Brahmasaṃyuttaṃ
1. Paṭhamavaggo
1. Brahmāyācanasuttavaṇṇanā
172
Brahmasaṃyuttassa paṭhame parivitakko udapādī ti sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso vitakko udapādi. Kadā udapādīti? Buddhabhūtassa aṭṭhame sattāhe rājāyatanamūle sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamayapatte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnamattassa.
Adhigato ti paṭividdho. Dhammo ti catusaccadhammo. Gambhīro ti uttānapaṭikkhepavacanametaṃ. Duddaso ti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santo ti nibbuto. Paṇīto ti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaro ti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇo ti saṇho. Paṇḍitavedanīyo ti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmā ti sattā pañcasu kāmaguṇesu allīyanti, tasmā te ālayā ti vuccanti. Aṭṭhasatataṇhāvicaritāni vā allīyanti, tasmāpi ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhaṃ ālayaṃ uyyānabhūmiṃ viya dassento “ālayarāmā”tiādimāha.
Tattha yadidan ti nipāto, tassa ṭhānaṃ sandhāya “yaṃ idan”ti, paṭiccasamuppādaṃ sandhāya “yo ayan”ti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādo ti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamatho tiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti, vūpasammanti, tasmā sabbasaṅkhārasamatho ti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho ti vuccati. Yā pan’esā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānan ti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamatho ti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi. Apissū ti anubrūhanatthe nipāto. So “na kevalaṃ ayaṃ parivitakko udapādi, imāpi gāthā paṭibhaṃsū”ti dīpeti. Anacchariyā ti anuacchariyā. Paṭibhaṃsū ti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.
Kicchenā ti dukkhena, na dukkhāya paṭipadāya. Buddhānaṃ hi cattāropi maggā sukhapaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halan ti ettha ha -kāro nipātamatto, alanti attho. Pakāsitun ti desituṃ, evaṃ kicchena adhigatassa alaṃ desituṃ pariyattaṃ desituṃ. Ko attho desitenāti vuttaṃ hoti? Rāgadosaparetehī ti rāgadosaphuṭṭhehi rāgadosānugatehi vā.
Paṭisotagāmin ti niccādīnaṃ paṭisotaṃ, “aniccaṃ dukkhamanattā asubhan”ti evaṃ gataṃ catusaccadhammaṃ. Rāgarattā ti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantī ti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭā ti avijjārāsinā ajjhotthaṭā.
Appossukkatāyā ti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami? Nanu esa mutto mocessāmi, tiṇṇo tāressāmi –
“Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevakan”ti. (bu. vaṃ. 2.56) –
Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Ath’assa – “ime sattā kañjiyapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī”ti? Cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.
“Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho. Taṃ lokiyamahājanā kathaṃ paṭivijjhissantī”ti? Dhammagambhīrapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.
Api ca brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – “mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā. Te ‘satthā kira dhammaṃ na desetukāmo ahosi. Atha naṃ mahābrahmā yācitvā desāpesi. Santo vata bho dhammo, paṇīto vata bho dhammo’ti maññamānā sussūsissantī”ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.
Sahampatissā ti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ “sahampatibrahmā”ti paṭisañjānanti. Taṃ sandhāyāha “brahmuno sahampatissā”ti. Nassati vata bho ti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmā ti yasmiṃ nāma loke. Purato pāturahosī ti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikā ti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Assavanatā ti assavanatāya. Bhavissantī ti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatā padumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.
Pāturahosī ti pātubhavi. Samalehi cintito ti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretan ti vivaraṃ etaṃ. Amatassa dvāran ti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhan ti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.
Sele yathā pabbatamuddhaniṭṭhito ti selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpaman ti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ pan’ettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ pan’ettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā, tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti so aggi viya himavantapabbato viya ca. Vuttampi c’etaṃ –
“Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā”ti. (dha. pa. 304);
Ajjhesanan ti yācanaṃ. Buddhacakkhunā ti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ “buddhacakkhū”ti nāmaṃ, sabbaññutaññāṇassa “samantacakkhū”ti, tiṇṇaṃ maggañāṇānaṃ “dhammacakkhū”ti. Apparajakkhe tiādīsu yesaṃ vuttanayen’eva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.
Ayaṃ pan’ettha pāḷi – “saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo, kusīto. Upaṭṭhitassati, muṭṭhassati. Samāhito, asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko. Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā, iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇan”ti (paṭi. ma. 1.112).
Uppaliniyan ti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnī ti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānī ti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni pana samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evam evaṃ ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.
Tattha “yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo (pu. pa. 148-151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento – “ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo”ti addassa. Passanto ca “ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū”ti evaṃ sabbākāratova addasa.
Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – “katame sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā”ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā, “ettakā rāgacaritā ettakā dosa-mohacaritā vitakka-saddhā-buddhicaritā”ti cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.
Paccabhāsī ti patiabhāsi. Apārutā ti vivaṭā. Amatassa dvārā ti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhan ti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.
Antaradhāyī ti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Gate ca pana tasmiṃ bhagavā “kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan”ti? Āḷārudakānaṃ kālaṅkatabhāvaṃ, pañcavaggiyānañca bahūpakārabhāvaṃ ñatvā tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ Isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.
2. Gāravasuttavaṇṇanā
173
Dutiye udapādī ti ayaṃ vitakko pañcame sattāhe udapādi. Agāravo ti aññasmiṃ gāravarahito, kañci garuṭṭhāne aṭṭhapetvāti attho. Appatisso ti patissayarahito, kañci jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.
Sadevake tiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti, brahmā nāma mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi dvīsu…pe… dasahi aṅgulīhi dasasupi cakkavāḷasahassesu ālokaṃ pharati, so iminā sīlasampannataroti vattuṃ mā labhatūti samārake sabrahmake ti visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā, te iminā sīlasampannatarāti vattuṃ mā labhantūti sassamaṇabrāhmaṇiyā pajāyā ti vuttaṃ. Sadevamanussāyā ti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataran ti sīlena sampannataraṃ, adhikataranti attho. Sesesupi eseva nayo. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇaṃ hetaṃ.
Pāturahosī ti – “ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto ‘mayā paṭividdhaṃ navalokuttaradhammameva sakkatvā garuṃ katvā upanissāya viharissāmī’ti cinteti, kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhivisesaṃ cinteti, gacchāmissa ussāhaṃ janessāmī”ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho.
Viharanti cā ti ettha yo vadeyya “viharantīti vacanato paccuppannepi bahū buddhā”ti, so “bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho”ti iminā vacanena paṭibāhitabbo.
“Na me ācariyo atthi, sadiso me na vijjati;
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo”ti. (mahāva. 11; ma. ni. 1.285) –
Ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmā ti yasmā sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatā ti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna-sāsanan ti buddhānaṃ sāsanaṃ sarantena. Dutiyaṃ.
3. Brahmadevasuttavaṇṇanā
174
Tatiye eko ti ṭhānādīsu iriyāpathesu ekako, ekavihārīti attho. Vūpakaṭṭho ti kāyena vūpakaṭṭho nissaṭo. Appamatto ti satiyā avippavāse ṭhito. Ātāpī ti vīriyātāpena samannāgato. Pahitatto ti pesitatto. Kulaputtā ti ācārakulaputtā. Sammadevā ti na iṇaṭṭā na bhayaṭṭā na jīvitapakatā hutvā, yathā vā tathā vā pabbajitāpi ye anulomapaṭipadaṃ pūrenti, te sammadeva agārasmā anagāriyaṃ pabbajanti nāma. Brahmacariyapariyosānan ti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Diṭṭheva dhamme ti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvā ti sāmaṃ jānitvā paccakkhaṃ katvā. Upasampajjā ti paṭilabhitvā sampādetvā vihāsi. Evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsī ti. Etenassa paccavekkhaṇabhūmi dassitā.
Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate, na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā tattha vāyāmābhāvato, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti. Sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā – “kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī”ti jānanto jānāti.
Vusitan ti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyan ti maggabrahmacariyaṃ. Kataṃ karaṇīyan ti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyā ti idāni puna itthabhāvāya, evaṃ soḷasakiccabhāvāya, kilesakkhayāya vā katamaggabhāvanā natthīti. Atha vā itthattāyā ti itthattabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataro ti eko. Arahatan ti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosi.
Sapadānan ti sapadānacāraṃ, sampattagharaṃ anukkamma paṭipāṭiyā caranto. Upasaṅkamī ti upasaṅkamanto. Mātā panassa puttaṃ disvāva gharā nikkhamma pattaṃ gahetvā antonivesanaṃ pavesetvā paññattāsane nisīdāpesi.
Āhutiṃ niccaṃ paggaṇhātī ti niccakāle āhutipiṇḍaṃ paggaṇhāti. Taṃ divasaṃ pana tasmiṃ ghare bhūtabalikammaṃ hoti. Sabbagehaṃ haritupalittaṃ vippakiṇṇalājaṃ vanamālaparikkhittaṃ ussitaddhajapaṭākaṃ tattha tattha puṇṇaghare ṭhapetvā daṇḍadīpikā jāletvā gandhacuṇṇamālādīhi alaṅkataṃ, samantato sañchādiyamānā dhūmakaṭacchu ahosi. Sāpi brāhmaṇī kālasseva vuṭṭhāya soḷasahi gandhodakaghaṭehi nhāyitvā sabbālaṅkārena attabhāvaṃ alaṅkari. Sā tasmiṃ samaye mahākhīṇāsavaṃ nisīdāpetvā, yāguuḷuṅkamattampi adatvā, “mahābrahmaṃ bhojessāmī”ti suvaṇṇapātiyaṃ pāyāsaṃ pūretvā sappimadhusakkharādīhi yojetvā nivesanassa pacchābhāge haritupalittabhāvādīhi alaṅkatā bhūtapīṭhikā atthi. Sā taṃ pātiṃ ādāya, tattha gantvā, catūsu koṇesu majjhe ca ekekaṃ pāyāsapiṇḍaṃ ṭhapetvā, ekaṃ piṇḍaṃ hatthena gahetvā, yāva kapparā sappinā paggharantena pathaviyaṃ jāṇumaṇḍalaṃ patiṭṭhāpetvā “bhuñjatu bhavaṃ mahābrahmā, sāyatu bhavaṃ mahābrahmā, tappetu bhavaṃ mahābrahmā”ti vadamānā brahmānaṃ bhojeti.
Etadahosī ti mahākhīṇāsavassa sīlagandhaṃ chadevaloke ajjhottharitvā brahmalokaṃ upagataṃ ghāyamānassa etaṃ ahosi. Saṃvejeyyan ti codeyyaṃ, sammāpaṭipattiyaṃ yojeyyaṃ. ‘Ayaṃ hi evarūpaṃ aggadakkhiṇeyyaṃ mahākhīṇāsavaṃ nisīdāpetvā yāguuḷuṅkamattampi adatvā, “mahābrahmaṃ bhojessāmī”ti tulaṃ pahāya hatthena tulayantī viya, bheriṃ pahāya kucchiṃ vādentī viya, aggiṃ pahāya khajjopanakaṃ dhamamānā viya bhūtabaliṃ kurumānā āhiṇḍati. Gacchāmissā micchādassanaṃ bhinditvā apāyamaggato uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati, tathā karomīti vuttaṃ hoti.
Dūre ito ti imamhā ṭhānā dūre brahmaloko. Tato hi kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattālīsayojanasahassāni khepayamānā catūhi māsehi pathaviyaṃ patiṭṭhaheyya, sabbaheṭṭhimopi brahmaloko evaṃ dūre. Yassāhutin ti yassa brahmuno āhutiṃ paggaṇhāsi, tassa brahmaloko dūreti attho. Brahmapathan ti ettha brahmapatho nāma cattāri kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī tvaṃ kiṃ jappasi vippalapasi? Brahmāno hi sappītikajjhānena yāpenti, na etaṃ tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti.
Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā theraṃ upadisanto eso hi te brāhmaṇi brahmadevo tiādimāha. Tattha nirūpadhiko ti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapatto ti devānaṃ atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto. Anaññaposī ti ṭhapetvā imaṃ attabhāvaṃ aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposī.
Āhuneyyo ti āhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagū ti catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitatto ti attānaṃ bhāvetvā vaḍḍhetvā ṭhito. Anūpalitto ti taṇhādīhi lepehi ālitto. Ghāsesanaṃ iriyatī ti āhārapariyesanaṃ carati.
Na tassa pacchā na puratthamatthī ti pacchā vuccati atītaṃ, puratthaṃ vuccati anāgataṃ, atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā natthīti vadati. Santo tiādīsu rāgādisantatāya santo. Kodhadhūmavigamā vidhūmo, dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā nikkhittadaṇḍo. Tasathāvaresū ti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā nāma. Satta pana sekhā tasāti vattuṃ na sakkā, thāvarā na honti, bhajamānā pana thāvarapakkhameva bhajanti. So tyāhutin ti so te āhutiṃ.
Visenibhūto ti kilesasenāya viseno jāto. Anejo ti nittaṇho. Susīlo ti khīṇāsavasīlena susīlo. Suvimuttacitto ti phalavimuttiyā suṭṭhu vimuttacitto. Oghatiṇṇan ti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa vaṇṇaṃ kathento āyatane brāhmaṇiṃ niyojesi. Avasānagāthā pana saṅgītikārehi ṭhapitā. Patiṭṭhapesi dakkhiṇan ti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikan ti sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.
4. Bakabrahmasuttavaṇṇanā
175
Catutthe pāpakaṃ diṭṭhigatan ti lāmikā sassatadiṭṭhi. Idaṃ niccan ti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ “niccan”ti vadati. Dhuvādīni tass’eva vevacanāni. Tattha dhuvan ti thiraṃ. Sassatan ti sadā vijjamānaṃ. Kevalan ti akhaṇḍaṃ sakalaṃ. Acavanadhamman ti acavanasabhāvaṃ. Idaṃ hi na jāyatī tiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthi, taṃ sandhāya vadati. Ito ca panaññan ti ito sahakāyā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti. Evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī ca pana so upari tisso jhānabhūmiyo cattāro magge cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā panassa sā diṭṭhi uppannāti? Paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.
Tatrāyaṃ anupubbikathā – heṭṭhupapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassare aṭṭha kappe āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā, paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti. So paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi.
Avijjāgato ti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmā ti yo nāma. Vakkhatī ti bhaṇati. “Yatrā”ti nipātayogena pana anāgatavacanaṃ kataṃ.
Evaṃ vutte so brahmā yathā nāma maggacoro dve tayo pahāre adhivāsento sahāye anācikkhitvāpi uttariṃ pahāraṃ pahariyamāno “asuko ca asuko ca mayhaṃ sahāyo”ti ācikkhati, evameva Bhagavatā santajjiyamāno satiṃ labhitvā, “bhagavā mayhaṃ padānupadaṃ pekkhanto maṃ nippīḷitukāmo”ti bhīto attano sahāye ācikkhanto dvāsattatī tiādimāha. Tassattho – bho gotama, mayaṃ dvāsattati janā puññakammā tena puññakammena idha nibbattā. Vasavattino sayaṃ aññesaṃ vase avattitvā pare attano vase vattema, jātiñca jarañca atītā, ayaṃ no vedehi gatattā “vedagū”ti saṅkhaṃ gatā bhagavā antimā brahmupapatti. Asmābhijappanti janā anekā ti anekajanā amhe abhijappanti. “Ayaṃ kho bhavaṃ brahmā, mahābrahmā, abhibhū, anabhibhūto, aññadatthudaso, vasavattī, issaro, kattā, nimmātā, seṭṭho, sajitā, vasī, pitā bhūtabhabyānan”ti evaṃ patthenti pihentīti.
Atha naṃ bhagavā appaṃ hi etan tiādimāha. Tattha etan ti yaṃ tvaṃ idha tava āyuṃ “dīghan”ti maññasi, etaṃ appaṃ parittakaṃ. Sataṃ sahassānaṃ nirabbudānan ti nirabbudagaṇanāya satasahassanirabbudānaṃ. Āyuṃ pajānāmī ti, “idāni tava avasiṭṭhaṃ ettakaṃ āyū”ti ahaṃ jānāmi. Anantadassī bhagavā hamasmī ti, bhagavā, tumhe “ahaṃ anantadassī jātiādīni upātivatto”ti vadatha. Kiṃ me purāṇan ti, yadi tvaṃ anantadassī, evaṃ sante idaṃ me ācikkha, kiṃ mayhaṃ purāṇaṃ? Vatasīlavattan ti sīlameva vuccati. Yamahaṃ vijaññā ti yaṃ ahaṃ tayā kathitaṃ jāneyyaṃ, taṃ me ācikkhāti vadati.
Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesī tiādimāha. Tatrāyaṃ adhippāyo – pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā – “jātijarāmaraṇassa antaṃ karissāmī”ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānassa lābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālenakālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā gacchantā nivattitvā āgatamaggābhimukhā ahesuṃ, sabbasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ – tasmā “natthi dāni amhākaṃ jīvitan”ti cintetvā, goṇe cakkesu bandhitvā, manussā sakaṭacchāyaṃ pavisitvā nipajjiṃsu.
Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena pūriyamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantaṃ, disvā cintesi – “atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā”ti? So evaṃ āvajjento marukantāre taṃ satthaṃ disvā ‘ime sattā mā nassantū’ti “ito cito ca mahāudakakkhandho chijjitvā marukantāre satthābhimukho gacchatū”ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento paṭhamaṃ gāthamāha. Tattha apāyesī ti pāyesi. A-kāro nipātamattaṃ. Gammanī ti gimhe. Samparete ti gimhātapena phuṭṭhe anugate.
Aparasmimpi samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā araññagāmakaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā “kinnu kho etan”ti? Āvajjento “manussānaṃ bhayaṃ uppannan”ti ñatvā “mayi passante ime sattā mā nassantū”ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginiṃ senaṃ māpesi. Kammasajjā āgacchantā corā disvā, “rājā maññe āgato”ti vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso “yaṃ yassa santakaṃ, taṃ tass’eva hotū”ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento dutiyaṃ gāthamāha. Tattha eṇikūlasmin ti gaṅgātīre. Gayhakaṃ nīyamānan ti gahetvā nīyamānaṃ, karamaraṃ nīyamānantipi attho.
Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā, nāvāsaṅghāṭaṃ bandhitvā, bahuṃ khādanīyañceva bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito “ime mayi saññampi na karonti. Idāni ne samuddameva pāpessāmī”ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā, susukāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāyaṃ nisinno sutvā, “ime gāyantā naccantā somanassajātā āgacchanti. Idāni pana bhayaravaṃ raviṃsu, kinnu kho”ti? Āvajjento nāgarājaṃ disvā, “mayi passante sattā mā nassantū”ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ pajahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho, mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento tatiyaṃ gāthamāha. Tattha luddenā ti dāruṇena. Manussakamyā ti manussakāmatāya, manusse viheṭhetukāmatāyāti attho.
Aparasmimpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha.
Tattha baddhacaro ti antevāsiko, so pana jeṭṭhantevāsiko ahosi. Sambuddhimantaṃ vatinaṃ amaññī ti, “sammā buddhimā vatasampanno ayan”ti evaṃ maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti. Aññepi jānāsī ti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā hi buddho ti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti attho. Tathā hi tyāyaṃ jalitānubhāvo ti yasmā ca tvaṃ buddho, tasmā te ayaṃ jalito ānubhāvo. Obhāsayaṃ tiṭṭhatī ti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati. Catutthaṃ.
5. Aññatarabrahmasuttavaṇṇanā
176
Pañcame tejodhātuṃ samāpajjitvā ti tejokasiṇaparikammaṃ katvā pādakajjhānato vuṭṭhāya, “sarīrato jālā nikkhamantū”ti adhiṭṭhahanto adhiṭṭhānacittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma hoti, tathā samāpajjitvā. Tasmiṃ brahmaloke ti kasmā thero tattha agamāsi? Therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ disvā “aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabban”ti ahosi, tasmā agamāsi. Sesānaṃ gamanepi eseva nayo. So hi brahmā tathāgatassa ceva tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatassa sāvakānaṃ ābhā pakativaṇṇāva.
Passasi vītivattantan ti imasmiṃ brahmaloke aññabrahmasarīravimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati. Na me, mārisa, sā diṭṭhī ti yā mesā, “idhāgantuṃ samattho añño samaṇo vā brāhmaṇo vā natthī”ti pure diṭṭhi, natthi me sā. Kathaṃ vajjan ti kena kāraṇena vadeyyaṃ. Niccomhi sassato ti imassa kira brahmuno laddhidiṭṭhi sassatadiṭṭhi cāti dve diṭṭhiyo. Tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā. Bhagavā pan’ettha mahantaṃ dhammadesanaṃ desesi. Brahmā desanāpariyosāne sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha.
Brahmapārisajjan ti brahmapāricārikaṃ. Therānañhi bhaṇḍagāhakadaharā viya brahmānampi pārisajjā brahmāno nāma honti. Tenupasaṅkamā ti kasmā therasseva santikaṃ pesesi? There kirassa tattakeneva kathāsallāpena vissāso udapādi, tasmā tass’eva santikaṃ pesesi aññepī ti yathā tumhe cattāro janā, kinnu kho evarūpā aññepi atthi, udāhu tumhe cattāro eva mahiddhikāti? Tevijjā ti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhipattā ti iddhividhañāṇaṃ pattā. Cetopariyāyakovidā ti paresaṃ cittācāre kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena āgatameva hoti. Bahū ti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā, sakalaṃ jambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ.
6. Brahmalokasuttavaṇṇanā
177
Chaṭṭhe paccekaṃ dvārabāhan ti ekeko ekekaṃ dvārabāhaṃ nissāya dvārapālā viya aṭṭhaṃsu. Iddho ti jhānasukhena samiddho. Phīto ti abhiññāpupphehi supupphito. Anadhivāsento ti asahanto. Etadavocā ti etesaṃ nimmitabrahmānaṃ majjhe nisinno etaṃ “passasi me”tiādivacanaṃ avoca.
Tayo supaṇṇā ti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇā ti tīṇi supaṇṇarūpasatāni. Caturo ca haṃsā ti cattārihaṃsarūpasatāni. Bugghīnisā pañcasatā ti byagghasadisā ekacce migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo supaṇṇā ti tīṇi supaṇṇapantisatāni, caturo haṃsā ti cattāri haṃsapantisatāni. Byagghīnisā pañcasatā ti pañca byagghīnisā pantisatāni. Jhāyino ti jhāyissa mayhaṃ vimāne ayaṃ vibhūtīti dasseti. Obhāsayan ti obhāsayamānaṃ. Uttarassaṃ disāyan ti taṃ kira kanakavimānaṃ tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti. Tasmā evamāha. Ayaṃ panassa adhippāyo – evarūpe kanakavimāne vasanto ahaṃ kassa aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvā ti rūpamhi jātijarābhaṅgasaṅkhātaṃ dosaṃ disvā. Sadā pavedhitan ti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭṭitaṃ rūpaṃ disvā. Tasmā na rūpe ramati sumedho ti yasmā rūpe raṇaṃ passati, sadā pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na ramatīti. Chaṭṭhaṃ.
7. Kokālikasuttavaṇṇanā
178
Sattame appameyyaṃ paminanto ti appameyyaṃ khīṇāsavapuggalaṃ “ettakaṃ sīlaṃ, ettako samādhi, ettakā paññā”ti evaṃ minanto. Kodhavidvā vikappaye ti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto kappeyyāti dīpeti. Nivutaṃ taṃ maññe ti yo pana puthujjano taṃ pametuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmīti. Sattamaṃ.
8. Katamodakatissasuttavaṇṇanā
179
Aṭṭhame akissavan ti kissavā vuccati paññā, nippaññoti attho. Aṭṭhamaṃ.
9. Turūbrahmasuttavaṇṇanā
180
Navame ābādhiko ti “sāsapamattīhi pīḷakāhī”tiādinā nayena anantarasutte āgatena ābādhena ābādhiko. Bāḷhagilāno ti adhimattagilāno. Turū ti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ patvā brahmaloke nibbatto. So bhūmaṭṭhakadevatā ādiṃ katvā, “ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā”ti paramparāya brahmalokasampattaṃ kokālikassa pāpakammaṃ sutvā – “mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittapasādatthāyā”ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāya vuttaṃ “turū paccekabrahmā”ti. Pesalā ti piyasīlā. Kosi tvaṃ, āvuso ti nipannakova kabarakkhīni ummīletvā evamāha. Passa yāvañca te ti passa yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.
Atha naṃ “adiṭṭhippatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī”ti ñatvā purisassa hī tiādimāha. Tattha kuṭhārī ti kuṭhārisadisā pharusā vācā. Chindatī ti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyan ti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatī ti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyo ti, yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento “dussīlo ayan”ti vadati. Vacināti mukhena so kalin ti, so taṃ aparādhaṃ mukhena vicināti nāma. Kalinā tenā ti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.
Sabbassāpi sahāpi attanā ti sabbena sakenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesū ti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali.
Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānan tiādimāha. Tattha sataṃ sahassānan ti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatī ti aparāni chattiṃsati nirabbudāni. Pañca cā ti abbudagaṇanāya pañca abbudāni. Yamariyagarahī ti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti. Navamaṃ.
10. Kokālikasuttavaṇṇanā
181
Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamī ti, ko ayaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāre paṭivasati cūḷakokālikoti nāmena, na devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha nesaṃ kokāliko vattaṃ dassesi. Te tena saddhiṃ sammoditvā, “āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci ārocehī”ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā, “gacchāma mayaṃ, āvuso”ti kokālikaṃ āpucchiṃsu. Kokāliko “ajjekadivasaṃ, āvuso, vasitvā sve gamissathā”ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – “āvuso, tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na ne koci paccayenāpi nimantetī”ti. Nagaravāsino, “kahaṃ, bhante, therā, kasmā no na ārocayitthā”ti? Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.
Kokāliko cintesi – “paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na sādiyissanti, asādiyantā ‘āvāsikassa dethā’ti vakkhantī”ti. Taṃ taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva “ime paccayā neva amhākaṃ, na kokālikassa kappantī”ti paṭikkhipitvā pakkamiṃsu. Kokāliko “kathaṃ hi nāma attanā agaṇhantā mayhampi adāpetvā pakkamissantī”ti? Āghātaṃ uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjitvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – “ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe”ti there upasaṅkamitvā, “āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātā”ti vatvā “mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī”ti taramānarūpo nikkhamitvā sāvatthiṃ gantvā yena bhagavā tenupasaṅkami. Ayameva kokāliko iminā ca kāraṇena upasaṅkamīti veditabbo.
Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi – “ayaṃ aggasāvake akkositukāmo āgato”ti. “Sakkā nu kho paṭisedhetun”ti ca āvajjento, “na sakkā paṭisedhetuṃ, theresu aparajjhitvā kālaṅkato ekaṃsena padumaniraye nibbattissatī”ti disvā, “sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī”ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevan ti tikkhattuṃ paṭisedhesi. Tattha mā hevan ti mā evaṃ abhaṇi. Saddhāyiko ti saddhāya ākaro pasādāvaho saddhātabbavacano vā. Paccayiko ti pattiyāyitabbavacano.
Pakkāmī ti kammānubhāvena codiyamāno pakkāmi. Okāsakataṃ hi kammaṃ na sakkā paṭibāhituṃ, taṃ tassa tattha ṭhātuṃ na adāsi. Acirapakkantassā ti pakkantassa sato na cireneva. Sabbo kāyo phuṭo ahosī ti kesaggamattampi okāsaṃ āvajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyo ti caṇakamattiyo. Beluvasalāṭukamattiyo ti taruṇabeluvamattiyo. ( Billamattiyo ti mahābeluvamattiyo.) Pabhijjiṃsū ti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu sayi. Atha dhammasavanatthaṃ āgatāgatā manussā – “dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ patto”ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhi-kāraṃ akaṃsu. Ārakkhakadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikāro udapādi. Ath’assa upajjhāyo āgantvā ovādaṃ agaṇhantaṃ ñatvā garahitvā pakkāmi.
Kālamakāsī ti upajjhāye pakkante kālamakāsi. Padumaṃ nirayan ti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayamhiyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.
Vīsatikhāriko ti māgadhakena patthena cattāro patthā kosalaraṭṭhe ekapattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāho ti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayo ti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudā dīsupi eseva nayo.
Vassagaṇanāpi pan’ettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Es’eva nayo sabbatthāti. Dasamaṃ.
Paṭhamo vaggo.
2. Dutiyavaggo
1. Sanaṅkumārasuttavaṇṇanā
182
Dutiyavaggassa paṭhame sappinītīre ti sappinīnāmikāya nadiyā tīre. Sanaṅkumāro ti so kira pañcasikhakumārakakāle jhānaṃ bhāvetvā brahmaloke nibbatto kumārakavaṇṇeneva vicarati. Tena naṃ “kumāro”ti sañjānanti, porāṇakattā pana “sanaṅkumāro”ti vuccati. Janetasmin ti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārino ti ye janetasmiṃ gottaṃ paṭisaranti tesu loke gottapaṭisārīsu khattiyo seṭṭho. Vijjācaraṇasampanno ti bhayabheravasuttapariyāyena (ma. ni. 1.34 ādayo) pubbenivāsādīhi vā tīhi, ambaṭṭhasuttapariyāyena (dī. ni. 1.278 ādayo) vipassanāñāṇaṃ manomayiddhi cha abhiññāyoti imāhi vā aṭṭhahi vijjāhi, sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti evaṃ pannarasadhammabhedena caraṇena ca samannāgato. So seṭṭho devamānuse ti so khīṇāsavabrāhmaṇo devesu ca manussesu ca seṭṭho uttamoti. Paṭhamaṃ.
2. Devadattasuttavaṇṇanā
183
Dutiye acirapakkante ti saṅghaṃ bhinditvā nacirasseva veḷuvanato gayāsīsaṃ gate. Assatarin ti gadrabhassa vaḷavāya jātaṃ. Dutiyaṃ.
3. Andhakavindasuttavaṇṇanā
184
Tatiye andhakavindan ti evaṃnāmakaṃ gāmaṃ. Upasaṅkamī ti “satthā idānipi vīriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ vīriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī”ti upasaṅkami.
Pantānī ti janataṃ atikkamitvā manussānaṃ anupacāre ṭhitāni. Saṃyojanavippamokkhā ti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya, atha kho dasasaṃyojanavippamokkhatthāya careyya. Saṅghe vase ti tesu senāsanesu ratiṃ alabhanto upaṭṭhākādīnaṃ cittānurakkhaṇatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto araññe acaritvā saṅghamajjhe vaseyya. Rakkhitatto satīmā ti tattha ca vasanto sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭṭento rakkhitatto satipaṭṭhānaparāyaṇo hutvā vaseyya.
Idāni saṅghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto kulākulan tiādimāha. Tattha piṇḍikāya caranto ti piṇḍatthāya caramāno. Sevetha pantāni senāsanānī ti saṅghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ hāsetvā tosetvā puna pantasenāsane vaseyyāti araññasseva vaṇṇaṃ katheti. Bhayā ti vaṭṭabhayato. Abhaye ti nibbāne. Vimutto ti adhimutto hutvā vaseyya.
Yattha bheravā ti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvalliādayo bahū atthi. Sarīsapā ti dīghajātikādisarīsapā. Nisīdi tattha bhikkhū ti tādise ṭhāne bhikkhu nisinno. Iminā idaṃ dīpeti – bhagavā yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva sarīsape ca vijjunicchāraṇādīni ca amanasikatvā nisinnā, evam evaṃ padhānamanuyuttā bhikkhū nisīdantīti.
Jātu me diṭṭhan ti ekaṃsena mayā diṭṭhaṃ. Na yidaṃ itihītihan ti idaṃ itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi. Ekasmiṃ brahmacariyasmin ti ekāya dhammadesanāya. Dhammadesanā hi idha brahmacariyanti adhippetā. Maccuhāyinan ti maraṇapariccāginaṃ khīṇāsavānaṃ.
Dasā ca dasadhā dasā ti ettha dasā ti daseva, dasadhā dasā ti sataṃ, aññe ca dasuttaraṃ sekhasataṃ passāmīti vadati. Sotasamāpannā ti maggasotaṃ samāpannā. Atiracchānagāmino ti desanāmattametaṃ, avinipātadhammāti attho. Saṅkhātuṃ nopi sakkomī ti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na sakkomīti bahuṃ brahmadhammadesanaṃ sandhāya evamāha. Tatiyaṃ.
4. Aruṇavatīsuttavaṇṇanā
185
Catutthe abhibhūsambhavan ti abhibhū ca sambhavo ca. Tesu abhibhūthero sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya samādhinā aggo. Ujjhāyantī ti avajjhāyanti, lāmakato vā cintenti. Khiyyantī ti, kinnāmetaṃ kinnāmetanti? Aññamaññaṃ kathenti. Vipācentī ti vitthārayantā punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenā ti nābhito paṭṭhāya heṭṭhimakāyena. Pāḷiyaṃ ettakameva āgataṃ. Thero pana “pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī”tiādinā (paṭi. ma. 3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsī ti thero kira cintesi – “kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā”ti. Tato āvajjento – “sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyapaṭisaṃyuttaṃ katvā desessāmi, evaṃ ayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā”ti ñatvā tīsu piṭakesu vicinitvā imā gāthā abhāsi.
Tattha ārambhathā ti ārambhavīriyaṃ karotha. Nikkamathā ti nikkamavīriyaṃ karotha. Yuñjathā ti payogaṃ karotha parakkamatha. Maccuno senan ti maccuno senā nāma kilesasenā, taṃ dhunātha. Jātisaṃsāran ti jātiñca saṃsārañca, jātisaṅkhātaṃ vā saṃsāraṃ. Dukkhassantaṃ karissatī ti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha ālokaṭṭhāne andhakāraṃ phari, odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne obhāsaṃ. Tato “kimidaṃ andhakāran”ti? Sattānaṃ ābhoge uppanne ālokaṃ dassesi. Ālokaṭṭhāne ālokakiccaṃ natthi, “kiṃ āloko ayan”ti? Vicinantānaṃ attānaṃ dassesi. Atha tesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi nesaṃ pākaṭo ahosi. Catutthaṃ.
5. Parinibbānasuttavaṇṇanā
186
Pañcame upavattane mallānaṃ sālavane ti yatheva hi kadambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā. Tasmā taṃ “upavattanan”ti vuccati. Tasmiṃ upavattane mallānaṃ sālavane. Antarena yamakasālānan ti mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānaṃ antarikāya. Appamādena sampādethā ti satiavippavāsena kattabbakiccāni sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko puttānaṃ dhanasāraṃ ācikkheyya, evam evaṃ parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā abhāsi. Ayaṃ tathāgatassa pacchimā vācā ti idaṃ pana saṅgītikārānaṃ vacanaṃ.
Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ, atha kho bhagavā paṭhamaṃ jhānan tiādi vuttaṃ. Tattha saññāvedayitanirodhaṃ samāpanne bhagavati assāsapassāsānaṃ appavattiṃ disvā, “parinibbuto satthā”ti saññāya devamanussā ekappahārena viraviṃsu, ānandattheropi – “parinibbuto nu kho, bhante, anuruddha bhagavā”ti theraṃ pucchi. Thero “na kho, āvuso ānanda, tathāgato parinibbuto, apica saññāvedayitanirodhaṃ samāpanno”ti āha. Kathaṃ pana so aññāsi? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā, “idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṃkiriyā nāma natthī”ti aññāsi.
Atha kho bhagavā saññāvedayitanirodhasamāpattito vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjī ti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji, terasasu ṭhānesu dutiyaṃ jhānaṃ… tathā tatiyaṃ… pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇāmuditesu ānāpāne paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa ca asubhāni sesesu terasasu dutiyaṃ jhānaṃ… tesuyeva tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.
Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyī ti ettha ca jhānasamanantaraṃ paccavekkhaṇasamanantaranti, dve samanantarāni. Catutthajjhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti.
Bhūtā ti sattā. Appaṭipuggalo ti paṭibhāgapuggalavirahito. Balappatto ti dasavidhaṃ ñāṇabalaṃ patto. Uppādavayadhammino ti uppādavayasabhāvā. Tesaṃ vūpasamo ti tesaṃ saṅkhārānaṃ vūpasamo. Sukho ti asaṅkhataṃ nibbānameva sukhanti attho. Tadāsī ti “saha parinibbānā mahābhūmicālo ahosī”ti evaṃ mahāparinibbāne (dī. ni. 2.220) vuttaṃ bhūmicālaṃ sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpete ti sabbākāravaraguṇūpete. Nāhu assāsapassāso ti na jāto assāsapassāso. Anejo ti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhā ti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumā ti pañcahi cakkhūhi cakkhumā. Parinibbuto ti khandhaparinibbānena parinibbuto. Asallīnenā ti anallīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayī ti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito samparivatti. Vimokkho ti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ.
Dutiyo vaggo.
Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Brahmasaṃyuttavaṇṇanā niṭṭhitā.