Bhikkhunīsaṃyuttaṃ


1. Āḷavikāsuttavaṇṇanā

162

Bhikkhunīsaṃyuttassa paṭhame āḷavikā ti āḷaviyaṃ jātā āḷavinagaratoyeva ca nikkhamma pabbajitā. Andhavanan ti kassapasammāsambuddhassa cetiye navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma dhammabhāṇakassa ariyapuggalassa akkhīni uppāṭetvā tattheva akkhibhedappattehi pañcahi corasatehi nivutthattā tato paṭṭhāya “andhavanan”ti saṅkhaṃ gataṃ vanaṃ. Taṃ kira sāvatthito dakkhiṇapasse gāvutamatte hoti rājārakkhāya guttaṃ. Tattha pavivekakāmā bhikkhū ca bhikkhuniyo ca gacchanti. Tasmā ayampi kāyavivekatthinī yena taṃ vanaṃ, tenupasaṅkami. Nissaraṇan ti nibbānaṃ. Paññāyā ti paccavekkhaṇañāṇena. Na tvaṃ jānāsi taṃ padan ti tvaṃ etaṃ nibbānapadaṃ vā nibbānagāmimaggapadaṃ vā na jānāsi. Sattisūlūpamā ti vinivijjhanatthena sattisūlasadisā. Khandhāsaṃ adhikuṭṭanā ti khandhā tesaṃ adhikuṭṭanabhaṇḍikā. Paṭhamaṃ.

2. Somāsuttavaṇṇanā

163

Dutiye ṭhānan ti arahattaṃ. Durabhisambhavan ti duppasahaṃ. Dvaṅgulapaññāyā ti parittapaññāya. Yasmā vā dvīhi aṅgulehi kappāsavaṭṭiṃ gahetvā suttaṃ kantanti, tasmā itthī “dvaṅgulapaññā”ti vuccati. Ñāṇamhi vattamānamhī ti phalasamāpattiñāṇe pavattamāne. Dhammaṃ vipassato ti catusaccadhammaṃ vipassantassa, pubbabhāge vā vipassanāya ārammaṇabhūtaṃ khandhapañcakameva. Kiñci vā pana aññasmī ti aññaṃ vā kiñci “ahaṃ asmī”ti taṇhāmānadiṭṭhivasena yassa siyā. Dutiyaṃ.

3. Kisāgotamīsuttavaṇṇanā

164

Tatiye kisāgotamī ti appamaṃsalohitatāya kisā, gotamīti panassā nāmaṃ. Pubbe kira sāvatthiyaṃ ekasmiṃ kule asītikoṭidhanaṃ sabbaṃ aṅgārāva jātaṃ. Kuṭumbiko aṅgārajātāni anīharitvā – “avassaṃ koci puññavā bhavissati, tassa puññena puna pākatikaṃ bhavissatī”ti suvaṇṇahiraññassa cāṭiyo pūretvā āpaṇe ṭhapetvā samīpe nisīdi. Athekā duggatakulassa dhītā – “aḍḍhamāsakaṃ gahetvā dārusākaṃ āharissāmī”ti vīthiṃ gatā taṃ disvā kuṭumbikaṃ āha – “āpaṇe tāva dhanaṃ ettakaṃ, gehe kittakaṃ bhavissatī”ti. Kiṃ disvā amma evaṃ kathesīti? Imaṃ hiraññasuvaṇṇanti. So “puññavatī esā bhavissatī”ti tassā vasanaṭṭhānaṃ pucchitvā āpaṇe bhaṇḍaṃ paṭisāmetvā tassā mātāpitaro upasaṅkamitvā evamāha – “amhākaṃ gehe vayappatto dārako atthi, tassetaṃ dārikaṃ dethā”ti. Kiṃ sāmi duggatehi saddhiṃ keḷiṃ karosīti? Mittasanthavo nāma duggatehipi saddhiṃ hoti, detha naṃ, kuṭumbasāminī bhavissatīti naṃ gahetvā gharaṃ ānesi. Sā saṃvāsamanvāya puttaṃ vijātā. Putto padasā āhiṇḍanakāle kālamakāsi. Sā duggatakule uppajjitvā mahākulaṃ gantvāpi “puttavināsaṃ pattāmhī”ti uppannabalavasokā puttassa sarīrakiccaṃ vāretvā taṃ matakaḷevaraṃ ādāya nagare vippalapantī carati.

Ekadivasaṃ mahatiyā buddhavīthiyā dasabalassa santikaṃ gantvā – “puttassa me arogabhāvatthāya bhesajjaṃ detha bhagavā”ti āha. Gaccha sāvatthiṃ āhiṇḍitvā yasmiṃ gehe matapubbo natthi, tato siddhatthakaṃ āhara, puttassa te bhesajjaṃ bhavissatīti. Sā nagaraṃ pavisitvā dhuragehato paṭṭhāya Bhagavatā vuttanayena gantvā siddhatthakaṃ yācantī ghare ghare, “kuto tvaṃ evarūpaṃ gharaṃ passissasī”ti vuttā katipayāni gehāni āhiṇḍitvā – “sabbesampi kirāyaṃ dhammatā, na mayhaṃ puttassevā”ti sālāyaṃ chavaṃ chaḍḍetvā pabbajjaṃ yāci. Satthā “imaṃ pabbājetū”ti bhikkhuniupassayaṃ pesesi. Sā khuraggeyeva arahattaṃ pāpuṇi. Imaṃ theriṃ sandhāya “atha kho kisāgotamī”ti vuttaṃ.

Ekamāsī ti ekā āsi. Rudammukhī ti rudamānamukhī viya. Accantaṃ mataputtāmhī ti ettha antaṃ atītaṃ accantaṃ, bhāvanapuṃsakametaṃ. Idaṃ vuttaṃ hoti – yathā puttamaraṇaṃ antaṃ atītaṃ hoti, evaṃ mataputtā ahaṃ, idāni mama puna puttamaraṇaṃ nāma natthi. Purisā etadantikā ti purisāpi me etadantikāva. Yo me puttamaraṇassa anto, purisānampi me esevanto, abhabbā ahaṃ idāni purisaṃ gavesitunti. Sabbattha vihatā nandī ti sabbesu khandhāyatanadhātubhavayonigatiṭhitinivāsesu mama taṇhānandī vihatā. Tamokkhandho ti avijjākkhandho. Padālito ti ñāṇena bhinno. Tatiyaṃ.

4. Vijayāsuttavaṇṇanā

165

Catutthe pañcaṅgikenā ti ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgasamannāgatena. Niyyātayāmi tuyhevā ti sabbe tuyhaṃyeva demi. Nāhaṃ tenatthikā ti nāhaṃ tena atthikā. Pūtikāyenā ti suvaṇṇavaṇṇopi kāyo niccaṃ uggharitapaggharitaṭṭhena pūtikāyova, tasmā evamāha. Bhindanenā ti bhijjanasabhāvena. Pabhaṅgunā ti cuṇṇavicuṇṇaṃ āpajjanadhammena. Aṭṭīyāmī ti aṭṭā pīḷitā homi. Harāyāmī ti lajjāmi. Santā samāpattī ti aṭṭhavidhā lokiyasamāpatti ārammaṇasantatāya aṅgasantatāya ca santāti vuttā. Sabbatthā ti sabbesu rūpārūpabhavesu, tesaṃ dvinnaṃ bhavānaṃ gahitattā gahite kāmabhave aṭṭhasu ca samāpattīsūti etesu sabbesu ṭhānesu mayhaṃ avijjātamo vihatoti vadati. Catutthaṃ.

5. Uppalavaṇṇāsuttavaṇṇanā

166

Pañcame supupphitaggan ti aggato paṭṭhāya suṭṭhu pupphitaṃ sālarukkhaṃ. Na catthi te dutiyā vaṇṇadhātū ti tava vaṇṇadhātusadisā dutiyā vaṇṇadhātu natthi, tayā sadisā aññā bhikkhunī natthīti vadati. Idhāgatā tādisikā bhaveyyun ti yathā tvaṃ idhāgatā kiñci santhavaṃ vā sinehaṃ vā na labhasi, evam evaṃ tepi tayāva sadisā bhaveyyuṃ. Pakhumantarikāyan ti dvinnaṃ akkhīnaṃ majjhe nāsavaṃsepi tiṭṭhantiṃ maṃ na passasi. Vasībhūtamhī ti vasībhūtā asmi. Pañcamaṃ.

6. Cālāsuttavaṇṇanā

167

Chaṭṭhe ko nu taṃ idamādapayī ti ko nu mandabuddhi bālo taṃ evaṃ gāhāpesi? Pariklesan ti aññampi nānappakāraṃ upaddavaṃ. Idāni yaṃ māro āha – “ko nu taṃ idamādapayī”ti, taṃ maddantī – “na maṃ andhabālo ādapesi, loke pana aggapuggalo satthā dhammaṃ desesī”ti dassetuṃ, buddho tiādimāha. Tattha sacce nivesayī ti paramatthasacce nibbāne nivesesi. Nirodhaṃ appajānantā ti nirodhasaccaṃ ajānantā. Chaṭṭhaṃ.

7. Upacālāsuttavaṇṇanā

168

Sattame enti māravasaṃ punā ti punappunaṃ maraṇamārakilesamāradevaputtamārānaṃ vasaṃ āgacchanti. Padhūpito ti santāpito. Agati yattha mārassā ti yattha tuyhaṃ mārassa agati. Tatthā ti tasmiṃ nibbāne. Sattamaṃ.

8. Sīsupacālāsuttavaṇṇanā

169

Aṭṭhame samaṇī viya dissasī ti samaṇisadisā dissasi. Kimiva carasi momūhā ti kiṃ kāraṇā momūhā viya carasi? Ito bahiddhā ti imamhā sāsanā bahi. Pāsaṃ ḍentīti pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti attho. Sāsanaṃ pana pāse moceti, tasmā pāsaṇḍoti na vuccati, ito bahiddhāyeva pāsaṇḍā honti. Pasīdantī ti saṃsīdanti lagganti.

Idāni “kaṃ nu uddissa muṇḍāsī”ti pañhaṃ kathentī atthi sakyakule jāto tiādimāha. Tattha sabbābhibhū ti sabbāni khandhāyatanadhātubhavayonigatiādīni abhibhavitvā ṭhito. Maraṇamārādayo nudi nīharīti māranudo. Sabbatthamaparājito ti sabbesu rāgādīsu vā mārayuddhe vā ajito. Sabbattha mutto ti sabbesu khandhādīsu mutto. Asito ti taṇhādiṭṭhinissayena anissito. Sabbakammakkhayaṃ patto ti sabbakammakkhayasaṅkhātaṃ arahattaṃ patto. Upadhisaṅkhaye ti upadhisaṅkhayasaṅkhāte nibbāne ārammaṇato vimutto. Aṭṭhamaṃ.

9. Selāsuttavaṇṇanā

170

Navame kenidaṃ pakatan ti kena idaṃ kataṃ. Bimban ti attabhāvaṃ sandhāya vadati. Aghan ti dukkhapatiṭṭhānattā attabhāvameva vadati. Hetubhaṅgā ti hetunirodhena paccayavekallena. Navamaṃ.

10. Vajirāsuttavaṇṇanā

171

Dasame nayidha sattupalabbhatī ti imasmiṃ suddhasaṅkhārapuñje paramatthato satto nāma na upalabbhati. Khandhesu santesū ti pañcasu khandhesu vijjamānesu tena tenākārena vavatthitesu. Sammutī ti sattoti samaññāmattameva hoti. Dukkhan ti pañcakkhandhadukkhaṃ. Nāññatra dukkhā ti ṭhapetvā dukkhaṃ añño neva sambhoti na nirujjhatīti. Dasamaṃ.

Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Bhikkhunīsaṃyuttavaṇṇanā niṭṭhitā.