Brāhmaṇasaṃyuttaṃ
1. Arahantavaggo
1. Dhanañjānīsuttavaṇṇanā
187
Brāhmaṇasaṃyuttassa paṭhame dhanañjānī ti dhanañjānigottā. Ukkaṭṭhagottā kiresā. Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti tesaṃ laddhi. Udānaṃ udānesī ti kasmā udānesi? So kira brāhmaṇo micchādiṭṭhiko “buddho dhammo saṅgho”ti vutte kaṇṇe pidahati, thaddho khadirakhāṇusadiso. Brāhmaṇī pana sotāpannā ariyasāvikā. Brāhmaṇo dānaṃ dento pañcasatānaṃ brāhmaṇānaṃ appodakaṃ pāyāsaṃ deti, brāhmaṇī buddhappamukhassa saṅghassa nānārasabhojanaṃ. Brāhmaṇassa dānadivase brāhmaṇī tassa vasavattitāya pahīnamaccheratāya ca sahatthā parivisati. Brāhmaṇiyā pana dānadivase brāhmaṇo pātova gharā nikkhamitvā palāyati. Athekadivasaṃ brāhmaṇo brāhmaṇiyā saddhiṃ asammantetvā pañcasate brāhmaṇe nimantetvā brāhmaṇiṃ āha – “sve bhoti amhākaṃ ghare pañcasatā brāhmaṇā bhuñjissantī”ti. Mayā kiṃ kātabbaṃ brāhmaṇāti? Tayā aññaṃ kiñci kātabbaṃ natthi, sabbaṃ pacanaparivesanaṃ aññe karissanti. Yaṃ pana tvaṃ ṭhitāpi nisinnāpi khipitvāpi ukkāsitvāpi “namo buddhassā”ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosi, taṃ sve ekadivasamattaṃ mā akāsi. Taṃ hi sutvā brāhmaṇā anattamanā honti, mā maṃ brāhmaṇehi bhindasīti. Tvaṃ brāhmaṇehi vā bhijja devehi vā, ahaṃ pana satthāraṃ anussaritvā na sakkomi anamassamānā saṇṭhātunti. Bhoti kulasatike gāme gāmadvārampi tāva pidahituṃ vāyamanti, tvaṃ dvīhaṅgulehi pidahitabbaṃ mukhaṃ brāhmaṇānaṃ bhojanakālamattaṃ pidahituṃ na sakkosīti. Evaṃ punappunaṃ kathetvāpi so nivāretuṃ asakkonto ussīsake ṭhapitaṃ maṇḍalaggakhaggaṃ gahetvā – “bhoti sace sve brāhmaṇesu nisinnesu taṃ muṇḍasamaṇakaṃ namassasi, iminā taṃ khaggena pādatalato paṭṭhāya yāva kesamatthakā kaḷīraṃ viya koṭṭetvā rāsiṃ karissāmī”ti imaṃ gāthaṃ abhāsi –
“Iminā maṇḍalaggena, pādato yāva matthakā;
Kaḷīramiva chejjāmi, yadi micchaṃ na kāhasi.
“Sace buddhoti bhaṇasi, sace dhammoti bhāsasi;
Sace saṅghoti kittesi, jīvantī me nivesane”ti.
Ariyasāvikā pana pathavī viya duppakampā, sineru viya dupparivattiyā. Sā tena naṃ evamāha –
“Sace me aṅgamaṅgāni, kāmaṃ chejjasi brāhmaṇa;
Nevāhaṃ viramissāmi, buddhaseṭṭhassa sāsanā.
“Nāhaṃ okkā varadharā, sakkā rodhayituṃ jinā;
Dhītāhaṃ buddhaseṭṭhassa, chinda vā maṃ vadhassu vā”ti.
Evaṃ dhanañjānigajjitaṃ nāma gajjantī pañca gāthāsatāni abhāsi. Brāhmaṇo brāhmaṇiṃ parāmasituṃ vā paharituṃ vā asakkonto “bhoti yaṃ te ruccati, taṃ karohī”ti vatvā khaggaṃ sayane khipi. Punadivase gehaṃ haritupalittaṃ kārāpetvā lājāpuṇṇaghaṭamālāgandhādīhi tattha tattha alaṅkārāpetvā pañcannaṃ brāhmaṇasatānaṃ navasappisakkharamadhuyuttaṃ appodakapāyāsaṃ paṭiyādāpetvā kālaṃ ārocāpesi.
Brāhmaṇīpi pātova gandhodakena sayaṃ nhāyitvā sahassagghanakaṃ ahatavatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārapaṭimaṇḍitā suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe pakkhali. Pakkhalanaghaṭṭanāya dukkhā vedanā uppajji. Tasmiṃ samaye dasabalaṃ sari. Satisampannatāya pana pāyāsapātiṃ achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena veḷuvanaṃ, tenañjaliṃ paṇāmetvā imaṃ udānaṃ udānesi.
Tasmiñca samaye tesu brāhmaṇesu keci bhuttā honti, keci bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti. Te taṃ saddaṃ sutvāva sinerumattena muggarena sīse pahaṭā viya kaṇṇesu sūlena viddhā viya dukkhadomanassaṃ paṭisaṃvediyamānā “iminā aññaladdhikena mayaṃ gharaṃ pavesitā”ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ niṭṭhubhitvā dhanuṃ disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu. Brāhmaṇo evaṃ bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā, “idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā”ti nānappakārehi brāhmaṇiṃ akkositvā, etaṃ “evamevaṃ panā”tiādivacanaṃ avoca.
Upasaṅkamī ti “samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī”ti gacchantova “kiṃsu chetvā” ti gāthaṃ abhisaṅkharitvā – “sace ‘asukassa nāma vadhaṃ rocemī’ti vakkhati, atha naṃ ‘ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno, kiṃ tuyhaṃ samaṇabhāvenā’ti? Niggahessāmi. Sace ‘na kassaci vadhaṃ rocemī’ti vakkhati, atha naṃ ‘tvaṃ rāgādīnampi vadhaṃ na icchasi. Kasmā samaṇo hutvā āhiṇḍasī’ti? Niggahessāmī. Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na uggilituṃ sakkhissatī”ti cintetvā upasaṅkami. Sammodī ti attano paṇḍitatāya kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi. Pañho devatāsaṃyutte kathito. Sesampi heṭṭhā vitthāritamevāti. Paṭhamaṃ.
2. Akkosasuttavaṇṇanā
188
Dutiye akkosakabhāradvājo ti bhāradvājova so, pañcamattehi pana gāthā satehi tathāgataṃ akkosanto āgatoti. “Akkosakabhāradvājo”ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Kupito anattamano ti “samaṇena gotamena mayhaṃ jeṭṭhakabhātaraṃ pabbājentena jāni katā, pakkho bhinno”ti kodhena kupito domanassena ca anattamano hutvāti attho. Akkosatī ti “corosi, bālosi, mūḷhosi, thenosi, oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosī”ti dasahi akkosavatthūhi akkosati. Paribhāsatī ti “hotu muṇḍakasamaṇaka, ‘adaṇḍo ahan’ti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī”tiādīni vadanto paribhāsati nāma.
Sambhuñjatī ti ekato bhuñjati. Vītiharatī ti katassa paṭikāraṃ karoti. Bhagavantaṃ kho, gotaman ti kasmā evamāha? “Tavevetaṃ, brāhmaṇa, tavevetaṃ, brāhmaṇā”ti kirassa sutvā. “Isayo nāma kupitā sapanaṃ denti kisavacchādayo viyā”ti anussavavasena “sapati maṃ maññe samaṇo gotamo”ti bhayaṃ uppajji. Tasmā evamāha.
Dantassā ti nibbisevanassa. Tādino ti tādilakkhaṇaṃ pattassa. Tasseva tena pāpiyo ti tass’eva puggalassa tena kodhena pāpaṃ hoti. Sato upasammatī ti satiyā samannāgato hutvā adhivāseti. Ubhinnaṃ tikicchantānan ti ubhinnaṃ tikicchantaṃ. Ayameva vā pāṭho. Yo puggalo sato upasammati, ubhinnamatthaṃ carati tikicchati sādheti, taṃ puggalaṃ janā bāloti maññanti. Kīdisā janā? Ye dhammassa akovidā. Dhammassā ti pañcakkhandhadhammassa vā catusaccadhammassa vā. Akovidā ti tasmiṃ dhamme akusalā andhabālaputhujjanā. Dutiyaṃ.
3. Asurindakasuttavaṇṇanā
189
Tatiye asurindakabhāradvājo ti akkosakabhāradvājassa kaniṭṭho. Kupito ti teneva kāraṇena kuddho. Jayañcevassa taṃ hotī ti asseva taṃ jayaṃ hoti, so jayo hotīti attho. Katamassāti? Yā titikkhā vijānato adhivāsanāya guṇaṃ vijānantassa titikkhā adhivāsanā, ayaṃ tassa vijānatova jayo. Bālo pana pharusaṃ bhaṇanto “mayhaṃ jayo”ti kevalaṃ jayaṃ maññati. Tatiyaṃ.
4. Bilaṅgīkasuttavaṇṇanā
190
Catutthe bilaṅgikabhāradvājo ti bhāradvājova so, nānappakāraṃ pana suddhañca sambhārayuttañca kañjikaṃ kāretvā vikkiṇāpento bahudhanaṃ saṅkharīti “bilaṅgikabhāradvājo”ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Tuṇhībhūto ti “tayo me jeṭṭhakabhātaro iminā pabbājitā”ti ativiya kuddho kiñci vattuṃ asakkonto tuṇhībhūto aṭṭhāsi. Gāthā pana devatāsaṃyutte kathitāva. Catutthaṃ.
5. Ahiṃsakasuttavaṇṇanā
191
Pañcame ahiṃsakabhāradvājo ti bhāradvājovesa, ahiṃsakapañhaṃ pana pucchi, tenassetaṃ saṅgītikārehi nāmaṃ gahitaṃ. Nāmena vā esa ahiṃsako, gottena bhāradvājo. Ahiṃsakāhan ti ahiṃsako ahaṃ, iti me bhavaṃ gotamo jānātūti āha. Tathā cassā ti tathā ce assa, bhaveyyāsīti attho. Na hiṃsatī ti na viheṭheti na dukkhāpeti. Pañcamaṃ.
6. Jaṭāsuttavaṇṇanā
192
Chaṭṭhe jaṭābhāradvājo ti bhāradvājovesa, jaṭāpañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sesaṃ devatāsaṃyutte kathitameva. Chaṭṭhaṃ.
7. Suddhikasuttavaṇṇanā
193
Sattame suddhikabhāradvājo ti ayampi bhāradvājova, suddhikapañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sīlavāpi tapokaran ti sīlasampannopi tapokammaṃ karonto. Vijjācaraṇasampanno ti ettha vijjā ti tayo vedā. Caraṇan ti gottacaraṇaṃ. So sujjhati na aññā itarā pajā ti so tevijjo brāhmaṇo sujjhati, ayaṃ pana aññā nāmikā pajā na sujjhatīti vadati. Bahumpi palapaṃ jappan ti bahumpi palapaṃ jappanto, “brāhmaṇova sujjhatī”ti evaṃ vacanasahassampi bhaṇantoti attho. Antokasambū ti anto kilesapūtisabhāvena pūtiko. Saṃkiliṭṭho ti kiliṭṭhehi kāyakammādīhi samannāgato. Sattamaṃ.
8. Aggikasuttavaṇṇanā
194
Aṭṭhame aggikabhāradvājo ti ayampi bhāradvājova, aggi paricaraṇavasena panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ. Sannihito hotī ti saṃyojito hoti. Aṭṭhāsī ti kasmā tattha aṭṭhāsi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – “ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā ‘mahābrahmānaṃ bhojemī’ti aggimhi jhāpento aphalaṃ karoti apāyamaggaṃ okkamati, imaṃ laddhiṃ avissajjanto apāyapūrakova bhavissati, gacchāmissa dhammadesanāya, micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri ca phalāni demī”ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi.
Tīhi vijjāhī ti tīhi vedehi. Jātimā ti yāva sattamā pitāmahayugā parisuddhāya jātiyā samannāgato. Sutavā bahū ti bahu nānappakāre ganthe sutavā. Somaṃ bhuñjeyyā ti so tevijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto, tumhākaṃ panesa pāyāso ayuttoti vadati.
Vedī ti pubbenivāsañāṇena jāni paṭivijjhi. Saggāpāyan ti dibbena cakkhunā saggampi apāyampi passati. Jātikkhayan ti arahattaṃ. Abhiññāvosito ti jānitvā vositavosāno. Brāhmaṇo bhavan ti avīcito yāva bhavaggā bhotā gotamena sadiso jātisampanno khīṇāsavabrāhmaṇo natthi, bhavaṃyeva brāhmaṇoti.
Evañ ca pana vatvā suvaṇṇapātiṃ pūretvā dasabalassa pāyāsaṃ upanāmesi. Satthā uppattiṃ dīpetvā bhojanaṃ paṭikkhipanto gāthābhigītaṃ me tiādimāha. Tattha gāthābhigītan ti gāthāhi abhigītaṃ. Abhojaneyyan ti abhuñjitabbaṃ. Idaṃ vuttaṃ hoti – tvaṃ, brāhmaṇa, mayhaṃ ettakaṃ kālaṃ bhikkhācāravattena ṭhitassa kaṭacchumattampi dātuṃ nāsakkhi, idāni pana mayā tuyhaṃ kilañjamhi tile vitthārentena viya sabbe buddhaguṇā pakāsitā, iti gāyanena gāyitvā laddhaṃ viya idaṃ bhojanaṃ hoti, tasmā idaṃ gāthābhigītaṃ me abhojaneyyanti. Sampassataṃ, brāhmaṇa, nesa dhammo ti, brāhmaṇa, atthañca dhammañca sampassantānaṃ “evarūpaṃ bhojanaṃ bhuñjitabban”ti esa dhammo na hoti. Sudhābhojanampi gāthābhigītaṃ panudanti buddhā, gāthāhi gāyitvā laddhaṃ buddhā nīharantiyeva. Dhamme sati, brāhmaṇa, vuttiresā ti, brāhmaṇa, dhamme sati dhammaṃ apekkhitvā dhamme patiṭṭhāya jīvitaṃ kappentānaṃ esā vutti ayaṃ ājīvo – evarūpaṃ nīharitvā dhammaladdhameva bhuñjitabbanti.
Atha brāhmaṇo cintesi – ahaṃ pubbe samaṇassa gotamassa guṇe vā aguṇe vā na jānāmi. Idāni panassāhaṃ guṇe ñatvā mama gehe asītikoṭimattaṃ dhanaṃ sāsane vippakiritukāmo jāto, ayañca “mayā dinnapaccayā akappiyā”ti vadati. Appaṭiggayho ahaṃ samaṇena gotamenāti. Atha bhagavā sabbaññutaññāṇaṃ pesetvā tassa cittācāraṃ vīmaṃsanto, “ayaṃ sabbepi attanā dinnapaccaye ‘akappiyā’ti sallakkheti. Yaṃ hi bhojanaṃ ārabbha kathā uppannā, etadeva na vaṭṭati, sesā niddosā”ti brāhmaṇassa catunnaṃ paccayānaṃ dānadvāraṃ dassento aññena cā tiādimāha. Tattha kukkuccavūpasantan ti hatthakukkuccādīnaṃ vasena vūpasantakukkuccaṃ. Annena pānenā ti desanāmattametaṃ. Ayaṃ panattho – aññehi tayā “pariccajissāmī”ti sallakkhitehi cīvarādīhi paccayehi upaṭṭhahassu. Khettaṃ hi taṃ puññapekkhassa hotī ti etaṃ tathāgatasāsanaṃ nāma puññapekkhassa puññatthikassa tuyhaṃ appepi bīje bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattaṃ hoti. Aṭṭhamaṃ.
9. Sundarikasuttavaṇṇanā
195
Navame sundarikabhāradvājo ti sundarikāya nadiyā tīre aggijuhaṇena evaṃladdhanāmo. Sundarikāyā ti evaṃnāmikāya nadiyā. Aggiṃ juhatī ti āhutiṃ pakkhipanena jāleti. Aggihuttaṃ paricaratī ti agyāyatanaṃ sammajjanupalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyā ti so kira brāhmaṇo aggimhi hutāvasesaṃ pāyāsaṃ disvā cintesi – “aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi, taṃ yadi brahmuno mukhato jātassa brāhmaṇassa dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito cassa brahmalokagāmimaggo”ti. So brāhmaṇassa dassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi, “ko nu kho imaṃ habyasesaṃ bhuñjeyyā”ti?
Rukkhamūle ti tasmiṃ vanasaṇḍe jeṭṭhakarukkhassa mūle. Sasīsaṃ pārutaṃ nisinnan ti saha sīsena pārutakāyaṃ nisinnaṃ. Kasmā pana bhagavā tattha nisīdi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā “mahābrahmānaṃ bhojemī”ti aggimhi jhāpento aphalaṃ karoti…pe… cattāro magge ceva cattāri ca phalāni demīti. Tasmā kālasseva vuṭṭhāya sarīrapaṭijagganaṃ katvā pattacīvaraṃ ādāya gantvā vuttanayena tasmiṃ rukkhamūle nisīdi. Atha kasmā sasīsaṃ pārupīti? Himapātassa ca sītavātassa ca paṭibāhaṇatthaṃ, paṭibalova etaṃ tathāgato adhivāsetuṃ. Sace pana apārupitvā nisīdeyya, brāhmaṇo dūratova sañjānitvā nivatteyya, evaṃ sati kathā nappavatteyya. Iti bhagavā – “brāhmaṇe āgate sīsaṃ vivarissāmi, atha maṃ so disvā kathaṃ pavattessati, tassāhaṃ kathānusārena dhammaṃ desessāmī”ti kathāpavattanatthaṃ evamakāsi.
Upasaṅkamī ti brāhmaṇo – “ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto. Imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī”ti, brāhmaṇasaññī hutvā upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan ti sīse vivaritamatte nīcakesantaṃ disvā “muṇḍo”ti āha. Tato suṭṭhutaraṃ olokento pavattamattampi sikhaṃ adisvā hīḷento “muṇḍako”ti āha. Tatovā ti yattha ṭhito addasa, tamhāva padesā. Muṇḍāpi hī ti kenaci kāraṇena muṇḍitasīsāpi honti.
Mā jātiṃ pucchā ti yadi dānassa mahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇaṃ hi dakkhiṇeyyabhāvassa jāti. Caraṇañca pucchā ti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etaṃ hi dakkhiṇeyyabhāvassa kāraṇaṃ. Idānissa tamatthaṃ vibhāvento kaṭṭhā have jāyati jātavedo tiādimāha. Tatrāyaṃ adhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jātova aggikiccaṃ karoti, sāpāna-doṇiādikaṭṭhā jāto na karoti, attano pana acciyādiguṇasampattiyā yato vā tato vā jāto karotiyeva. Evaṃ na brāhmaṇakulādīsu jātova dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcakulinopi uccakulinopi khīṇāsava-muni dhitimā hirīnisedho ājānīyo hoti. Imāya dhitihiripamokkhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhāreti, hiriyā dose nisedhetīti. Apicettha munī ti monadhammena samannāgato. Dhitimā ti vīriyavā. Ājānīyo ti kāraṇākāraṇajānanako. Hirīnisedho ti hiriyā pāpāni nisedhetvā ṭhito.
Saccena danto ti paramatthasaccena danto. Damasā upeto ti indriyadamena upeto. Vedantagū ti catunnaṃ maggavedānaṃ antaṃ, catūhi vā maggavedehi kilesānaṃ antaṃ gato. Vusitabrahmacariyo ti maggabrahmacariyavāsaṃ vuttho. Yaññopanīto ti upanītayañño paṭiyāditayañño ca. Tamupavhayethā ti yena yañño paṭiyādito, so taṃ paramatthabrāhmaṇaṃ avhayeyya. “Indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, yāmamavhayāmā”ti idaṃ pana avhānaṃ niratthakaṃ. Kālenā ti avhayanto ca “kālo, bhante, niṭṭhitaṃ bhattan”ti antomajjhanhikakāleyeva taṃ upavhayeyya. So juhati dakkhiṇeyye ti yo evaṃ kāle khīṇāsavaṃ āmantetvā tattha catupaccayadakkhiṇaṃ patiṭṭhapeti, so dakkhiṇeyye juhati nāma, na acetane aggimhi pakkhipanto.
Iti brāhmaṇo bhagavato kathaṃ suṇanto pasīditvā idāni attano pasādaṃ āvikaronto addhā suyiṭṭhan tiādimāha. Tassattho – addhā mama yidaṃ idāni suyiṭṭhañca suhutañca bhavissati, pubbe pana aggimhi jhāpitaṃ niratthakaṃ ahosī ti. Añño jano ti “ahaṃ brāhmaṇo, ahaṃ brāhmaṇo”ti vadanto andhabālaputhujjano. Habyasesan ti hutasesaṃ. Bhuñjatu bhavan tiādi purimasutte vuttanayen’eva veditabbaṃ.
Na khvāhan ti na kho ahaṃ. Kasmā panevamāhāti? Tasmiṃ kira bhojane upahaṭamatteva “satthā bhuñjissatī”ti saññāya catūsu mahādīpesu dvīsu parittadīpasahassesu devatā pupphaphalādīni ceva sappinavanītatelamadhuphāṇitādīni ca ādāya madhupaṭalaṃ pīḷetvā madhuṃ gaṇhantiyo viya dibbānubhāvena nibbattitojameva gahetvā pakkhipiṃsu. Tena taṃ sukhumattaṃ gataṃ, manussānañca oḷārikaṃ vatthūti tesaṃ tāva oḷārikavatthutāya sammā pariṇāmaṃ na gacchati. Goyūse pana tilabījāni pakkhipitvā pakkattā oḷārikamissakaṃ jātaṃ, devānañca sukhumaṃ vatthūti tesaṃ sukhumavatthutāya sammā pariṇāmaṃ na gacchati. Sukkhavipassakakhīṇāsavassāpi kucchiyaṃ na pariṇamati. Aṭṭhasamāpattilābhīkhīṇāsavassa pana samāpattibalena pariṇāmeyya. Bhagavato pana pākatikeneva kammajatejena pariṇāmeyya.
Appaharite ti aharite. Sace hi haritesu tiṇesu pakkhipeyya, siniddhapāyāsena tiṇāni pūtīni bhaveyyuṃ. Buddhā ca bhūtagāmasikkhāpadaṃ na vītikkamanti, tasmā evamāha. Yattha pana galappamāṇāni mahātiṇāni, tādise ṭhāne pakkhipituṃ vaṭṭati. Appāṇake ti sappāṇakasmiṃ hi parittake udake pakkhitte pāṇakā maranti, tasmā evamāha. Yaṃ pana gambhīraṃ mahāudakaṃ hoti, pātisatepi pātisahassepi pakkhitte na āluḷati, tathārūpe udake vaṭṭati. Opilāpesī ti suvaṇṇapātiyā saddhiṃyeva nimujjāpesi. Cicciṭāyati ciṭiciṭāyatī ti evarūpaṃ saddaṃ karoti. Kiṃ panesa pāyāsassa ānubhāvo, udāhu tathāgatassāti? Tathāgatassa. Ayaṃ hi brāhmaṇo taṃ pāyāsaṃ opilāpetvā ummaggaṃ āruyha satthu santikaṃ anāgantvāva gaccheyya, atha bhagavā – “ettakaṃ acchariyaṃ disvā mama santikaṃ āgamissati. Athassāhaṃ dhammadesanāya micchādiṭṭhigahaṇaṃ bhinditvā sāsane otāretvā amatapānaṃ pāyessāmī”ti adhiṭṭhānabalena evamakāsi.
Dāru samādahāno ti dāruṃ jhāpayamāno. Bahiddhā hi etan ti etaṃ dārujjhāpanaṃ nāma ariyadhammato bahiddhā. Yadi etena suddhi bhaveyya, ye davaḍāhakādayo bahūni dārūni jhāpenti, te paṭhamataraṃ sujjheyyuṃ. Kusalā ti khandhādīsu kusalā. Ajjhattamevujjalayāmi jotin ti niyakajjhatte attano santānasmiṃyeva ñāṇajotiṃ jālemi. Niccagginī ti āvajjanapaṭibaddhena sabbaññutaññāṇena niccaṃ pajjalitaggi. Niccasamāhitatto ti niccaṃ sammā ṭhapitacitto. Brahmacariyaṃ carāmī ti bodhimaṇḍe caritaṃ brahmacariyaṃ gahetvā evaṃ vadati.
Māno hi te, brāhmaṇa, khāribhāro ti yathā khāribhāro khandhena vayhamāno upari ṭhitopi akkantakkantaṭṭhāne pathaviyā saddhiṃ phuseti, evameva jātigottakulādīni mānavatthūni nissāya ussāpito mānopi tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha “māno hi te, brāhmaṇa, khāribhāro”ti. Kodho dhūmo ti tava ñāṇaggissa upakkilesaṭṭhena kodho dhumo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjan ti nirojaṭṭhena musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na joteti, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujā ti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgaṃ yajanatthāya pahūtajivhā sujāti vadati. Hadayaṃ jotiṭṭhānan ti yathā tuyhaṃ nadītīre jotiṭṭhānaṃ, evaṃ mayhaṃ dhammayāgassa yajanaṭṭhānatthena sattānaṃ hadayaṃ jotiṭṭhānaṃ. Attā ti cittaṃ.
Dhammo rahado ti yathā tvaṃ aggiṃ paricaritvā dhūmachārikasedakiliṭṭhasarīro sundarikaṃ nadiṃ otaritvā nhāyasi, evaṃ mayhaṃ sundarikāsadisena bāhirena rahadena attho natthi, aṭṭhaṅgikamaggadhammo pana mayhaṃ rahado, tatrāhaṃ pāṇasatampi pāṇasahassampi caturāsītipāṇasahassānipi ekappahārena nhāpemi. Sīlatittho ti tassa pana me dhammarahadassa catupārisuddhisīlaṃ titthanti dasseti. Anāvilo ti yathā tuyhaṃ sundarikā nadī catūhi pañcahi ekato nhāyantehi heṭṭhupariyavālikā āluḷā hoti, na evaṃ mayhaṃ rahado, anekasatasahassesupi pāṇesu otaritvā nhāyantesu so anāvilo vippasannova hoti. Sabbhi sataṃ pasattho ti paṇḍitehi paṇḍitānaṃ pasaṭṭho. Uttamatthena vā so sabbhīti vuccati, paṇḍitehi pasatthattā sataṃ pasattho. Taranti pāran ti nibbānapāraṃ gacchanti.
Idāni ariyamaggarahadassa aṅgāni uddharitvā dassento saccaṃ dhammo tiādimāha. Tattha saccan ti vacīsaccaṃ. Dhammo ti iminā diṭṭhisaṅkappavāyāmasatisamādhayo dasseti. Saṃyamo ti iminā kammantājīvā gahitā. Saccan ti vā iminā maggasaccaṃ gahitaṃ. Sā atthato sammādiṭṭhi. Vuttañhetaṃ – “sammādiṭṭhi maggo ceva hetu cā”ti (dha. sa. 1039). Sammādiṭṭhiyā pana gahitāya taggatikattā sammāsaṅkappo gahitova hoti. Dhammo ti iminā vāyāmasatisamādhayo. Saṃyamo ti iminā vācākammantājīvā. Evam pi aṭṭhaṅgiko maggo dassito hoti. Atha vā saccan ti paramatthasaccaṃ, taṃ atthato nibbānaṃ. Dhammo tipadena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni gahitāni. Saṃyamo ti vācā kammanto ājīvoti tīṇi. Evam pi aṭṭhaṅgiko maggo dassito hoti. Brahmacariyan ti etaṃ brahmacariyaṃ nāma. Majjhe sitā ti sassatucchede vajjetvā majjhe nissitā. Brahmapattī ti seṭṭhapatti. Sa tujjubhūtesu namo karohī ti ettha ta-kāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu namo karohīti attho. Tamahaṃ naraṃ dhammasārīti brūmī ti yo evaṃ paṭipajjati, tamahaṃ puggalaṃ “dhammasārī eso dhammasāriyā paṭicchanno”ti ca “kusaladhammehi akusaladhamme sāretvā ṭhito”ti vāti vadāmīti. Navamaṃ.
10. Bahudhītarasuttavaṇṇanā
196
Dasame aññatarasmiṃ vanasaṇḍe ti paccūsasamaye lokaṃ olokento tassa brāhmaṇassa arahattassa upanissayaṃ disvā “gacchāmissa saṅgahaṃ karissāmī”ti gantvā tasmiṃ vanasaṇḍe viharati. Naṭṭhā hontī ti kasitvā vissaṭṭhā aṭavimukhā caramānā brāhmaṇe bhuñjituṃ gate palātā honti. Pallaṅkan ti samantato ūrubaddhāsanaṃ. Ābhujitvā ti bandhitvā. Ujuṃ kāyaṃ paṇidhāyā ti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Parimukhaṃ satiṃ upaṭṭhapetvā ti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – “ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā”ti (vibha. 537). Atha vā “parī ti pariggahaṭṭho. Mukhan ti niyyānaṭṭho. Satī ti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā”ti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – “pariggahitaniyyānaṃ satiṃ katvā”ti. Evaṃ nisīdanto ca pana chabbaṇṇā ghanabuddharasmiyo vissajjetvā nisīdi. Upasaṅkamī ti domanassābhibhūto āhiṇḍanto, “sukhena vatāyaṃ samaṇo nisinno”ti cintetvā upasaṅkami.
Ajjasaṭṭhiṃ na dissantī ti ajja chadivasamattakā paṭṭhāya na dissanti. Pāpakā ti lāmakā tilakhāṇukā. Tena kira tilakhette vapite tadaheva devo vassitvā tile paṃsumhi osīdāpesi, pupphaṃ vā phalaṃ vā gahetuṃ nāsakkhiṃsu. Yepi vaḍḍhiṃsu, tesaṃ upari pāṇakā patitvā paṇṇāni khādiṃsu, ekapaṇṇadupaṇṇā khāṇukā avasissiṃsu. Brāhmaṇo khettaṃ oloketuṃ gato te disvā – “vaḍḍhiyā me tilā gahitā, tepi naṭṭhā”ti domanassajāto ahosi, taṃ gahetvā imaṃ gāthamāha.
Ussoḷhikāyā ti ussāhena kaṇṇanaṅguṭṭhādīni ukkhipitvā vicarantā uppatanti. Tassa kira anupubbena bhogesu parikkhīṇesu pakkhipitabbassa abhāvena tucchakoṭṭhā ahesuṃ. Tassa ito cito ca sattahi gharehi āgatā mūsikā te tucchakoṭṭhe pavisitvā uyyānakīḷaṃ kīḷantā viya naccanti, taṃ gahetvā evamāha.
Uppāṭakehi sañchanno ti uppāṭakapāṇakehi sañchanno. Tassa kira brāhmaṇassa sayanatthāya santhataṃ tiṇapaṇṇasanthāraṃ koci antarantarā paṭijagganto natthi. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā tasmiṃ nipajjati. Ath’assa uppāṭakapāṇakā sarīraṃ ekacchannaṃ karontā khādanti, taṃ gahetvā evamāha.
Vidhavā ti matapatikā. Yāva kira tassa brāhmaṇassa gehe vibhavamattā ahosi, tāva tā vidhavāpi hutvā patikulesu vasituṃ labhiṃsu. Yadā pana so niddhano jāto, tadā tā “pitugharaṃ gacchathā”ti sassusasurādīhi nikkaḍḍhitā tato tass’eva gharaṃ āgantvā vasantiyo brāhmaṇassa bhojanakāle “gacchatha ayyakena saddhiṃ bhuñjathā”ti putte pesenti, tehi pātiyaṃ hatthesu otāritesu brāhmaṇo hatthassa okāsaṃ na labhati. Taṃ gahetvā imaṃ gāthamāha.
Piṅgalā ti kaḷārapiṅgalā. Tilakāhatā ti kāḷasetādivaṇṇehi tilakehi āhatagattā. Sottaṃ pādena bodhetī ti niddaṃ okkantaṃ pādena paharitvā pabodheti. Ayaṃ kira brāhmaṇo mūsikasaddena ubbāḷho uppāṭakehi ca khajjamāno sabbarattiṃ niddaṃ alabhitvā paccūsakāle niddāyati. Atha naṃ akkhīsu nimmilitamattesveva – “kiṃ karosi, brāhmaṇa, pacchā ca pubbe ca gahitassa iṇassa? Vaḍḍhi matthakaṃ pattā, satta dhītaro posetabbā. Idāni iṇāyikā āgantvā gehaṃ parivāressanti, gaccha kammaṃ karohī”ti pādena paharitvā pabodheti. Taṃ gahetvā imaṃ gāthamāha.
Iṇāyikā ti yesaṃ anena hatthato iṇaṃ gahitaṃ. So kira kassaci hatthato ekaṃ kahāpaṇaṃ kassaci dve kassaci dasa…pe… kassaci satanti evaṃ bahūnaṃ hatthato iṇaṃ aggahesi. Te divā brāhmaṇaṃ apassantā “gehato taṃ nikkhantameva gaṇhissāmā”ti balavapaccūse gantvā codenti. Taṃ gahetvā imaṃ gāthamāha.
Bhagavā tena brāhmaṇena imāhi sattahi gāthāhi dukkhe kathite “yaṃ yaṃ, brāhmaṇa, tayā dukkhaṃ kathitaṃ, sabbametaṃ mayhaṃ natthī”ti dassento paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesi. Brāhmaṇo tā gāthā sutvā bhagavati pasanno saraṇesu patiṭṭhāya pabbajitvā arahattaṃ pāpuṇi. Taṃ dassetuṃ evaṃ vutte bhāradvājagotto tiādi vuttaṃ. Tattha alatthā ti labhi.
Tañca pana brāhmaṇaṃ bhagavā pabbājetvā ādāya jetavanaṃ gantvā punadivase tena therena pacchāsamaṇena kosalarañño gehadvāraṃ agamāsi. Rājā “satthā āgato”ti sutvā pāsādā oruyha vanditvā hatthato pattaṃ gahetvā tathāgataṃ uparipāsādaṃ āropetvā varāsane nisīdāpetvā gandhodakena pāde dhovitvā satapākatelena makkhetvā yāguṃ āharāpetvā rajatadaṇḍaṃ suvaṇṇakaṭacchuṃ gahetvā satthu upanāmesi. Satthā pattaṃ pidahi. Rājā tathāgatassa pādesu patitvā, “sace me, bhante, doso atthi, khamathā”ti āha. Natthi, mahārājāti. Atha kasmā yāguṃ na gaṇhathāti? Palibodho atthi, mahārājāti. Kiṃ pana, bhante, yāguṃ agaṇhanteheva labhitabbo esa palibodho, paṭibalo ahaṃ palibodhaṃ dātuṃ, gaṇhatha, bhanteti. Satthā aggahesi. Mahallakattheropi dīgharattaṃ chāto yāvadatthaṃ yāguṃ pivi. Rājā khādanīyabhojanīyaṃ datvā bhattakiccāvasāne bhagavantaṃ vanditvā āha – “bhagavā tumhe paveṇiyā āgate okkākavaṃse uppajjitvā cakkavattisiriṃ pahāya pabbajitvā loke aggataṃ patto, ko nāma, bhante, tumhākaṃ palibodho”ti? Mahārāja, etassa mahallakattherassa palibodho amhākaṃ palibodhasadisovāti.
Rājā theraṃ vanditvā – “ko, bhante, tumhākaṃ palibodho”ti pucchi? Iṇapalibodho, mahārājāti. Kittako, bhanteti? Gaṇehi, mahārājāti. Rañño “ekaṃ dve sataṃ sahassan”ti gaṇentassa aṅguliyo nappahonti. Athekaṃ purisaṃ pakkositvā, “gaccha, bhaṇe, nagare bheriṃ carāpehi ‘sabbe bahudhītikabrāhmaṇassa iṇāyikā rājaṅgaṇe sannipatantū”ti. Manussā bheriṃ sutvā sannipatiṃsu. Rājā tesaṃ hatthato paṇṇāni āharāpetvā sabbesaṃ anūnaṃ dhanamadāsi. Tattha suvaṇṇameva satasahassagghanakaṃ ahosi. Puna rājā pucchi – “aññopi atthi, bhante, palibodho”ti. Iṇaṃ nāma, mahārāja, datvā muccituṃ sakkā, etā pana satta dārikā mahāpalibodhā mayhanti. Rājā yānāni pesetvā tassa dhītaro āharāpetvā attano dhītaro katvā taṃ taṃ kulagharaṃ pesetvā, “aññopi, bhante, atthi palibodho”ti pucchi? Brāhmaṇī, mahārājāti. Rājā yānaṃ pesetvā, tassa brāhmaṇiṃ āharāpetvā, ayyikaṭṭhāne ṭhapetvā puna pucchi – “aññopi, bhante, atthi palibodho”ti? Natthi, mahārājāti vutte rājāpi cīvaradussāni dāpetvā, “bhante, mama santakaṃ tumhākaṃ bhikkhubhāvaṃ jānāthā”ti āha. Āma, mahārājāti. Atha naṃ rājā āha – “bhante, cīvarapiṇḍapātādayopi sabbe paccayā amhākaṃ santakā bhavissanti. Tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā”ti. Thero tatheva appamatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti. Dasamaṃ.
Paṭhamo vaggo.
2. Upāsakavaggo
1. Kasibhāradvājasuttavaṇṇanā
197
Dutiyavaggassa paṭhame magadhesū ti evaṃnāmake janapade. Dakkhiṇāgirismin ti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi, tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāme ti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā pan’ettha sambahulā paṭivasanti, brāhmaṇabhogo eva vā so. Tasmā “brāhmaṇagāmo”ti vuccati.
Tena kho pana samayenā ti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇagirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena. Kasibhāradvājassā ti so brāhmaṇo kasiṃ nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānī ti pañca pamāṇāni, anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānī ti yojitāni, balībaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.
Vappakāle ti vappanakāle bījanikkhepasamaye. Tattha dve vappāni kalalavappañca paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ, tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇā, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Evaṃ pañcasatā kassakā sabbe ahatasetavatthā gandhamālālaṅkatā dakkhiṇaaṃsakūṭesu patiṭṭhitapupphacumbaṭakā haritālamanosilālañjanujjalagattā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇakhacitā. Paṭhamanaṅgale aṭṭha balībaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekekabījasakaṭaṃ ekeko kasati, ekeko vappati.
Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhāyitvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekekissā aṅguliyā dve dveti vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Ath’assa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa haritupalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadalidhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitaddhajapaṭākaṃ ahosi. Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva paṭiyattaṃ.
Atha brāhmaṇo suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañcannaṃ kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kāretvā rattabandhikāyo upāhanāyo ārohitvā rattasuvaṇṇadaṇḍakaṃ gahetvā, “idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā”ti vosāsamāno vicarati. Ayaṃ tāva kammante pavatti.
Vihāre pana yattha yattha buddhā vasanti, tattha tattha nesaṃ devasikaṃ pañca kiccāni bhavanti, seyyathidaṃ – purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti.
Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādiparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upaharitvā magge okiranti. Unnatā bhūmippadesā onamanti, onatā unnamanti. Pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti. Hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti “ajja bhagavā idha piṇḍāya paviṭṭho”ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – “amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā”ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.
Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.
Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – “bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā saddhāsampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavanan”ti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ attano cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.
So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe paññāpeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.
Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkamantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.
Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ oloketi. Idaṃ pacchimayāmakiccaṃ.
Tadāpi evaṃ olokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā – “tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī”ti ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi. Etamatthaṃ dassetuṃ atha kho bhagavā tiādi vuttaṃ.
Tattha pubbaṇhasamayan ti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho. Nivāsetvā ti paridahitvā. Vihāracīvaraparivattanavasenetaṃ vuttaṃ. Pattacīvaramādāyā ti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati. Taṃ evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti. Tenupasaṅkamī ti yena maggena kammanto gantabbo, tena ekakova upasaṅkami. Kasmā pana naṃ bhikkhū nānubandhiṃsūti? Yadā hi bhagavā ekakova katthaci gantukāmo hoti, yāva bhikkhācāravelā dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati. Bhikkhū tāya saññāya jānanti “ajja bhagavā ekakova piṇḍāya caritukāmo, addhā kañci eva vinetabbapuggalaṃ addasā”ti. Te attano pattacīvaraṃ gahetvā gandhakuṭiṃ padakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi, tasmā bhikkhū nānubandhiṃsūti.
Parivesanā vattatī ti tesaṃ suvaṇṇabhājanādīni gahetvā nisinnānaṃ pañcasatānaṃ kassakānaṃ parivisanā vippakatā hoti. Ekamantaṃ aṭṭhāsī ti yattha ṭhitaṃ brāhmaṇo passati, tathārūpe dassanūpacāre kathāsavanaphāsuke uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca rajatasuvaṇṇarasapiñjaraṃ candimasūriyānaṃ pabhaṃ atirocamānaṃ samantato sarīrappabhaṃ muñci, yāya ajjhotthaṭattā brāhmaṇassa kammantasālābhittirukkhakasitamattikapiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā bhuñjantā ca kasantā ca sabbakiccāni pahāya asītianubyañjanaparivāraṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ byāmappabhāparikkhepavibhūsitaṃ bāhuyugalaṃ jaṅgamaṃ viya padumasaraṃ, rasmijālasamujjalitatārāgaṇamiva gaganatalaṃ, vijjulatāvinaddhamiva ca kanakasikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna bhagavantaṃ etadavoca – ahaṃ kho, samaṇa, kasāmi ca vapāmi cā ti.
Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi tathāgate appasādena, udāhu aḍḍhatiyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, bhagavato panassa dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā “kammabhaṅgaṃ me kātuṃ āgato”ti anattamanatā ahosi, tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā – “sacāyaṃ kammante appayojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissati, evam evaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caratī”tipissa anattamanatā ahosi. Tenāha – “ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī”ti.
Ayaṃ kirassa adhippāyo – mayhampi tāva kammantā na byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampanno, tvampi kasitvā ca vapitvā ca bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti. Apicāyaṃ assosi – “sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito”ti. Tasmā idāni “ayaṃ so”ti ñatvā “cakkavattirajjaṃ pahāya kilantosī”ti upārambhaṃ āropento evamāha. Api ca tikkhapañño esa brāhmaṇo, na bhagavantaṃ apasādento bhaṇati, bhagavato pana rūpasampattiṃ disvā puññasampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha. Atha bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento ahampi kho brāhmaṇo tiādimāha.
Atha brāhmaṇo cintesi – “ayaṃ samaṇo” ‘ahampi kasāmi ca vapāmi cā’ti bhaṇati. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, kiṃ nu kho musā bhaṇatī”ti? Bhagavantaṃ pādatalato paṭṭhāya yāva kesaggā olokayamāno, aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā, “aṭṭhānametaṃ yaṃ evarūpo musā bhaṇeyyā”ti sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno na kho pana mayaṃ passāma bhoto gotamassā tiādimāha. Bhagavā pana yasmā pubbadhammasabhāgatāya kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento saddhā bījan tiādimāha.
Kā pan’ettha pubbadhammasabhāgatā? Nanu brāhmaṇena bhagavā naṅgalādikasisambhārasamāyogaṃ puṭṭho apucchitassa bījassa sabhāgatāya āha “saddhā bījan”ti, evañca sati kathāpi ananusandhikā hoti? Na hi buddhānaṃ ananusandhikakathā nāma atthi, napi pubbadhammassa asabhāgatāya kathenti. Evaṃ pan’ettha anusandhi veditabbā – brāhmaṇena hi bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya “idaṃ apucchitan”ti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ paññāpetuṃ mūlato paṭṭhāya dassento “saddhā bījan”tiādimāha. Tattha bījaṃ kasiyā mūlaṃ, tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, na asati. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ “mā no sassaṃ parihāyī”ti, na adhikaṃ “mā no mogho vāyāmo ahosī”ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasisambhāraṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgatāya attano kasiyā pubbadhammaṃ dassento āha “saddhā bījan”ti. Evamettha pubbadhammasabhāgatāpi veditabbā.
Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato ca dhammasambandhasamatthabhāvato ca. Ayaṃ hi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhārahito, saddhārahito ca paññavā paresaṃ saddhāya attano avisaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyaparāmaṭṭhāpi cassa dubbalā saddhā balavatiyā paññāya sahasā vattamānā atthasiddhiṃ na karoti hatthinā saddhiṃ ekadhure yutto goṇo viya. Itissa saddhā upakārikāti taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho desanākusalatāya pubbe vutto. Bījassa ca upakārikā vuṭṭhi, sā tadanantaraṃyeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho, añño ca evarūpo īsāyottādi pubbe vuttoti veditabbo.
Tattha sampasādalakkhaṇā saddhā, okappanalakkhaṇā vā. Bījan ti pañcavidhaṃ bījaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi viruhaṇaṭṭhena bījanteva saṅkhaṃ gacchati.
Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati, evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍapasavehi vuddhiṃ virūḷhiṃ vepullaṃ patvā khīraṃ janetvā anekasāliphalabharitaṃ sālisīsaṃ nipphādeti, evamesā cittasantāne patiṭṭhahitvā chahi visuddhīhi vuddhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tena vuttaṃ “saddhā bījan”ti.
Kasmā pana aññesu paropaññāsāya kusaladhammesu ekato uppajjamānesu saddhāva “bījan”ti vuttā ti ce? Bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ. Sā ca sabbakusalānaṃ mūlabhūtā. Yathāha – “saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati…pe… paññāya ca naṃ ativijjha passatī”ti (ma. ni. 2.183).
Akusaladhamme ceva kāyañca tapatīti tapo. Indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhī ti vassavuṭṭhi vātavuṭṭhītiādi anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā, saddhāmūlā ca sīlādayo dhammā viruhanti, na milāyanti nipphattiṃ gacchanti. Tenāha “tapo vuṭṭhī”ti.
Paññā me ti ettha vutto me-saddo purimapadesupi yojetabbo “saddhā me bījaṃ, tapo me vuṭṭhī”ti tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite khette sace vuṭṭhi atthi, icc-etaṃ kusalaṃ. No ce atthi, udakampi tāva dātabbaṃ hoti. Tathā mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalībadde yojetvā satipācanena vijjhitvā attano cittasantānakhettamhi saddhābīje vapite vuṭṭhiyā abhāvo nāma natthi, ayaṃ pana me niccakālaṃ indriyasaṃvaratapo vuṭṭhīti.
Paññā ti kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalan ti yugañca naṅgalañca yuganaṅgalaṃ. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi vipassanā paññā ca. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato ca īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balībaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hirippamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha – “paññuttarā sabbe kusalā dhammā”ti (a. ni. 8.83; 10.58) ca, “paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānan”ti (jā. 2.17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha – “sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavantī”ti hirivippayogena anuppattito pana īsābaddho hoti. Manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti. Accāraddhātilīnabhāvapaṭisedhanato vīriyabalībaddānaṃ ekato gamanaṃ dhāreti, yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva, itarā pana lokikāpi siyā. Tenāha “paññā me yuganaṅgalan”ti.
Hirīyati pāpakehi dhammehīti hirī. Taggahaṇena tāya avippayuttaṃ ottappampi gahitameva hoti. Īsā ti yuganaṅgalasandhārikā rukkhalaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ dhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ dhāreti hiriabhāve paññāya abhāvato. Yathā ca īsāpaṭibaddhayuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha “hirī īsā”ti. Munātīti mano, cittassetaṃ nāmaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottan ti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balībaddānaṃ bandhanaṃ, sārathinā saha balībaddānaṃ ekābandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalībadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepasabhāvena bandhitvā sakakicce paṭipādeti. Tenāha “mano yottan”ti.
Cirakatādimatthaṃ saratīti sati. Phāletīti phālo. Pājenti etenāti pājanaṃ. Taṃ idha “pācanan”ti vuttaṃ. Patodassetaṃ nāmaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāsampayuttā maggasampayuttā ca sati. Tattha yathā phālo naṅgalaṃ anurakkhati, purato cassa gacchati, evaṃ sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati. Tenevesā “satārakkhena cetasā viharatī”tiādīsu (a. ni. 10.20) viya ārakkhāti vuttā. Appamussanavasena cassā purato hoti. Satiparicite hi dhamme paññā pajānāti, no pamuṭṭhe. Yathā ca pācanaṃ balībaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdituṃ na deti, uppathagamanaṃ vāreti, evaṃ sati vīriyabalībaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanaṃ vāreti. Tenāha “sati me phālapācanan”ti.
Kāyagutto ti tividhena kāyasucaritena gutto. Vacīgutto ti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yato ti ettha āhāramukhena sabbapaccayānaṃ gahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yato ti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi taṃ saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaṃ parikkhepaṃ karomi, tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakaṃ kusalasassaṃ na vilumpantīti.
Saccaṃ karomi niddānan ti ettha dvīhākārehi avisaṃvādanaṃ saccaṃ. Niddānan ti chedanaṃ lunanaṃ uppāṭanaṃ. Karaṇatthe c’etaṃ upayogavacanaṃ veditabbaṃ. Ayaṃ hettha attho “saccena karomi niddānan”ti. Kiṃ vuttaṃ hoti – “yathā tvaṃ bāhiraṃ kasiṃ katvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi, evaṃ ahampi ajjhattikaṃ kasiṃ katvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomī”ti. Yathābhūtañāṇaṃ vā ettha saccan ti veditabbaṃ. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti dasseti. Atha vā niddānan ti chedakaṃ lāvakaṃ uppāṭakanti attho. Yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, “niddehi tiṇānī”ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ karomīti dasseti, atha vā saccan ti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti. Iti imesu dvīsu vikappesu upayogenevattho yujjati.
Soraccaṃ me pamocanan ti ettha yaṃ taṃ “kāyiko avītikkamo vācasiko avītikkamo”ti sīlameva “soraccan”ti vuttaṃ, na taṃ adhippetaṃ. “Kāyagutto”tiādinā hi taṃ vuttameva. Arahattaphalaṃ pana adhippetaṃ. Taṃ hi sundare nibbāne ratattā “soraccan”ti vuccati. Pamocanan ti yogavissajjanaṃ. Idaṃ vuttaṃ hoti – yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahaṃ hi Dīpaṅkaradasabalakālato paṭṭhāya paññānaṅgale vīriyabalībadde yojetvā kappasatasahassādhikāni cattāri asaṅkhyeyyāni mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhimūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha “soraccaṃ me pamocanan”ti.
Vīriyaṃ me dhuradhorayhan ti ettha vīriyan ti kāyikacetasiko vīriyārambho. Dhuradhorayhan ti dhurāyaṃ dhorayhaṃ, dhurāvahanti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathā vuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha “vīriyaṃ me dhuradhorayhan”ti. Atha vā purimadhurāvahattā dhurā, mūladhurāvahattā dhorayhā, dhurā ca dhorayhā ca dhuradhorayhā. Iti yathā brāhmaṇassa ekekasmiṃ naṅgale catubalībaddapabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ tiṇamūlaghātañceva sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ akusalaghātañceva kusalasampattiñca sādheti. Tenāha “vīriyaṃ me dhuradhorayhan”ti.
Yogakkhemādhivāhanan ti ettha yogehi khemattā nibbānaṃ yogakkhemaṃ nāma, taṃ adhikicca vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ, yogakkhemassa adhivāhanaṃ yogakkhemādhivāhananti. Idaṃ vuttaṃ hoti – yathā tava dhuradhorayhaṃ puratthimādīsu aññataradisābhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhīyatīti. Evaṃ vāhīyamānaṃva gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ Dīpaṅkarakālato paṭṭhāya gacchateva. Yasmā vā tena tena maggena pahīnā kilesā na punappunaṃ pahātabbā honti, yathā tava naṅgalena chinnāni tiṇāni puna aparasmiṃ samaye chinditabbāni honti, tasmāpi evaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena aṇusahagate, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattan ti nivattanarahitaṃ hutvā gacchatīti attho. Tan ti taṃ dhuradhorayhaṃ. Evamettha attho veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko virajo hutvā na socati. Etaṃ pana taṃ ṭhānaṃ gacchati yattha gantvā na socati. Yattha satipācanena etaṃ vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānaṃ nāma asaṅkhataṃ ṭhānaṃ gacchatīti.
Idāni nigamanaṃ karonto evamesā kasī ti gāthamāha. Tassāyaṃ saṅkhepattho – yassa, brāhmaṇa, esā saddhābījā tapovuṭṭhiyā anuggahitā kasī paññāmayaṃ yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena ekābaddhaṃ katvā paññānaṅgalena satiphālaṃ ākoṭetvā satipācanaṃ gahetvā kāyavacīāhāraguttiyā gopetvā saccaṃ niddānaṃ katvā soraccapamocanaṃ vīriyadhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhantena kaṭṭhā kasī kammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā, sā hoti amatapphalā, sā esā kasī amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho pan’esā kasī na mamevekassa amatapphalā hoti, atha kho yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasitvāna sabbadukkhā pamuccatīti.
Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā – “mama kasiphalaṃ bhuñjitvā punapi divaseyeva chāto hoti, imassa pana kasī amatapphalā, tassa phalaṃ bhuñjitvā sabbadukkhā pamuccatī”ti ñatvā pasanno pasannākāraṃ karonto bhuñjatu bhavaṃ gotamo tiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.
2. Udayasuttavaṇṇanā
198
Dutiye odanena pūresī ti attano atthāya sampāditena sūpabyañjanena odanena pūretvā adāsi. Bhagavā kira paccūsasamaye lokaṃ olokentova taṃ brāhmaṇaṃ disvā, pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, dvāraṃ pidhāya, nisinno tassa bhojanaṃ upasaṃhariyamānaṃ disvā, ekakova pattaṃ aṃsakūṭe laggetvā, gandhakuṭito nikkhamma, nagaradvāre pattaṃ nīharitvā, antonagaraṃ pavisitvā, paṭipāṭiyā gacchanto brāhmaṇassa dvārakoṭṭhake aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā, attano sajjitaṃ bhojanaṃ adāsi. Taṃ sandhāyetaṃ vuttaṃ. Dutiyampī ti dutiyadivasepi. Tatiyampī ti tatiyadivasepi. Tāni kira tīṇi divasāni nirantaraṃ brāhmaṇassa gharadvāraṃ gacchantassa bhagavato antarā añño koci uṭṭhāya pattaṃ gahetuṃ samattho nāma nāhosi, mahājano olokentova aṭṭhāsi.
Etadavocā ti brāhmaṇo tīṇi divasāni pattaṃ pūretvā dentopi na saddhāya adāsi, “gharadvāraṃ āgantvā ṭhitassa pabbajitassa bhikkhāmattampi adatvā bhuñjatī”ti upārambhabhayena adāsi. Dadanto ca dve divasāni datvā kiñci avatvāva nivatto. Bhagavāpi kiñci avatvāva pakkanto. Tatiyadivase pana adhivāsetuṃ asakkonto etaṃ “pakaṭṭhako”tiādivacanaṃ avoca. Bhagavāpi etaṃ vacanaṃ nicchārāpanatthameva yāva tatiyamagamāsi. Tattha pakaṭṭhako ti rasagiddho.
Punappunaṃ ceva vapanti bījan ti satthā brāhmaṇassa vacanaṃ sutvā, “brāhmaṇa, tvaṃ tīṇi divasāni piṇḍapātaṃ datvā osakkasi, punappunaṃ kātabbā nāma lokasmiṃ soḷasa dhammā”ti vatvā te dhamme dassetuṃ imaṃ desanaṃ ārabhi. Tattha punappunaṃ ceva vapantī ti ekasmiṃ sassavāre vuttaṃ “alamettāvatā”ti anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatī ti na ekadivasaṃ vassitvā tiṭṭhati, punappunadivasesupi punappunasaṃvaccharesupi vassatiyeva, evaṃ janapadā iddhā honti. Etenupāyena sabbattha nayo veditabbo.
Yācakā ti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā dasseti. Khīranikā ti khīrakārakā godohakā. Na hi te ekavārameva thanaṃ añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cā ti ayaṃ satto tena iriyāpathena kilamati ceva phandati ca. Gabbhan ti soṇasiṅgālādīnampi tiracchānagatānaṃ kucchiṃ. Sivathikan ti susānaṃ, mataṃ mataṃ sattaṃ tattha punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyā ti apunabbhavāya maggo nāma nibbānaṃ, taṃ labhitvāti attho.
Evaṃ vutte ti evaṃ Bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme desentena vutte. Etadavocā ti desanāpariyosāne pasanno saddhiṃ puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ “abhikkantaṃ bho”tiādivacanaṃ avoca. Dutiyaṃ.
3. Devahitasuttavaṇṇanā
199
Tatiye vātehī ti udaravātehi. Bhagavato kira chabbassāni dukkarakārikaṃ karontassa pasatamuggayūsādīni āhārayato dubbhojanena ceva dukkhaseyyāya ca udaravāto kuppi. Aparabhāge sambodhiṃ patvā paṇītabhojanaṃ bhuñjantassāpi antarantarā so ābādho attānaṃ dassetiyeva. Taṃ sandhāyetaṃ vuttaṃ. Upaṭṭhāko hotī ti paṭhamabodhiyaṃ anibaddhupaṭṭhākakāle upaṭṭhāko hoti. Tasmiṃ kira kāle satthuasītimahātheresu upaṭṭhāko abhūtapubbo nāma natthi. Nāgasamālo upavāno sunakkhatto cundo samaṇuddeso sāgato bodhi meghiyoti ime pana pāḷiyaṃ āgatupaṭṭhākā. Imasmiṃ pana kāle upavānatthero pātova uṭṭhāya pariveṇasammajjanaṃ dantakaṭṭhadānaṃ nhānodakapariyādanaṃ pattacīvaraṃ gahetvā anugamananti sabbaṃ bhagavato upaṭṭhānamakāsi. Upasaṅkamī ti paṭhamabodhiyaṃ kira vīsati vassāni niddhūmaṃ araññameva hoti, bhikkhusaṅghassa udakatāpanampi na Bhagavatā anuññātaṃ. So ca brāhmaṇo uddhanapāḷiṃ bandhāpetvā mahācāṭiyo uddhanamāropetvā uṇhodakaṃ kāretvā, nhānīyacuṇṇādīhi saddhiṃ taṃ vikkiṇanto jīvikaṃ kappeti. Nhāyitukāmā tattha gantvā mūlaṃ datvā nhāyitvā gandhe vilimpitvā mālaṃ piḷandhitvā pakkamanti. Tasmā thero tattha upasaṅkami.
Kiṃ patthayāno ti kiṃ icchanto. Kiṃ esan ti kiṃ gavesanto. Pūjito pūjaneyyānan ti idaṃ thero dasabalassa vaṇṇaṃ kathetumārabhi. Gilānabhesajjatthaṃ gatena kira gilānassa vaṇṇo kathetabboti vattametaṃ. Vaṇṇaṃ hi sutvā manussā sakkaccaṃ bhesajjaṃ dātabbaṃ maññanti. Sappāyabhesajjaṃ laddhā gilāno khippameva vuṭṭhāti. Kathentena ca jhānavimokkhasamāpattimaggaphalāni ārabbha kathetuṃ na vaṭṭati. “Sīlavā lajjī kukkuccako bahussuto āgamadharo vaṃsānurakkhako”ti evaṃ pana āgamanīyapaṭipadaṃyeva kathetuṃ vaṭṭati. Pūjaneyyānan ti asītimahātherā sadevakena lokena pūjetabbāti pūjaneyyā. Teyeva sakkātabbāti sakkareyyā. Tesaṃyeva apaciti kattabbāti apaceyyā. Bhagavā tesaṃ pūjito sakkato apacito ca, icc-assa taṃ guṇaṃ pakāsento thero evamāha. Hātave ti harituṃ.
Phāṇitassa ca puṭan ti mahantaṃ nicchārikaṃ guḷapiṇḍaṃ. So kira “kiṃ samaṇassa gotamassa aphāsukan”ti? Pucchitvā, “udaravāto”ti sutvā, “tena hi mayamettha bhesajjaṃ jānāma, ito thokena udakena idaṃ phāṇitaṃ āloḷetvā nhānapariyosāne pātuṃ detha, iti uṇhodakena bahi parisedo bhavissati, iminā antoti evaṃ samaṇassa gotamassa phāsukaṃ bhavissatī”ti vatvā therassa patte pakkhipitvā adāsi.
Upasaṅkamī ti tasmiṃ kira ābādhe paṭippassaddhe “devahitena tathāgatassa bhesajjaṃ dinnaṃ, teneva rogo vūpasanto, aho dānaṃ paramadānaṃ brāhmaṇassā”ti kathā vitthāritā jātā. Taṃ sutvā kittikāmo brāhmaṇo “ettakenapi tāva me ayaṃ kittisaddo abbhuggato”ti somanassajāto attanā katabhāvaṃ jānāpetukāmo tāvatakeneva dasabale vissāsaṃ āpajjitvā upasaṅkami.
Dajjāti dadeyya. Kathaṃ hi yajamānassā ti kena kāraṇena yajantassa. Ijjhatī ti samijjhati mahapphalo hoti. Yovedī ti yo avedi aññāsi, viditaṃ pākaṭamakāsi “yovetī”tipi pāṭho, yo aveti jānātīti attho. Passatī ti dibbacakkhunā passati. Jātikkhayan ti arahattaṃ. Abhiññāvosito ti jānitvā vosito vosānaṃ katakiccataṃ patto. Evaṃ hi yajamānassā ti iminā khīṇāsave yajanākārena yajantassa. Tatiyaṃ.
4. Mahāsālasuttavaṇṇanā
200
Catutthe lūkho lūkhapāvuraṇo ti jiṇṇo jiṇṇapāvuraṇo. Upasaṅkamī ti kasmā upasaṅkami? Tassa kira ghare aṭṭhasatasahassadhanaṃ ahosi. So catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. Ath’assa brāhmaṇiyā kālaṅkatāya puttā sammantayiṃsu – “sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattavasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā”ti. Te cattāropi paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā – “mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā”ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.
Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – “kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi? Nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī”ti? So “nassa vasalī”ti kujjhitvā aññassa gharaṃ agamāsi, tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharepi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhācārato āgamma, pīṭhakāya nipanno niddaṃ okkamitvā vuṭṭhāya nisinno attānaṃ oloketvā puttesu patiṭṭhaṃ apassanto cintesi – “samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitun”ti nivāsanapāvuraṇaṃ saṇṭhapetvā bhikkhābhājanamādāya yena bhagavā tenupasaṅkami.
Dārehi saṃpuccha gharā nikkhāmentī ti sabbaṃ mama santakaṃ gahetvā mayhaṃ niddhanabhāvaṃ ñatvā attano bhariyāhi saddhiṃ mantayitvā maṃ gharā nikkaḍḍhāpenti.
Nandissan ti nandijāto tuṭṭho pamudito ahosiṃ. Bhavamicchisan ti vuḍḍhiṃ patthayiṃ. Sāva vārenti sūkaran ti yathā sunakhā vaggavaggā hutvā bhussantā bhussantā sūkaraṃ vārenti, punappunaṃ mahāravaṃ ravāpenti, evaṃ dārehi saddhiṃ maṃ bahuṃ vatvā viravantaṃ palāpentīti attho.
Asantā ti asappurisā. Jammā ti lāmakā. Bhāsare ti bhāsanti. Puttarūpenā ti puttavesena. Vayogatan ti tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhitaṃ maṃ. Jahantī ti pariccajanti.
Nibbhogo ti nipparibhogo. Khādanā apanīyatī ti asso hi yāvadeva taruṇo hoti javasampanno, tāvassa nānārasaṃ khādanaṃ dadanti, jiṇṇaṃ nibbhogaṃ tato apanenti, antimavaye taṃ vattaṃ na labhati, gāvīhi saddhiṃ aṭaviyaṃ sukkhatiṇāni khādanto carati. Yathā so asso, evaṃ jiṇṇakāle viluttasabbadhanattā nibbhogo mādisopi bālakānaṃ pitā thero paragharesu bhikkhati.
Yañce ti nipāto. Idaṃ vuttaṃ hoti – ye mama puttā anassavā appatissā avasavattino, tehi daṇḍova kira seyyo sundarataroti. Idānissa seyyabhāvaṃ dassetuṃ caṇḍampi goṇan tiādi vuttaṃ.
Pure hotī ti aggato hoti, taṃ purato katvā gantuṃ sukhaṃ hotīti attho. Gādhamedhatī ti udakaṃ otaraṇakāle gambhīre udake patiṭṭhaṃ labhati.
Pariyāpuṇitvā ti uggaṇhitvā vā vācuggatā katvā. Sannisinnesū ti tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsī ti ‘ayaṃ me kālo’ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā, “bho ahaṃ tumhākaṃ gāthā bhāsitukāmo, bhāsite suṇissathā”ti vatvā – “bhāsa, brāhmaṇa, suṇomā”ti vutto ṭhitakova abhāsi. “Tena ca samayena manussānaṃ vattaṃ hoti yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo”ti. Tasmā te brāhmaṇaputtā pitupādesu nipatitvā “jīvitaṃ no tāta, dehī”ti yāciṃsu. So pituhadayassa puttānaṃ muduttā “mā me, bho, bālake vināsayittha, posissanti man”ti āha.
Ath’assa putte manussā āhaṃsu – “sace, bho, ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo”ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ dassetuṃ atha kho naṃ brāhmaṇamahāsālan tiādi vuttaṃ. Tattha netvā ti pīṭhe nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvā ti sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā, “ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha. Sace pamādaṃ āpajjissatha, gharato vo nikkaḍḍhissāmā”ti vatvā, paṇītabhojanaṃ bhojesuṃ.
Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇitindriyo attabhāvaṃ oloketvā, “ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā”ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ atha kho so tiādi vuttaṃ. Tattha etadavocā ti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca. Saraṇagamanāvasāne cāpi bhagavantaṃ evamāha – “bho gotama, mayhaṃ puttehi cattāri dhurabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ paribhuñjissāmī”ti. Kalyāṇaṃ, brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ ruccanaṭṭhānameva gamissāmāti. “Evaṃ, bho”ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ gantvā putte āmantesi “tātā, samaṇo gotamo mayhaṃ sahāyo, tassa dve dhurabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā”ti. Sādhu, tātāti. Punadivase bhagavā pubbaṇhasamaye pattacīvaraṃ ādāya jeṭṭhaputtassa nivesanadvāraṃ gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu.
Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha – “tāta, kassa maṅgalaṃ demā”ti. Amhe aññaṃ na jānāma? Nanu samaṇo gotamo mayhaṃ sahāyoti? Tena hi tumhe pañcahi bhikkhusatehi saddhiṃ svātanāya samaṇaṃ gotamaṃ nimantethāti. Brāhmaṇo tathā akāsi. Bhagavā adhivāsetvā punadivase bhikkhusaṅghaparivuto tassa gehadvāraṃ agamāsi. So haritupalittaṃ sabbālaṅkārapaṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṅghaṃ paññattāsanesu nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Antarabhattasmiṃyeva brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu – “bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāvan”ti. Satthā “kalyāṇaṃ vo kataṃ, mātāpituposakaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā”ti vatvā mahānāgajātakaṃ (jā. 1.11.1 ādayo; cariyā. 2.1 ādayo) nāma kathetvā, cattāri saccāni dīpetvā dhammaṃ desesi. Desanāpariyosāne brāhmaṇo saddhiṃ catūhi puttehi catūhi ca suṇhāhi desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.
5. Mānatthaddhasuttavaṇṇanā
201
Pañcame mānatthaddho ti vātabharitabhastā viya mānena thaddho. Ācariyan ti sippuggahaṇakāle ācariyo anabhivādentassa sippaṃ na deti, aññasmiṃ pana kāle taṃ na abhivādeti, atthibhāvampissa na jānāti. Nāyaṃ samaṇo ti evaṃ kirassa ahosi – “yasmā ayaṃ samaṇo mādise jātisampannabrāhmaṇe sampatte paṭisanthāramattampi na karoti, tasmā na kiñci jānātī”ti.
Abbhutavittajātā ti abhūtapubbāya tuṭṭhiyā samannāgatā. Kesu cassā ti kesu bhaveyya. Kyassā ti ke assa puggalassa. Apacitā assū ti apacitiṃ dassetuṃ yuttā bhaveyyuṃ. Arahante ti imāya gāthāya desanākusalattā attānaṃ antokatvā pūjaneyyaṃ dasseti. Pañcamaṃ.
6. Paccanīkasuttavaṇṇanā
202
Chaṭṭhe “sabbaṃ setan”ti vutte “sabbaṃ kaṇhan”tiādinā nayena paccanīkaṃ karontassevassa sātaṃ sukhaṃ hotīti paccanīkasāto. Yo ca vineyya sārambhan ti yo karaṇuttariyalakkhaṇaṃ sārambhaṃ vinetvā suṇātīti attho. Chaṭṭhaṃ.
7. Navakammikasuttavaṇṇanā
203
Sattame navakammikabhāradvājo ti so kira araññe rukkhaṃ chindāpetvā tattheva pāsādakūṭāgārādīni yojetvā nagaraṃ āharitvā vikkiṇāti, iti navakammaṃ nissāya jīvatīti navakammiko, gottena bhāradvājoti navakammikabhāradvājo. Disvānassa etadahosī ti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ bhagavantaṃ disvāna assa etaṃ ahosi. Vanasmin ti imasmiṃ vanasaṇḍe. Ucchinnamūlaṃ me vanan ti mayhaṃ kilesavanaṃ ucchinnamūlaṃ. Nibbanatho ti nikkilesavano. Eko rame ti ekako abhiramāmi. Aratiṃ vippahāyā ti pantasenāsanesu ceva bhāvanāya ca ukkaṇṭhitaṃ jahitvā. Sattamaṃ.
8. Kaṭṭhahārasuttavaṇṇanā
204
Aṭṭhame antevāsikā ti veyyāvaccaṃ katvā sippuggaṇhanakā dhammantevāsikā. Nisinnan ti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ. Gambhīrarūpe ti gambhīrasabhāve.
Bahubherave ti tatraṭṭhakasaviññāṇakaaviññāṇakabheravehi bahubherave. Vigāhiyā ti anupavisitvā. Aniñjamānenā tiādīni kāyavisesanāni, evarūpena kāyenāti attho. Sucārurūpaṃ vatā ti atisundaraṃ vata jhānaṃ jhāyasīti vadati.
Vanavassito munī ti vanaṃ avassito buddhamuni. Idan ti idaṃ tumhākaṃ evaṃ vane nisinnakāraṇaṃ mayhaṃ accherarūpaṃ paṭibhāti. Pītimano ti tuṭṭhacitto. Vane vase ti vanamhi vasi.
Maññāmahan ti maññāmi ahaṃ. Lokādhipatisahabyatan ti lokādhipatimahābrahmunā sahabhāvaṃ. Ākaṅkhamāno ti icchamāno. Tidivaṃ anuttaran ti idaṃ brahmalokameva sandhāyāha. Kasmā bhavaṃ vijanamaraññamassito ti ahaṃ tāva brahmalokaṃ ākaṅkhamānoti maññāmi. Yadi evaṃ na hoti, atha me ācikkha, kasmā bhavanti? Pucchati. Brahmapattiyā ti seṭṭhapattiyā. Idha idaṃ tapo kasmā karosīti aparenapi ākārena pucchati.
Kaṅkhā ti taṇhā. Abhinandanā ti abhinandanavasena taṇhāva vuttā. Anekadhātūsū ti anekasabhāvesu ārammaṇesu. Puthū ti nānappakārā taṇhā sesakilesā vā. Sadāsitā ti niccakālaṃ avassitā. Aññāṇamūlappabhavā ti avijjāmūlā hutvā jātā. Pajappitā ti taṇhāva “idampi mayhaṃ, idampi mayhan”ti pajappāpanavasena pajappitā nāmāti vuttā. Sabbā mayā byantikatā ti sabbā taṇhā mayā aggamaggena vigatantā nirantā katā. Samūlikā ti saddhiṃ aññāṇamūlena.
Anūpayo ti anupagamano. Sabbesu dhammesu visuddhadassano ti iminā sabbaññutaññāṇaṃ dīpeti. Sambodhimanuttaran ti arahattaṃ sandhāyāha. Sivan ti seṭṭhaṃ. Jhāyāmī ti dvīhi jhānehi jhāyāmi. Visārado ti vigatasārajjo. Aṭṭhamaṃ.
9. Mātuposakasuttavaṇṇanā
205
Navame peccā ti ito paṭigantvā. Navamaṃ.
10. Bhikkhakasuttavaṇṇanā
206
Dasame idhā ti imasmiṃ bhikkhubhāve. Vissaṃ dhamman ti duggandhaṃ akusaladhammaṃ. Bāhitvā ti aggamaggena jahitvā. Saṅkhāyā ti ñāṇena. Sa ve bhikkhūti vuccatī ti so ve bhinnakilesattā bhikkhu nāma vuccati. Dasamaṃ.
11. Saṅgāravasuttavaṇṇanā
207
Ekādasame paccetī ti icchati pattheti. Sādhu, bhante ti āyācamāno āha. Therassa kiresa gihisahāyo, tasmā thero “ayaṃ varāko maṃ sahāyaṃ labhitvāpi micchādiṭṭhiṃ gahetvā mā apāyapūrako ahosī”ti āyācati. Apicesa mahāparivāro, tasmiṃ pasanne pañcakulasatāni anuvattissantīti maññamānopi āyācati. Atthavasan ti atthānisaṃsaṃ atthakāraṇaṃ. Pāpan ti pāṇātipātādiakusalaṃ. Pavāhemī ti galappamāṇaṃ udakaṃ otaritvā pavāhemi palāpemi. Dhammo ti gāthā vuttatthāva. Ekādasamaṃ.
12. Khomadussasuttavaṇṇanā
208
Dvādasame khomadussaṃ nāmā ti khomadussānaṃ ussannattā evaṃladdhanāmaṃ. Sabhāyan ti sālāyaṃ. Phusāyatī ti phusitāni muñcati vassati. Satthā kira taṃ sabhaṃ upasaṅkamitukāmo – “mayi evam evaṃ upasaṅkamante aphāsukadhātukaṃ hoti, ekaṃ kāraṇaṃ paṭicca upasaṅkamissāmī”ti adhiṭṭhānavasena vuṭṭhiṃ uppādesi. Sabhādhamman ti sukhanisinne kira asañcāletvā ekapassena pavisanaṃ tesaṃ sabhādhammo nāma, na mahājanaṃ cāletvā ujukameva pavisanaṃ. Bhagavā ca ujukameva āgacchati, tena te kupitā bhagavantaṃ hīḷentā “ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī”ti āhaṃsu. Santo ti paṇḍitā sappurisā. Pahāyā ti ete rāgādayo jahitvā rāgādivinayāya dhammaṃ bhaṇanti, tasmā te santo nāmāti. Dvādasamaṃ.
Upāsakavaggo dutiyo.
Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Brāhmaṇasaṃyuttavaṇṇanā niṭṭhitā.