāto”tiādikena jotinā yuttato joti, ālokībhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna saggūpapattijotibhāvūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.

Venakule ti vilīvakārakule. Nesādakule ti migaluddakādīnaṃ kule. Rathakārakule ti cammakārakule. Pukkusakule ti pupphachaḍḍakakule. Kasiravuttike ti dukkhavuttike. Dubbaṇṇo ti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasiko ti vijātamātuyāpi amanāpadassano. Okoṭimako ti lakuṇḍako. Kāṇo ti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇī ti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjo ti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahato ti hatapakkho pīṭhasappī. Padīpeyyassā ti telakapallakādino padīpaupakaraṇassa. Evaṃ kho, mahārājā ti ettha eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu nibbattanto sakalaṃ kappampi saṃsarati, sopi tamotamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nibbatti hotīti vuttaṃ.

Ettha ca “nīce kule paccājāto hoti caṇḍālakule vā”tiādīhi āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā. Dalidde tiādīhi pavattapaccayavipatti. Kasiravuttike tiādīhi ājīvupāyavipatti. Dubbaṇṇo tiādīhi attabhāvavipatti. Bavhābādho tiādīhi dukkhakāraṇasamāyogo. Na lābhī tiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca. Kāyena duccaritan tiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo. Kāyassa bhedā tiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.

Akkosatī ti dasahi akkosavatthūhi akkosati. Paribhāsatī ti, “kasmā tiṭṭhatha? Kiṃ tumhehi amhākaṃ kasikammādīni katānī”tiādīhi? Paribhavavacanehi paribhāsati. Rosako ti ghaṭṭako. Abyaggamanaso ti ekaggacitto. Paṭhamaṃ.

2. Ayyikāsuttavaṇṇanā

133

Dutiye jiṇṇā ti jarājiṇṇā. Vuḍḍhā ti vayovuḍḍhā. Mahallikā ti jātimahallikā. Addhagatā ti addhaṃ cirakālaṃ atikkantā. Vayoanuppattā ti pacchimavayaṃ sampattā. Piyā manāpā ti rañño kira mātari matāya ayyikā mātuṭṭhāne ṭhatvā paṭijaggi, tenassa ayyikāya balavapemaṃ uppajji. Tasmā evamāha. Hatthiratanenā ti satasahassagghanako hatthī satasahassagghanakena alaṅkārena alaṅkato hatthiratanaṃ nāma. Assaratanepi eseva nayo. Gāmavaro pi satasahassuṭṭhānakagāmova. Sabbāni tāni bhedanadhammānī ti tesu hi kiñci kariyamānameva bhijjati, kiñci katapariyositaṃ cakkato anapanītameva, kiñci apanetvā bhūmiyaṃ ṭhapitamattaṃ, kiñci tato paraṃ, evameva sattesupi koci paṭisandhiṃ gahetvā marati, koci mūḷhagabbhāya mātari mātukucchito anikkhantova, koci nikkhantamatto, koci tato paranti. Tasmā evamāha. Dutiyaṃ.

134

Tatiye sabbaṃ uttānameva. Tatiyaṃ.

4. Issattasuttavaṇṇanā

135

Catutthassa aṭṭhuppattiko nikkhepo. Bhagavato kira paṭhamabodhiyaṃ mahālābhasakkāro udapādi bhikkhusaṅghassa ca. Titthiyā hatalābhasakkārā hutvā kulesu evaṃ kanthentā vicaranti – “samaṇo gotamo evamāha, ‘mayhameva dānaṃ dātabbaṃ, na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan’ti. Yuttaṃ nu kho sayampi bhikkhācāranissitena paresaṃ bhikkhācāranissitānaṃ catunnaṃ paccayānaṃ antarāyaṃ kātuṃ, ayuttaṃ karoti ananucchavikan”ti. Sā kathā pattharamānā rājakulaṃ sampattā. Rājā sutvā cintesi – “aṭṭhānametaṃ yaṃ tathāgato paresaṃ lābhantarāyaṃ kareyya. Ete tathāgatassa alābhāya ayasāya parisakkanti. Sacāhaṃ idh’eva ṭhatvā ‘mā evaṃ avocuttha, na satthā evaṃ kathetī’ti vadeyyaṃ, evaṃ sā kathā nijjhattiṃ na gaccheyya, imassa mahājanassa sannipatitakāleyeva naṃ nijjhāpessāmī”ti ekaṃ chaṇadivasaṃ āgamento tuṇhī ahosi.

Aparena samayena mahāchaṇe sampatte “ayaṃ imassa kālo”ti nagare bheriṃ carāpesi – “saddhā vā assaddhā vā sammādiṭṭhikā vā micchādiṭṭhikā vā geharakkhake dārake vā mātugāme vā ṭhapetvā avasesā ye vihāraṃ nāgacchanti, paññāsaṃ daṇḍo”ti. Sayampi pātova nhatvā katapātarāso sabbābharaṇapaṭimaṇḍito mahatā balakāyena saddhiṃ vihāraṃ agamāsi. Gacchanto ca cintesi – “bhagavā tumhe kira evaṃ vadatha ‘mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan’ti evaṃ pucchituṃ ayuttaṃ, pañhameva pucchissāmi, pañhaṃ kathento ca me bhagavā avasāne titthiyānaṃ vādaṃ bhañjissatī”ti. So pañhaṃ pucchanto kattha nu kho, bhante, dānaṃ dātabban ti āha. Yatthā ti yasmiṃ puggale cittaṃ pasīdati, tasmiṃ dātabbaṃ, tassa vā dātabbanti attho.

Evaṃ vutte rājā yehi manussehi titthiyānaṃ vacanaṃ ārocitaṃ, te olokesi. Te raññā olokitamattāva maṅkubhūtā adhomukhā pādaṅguṭṭhakena bhūmiṃ lekhamānā aṭṭhaṃsu. Rājā – “ekapadeneva, bhante, hatā titthiyā”ti mahājanaṃ sāvento mahāsaddena abhāsi. Evañ ca pana bhāsitvā – “bhagavā cittaṃ nāma nigaṇṭhācelakaparibbājakādīsu yattha katthaci pasīdati, kattha pana, bhante, dinnaṃ mahapphalan”ti pucchi. Aññaṃ kho etan ti, “mahārāja, aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā, sallakkhehi etaṃ, pañhākathanaṃ pana mayhaṃ bhāro”ti vatvā sīlavato kho tiādimāha. Tattha idha tyassā ti idha te assa. Samupabyūḷho ti rāsibhūto. Asikkhito ti dhanusippe asikkhito. Akatahattho ti muṭṭhibandhādivasena asampāditahattho. Akatayoggo ti tiṇapuñjamattikāpuñjādīsu akataparicayo. Akatūpāsano ti rājarājamahāmattānaṃ adassitasarakkhepo. Chambhī ti pavedhitakāyo.

Kāmacchando pahīno tiādīsu arahattamaggena kāmacchando pahīno hoti, anāgāmimaggena byāpādo, arahattamaggeneva thinamiddhaṃ, tathā uddhaccaṃ, tatiyeneva kukkuccaṃ, paṭhamamaggena vicikicchā pahīnā hoti. Asekkhena sīlakkhandhenā ti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Esa nayo sabbattha. Ettha ca purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyameva.

Issattan ti ususippaṃ. Balavīriyan ti ettha balaṃ nāma vāyodhātu, vīriyaṃ kāyikacetasikavīriyameva. Bhare ti bhareyya. Nāsūraṃ jātipaccayā ti, “ayaṃ jātisampanno”ti evaṃ jātikāraṇā asūraṃ na bhareyya.

Khantisoraccan ti ettha khantī ti adhivāsanakhanti, soraccan ti arahattaṃ. Dhammā ti ete dve dhammā. Assame ti āvasathe. Vivane ti araññaṭṭhāne, nirudake araññe caturassapokkharaṇiādīni kārayeti attho. Dugge ti visamaṭṭhāne. Saṅkamanānī ti paṇṇāsahatthasaṭṭhihatthāni samokiṇṇaparisuddhavālikāni saṅkamanāni kareyya.

Idāni etesu araññasenāsanesu vasantānaṃ bhikkhūnaṃ bhikkhācāravattaṃ ācikkhanto annaṃ pānan tiādimāha. Tattha senāsanānī ti mañcapīṭhādīni. Vippasannenā ti khīṇāsavassa dentopi sakaṅkhena kilesamalinena cittena adatvā vippasanneneva cittena dadeyya. Thanayan ti gajjanto. Satakkakū ti satasikharo, anekakūṭoti attho. Abhisaṅkhaccā ti abhisaṅkharitvā samodhānetvā rāsiṃ katvā.

Āmodamāno ti tuṭṭhamānaso hutvā. Pakiretī ti dānagge vicirati, pakiranto viya vā dānaṃ deti. Puññadhārā ti anekadānacetanāmayā puññadhārā. Dātāraṃ abhivassatī ti yathā ākāse samuṭṭhitameghato nikkhantā udakadhārā pathaviṃ sinehayantī tementī kiledayantī abhivassati, evameva ayampi dāyakassa abbhantare uppannā puññadhārā tameva dātāraṃ anto sineheti pūreti abhisandeti. Tena vuttaṃ “dātāraṃ abhivassatī”ti. Catutthaṃ.

5. Pabbatūpamasuttavaṇṇanā

136

Pañcame muddhāvasittānan ti khattiyābhisekena muddhani avasittānaṃ katābhisekānaṃ. Kāmagedhapariyuṭṭhitānan ti kāmesu gedhena pariyuṭṭhitānaṃ abhibhūtānaṃ. Janapadatthāvariyappattānan ti janapade thirabhāvappattānaṃ. Rājakaraṇīyānī ti rājakammāni rājūhi kattabbakiccāni. Tesu khvāhan ti tesu ahaṃ. Usukkamāpanno ti byāpāraṃ āpanno. Esa kira rājā divasassa tikkhattuṃ bhagavato upaṭṭhānaṃ gacchati, antarāgamanāni bahūnipi honti. Tassa nibaddhaṃ gacchato balakāyo mahāpi hoti appopi. Athekadivasaṃ pañcasatā corā cintayiṃsu – “ayaṃ rājā avelāya appena balena samaṇassa gotamassa upaṭṭhānaṃ gacchati, antarāmagge naṃ gahetvā rajjaṃ gaṇhissāmā”ti. Te andhavane nilīyiṃsu. Rājāno ca nāma mahāpuññā honti. Atha tesaṃyeva abbhantarato eko puriso nikkhamitvā rañño ārocesi. Rājā mahantaṃ balakāyaṃ ādāya andhavanaṃ parivāretvā te sabbe gahetvā andhavanato yāva nagaradvārā maggassa ubhosu passesu yathā aññamaññaṃ cakkhunā cakkhuṃ upanibandhitvā olokenti, evaṃ āsannāni sūlāni ropāpetvā sūlesu uttāsesi. Idaṃ sandhāya evamāha.

Atha satthā cintesi – “sacāhaṃ vakkhāmi, ‘mahārāja, mādise nāma sammāsambuddhe dhuravihāre vasante tayā evarūpaṃ dāruṇaṃ kammaṃ kataṃ, ayuttaṃ te katan’ti, athāyaṃ rājā maṅku hutvā santhambhituṃ na sakkuṇeyya, pariyāyena dhammaṃ kathentasseva me sallakkhessatī”ti dhammadesanaṃ ārabhanto taṃ kiṃ maññasī tiādimāha. Tattha saddhāyiko ti saddhātabbo, yassa tvaṃ vacanaṃ saddahasīti attho. Paccayiko ti tass’eva vevacanaṃ, yassa vacanaṃ pattiyāyasīti attho. Abbhasaman ti ākāsasamaṃ. Nippothento āgacchatī ti pathavitalato yāva akaniṭṭhabrahmalokā sabbe satte saṇhakaraṇīyaṃ tiṇacuṇṇaṃ viya karonto pisanto āgacchati.

Aññatra dhammacariyāyā ti ṭhapetvā dhammacariyaṃ aññaṃ kātabbaṃ natthi, dasakusalakammapathasaṅkhātā dhammacariyāva kattabbā, bhanteti – samacariyā dīni tass’eva vevacanāni. Ārocemī ti ācikkhāmi. Paṭivedayāmī ti jānāpemi. Adhivattatī ti ajjhottharati. Hatthiyuddhānī ti nāḷāgirisadise hemakappane nāge abhiruyha yujjhitabbayuddhāni. Gatī ti nipphatti. Visayo ti okāso, samatthabhāvo vā. Na hi sakkā tehi jarāmaraṇaṃ paṭibāhituṃ. Mantino mahāmattā ti mantasampannā mahosadhavidhurapaṇḍitādisadisā mahāamaccā. Bhūmigatan ti mahālohakumbhiyo pūretvā bhūmiyaṃ ṭhapitaṃ. Vehāsaṭṭhan ti cammapasibbake pūretvā tulāsaṅghāṭādīsu laggetvā ceva niyyuhādīsu ca pūretvā ṭhapitaṃ. Upalāpetun ti aññamaññaṃ bhindituṃ. Yathā dve janā ekena maggena na gacchanti evaṃ kātuṃ.

Nabhaṃ āhaccā ti ākāsaṃ pūretvā. Evaṃ jarā ca maccu cā ti idha dveyeva pabbatā gahitā, rājovāde pana “jarā āgacchati sabbayobbanaṃ vilumpamānā”ti evaṃ jarā maraṇaṃ byādhi vipattīti cattāropete āgatāva. Tasmā ti yasmā hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā, tasmā. Saddhaṃ nivesaye ti saddhaṃ niveseyya, patiṭṭhāpeyyāti. Pañcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Kosalasaṃyuttavaṇṇanā niṭṭhitā.