Mārasaṃyuttaṃ
1. Paṭhamavaggo
1. Tapokammasuttavaṇṇanā
137
Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatī ti paṭividdhasabbaññutaññāṇo uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddho ti abhisambuddho hutvā paṭhamaṃ antosattāhasmiṃyeva. Dukkarakārikāyā ti chabbassāni katāya dukkarakārikāya. Māro pāpimā ti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro. Pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho, adhipati, vasavattī, antako, namuci, pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamī ti – “ayaṃ samaṇo gotamo ‘muttosmī’ti maññati, amuttabhāvamassa kathessāmī”ti cintetvā upasaṅkami.
Tapokammā apakkammā ti tapokammato apakkamitvā. Aparaddho ti “dūre tvaṃ suddhimaggā”ti vadati. Amaraṃ tapan ti amaratapaṃ amarabhāvatthāya kataṃ lūkhatapaṃ, attakilamathānuyogo. Sabbānatthāvahaṃ hotī ti, “sabbaṃ tapaṃ mayhaṃ atthāvahaṃ na bhavatī”ti ñatvā. Phiyārittaṃva dhammanī ti araññe thale phiyārittaṃ viya. Idaṃ vuttaṃ hoti – yathā araññe thale nāvaṃ ṭhapetvā bhaṇḍassa pūretvā mahājanā abhirūhitvā phiyārittaṃ gahetvā saṃkaḍḍheyyuṃ ceva uppīleyyuṃ ca, so mahājanassa vāyāmo ekaṅguladvaṅgulamattampi nāvāya gamanaṃ asādhento niratthako bhaveyya na anatthāvaho, evameva ahaṃ ‘sabbaṃ amaraṃ tapaṃ anatthāvahaṃ hotī’ti ñatvā vissajjesinti.
Idāni taṃ amaraṃ tapaṃ pahāya yena maggena buddho jāto, taṃ dassento sīlan tiādimāha. Tattha sīlan ti vacanena sammāvācākammantājīvā gahitā, samādhinā sammāvāyāmasatisamādhayo, paññāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayan ti imaṃ aṭṭhaṅgikameva ariyamaggaṃ bodhatthāya bhāvayanto. Ettha ca bodhāyā ti maggatthāya. Yathā hi yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na aññaṃ kiñci karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha “maggaṃ bodhāya bhāvayan”ti. Paramaṃ suddhin ti arahattaṃ. Nihato ti tvaṃ mayā nihato parājito. Paṭhamaṃ.
2. Hatthirājavaṇṇasuttavaṇṇanā
138
Dutiye rattandhakāratimisāyan ti rattiṃ andhabhāvakārake mahātame caturaṅge tamasi. Abbhokāse nisinno hotī ti gandhakuṭito nikkhamitvā caṅkamanakoṭiyaṃ pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvā padhānaṃ pariggaṇhamāno nisinno hoti.
Nanu ca tathāgatassa abhāvito vā maggo, appahīnā vā kilesā, appaṭividdhaṃ vā akuppaṃ, asacchikato vā nirodho natthi, kasmā evamakāsīti? Anāgate kulaputtānaṃ aṅkusatthaṃ. “Anāgate hi kulaputtā mayā gatamaggaṃ āvajjitvā abbhokāsavāsaṃ vasitabbaṃ maññamānā padhānakammaṃ karissantī”ti sampassamāno satthā evamakāsi. Mahā ti mahanto. Ariṭṭhako ti kāḷako. Maṇī ti pāsāṇo. Evamassa sīsaṃ hotī ti evarūpaṃ tassa kāḷavaṇṇaṃ kūṭāgārappamāṇaṃ mahāpāsāṇasadisaṃ sīsaṃ hoti.
Subhāsubhan ti dīghamaddhānaṃ saṃsaranto sundarāsundaraṃ vaṇṇaṃ katvā āgatosīti vadati. Atha vā saṃsaran ti saṃsaranto āgacchanto. Dīghamaddhānan ti vasavattiṭṭhānato yāva uruvelāya dīghamaggaṃ, pure bodhāya vā chabbassāni dukkarakārikasamayasaṅkhātaṃ dīghakālaṃ. Vaṇṇaṃ katvā subhāsubhan ti sundarañca asundarañca nānappakāraṃ vaṇṇaṃ katvā anekavāraṃ mama santikaṃ āgatosīti attho. So kira vaṇṇo nāma natthi, yena vaṇṇena māro vibhiṃsakatthāya bhagavato santikaṃ na āgatapubbo. Tena taṃ bhagavā evamāha. Alaṃ te tenā ti alaṃ tuyhaṃ etena māravibhiṃsākāradassanabyāpārena. Dutiyaṃ.
3. Subhasuttavaṇṇanā
139
Tatiye susaṃvutā ti supihitā. Na te māravasānugā ti, māra, te tuyhaṃ vasānugā na honti. Na te mārassa baddhagū ti te tuyhaṃ mārassa baddhacarā sissā antevāsikā na honti. Tatiyaṃ.
4. Paṭhamamārapāsasuttavaṇṇanā
140
Catutthe yoniso manasikārā ti upāyamanasikārena. Yoniso sammappadhānā ti upāyavīriyena kāraṇavīriyena. Vimuttī ti arahattaphalavimutti. Ajjhabhāsī ti “ayaṃ attanā vīriyaṃ katvā arahattaṃ patvāpi na tussati, idāni aññesampi ‘pāpuṇāthā’ti ussāhaṃ karoti, paṭibāhessāmi nan”ti cintetvā abhāsi.
Mārapāsenā ti kilesapāsena. Ye dibbā ye ca mānusā ti ye dibbā kāmaguṇasaṅkhātā mānusā kāmaguṇasaṅkhātā ca mārapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mārabandhanabaddho ti mārabandhanena baddho, mārabandhane vā baddho. Na me samaṇa mokkhasī ti samaṇa tvaṃ mama visayato na muccissasi. Catutthaṃ.
5. Dutiyamārapāsasuttavaṇṇanā
141
Pañcame muttāhan ti mutto ahaṃ. Purimaṃ suttaṃ antovasse vuttaṃ, idaṃ pana pavāretvā vuṭṭhavassakāle. Cārikan ti anupubbagamanacārikaṃ. (Pavāretvā) divase divase yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dve ti ekamaggena dve janā mā agamittha. Evañhi gatesu ekasmiṃ dhammaṃ desente, ekena tuṇhībhūtena ṭhātabbaṃ hoti. Tasmā evamāha.
Ādikalyāṇan ti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu. Ādimajjhapariyosānañca nāmetaṃ sāsanassa ca desanāya ca vasena duvidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikāya gāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, avasesā majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, “idamavocā”ti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa majjhe bahūpi anusandhi majjhameva, nidānaṃ ādi, “idamavocā”ti pariyosānaṃ.
Sātthan ti sātthakaṃ katvā desetha. Sabyañjanan ti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇan ti sakalaparipuṇṇaṃ. Parisuddhan ti nirupakkilesaṃ. Brahmacariyan ti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethā ti āvikarotha.
Apparajakkhajātikā ti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā santīti attho. Assavanatā ti assavanatāya. Parihāyantī ti alābhaparihāniyā dhammato parihāyanti. Senānigamo ti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo, sujātāya vā pitu senānī nāma nigamo. Tenupasaṅkamissāmī ti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmīti. Tenupasaṅkamī ti, “ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya, ‘mā ekena dve agamittha, dhammaṃ desethā’ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassādaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi nan”ti cintetvā upasaṅkami. Pañcamaṃ.
6. Sappasuttavaṇṇanā
142
Chaṭṭhe soṇḍikākilañjan ti surākārakānaṃ piṭṭhapattharaṇakakilañjaṃ. Kosalikā kaṃsapātī ti kosalarañño rathacakkappamāṇā paribhogapāti. Gaḷagaḷāyante ti gajjante. Kammāragaggariyā ti kammāruddhanapaṇāḷiyā. Dhamamānāyā ti bhastavātena pūriyamānāya. Iti viditvā ti – “samaṇo gotamo padhānamanuyutto sukhena nisinno, ghaṭṭayissāmi nan”ti vuttappakāraṃ attabhāvaṃ māpetvā niyāmabhūmiyaṃ ito cito ca sañcarantaṃ vijjulatālokena disvā, “ko nu kho eso satto”ti? Āvajjento, “māro ayan”ti evaṃ viditvā.
Suññagehānī ti suññāgārāni. Seyyā ti seyyatthāya. Ṭhassāmi caṅkamissāmi nisīdissāmi nipajjissāmīti etadatthāya yo suññāgārāni sevatīti attho. So muni attasaññato ti so buddhamuni hatthapādakukkuccābhāvena saṃyatattabhāvo. Vossajja careyya tattha so ti so tasmiṃ attabhāve ālayaṃ nikantiṃ vossajjitvā pahāya careyya. Patirūpaṃ hi tathāvidhassa tan ti tādisassa taṃsaṇṭhitassa buddhamunino taṃ attabhāve nikantiṃ vossajjitvā caraṇaṃ nāma patirūpaṃ yuttaṃ anucchavikaṃ.
Carakā ti sīhabyagghādikā sañcaraṇasattā. Bheravā ti saviññāṇakaaviññāṇakabheravā. Tattha saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvammikādayo. Tepi hi tasmiṃ kāle yakkhā viya upaṭṭhahanti, rajjuvalliyādīni sabbāni sappā viya upaṭṭhahanti. Tatthā ti tesu bheravesu suññāgāragato buddhamuni lomacalanamattakampi na karoti.
Idāni aṭṭhānaparikappaṃ dassento nabhaṃ phaleyyā tiādimāha. Tattha phaleyyā ti kākapadaṃ viya hīrahīraso phaleyya. Caleyyā ti pokkharapatte vātāhato udakabindu viya caleyya. Sallampi ce urasi pakappayeyyun ti tikhiṇasattisallaṃ cepi urasmiṃ cāreyeyyuṃ. Upadhīsū ti khandhūpadhīsu. Tāṇaṃ na karontī ti tikhiṇe salle urasmiṃ cāriyamāne bhayena gumbantarakandarādīni pavisantā tāṇaṃ karonti nāma. Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ nāma na karonti. Chaṭṭhaṃ.
7. Supatisuttavaṇṇanā
143
Sattame pāde pakkhāletvā ti utugāhāpanatthaṃ dhovitvā. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati, udakampi pokkharapatte pakkhittaṃ viya vivaṭṭitvā gacchati. Api ca kho dhotapādake gehe pāde dhovitvā pavisanaṃ pabbajitānaṃ vattaṃ. Tattha buddhānaṃ vattabhedo nāma natthi, vattasīse pana ṭhatvā dhovanti. Sace hi tathāgato neva nhāyeyya, na pāde dhoveyya, “nāyaṃ manusso”ti vadeyyuṃ. Tasmā manussakiriyaṃ amuñcanto dhovati. Sato sampajāno ti soppapariggāhakena satisampajaññena samannāgato. Upasaṅkamī ti samaṇo gotamo sabbarattiṃ abbhokāse caṅkamitvā gandhakuṭiṃ pavisitvā niddāyati, ativiya sukhasayito bhavissati, ghaṭṭayissāmi nanti cintetvā upasaṅkami.
Kiṃ soppasī ti kiṃ supasi, kiṃ soppaṃ nāmidaṃ tavāti vadati. Kiṃ nu soppasī ti kasmā nu supasi? Dubbhago viyā ti mato viya, visaññī viya ca. Suññamagāran ti suññaṃ me gharaṃ laddhanti soppasīti vadati. Sūriye uggate ti sūriyamhi uṭṭhite. Idāni hi aññe bhikkhū sammajjanti, pānīyaṃ upaṭṭhapenti, bhikkhācāragamanasajjā bhavanti, tvaṃ kasmā soppasiyeva.
Jālinī ti tayo bhave ajjhottharitvā ṭhitena “ajjhattikassupādāya aṭṭhārasataṇhāvicaritānī”tiādinā (vibha. 842) tena tena attano koṭṭhāsabhūtena jālena jālinī. Visattikā ti rūpādīsu tattha tattha visattatāya visamūlatāya visaparibhogatāya ca visattikā. Kuhiñci netave ti katthaci netuṃ. Sabbūpadhi parikkhayā ti sabbesaṃ khandhakilesābhisaṅkhārakāmaguṇabhedānaṃ upadhīnaṃ parikkhayā. Kiṃ tavettha, mārā ti, māra, tuyhaṃ kiṃ ettha? Kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddakamakkhikā viya antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.
8. Nandatisuttavaṇṇanā
144
Aṭṭhamaṃ devatāsaṃyutte vuttatthameva. Aṭṭhamaṃ.
9. Paṭhamaāyusuttavaṇṇanā
145
Navame appaṃ vā bhiyyo ti bhiyyo jīvanto aparaṃ vassasataṃ jīvituṃ na sakkoti, paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Ajjhabhāsī ti samaṇo gotamo “manussānaṃ appamāyū”ti katheti, dīghabhāvamassa kathessāmīti paccanīkasātatāya abhibhavitvā abhāsi.
Na naṃ hīḷe ti taṃ āyuṃ “appakamidan”ti na hīḷeyya. Khīramatto vā ti yathā daharo kumāro uttānaseyyako khīraṃ pivitvā dukūlacumbaṭake nipanno asaññī viya niddāyati, kassaci āyuṃ appaṃ vā dīghaṃ vāti na cinteti, evaṃ sappuriso. Careyyādittasīso vā ti āyuṃ parittanti ñatvā pajjalitasīso viya careyya. Navamaṃ.
10. Dutiyaāyusuttavaṇṇanā
146
Dasame nemīva rathakubbaran ti yathā divasaṃ gacchantassa rathassa cakkanemi kubbaraṃ anupariyāyati na vijahati, evaṃ āyu anupariyāyatīti. Dasamaṃ.
Paṭhamo vaggo.
2. Dutiyavaggo
1. Pāsāṇasuttavaṇṇanā
147
Dutiyavaggassa paṭhame nisinno ti pubbe vuttanayen’eva padhānaṃ pariggaṇhanto nisinno. Māropissa sukhanisinnabhāvaṃ ñatvā ghaṭṭayissāmīti upasaṅkamanto. Padālesī ti pabbatapiṭṭhe ṭhatvā pavijjhi. Pāsāṇā nirantarā aññamaññaṃ abhihanantā patanti. Kevalan ti sakalaṃ. Sabban ti tass’eva vevacanaṃ. Paṭhamaṃ.
2. Kinnusīhasuttavaṇṇanā
148
Dutiye vicakkhukammāyā ti parisāya paññācakkhuṃ vināsetukamyatāya. Buddhānaṃ panesa paññācakkhuṃ vināsetuṃ na sakkoti, parisāya bheravārammaṇaṃ sāvento vā dassento vā sakkoti. Vijitāvī nu maññasī ti kiṃ nu tvaṃ “vijitavijayo ahan”ti maññasi? Mā evaṃ maññi, natthi te jayo. Parisāsū ti, aṭṭhasu parisāsu. Balappattā ti dasabalappattā. Dutiyaṃ.
3. Sakalikasuttavaṇṇanā
149
Tatiye mandiyā nū ti mandabhāvena momūhabhāvena. Udāhu kāveyyamatto ti udāhu yathā kavi kabbaṃ cintento tena kabbakaraṇena matto sayati, evaṃ sayasi. Sampacurā ti bahavo. Kimidaṃ soppase vā ti kasmā idaṃ soppaṃ soppasiyeva? Atthaṃ sameccā ti atthaṃ samāgantvā pāpuṇitvā. Mayhaṃ hi asaṅgaho nāma saṅgahavipanno vā attho natthi. Sallan ti tikhiṇaṃ sattisallaṃ. Jaggaṃ na saṅke ti yathā ekacco sīhapathādīsu jagganto saṅkati, tathā ahaṃ jaggantopi na saṅkāmi. Napi bhemi sottun ti yathā ekacco sīhapathādīsuyeva supituṃ bhāyati, evaṃ ahaṃ supitumpi na bhāyāmi. Nānutapanti māman ti yathā ācariyassa vā antevāsikassa vā aphāsuke jāte uddesaparipucchāya ṭhitattā antevāsiṃ rattindivā atikkamantā anutapanti, evaṃ maṃ nānutapanti. Na hi mayhaṃ kiñci apariniṭṭhitakammaṃ nāma atthi. Tenevāha hāniṃ na passāmi kuhiñci loke ti. Tatiyaṃ.
4. Patirūpasuttavaṇṇanā
150
Catutthe anurodhavirodhesū ti rāgapaṭighesu. Mā sajjittho tadācaran ti evaṃ dhammakathaṃ ācaranto mā laggi. Dhammakathaṃ kathentassa hi ekacce sādhukāraṃ dadanti, tesu rāgo uppajjati. Ekacce asakkaccaṃ suṇanti, tesu paṭigho uppajjati. Iti dhammakathiko anurodhavirodhesu sajjati nāma. Tvaṃ evaṃ mā sajjitthoti vadati. Yadaññamanusāsatī ti yaṃ aññaṃ anusāsati, taṃ. Sambuddho hitānukampī hitena anupakampati. Yasmā ca hitānukampī, tasmā anurodhavirodhehi vippamutto tathāgatoti. Catutthaṃ.
5. Mānasasuttavaṇṇanā
151
Pañcame ākāse carantepi bandhatīti antalikkhacaro. Pāso ti rāgapāso. Mānaso ti manasampayutto. Pañcamaṃ.
6. Pattasuttavaṇṇanā
152
Chaṭṭhe pañcannaṃ upādānakkhandhānaṃ upādāyā ti pañca upādānakkhandhe ādiyitvā, sabhāvasāmaññalakkhaṇavasena nānappakārato vibhajitvā dassento. Sandassetī ti khandhānaṃ sabhāvalakkhaṇādīni dasseti. Samādapetī ti gaṇhāpeti. Samuttejetī ti samādānamhi ussāhaṃ janeti. Sampahaṃsetī ti paṭividdhaguṇena vodāpeti jotāpeti. Aṭṭhiṃ katvā ti atthikaṃ katvā, “ayaṃ no adhigantabbo attho”ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasi katvā ti citte ṭhapetvā. Sabbacetaso samannāharitvā ti sabbena tena kammakārakacittena samannāharitvā. Ohitasotā ti ṭhapitāsotā. Abbhokāse nikkhittā ti otāpanatthāya ṭhapitā.
Rūpaṃ vedayitaṃ saññān ti, ete rūpādayo tayo khandhā. Yañca saṅkhatan ti iminā saṅkhārakkhandho gahito. Evaṃ tattha virajjatī ti “eso ahaṃ na homi, etaṃ mayhaṃ na hotī”ti passanto evaṃ tesu khandhesu virajjati. Khemattan ti khemībhūtaṃ attabhāvaṃ. Iminā phalakkhaṇaṃ dasseti. Anvesan ti bhavayonigatiṭhitisattāvāsasaṅkhātesu sabbaṭṭhānesu pariyesamānā. Nājjhagā ti na passīti. Chaṭṭhaṃ.
7. Chaphassāyatanasuttavaṇṇanā
153
Sattame phassāyatanānan ti sañjātisamosaraṇaṭṭhena chadvārikassa phassassa āyatanānaṃ. Bhayabheravaṃ saddan ti meghadundubhiasanipātasaddasadisaṃ bhayajanakaṃ saddaṃ. Pathavī maññe undrīyatī ti ayaṃ mahāpathavī paṭapaṭasaddaṃ kurumānā viya ahosi. Ettha loko vimucchito ti etesu chasu ārammaṇesu loko adhimucchito. Māradheyyan ti mārassa ṭhānabhūtaṃ tebhūmakavaṭṭaṃ. Sattamaṃ.
8. Piṇḍasuttavaṇṇanā
154
Aṭṭhame pāhunakāni bhavantī ti tathārūpe nakkhatte tattha tattha pesetabbāni pāhunakāni bhavanti, āgantukapaṇṇākāradānāni vā. Sayaṃcaraṇadivase samavayajātigottā kumārakā tato tato sannipatanti. Kumārikāyopi attano attano vibhavānurūpena alaṅkatā tahaṃ tahaṃ vicaranti. Tatra kumārikāyopi yathārucikānaṃ kumārakānaṃ paṇṇākāraṃ pesenti, kumārakāpi kumārikānaṃ aññasmiṃ asati antamaso mālāguḷenapi parikkhipanti. Anvāviṭṭhā ti anu āviṭṭhā. Taṃdivasaṃ kira pañcasatā kumārikāyo uyyānakīḷaṃ gacchantiyo paṭipathe satthāraṃ disvā chaṇapūvaṃ dadeyyuṃ. Satthā tāsaṃ dānānumodanatthaṃ pakiṇṇakadhammadesanaṃ deseyya, desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhaheyyuṃ. Māro tāsaṃ sampattiyā antarāyaṃ karissāmīti anvāvisi. Pāḷiyaṃ pana mā samaṇo gotamo piṇḍamalatthā ti ettakaṃyeva vuttanti.
Kiṃ pana satthā mārāvaṭṭanaṃ ajānitvā paviṭṭhoti? Āma ajānitvā. Kasmā? Anāvajjanatāya. Buddhānañhi – “asukaṭṭhāne bhattaṃ labhissāma, na labhissāmā”ti āvajjanaṃ na ananucchavikaṃ. Paviṭṭho pana manussānaṃ upacārabhedaṃ disvā, “kiṃ idan”ti? Āvajjento ñatvā, “āmisatthaṃ mārāvaṭṭanaṃ bhindituṃ ananucchavikan”ti abhinditvāva nikkhanto.
Upasaṅkamī ti amittavijayena viya tuṭṭho sakalagāme kaṭacchumattampi bhattaṃ alabhitvā gāmato nikkhamantaṃ bhagavantaṃ gāmiyamanussavesena upasaṅkami. Tathāhaṃ karissāmī ti idaṃ so musā bhāsati. Evaṃ kirassa ahosi – “mayā evaṃ vutte puna pavisissati, atha naṃ gāmadārakā ‘sakalagāme caritvā kaṭacchubhikkhampi alabhitvā gāmato nikkhamma puna paviṭṭhosī’tiādīni vatvā uppaṇḍessantī”ti. Bhagavā pana – “sacāyaṃ maṃ evaṃ viheṭhessati muddhamasseva sattadhā phalissatī”ti tasmiṃ anukampāya apavisitvā gāthādvayamāha.
Tattha pasavī ti janesi nipphādesi. Āsajjā ti āsādetvā ghaṭṭetvā. Na me pāpaṃ vipaccatī ti mama pāpaṃ na paccati. Nipphalaṃ etan ti kiṃ nu tvaṃ evaṃ maññasi? Mā evaṃ maññi, atthi tayā katassa pāpassa phalanti dīpeti. Kiñcanan ti maddituṃ samatthaṃ rāgakiñcanādi kilesajātaṃ. Ābhassarā yathā ti yathā ābhassarā devā sappītikajjhānena yāpentā pītibhakkhā nāma honti, evaṃ bhavissāmāti. Aṭṭhamaṃ.
9. Kassakasuttavaṇṇanā
155
Navame nibbānapaṭisaṃyuttāyā ti nibbānaṃ apadisitvā pavattāya. Haṭahaṭakeso ti purimakese pacchato, pacchimakese purato vāmapassakese dakkhiṇato, dakkhiṇapassakese vāmato pharitvā pharitvā vippakiṇṇakeso. Mama cakkhusamphassaviññāṇāyatanan ti cakkhuviññāṇena sampayutto cakkhusamphassopi viññāṇāyatanampi mamevāti. Ettha ca cakkhusamphassena viññāṇasampayuttakā dhammā gahitā, viññāṇāyatanena sabbānipi cakkhudvāre uppannāni āvajjanādiviññāṇāni. Sotadvārādīsupi eseva nayo. Manodvāre pana mano ti sāvajjanakaṃ bhavaṅgacittaṃ. Dhammā ti ārammaṇadhammā. Manosamphasso ti sāvajjanena bhavaṅgena sampayuttaphasso. Viññāṇāyatanan ti javanacittaṃ tadārammaṇampi vaṭṭati.
Taveva pāpima, cakkhū ti yaṃ loke timirakācādīhi upaddutaṃ anekarogāyatanaṃ upakkavipakkaṃ antamaso kāṇacakkhupi, sabbaṃ taṃ taveva bhavatu. Rūpādīsupi eseva nayo.
Yaṃ vadantī ti yaṃ bhaṇḍakaṃ “mama idan”ti vadanti. Ye vadanti mamanti cā ti ye ca puggalā “maman”ti vadanti. Ettha ce te mano atthī ti etesu ca ṭhānesu yadi cittaṃ atthi. Na me samaṇa mokkhasī ti samaṇa mayhaṃ visayato na muccissasi. Yaṃ vadantī ti yaṃ bhaṇḍakaṃ vadanti, na taṃ mayhaṃ. Ye vadantī ti yepi puggalā evaṃ vadanti, na te ahaṃ. Na me maggampi dakkhasī ti bhavayonigatiādīsu mayhaṃ gatamaggampi na passasi. Navamaṃ.
10. Rajjasuttavaṇṇanā
156
Dasame ahanaṃ aghātayan ti ahanantena aghātayantena. Ajinaṃ ajāpayan ti parassa dhanajāniṃ akarontena akārāpentena. Asocaṃ asocāpayan ti asocantena asocāpayantena. Iti bhagavā adhammikarājūnaṃ rajje vijite daṇḍakarapīḷite manusse disvā kāruññavasena evaṃ cintesi. Upasaṅkamī ti “samaṇo gotamo ‘sakkā nu kho rajjaṃ kāretun’ti cintesi, rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, rajjaṃ kārente sakkā otāraṃ labhituṃ, gacchāmi ussāhamassa janessāmī”ti cintetvā upasaṅkami. Iddhipādā ti ijjhanakakoṭṭhāsā. Bhāvitā ti vaḍḍhitā. Bahulīkatā ti punappunaṃ katā. Yānīkatā ti yuttayānaṃ viya katā. Vatthukatā ti patiṭṭhaṭṭhenavatthukatā. Anuṭṭhitā ti avijahitā niccānubaddhā. Paricitā ti sātaccakiriyāya suparicitā katā issāsassa avirādhitavedhihattho viya. Susamāraddhā ti suṭṭhu samāraddhā paripuṇṇabhāvanā. Adhimucceyyā ti cinteyya.
Pabbatassā ti pabbato bhaveyya. Dvittāvā ti tiṭṭhatu eko pabbato, dvikkhattumpi tāva mahanto suvaṇṇapabbato ekassa nālaṃ, na pariyattoti attho. Iti vidvā samañcare ti evaṃ jānanto samaṃ careyya. Yatonidānan ti dukkhaṃ nāma pañcakāmaguṇanidānaṃ, taṃ yatonidānaṃ hoti, evaṃ yo adakkhi. Kathaṃ nameyyā ti so jantu tesu dukkhassa nidānabhūtesu kāmesu kena kāraṇena nameyya. Upadhiṃ viditvā ti kāmaguṇaupadhiṃ “saṅgo eso, lagganametan”ti evaṃ viditvā. Tasseva jantu vinayāya sikkhe ti tass’eva upadhissa vinayāya sikkheyya. Dasamaṃ.
Dutiyo vaggo.
3. Tatiyavaggo
1. Sambahulasuttavaṇṇanā
157
Tatiyavaggassa paṭhame jaṭaṇḍuvenā ti jaṭācumbaṭakena. Ajinakkhipanivattho ti sakhuraṃ ajinacammaṃ ekaṃ nivattho ekaṃ pāruto. Udumbaradaṇḍan ti appicchabhāvappakāsanatthaṃ īsakaṃ vaṅkaṃ udumbaradaṇḍaṃ gahetvā. Etadavocā ti loke brāhmaṇassa vacanaṃ nāma sussūsanti, brāhmaṇesupi pabbajitassa, pabbajitesupi mahallakassāti mahallakabrāhmaṇassa pabbajitavesaṃ gahetvā padhānabhūmiyaṃ kammaṃ karonte te bhikkhū upasaṅkamitvā hatthaṃ ukkhipitvā etaṃ “daharā bhavanto”tiādivacanaṃ avoca. Okampetvā ti hanukena uraṃ paharanto adhonataṃ katvā. Jivhaṃ nillāletvā ti kabaramahājivhaṃ nīharitvā uddhamadho ubhayapassesu ca lāletvā. Tivisākhan ti tisākhaṃ. Nalāṭikan ti bhakuṭiṃ, nalāṭe uṭṭhitaṃ valittayanti attho. Pakkāmī ti tumhe jānantānaṃ vacanaṃ akatvā attanova tele paccissathāti vatvā ekaṃ maggaṃ gahetvā gato. Paṭhamaṃ.
2. Samiddhisuttavaṇṇanā
158
Dutiye lābhā vata me, suladdhaṃ vata me ti evarūpassa satthu ceva dhammassa ca sabrahmacārīnañca laddhattā mayhaṃ lābhā mayhaṃ suladdhanti. So kirāyasmā pacchā mūlakammaṭṭhānaṃ sammasitvā “arahattaṃ gahessāmī”ti pāsādikaṃ tāva kammaṭṭhānaṃ gahetvā buddhadhammasaṅghaguṇe āvajjetvā cittakallataṃ uppādetvā cittaṃ hāsetvā tosetvā nisinno. Tenassa evamahosi. Upasaṅkamī ti “ayaṃ samiddhi bhikkhu pāsādikaṃ kammaṭṭhānaṃ gahetvā nisinnasadiso, yāva mūlakammaṭṭhānaṃ gahetvā arahattaṃ na gaṇhāti, tāvassa antarāyaṃ karissāmī”ti upasaṅkami. Gaccha tvan ti satthā sakalajambudīpaṃ olokento “tasmiṃyeva ṭhāne tassa kammaṭṭhānaṃ sappāyaṃ bhavissatī”ti addasa, tasmā evamāha. Satipaññā ca me buddhā ti mayā sati ca paññā ca ñātā. Karassu rūpānī ti bahūnipi vibhiṃsakārahāni rūpāni karassu. Neva maṃ byādhayissasī ti maṃ neva vedhayissasi na kampassesi. Dutiyaṃ.
3. Godhikasuttavaṇṇanā
159
Tatiye isigilipasse ti isigilissa nāma pabbatassa passe. Kāḷasilāyan ti kāḷavaṇṇāya silāyaṃ. Sāmayikaṃ cetovimuttin ti appitappitakkhaṇe paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmayikā cetovimutti nāma. Phusī ti paṭilabhi. Parihāyī ti kasmā yāva chaṭṭhaṃ parihāyi? Sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti, appitappitāya samāpattiyā parihāyati.
Yaṃnūnāhaṃ satthaṃ āhareyyan ti so kira cintesi, yasmā parihīnajjhānassa kālaṅkaroto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti, brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamī ti – “ayaṃ samaṇo satthaṃ āharitukāmo, satthāharaṇañca nāmetaṃ kāye ca jīvite ca anapekkhassa hoti. Yo evaṃ kāye ca jīvite ca anapekkho hoti, so mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana paṭibāhitopi esa na oramissati, satthārā paṭibāhito oramissatī”ti therassa atthakāmo viya hutvā yena bhagavā tenupasaṅkami.
Jalā ti jalamānā. Pāde vandāmi cakkhumā ti pañcahi cakkhūhi cakkhumā tava pāde vandāmi. Jutindharā ti ānubhāvadharā. Appattamānaso ti appattaarahatto. Sekho ti sīlādīni sikkhamāno sakaraṇīyo. Jane sutā ti jane vissutā. Satthaṃ āharitaṃ hotī ti thero kira “kiṃ mayhaṃ iminā jīvitenā”ti? Uttāno nipajjitvā satthena galanāḷiṃ chindi, dukkhā vedanā uppajjiṃsu. Thero vedanaṃ vikkhambhetvā taṃyeva vedanaṃ pariggahetvā satiṃ upaṭṭhapetvā mūlakammaṭṭhānaṃ sammasanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Samasīsī nāma tividho hoti iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.
Tattha yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya – “imaṃ akopetvāva arahattaṃ pāpuṇissāmī”ti vipassanaṃ paṭṭhapeti, ath’assa arahattappatti ca iriyāpathakopanañca ekappahāreneva hoti. Ayaṃ iriyāpathasamasīsī nāma. Yo pana cakkhurogādīsu aññatarasmiṃ sati – “ito anuṭṭhitova arahattaṃ pāpuṇissāmī”ti vipassanaṃ paṭṭhapeti, ath’assa arahattappatti ca rogato vuṭṭhānañca ekappahāreneva hoti. Ayaṃ rogasamasīsī nāma. Keci pana tasmiṃyeva iriyāpathe tasmiñ ca roge parinibbānavasenettha samasīsitaṃ paññāpenti. Yassa pana āsavakkhayo ca jīvitakkhayo ca ekappahāreneva hoti. Ayaṃ jīvitasamasīsī nāma. Vuttampi c’etaṃ – “yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca, ayaṃ vuccati puggalo samasīsī”ti (pu. pa. 16).
Ettha ca pavattisīsaṃ kilesasīsanti dve sīsāni. Tattha pavattisīsaṃ nāma jīvitindriyaṃ, kilesasīsaṃ nāma avijjā. Tesu jīvitindriyaṃ cuticittaṃ khepeti, avijjā maggacittaṃ. Dvinnaṃ cittānaṃ ekato uppādo natthi. Maggānantaraṃ pana phalaṃ, phalānantaraṃ bhavaṅgaṃ, bhavaṅgato vuṭṭhāya paccavekkhaṇaṃ, taṃ paripuṇṇaṃ vā hoti aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā paccavekkhaṇavārā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya āsavakkhayo ca jīvitapariyādānañca ekakkhaṇe viya paññāyati.
Samūlaṃ taṇhamabbuyhā ti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena uppāṭetvā. Parinibbuto ti anupādisesanibbānena parinibbuto.
Vivattakkhandhan ti parivattakkhandhaṃ. Semānan ti uttānaṃ hutvā sayitaṃ hoti. Thero pana kiñcāpi uttānako sayito, tathāpissa dakkhiṇena passena paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattan ti dhūmāyitabhāvaṃ. Tasmiṃ hi khaṇe dhūmavalāhakā viya timiravalāhakā viya ca uṭṭhahiṃsu. Viññāṇaṃ samanvesatī ti paṭisandhicittaṃ pariyesati. Appatiṭṭhitenā ti paṭisandhiviññāṇena appatiṭṭhitena, appatiṭṭhitakāraṇāti attho. Beluvapaṇḍuvīṇan ti beluvapakkaṃ viya paṇḍuvaṇṇaṃ suvaṇṇamahāvīṇaṃ. Ādāyā ti kacche ṭhapetvā. Upasaṅkamī ti “godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho bhavissāmī”ti khuddakadārakavaṇṇī hutvā upasaṅkami. Nādhigacchāmī ti na passāmi. Sokaparetassā ti sokena phuṭṭhassa. Abhassathā ti pādapiṭṭhiyaṃ patitā. Tatiyaṃ.
4. Sattavassānubandhasuttavaṇṇanā
160
Catutthe satta vassānī ti pure bodhiyā chabbassāni, bodhito pacchā ekaṃ vassaṃ. Otārāpekkho ti “sace samaṇassa gotamassa kāyadvārādīsu kiñcideva ananucchavikaṃ passāmi, codessāmi nan”ti evaṃ vivaraṃ apekkhamāno. Alabhamāno ti rathareṇumattampi avakkhalitaṃ apassanto. Tenāha –
“Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato”ti. (su. ni. 448);
Upasaṅkamī ti “ajja samaṇaṃ gotamaṃ atigahetvā gamissāmī”ti upasaṅkami.
Jhāyasī ti jhāyanto avajjhāyanto nisinnosīti vadati. Vittaṃ nu jīno ti sataṃ vā sahassaṃ vā jitosi nu. Āguṃ nu gāmasmin ti, kiṃ nu antogāme pamāṇātikkantaṃ pāpakammaṃ akāsi, yena aññesaṃ mukhaṃ oloketuṃ avisahanto araññe vicarasi? Sakkhin ti mittabhāvaṃ.
Palikhāyā ti khaṇitvā. Bhavalobhajappan ti bhavalobhasaṅkhātaṃ taṇhaṃ. Anāsavo jhāyāmī ti nittaṇho hutvā dvīhi jhānehi jhāyāmi. Pamattabandhū ti māraṃ ālapati. So hi yekeci loke pamattā, tesaṃ bandhu.
Sace maggaṃ anubuddhan ti yadi tayā maggo anubuddho. Apehī ti apayāhi. Amaccudheyyan ti maccuno anokāsabhūtaṃ nibbānaṃ. Pāragāmino ti yepi pāraṃ gatā, tepi pāragāmino. Yepi pāraṃ gacchissanti, yepi pāraṃ gantukāmā, tepi pāragāmino.
Visūkāyikānī ti māravisūkāni. Visevitānī ti viruddhasevitāni, “appamāyu manussānaṃ, accayanti ahorattā”ti vutte. “Dīghamāyu manussānaṃ, nāccayanti ahorattā”tiādīni paṭilomakāraṇāni. Vipphanditānī ti, tamhi tamhi kāle hatthirājavaṇṇasappavaṇṇādidassanāni. Nibbejanīyā ti ukkaṇṭhanīyā.
Anupariyagā tiādīsu kiñcāpi atītavacanaṃ kataṃ, attho pana vikappavasena veditabbo. Idaṃ vuttaṃ hoti – yathā medavaṇṇaṃ pāsāṇaṃ vāyaso disvā – “api nāmettha muduṃ vindeyyāma, api assādo siyā”ti anuparigaccheyya, atha so tattha assādaṃ alabhitvāva vāyaso etto apakkameyya, tato pāsāṇā apagaccheyya, evaṃ mayampi so kāko viya selaṃ gotamaṃ āsajja assādaṃ vā santhavaṃ vā alabhantā gotamā nibbinditvā apagacchāma. Catutthaṃ.
5. Māradhītusuttavaṇṇanā
161
Pañcame abhāsitvā ti ettha a-kāro nipātamattaṃ, bhāsitvāti attho. Abhāsayitvātipi pāṭho. Upasaṅkamiṃsū ti “gopālakadārakaṃ viya daṇḍakena bhūmiṃ lekhaṃ datvā ativiya dummano hutvā nisinno. ‘Kinnu kho kāraṇan’ti? Pucchitvā, jānissāmā”ti upasaṅkamiṃsu.
Socasī ti cintesi. Āraññamiva kuñjaran ti yathā araññato pesitagaṇikārahatthiniyo āraññakaṃ kuñjaraṃ itthikuttadassanena palobhetvā bandhitvā ānayanti, evaṃ ānayissāma. Māradheyyan ti tebhūmakavaṭṭaṃ.
Upasaṅkamiṃsū ti – “tumhe thokaṃ adhivāsetha, mayaṃ taṃ ānessāmā”ti pitaraṃ samassāsetvā upasaṅkamiṃsu. Uccāvacā ti nānāvidhā. Ekasataṃ ekasatan ti ekekaṃ sataṃ sataṃ katvā. Kumārivaṇṇasatan ti iminā nayena kumāriattabhāvānaṃ sataṃ.
Atthassa pattiṃ hadayassa santin ti, dvīhipi padehi arahattameva kathesi. Senan ti kilesasenaṃ. Sā hi piyarūpasātarūpā nāma. Ekāhaṃ jhāyan ti eko ahaṃ jhāyanto. Sukhamanubodhin ti arahattasukhaṃ anubujjhiṃ. Idaṃ vuttaṃ hoti – piyarūpaṃ sātarūpaṃ senaṃ jinitvā ahaṃ eko jhāyanto “atthassa pattiṃ hadayassa santin”ti saṅkhaṃ gataṃ arahattasukhaṃ anubujjhiṃ. Tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti.
Kathaṃvihārībahulo ti katamena vihārena bahulaṃ viharanto. Aladdhā ti alabhitvā. Yo ti nipātamattaṃ. Idaṃ vuttaṃ hoti – katamena jhānena bahulaṃ jhāyantaṃ taṃ puggalaṃ kāmasaññā alabhitvāva paribāhirā hontīti.
Passaddhakāyo ti catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo. Suvimuttacitto ti arahattaphalavimuttiyā suṭṭhu vimuttacitto. Asaṅkharāno ti tayo kammābhisaṅkhāre anabhisaṅkharonto. Anoko ti anālayo. Aññāya dhamman ti catusaccadhammaṃ jānitvā. Avitakkajhāyī ti avitakkena catutthajjhānena jhāyanto. Na kuppatī tiādīsu dosena na kuppati, rāgena na sarati, mohena na thīno. Imesu tīsu mūlakilesesu gahitesu diyaḍḍhakilesasahassaṃ gahitameva hoti. Paṭhamapadena vā byāpādanīvaraṇaṃ gahitaṃ, dutiyena kāmacchandanīvaraṇaṃ, tatiyena thinaṃ ādiṃ katvā sesanīvaraṇāni. Iti iminā nīvaraṇappahānena khīṇāsavaṃ dasseti.
Pañcoghatiṇṇo ti pañcadvārikaṃ kilesoghaṃ tiṇṇo. Chaṭṭhan ti manodvārikampi chaṭṭhaṃ kilesoghaṃ atari. Pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni, chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbāni. Gaṇasaṅghacārī ti gaṇe ca saṅghe ca caratīti satthā gaṇasaṅghacārī nāma. Addhā carissantī ti aññepi saddhā bahujanā ekaṃsena carissanti. Ayan ti ayaṃ satthā. Anoko ti anālayo.
Acchejja nessatī ti acchinditvā nayissati, maccurājassa hatthato acchinditvā nibbānapāraṃ nayissatīti vuttaṃ hoti. Nayamānānan ti nayamānesu.
Selaṃva sirasūhacca, pātāle gādhamesathā ti mahantaṃ kūṭāgārappamāṇaṃ silaṃ sīse ṭhapetvā pātāle patiṭṭhagavesanaṃ viya. Khāṇuṃva urasāsajjā ti urasi khāṇuṃ paharitvā viya. Apethā ti apagacchatha. Imasmiṃ ṭhāne saṅgītikārā “idamavocā”ti desanaṃ niṭṭhapetvā daddallamānā ti gāthaṃ āhaṃsu. Tattha daddallamānā ti ativiya jalamānā sobhamānā. Āgañchun ti āgatā. Panudī ti nīhari. Tūlaṃ bhaṭṭhaṃva māluto ti yathā phalato bhaṭṭhaṃ simbalitūlaṃ vā poṭakitūlaṃ vā vāto panudati nīharati, evaṃ panudīti. Pañcamaṃ.
Tatiyo vaggo.
Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Mārasaṃyuttavaṇṇanā niṭṭhitā.