Vaṅgīsasaṃyuttaṃ


1. Nikkhantasuttavaṇṇanā

209

Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiye ti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā manussā vihāre kariṃsu. Tesaṃ tāneva nāmāni jātāni. Nigrodhakappenā ti nigrodharukkhamūlavāsinā kappattherena. Ohiyyako ti ohīnako. Vihārapālo ti so kira tadā avassiko hoti pattacīvaraggahaṇe akovido. Atha naṃ therā bhikkhū – “āvuso, imāni chattupāhanakattarayaṭṭhiādīni olokento nisīdā”ti vihārarakkhakaṃ katvā piṇḍāya pavisiṃsu. Tena vuttaṃ “vihārapālo”ti. Samalaṅkaritvā ti attano vibhavānurūpena alaṅkārena alaṅkaritvā. Cittaṃ anuddhaṃsetī ti kusalacittaṃ viddhaṃseti vināseti. Taṃ kutettha labbhā ti etasmiṃ rāge uppanne taṃ kāraṇaṃ kuto labbhā. Yaṃ me paro ti yena me kāraṇena añño puggalo vā dhammo vā anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya ācariyupajjhāyāpi maṃ vihāre ohāya gatā.

Agārasmā ti agārato nikkhantaṃ. Anagāriyan ti pabbajjaṃ upagatanti attho. Kaṇhato ti kaṇhapakkhato mārapakkhato ādhāvanti. Uggaputtā ti uggatānaṃ puttā mahesakkhā rājaññabhūtā. Daḷhadhammino ti daḷhadhanuno, uttamappamāṇaṃ ācariyadhanuṃ dhārayamānā. Sahassaṃ apalāyinan ti ye te samantā sarehi parikireyyuṃ, tesaṃ apalāyīnaṃ saṅkhaṃ dassento “sahassan”ti āha. Etato bhiyyo ti etasmā sahassā atirekatarā. Neva maṃ byādhayissantī ti maṃ cāletuṃ na sakkhissanti. Dhamme samhi patiṭṭhitan ti anabhiratiṃ vinodetvā abhiratiṃ uppādanasamatthe sake sāsanadhamme patiṭṭhitaṃ. Idaṃ vuttaṃ hoti – issāsasahasse tāva samantā sarehi parikirante sikkhito puriso daṇḍakaṃ gahetvā sabbe sare sarīre apatamāne antarāva paharitvā pādamūle pāteti. Tattha ekopi issāso dve sare ekato na khipati, imā pana itthiyo rūpārammaṇādivasena pañca pañca sare ekato khipanti. Evaṃ khipantiyo etā sacepi atirekasahassā honti, neva maṃ cāletuṃ sakkhissantīti.

Sakkhī hi me sutaṃ etan ti mayā hi sammukhā etaṃ sutaṃ. Nibbānagamanaṃ maggan ti vipassanaṃ sandhāyāha. So hi nibbānassa pubbabhāgamaggo, liṅgavipallāsena pana “maggan”ti āha. Tattha me ti tasmiṃ me attano taruṇavipassanāsaṅkhāte nibbānagamanamagge mano nirato. Pāpimā ti kilesaṃ ālapati. Maccū tipi tameva ālapati. Na me maggampi dakkhasī ti yathā me bhavayoniādīsu gatamaggampi na passasi, tathā karissāmīti. Paṭhamaṃ.

2. Aratīsuttavaṇṇanā

210

Dutiye nikkhamatī ti vihārā nikkhamati. Aparajju vā kāle ti dutiyadivase vā bhikkhācārakāle. Vihāragaruko kiresa thero. Aratiñca ratiñcā ti sāsane aratiṃ kāmaguṇesu ca ratiṃ. Sabbaso gehasitañca vitakkan ti pañcakāmaguṇagehanissitaṃ pāpavitakkañca sabbākārena pahāya. Vanathan ti kilesamahāvanaṃ. Kuhiñcī ti kismiñci ārammaṇe. Nibbanatho ti nikkilesavano. Arato ti taṇhāratirahito.

Pathaviñca vehāsan ti pathaviṭṭhitañca itthipurisavatthālaṅkārādivaṇṇaṃ, vehāsaṭṭhakañca candasūriyobhāsādi. Rūpagatan ti rūpameva. Jagatogadhan ti jagatiyā ogadhaṃ, antopathaviyaṃ nāgabhavanagatanti attho. Parijīyatī ti parijīrati. Sabbamaniccan ti sabbaṃ taṃ aniccaṃ. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samaccā ti evaṃ samāgantvā. Caranti mutattā ti viññātattabhāvā viharanti.

Upadhīsū ti khandhakilesābhisaṅkhāresu. Gadhitā ti giddhā. Diṭṭhasute ti cakkhunā diṭṭhe rūpe, sotena sute sadde. Paṭighe ca mute cā ti ettha paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇaṃ. Yo ettha na limpatī ti yo etesu pañcakāmaguṇesu taṇhādiṭṭhilepehi na limpati.

Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhā ti atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti attho. Na ca vaggagatassa kuhiñcī ti tesaṃ vasena na katthaci kilesavaggagato bhaveyya. No pana duṭṭhullabhāṇī ti duṭṭhullavacanabhāṇīpi na siyā. Sa bhikkhū ti so evaṃvidho bhikkhu nāma hoti.

Dabbo ti dabbajātiko paṇḍito. Cirarattasamāhito ti dīgharattaṃ samāhitacitto. Nipako ti nepakkena samannāgato pariṇatapañño. Apihālū ti nittaṇho. Santaṃ padan ti nibbānaṃ. Ajjhagamā munī ti adhigato muni. Paṭicca parinibbuto kaṅkhati kālan ti nibbānaṃ paṭicca kilesaparinibbānena parinibbuto parinibbānakālaṃ āgameti. Dutiyaṃ.

3. Pesalasuttavaṇṇanā

211

Tatiye atimaññatī ti “kiṃ ime mahallakā? Na etesaṃ pāḷi, na aṭṭhakathā, na padabyañjanamadhuratā, amhākaṃ pana pāḷipi aṭṭhakathāpi nayasatena nayasahassena upaṭṭhātī”ti atikkamitvā maññati. Gotamā ti gotamabuddhasāvakattā attānaṃ ālapati. Mānapathan ti mānārammaṇañceva mānasahabhuno ca dhamme. Vippaṭisārīhuvā ti vippaṭisārī ahuvā, ahosī ti attho. Maggajino ti maggena jitakileso. Kittiñca sukhañcā ti vaṇṇabhaṇanañca kāyikacetasikasukhañca. Akhilodha padhānavā ti akhilo idha padhānavā vīriyasampanno. Visuddho ti visuddho bhaveyya. Asesan ti nissesaṃ navavidhaṃ. Vijjāyantakaro ti vijjāya kilesānaṃ antakaro. Samitāvī ti rāgādīnaṃ samitatāya samitāvī. Tatiyaṃ.

4. Ānandasuttavaṇṇanā

212

Catutthe rāgo ti āyasmā ānando mahāpuñño sambhāvito, taṃ rājarājamahāmattādayo nimantetvā antonivesane nisīdāpenti. Sabbālaṅkārapaṭimaṇḍitāpi itthiyo theraṃ upasaṅkamitvā vanditvā tālavaṇṭena bījenti, upanisīditvā pañhaṃ pucchanti dhammaṃ suṇanti. Tattha āyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa itthirūpārammaṇe rāgo cittaṃ anuddhaṃseti. So saddhāpabbajitattā ujujātiko kulaputto “ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāseyyā”ti cintetvā anantaraṃ nisinnova therassa attānaṃ āvikaronto kāmarāgenā tiādimāha.

Tattha nibbāpanan ti rāganibbānakāraṇaṃ. Vipariyesā ti vipallāsena. Subhaṃ rāgūpasañhitan ti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Parato passā ti aniccato passa. Mā ca attato ti attato mā passa. Kāyagatā tyatthū ti kāyagatā te atthu. Animittañca bhāvehī ti niccādīnaṃ nimittānaṃ ugghāṭitattā vipassanā animittā nāma, taṃ bhāvehīti vadati. Mānābhisamayā ti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasanto ti rāgādisantatāya upasanto. Catutthaṃ.

5. Subhāsitasuttavaṇṇanā

213

Pañcame aṅgehī ti kāraṇehi, avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā. Kāraṇatthe ca aṅgasadde “catūhī”ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatā ti samanuāgatā pavattā yuttā ca. Vācā ti samullapanavācā, yā “vācā girā byappatho”ti (dha. sa. 636) ca, “nelā kaṇṇasukhā”ti (dī. ni. 1.9) ca āgatā. “Yā pana vācāya ce kataṃ kamman”ti evaṃ viññatti ca “yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā”ti (vibha. 206) evaṃ virati ca, “pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī”ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. Subhāsitā ti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. No dubbhāsitā ti na duṭṭhu bhāsitā. Tenassā anatthāvahanapahānataṃ dīpeti. Anavajjā ti rāgādivajjarahitā. Imināssā kāraṇasuddhiṃ catudosābhāvañca dīpeti. Ananuvajjā ti anuvādavimuttā. Imināssā sabbākārasampattiṃ dīpeti. Viññūnan ti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Subhāsitaṃyeva bhāsatī ti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraniddosavacanametaṃ. No dubbhāsitan ti tass’eva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. No dubbhāsitan ti iminā micchāvācappahānaṃ dīpeti. Subhāsitan ti iminā pahīnamicchāvācena bhāsitabbavacanalakkhaṇaṃ. Aṅgaparidīpanatthaṃ pan’ettha abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevā tiādīsupi. Ettha ca paṭhamena pisuṇadosarahitaṃ samaggakaraṇaṃ vacanaṃ vuttaṃ, dutiyena samphappalāpadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni. Imehi kho ti ādinā tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana catūhaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakā bhikkhū arahattaṃ pāpuṇiṃsu. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā –

“Pātova phullitakokanadaṃ, sūriyālokena bhijjiyate;
Evaṃ manussattaṃ gatā sattā, jarābhivegena maddiyantī”ti. –

Imaṃ gītikaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.

Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

“Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;
Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.

“Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;
Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ idan”ti. –

Imaṃ gītikaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.

Sāruppāhī ti anucchavikāhi. Abhitthavī ti pasaṃsi. Na tāpaye ti vippaṭisārena na tāpeyya na vibādheyya. Pare ti parehi bhindanto nābhibhaveyya na bādheyya. Iti imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi. Paṭinanditā ti piyāyitā. Yaṃ anādāyā ti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva bhāsati, taṃ vācaṃ bhāseyyāti piyavācāvasena abhitthavi.

Amatā ti sādhubhāvena amatasadisā. Vuttampi hetaṃ – “saccaṃ have sādutaraṃ rasānan”ti (saṃ. ni. 1.246) nibbānāmatapaccayattā vā amatā. Esa dhammo sanantano ti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha – sacce atthe ca dhamme ca, āhu santo patiṭṭhitā ti.

Tattha sacce patiṭṭhitattāva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idaṃ hi vuttaṃ hoti – sacce patiṭṭhitā, kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ, dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Iti imāya gāthāya saccavacanavasena abhitthavi.

Kheman ti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce. Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānapattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamā ti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Iti imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhapesīti. Pañcamaṃ.

6. Sāriputtasuttavaṇṇanā

214

Chaṭṭhe poriyā ti akkharādiparipuṇṇāya. Vissaṭṭhāyā ti avibaddhāya apalibuddhāya. Dhammasenāpatissa hi kathentassa pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahatakaṃsatālato saddo viya niccharati. Anelagalāyā ti anelāya agalāya niddosāya ceva akkhalitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Atthassa viññāpaniyā ti atthassa viññāpanasamatthāya. Bhikkhunan ti bhikkhūnaṃ.

Saṃkhittenapī ti “cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmātiha, āvuso, idaṃ dukkhaṃ ariyasaccanti yogo karaṇīyo”ti (saṃ. ni. 5.1096-1098) evaṃ saṃkhittenapi deseti. Vitthārenapī ti “katamaṃ, āvuso, dukkhaṃ ariyasaccan”tiādinā (ma. ni. 3.373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sāḷikāyiva nigghoso ti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhurassaraṃ nicchārentiyā sāḷikasakuṇiyā nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Paṭibhānaṃ udīrayī ti samuddato ūmiyo viya anantaṃ paṭibhānaṃ uṭṭhahati. Odhentī ti odahanti. Chaṭṭhaṃ.

7. Pavāraṇāsuttavaṇṇanā

215

Sattame tadahū ti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti ca sīlena vā anasanena vā upetā hutvā vasantīti attho. So panesa uposathadivaso aṭṭhamīcātuddasīpannarasībhedena tividho, tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Pavāraṇāyā ti vassaṃ-vuṭṭha-pavāraṇāya. Visuddhipavāraṇātipi etissāva nāmaṃ. Nisinno hotī ti sāyanhasamaye sampattaparisāya kālayuttaṃ dhammaṃ desetvā udakakoṭṭhake gattāni parisiñcitvā nivatthanivāsano ekaṃsaṃ sugatamahācīvaraṃ katvā majjhimatthambhaṃ nissāya paññatte varabuddhāsane puratthimadisāya uṭṭhahato candamaṇḍalassa siriṃ siriyā abhibhavamāno nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtan ti yato yato anuviloketi, tato tato tuṇhībhūtameva. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe niravā santena iriyāpathena nisīdiṃsu. Anuviloketvā ti dissamānapañcapasādehi nettehi anuviloketvā. Handā ti vossaggatthe nipāto. Na ca me kiñci garahathā ti ettha na ca kiñcī ti pucchanatthe na-kāro. Kiṃ me kiñci garahatha? Yadi garahatha, vadatha, icchāpemi vo vattunti attho. Kāyikaṃ vā vācasikaṃ vā ti iminā kāyavacīdvārāneva pavāreti, na manodvāraṃ. Kasmā? Apākaṭattā. Kāyavacīdvāresu hi doso pākaṭo hoti, na manodvāre. “Ekamañce sayatopi hi kiṃ cintesī”ti? Pucchitvā cittācāraṃ jānāti. Iti manodvāraṃ apākaṭattā na pavāreti, no aparisuddhattā. Bodhisattabhūtassāpi hi tassa bhūridattachaddantasaṅkhapāladhammapālādikāle manodvāraṃ parisuddhaṃ, idānettha vattabbameva natthi.

Etadavocā ti dhammasenāpatiṭṭhāne ṭhitattā bhikkhusaṅghassa bhāraṃ vahanto etaṃ avoca. Na kho mayaṃ, bhante ti, bhante, mayaṃ bhagavato na kiñci garahāma. Kāyikaṃ vā vācasikaṃ vā ti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āha. Bhagavato hi cattāri arakkhiyāni. Yathāha –

“Cattārimāni, bhikkhave, tathāgatassa arakkhiyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro, bhikkhave, tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhamanosamācāro, bhikkhave, tathāgato, natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchāājīvo, yaṃ tathāgato rakkheyya “mā me idaṃ paro aññāsī”ti (a. ni. 7.58).

Idāni bhagavato yathābhūtaguṇe kathento bhagavā hi, bhante tiādimāha. Tattha anuppannassā ti kassapasammāsambuddhato paṭṭhāya aññena samaṇena vā brāhmaṇena vā anuppāditapubbassa. Asañjātassā ti idaṃ anuppannavevacanameva. Anakkhātassā ti aññena adesitassa. Pacchā samannāgatā ti paṭhamagatassa bhagavato pacchā samanuāgatā. Iti thero yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi. Tena sabbaguṇā kathitāva honti. Ahañca kho, bhante ti idaṃ thero sadevake loke aggapuggalassa attano ceva saṅghassa ca kāyikavācasikaṃ pavārento āha.

Pitarā pavattitan ti cakkavattimhi kālaṅkate vā pabbajite vā sattāhaccayena cakkaṃ antaradhāyati, tato dasavidhaṃ dvādasavidhaṃ cakkavattivattaṃ pūretvā nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana sadisaṭṭhena tadeva vattaṃ katvā “pitarā pavattitan”ti vuttaṃ. Yasmā vā so “appossukko tvaṃ, deva, hohi, ahamanusāsissāmī”ti āha, tasmā pitarā pavattitaṃ āṇācakkaṃ anuppavatteti nāma. Sammadeva anuppavattesī ti sammā nayena hetunā kāraṇeneva anuppavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti, tasmā evamāha. Ubhatobhāgavimuttā ti dvīhi bhāgehi vimuttā, arūpāvacarasamāpattiyā rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttā ti paññāya vimuttā tevijjādibhāvaṃ appattā khīṇāsavā.

Visuddhiyā ti visuddhatthāya. Saṃyojanabandhanacchidā ti saṃyojanasaṅkhāte ceva bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāman ti vijitarāgadosamohasaṅgāmaṃ, mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhan ti aṭṭhaṅgikamaggarathe āropetvā veneyyasatthaṃ vāheti saṃsārakantāraṃ uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ. Palāpo ti antotuccho dussīlo. Ādiccabandhunan ti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati. Sattamaṃ.

8. Parosahassasuttavaṇṇanā

216

Aṭṭhame parosahassan ti atirekasahassaṃ. Akutobhayan ti nibbāne kutoci bhayaṃ natthi, nibbānappattassa vā kutoci bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma. Isīnaṃ isisattamo ti vipassito paṭṭhāya isīnaṃ sattamako isi.

Kiṃ nu te vaṅgīsā ti idaṃ bhagavā atthuppattivasena āha. Saṅghamajjhe kira kathā udapādi “vaṅgīsatthero vissaṭṭhavatto, neva uddese, na paripucchāya, na yonisomanasikāre kammaṃ karoti, gāthā bandhanto cuṇṇiyapadāni karonto vicaratī”ti. Atha bhagavā cintesi – “ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, cintetvā cintetvā vadatīti maññanti, paṭibhānasampattimassa jānāpessāmī”ti cintetvā, “kiṃ nu te vaṅgīsā” tiādimāha.

Ummaggapathan ti anekāni kilesummujjanasatāni, vaṭṭapathattā pana pathanti vuttaṃ. Pabhijja khilānī ti rāgakhilādīni pañca bhinditvā carasi. Taṃ passathā ti taṃ evaṃ abhibhuyya bhinditvā carantaṃ buddhaṃ passatha. Bandhapamuñcakaran ti bandhanamocanakaraṃ. Asitan ti anissitaṃ. Bhāgaso pavibhajan ti satipaṭṭhānādikoṭṭhāsavasena dhammaṃ vibhajantaṃ. Pavibhajjāti vā pāṭho, aṅgapaccaṅgakoṭṭhāsavasena vibhajitvā vibhajitvā passathāti attho.

Oghassā ti caturoghassa. Anekavihitan ti satipaṭṭhānādivasena anekavidhaṃ. Tasmiṃ ca amate akkhāte ti tasmiṃ tena akkhāte amate. Dhammaddasā ti dhammassa passitāro. Ṭhitā asaṃhīrā ti asaṃhāriyā hutvā patiṭṭhitā.

Ativijjhā ti ativijjhitvā. Sabbaṭṭhitīnan ti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā. Atikkamamaddasā ti atikkamabhūtaṃ nibbānamaddasa. Aggan ti uttamadhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānan ti pañcannaṃ, aggadhammaṃ pañcavaggiyānaṃ, agge vā pañcavaggiyānaṃ dhammaṃ desesīti attho. Tasmā ti yasmā esa dhammo sudesitoti jānantena ca pamādo na kātabbo, tasmā. Anusikkhe ti tisso sikkhā sikkheyya. Aṭṭhamaṃ.

9. Koṇḍaññasuttavaṇṇanā

217

Navame aññāsikoṇḍañño ti paṭhamaṃ dhammassa aññātattā evaṃ gahitanāmo thero. Sucirassevā ti kīvacirassa? Dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ vasanaṭṭhāne. Kasmā? Vihāragarutāya. So hi paññavā mahāsāvako. Yatheva bhagavato, evamassa dasasahassacakkavāḷe devamanussānaṃ abbhantare guṇā patthaṭāva. Devamanussā tathāgatassa santikaṃ gantvā gandhamālādīhi pūjaṃ katvā “aggadhammaṃ paṭividdhasāvako”ti anantaraṃ theraṃ upasaṅkamitvā pūjenti. Santikaṃ āgatānañca nāma tathārūpā dhammakathā vā paṭisanthāro vā kātabbo hoti. Thero ca vihāragaruko, tenassa so papañco viya upaṭṭhāti. Iti vihāragarutāya tattha gantvā vihāsi.

Aparampi kāraṇaṃ – bhikkhācāravelāyaṃ tāva sabbasāvakā vassaggena gacchanti. Dhammadesanākāle pana majjhaṭṭhāne alaṅkatabuddhāsanamhi satthari nisinne dakkhiṇahatthapasse dhammasenāpati, vāmahatthapasse mahāmoggallānatthero nisīdati, tesaṃ piṭṭhibhāge aññāsikoṇḍaññattherassa āsanaṃ paññāpenti. Sesā bhikkhū taṃ parivāretvā nisīdanti. Dve aggasāvakā aggadhammapaṭividdhattā ca mahallakattā ca there sagāravā theraṃ mahābrahmaṃ viya aggikkhandhaṃ viya āsīvisaṃ viya ca maññamānā dhurāsane nisīdantā ottappanti harāyanti. Thero cintesi – “imehi dhurāsanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, te idāni dhurāsane nisīdantā mama ottappanti harāyanti, phāsuvihāraṃ nesaṃ karissāmī”ti. So patirūpe kāle tathāgataṃ upasaṅkamitvā “icchāmahaṃ, bhante, janapade vasitun”ti āha, satthā anujāni.

Thero senāsanaṃ saṃsāmetvā pattacīvaramādāya chaddantabhavane mandākinitīraṃ gato. Pubbe paccekabuddhānaṃ pāricariyāya kataparicayā aṭṭhasahassā hatthināgā theraṃ disvāva “amhākaṃ puññakkhettaṃ āgatan”ti nakhehi caṅkamanaṃ nittiṇaṃ katvā āvaraṇasākhā haritvā therassa vasanaṭṭhānaṃ paṭijaggitvā vattaṃ katvā sabbe sannipatitvā mantayiṃsu – “sace hi mayaṃ ‘ayaṃ therassa kattabbaṃ karissati, ayaṃ karissatī’ti paṭipajjissāma, thero bahuñātikagāmaṃ gato viya yathādhoteneva pattena gamissati, vārena naṃ paṭijaggissāma, ekassa pana vāre patte sesehipi nappamajjitabban”ti vāraṃ ṭhapayiṃsu. Vārikanāgo pātova therassa mukhodakañca dantakaṭṭhañca ṭhapeti, vattaṃ karoti.

Mandākinipokkharaṇī nāma cesā paṇṇāsayojanā hoti. Tassā pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti. Tato paraṃ pana kaṭippamāṇe udake aḍḍhayojanavitthataṃ sesapadumavanaṃ paṇṇāsayojanaṃ saraṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ, tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandharattasālivanaṃ, tadanantaraṃ eḷālukalābukumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthārameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇā ucchū, tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ jambuvanaṃ, tadanantaraṃ ambavanaṃ, tadanantaraṃ kapitthavananti. Saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalaṃ nāma natthīti na vattabbaṃ. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti, tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakkapayoghanikā viya tiṭṭhati, etaṃ pokkharamadhu nāma, taṃ therassa āharitvā denti. Muḷālaṃ naṅgalasīsamattaṃ hoti, tampi āharitvā denti. Bhisaṃ mahābheripokkharappamāṇaṃ hoti, tassa ekasmiṃ pabbe pādaghaṭakappamāṇaṃ khīraṃ hoti, taṃ āharitvā denti. Pokkharaṭṭhīni madhusakkharāya yojetvā denti. Ucchuṃ pāsāṇapiṭṭhe ṭhapetvā pādena akkamanti. Tato raso paggharitvā soṇḍiāvāṭe pūretvā, ādiccapākena paccitvā khīrapāsāṇapiṇḍo viya tiṭṭhati, taṃ āharitvā denti. Panasakadaliambapakkādīsu kathāva natthi.

Kelāsapabbate nāgadatto nāma devaputto vasati. Thero kālena kālaṃ tassa vimānadvāraṃ gacchati. So navasappipokkharamadhucuṇṇayuttassa nirudakapāyāsassa pattaṃ pūretvā deti. So kira kassapabuddhakāle vīsativassasahassāni sugandhasappinā khīrasalākaṃ adāsi. Tenassetaṃ bhojanaṃ uppajjati. Evaṃ thero dvādasa vassāni vasitvā attano āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā “kattha parinibbāyissāmī”ti cintetvā – “hatthināgehi maṃ dvādasa vassāni upaṭṭhahantehi dukkaraṃ kataṃ, satthāraṃ anujānāpetvā etesaṃyeva santike parinibbāyissāmī”ti ākāsena bhagavato santikaṃ agamāsi. Tena vuttaṃ “sucirasseva yena bhagavā tenupasaṅkamī”ti.

Nāmañcā ti kasmā nāmaṃ sāveti? Therañhi keci sañjānanti, keci na sañjānanti. Tattha thero cintesi – “ye maṃ ajānantā ‘ko esa paṇḍarasīso obhaggo gopānasivaṅko mahallako satthārā saddhiṃ paṭisanthāraṃ karotī’ti cittaṃ padūsessanti, te apāyapūrakā bhavissanti. Ye pana maṃ jānantā – ‘dasasahassacakkavāḷe satthā viya paññāto pākaṭo mahāsāvako’ti cittaṃ pasādessanti, te saggūpagā bhavissantī”ti, sattānaṃ apāyamaggaṃ pidahitvā saggamaggaṃ vivaranto nāmaṃ sāveti.

Buddhānubuddho ti paṭhamaṃ satthā cattāri saccāni bujjhi, pacchā thero, tasmā buddhānubuddhoti, vuccati. Tibbanikkamo ti bāḷhavīriyo. Vivekānan ti tiṇṇaṃ vivekānaṃ. Tevijjo, cetopariyāyakovido ti chasu abhiññāsu catasso vadati. Itarā dve kiñcāpi na vuttā, thero pana chaḷabhiññova. Imissā ca gāthāya pariyosāne parisā sannisīdi. Parisāya sannisinnabhāvaṃ ñatvā thero satthārā saddhiṃ paṭisanthāraṃ katvā “parikkhīṇā me, bhante, āyusaṅkhārā, parinibbāyissāmī”ti, parinibbānakālaṃ anujānāpesi. Kattha parinibbāyissasi koṇḍaññāti? Upaṭṭhākehi me, bhante, hatthināgehi dukkaraṃ kataṃ, tesaṃ santiketi. Satthā anujāni.

Thero dasabalaṃ padakkhiṇaṃ katvā – “pubbaṃ taṃ me, bhante, paṭhamadassanaṃ, idaṃ pacchimadassanan”ti paridevante mahājane satthāraṃ vanditvā nikkhamitvā, dvārakoṭṭhake ṭhito – “mā socittha, mā paridevittha, buddhā vā hontu buddhasāvakā vā, uppannā saṅkhārā abhijjanakā nāma natthī”ti mahājanaṃ ovaditvā passantasseva mahājanassa vehāsaṃ abbhuggamma mandākinitīre otaritvā pokkharaṇiyaṃ nhatvā nivatthanivāsano katuttarāsaṅgo senāsanaṃ saṃsāmetvā phalasamāpattiyā tayo yāme vītināmetvā balavapaccūsasamaye parinibbāyi. Therassa sahaparinibbānā himavati sabbarukkhā pupphehi ca phalehi ca onatavinatā ahesuṃ. Vārikanāgo therassa parinibbutabhāvaṃ ajānanto pātova mukhodakadantakaṭṭhāni upaṭṭhapetvā vattaṃ katvā khādanīyaphalāni āharitvā caṅkamanakoṭiyaṃ aṭṭhāsi. So yāva sūriyuggamanā therassa nikkhamanaṃ apassanto “kiṃ nu kho etaṃ? Pubbe ayyo pātova caṅkamati, mukhaṃ dhovati. Ajja pana paṇṇasālatopi na nikkhamatī”ti kuṭidvāraṃ kampetvā olokento theraṃ nisinnakameva disvā hatthaṃ pasāretvā parāmasitvā assāsapassāse pariyesanto tesaṃ appavattibhāvaṃ ñatvā – “parinibbuto thero”ti soṇḍaṃ mukhe pakkhipitvā mahāravaṃ viravi. Sakalahimavanto ekaninnādo ahosi. Aṭṭhanāgasahassāni sannipatitvā theraṃ jeṭṭhakanāgassa kumbhe nisīdāpetvā supupphitarukkhasākhā gahetvā parivāretvā sakalahimavantaṃ anuvicaritvā sakaṭṭhānameva āgatā.

Sakko vissakammaṃ āmantesi – “tāta, amhākaṃ jeṭṭhabhātā parinibbuto, sakkāraṃ karissāma, navayojanikaṃ sabbaratanamayaṃ kūṭāgāraṃ māpehī”ti. So tathā katvā theraṃ tattha nipajjāpetvā hatthināgānaṃ adāsi. Te kūṭāgāraṃ ukkhipitvā tiyojanasahassaṃ himavantaṃ punappunaṃ āvijjhiṃsu. Tesaṃ hatthato ākāsaṭṭhakā devā gahetvā sādhukīḷitaṃ kīḷiṃsu. Tato vassavalāhakā sītavalāhakā uṇhavalāhakā cātumahārājikā tāvatiṃsāti etenupāyena yāva brahmalokā kūṭāgāraṃ agamāsi, puna brahmāno devānanti anupubbena hatthināgānaṃyeva kūṭāgāraṃ adaṃsu. Ekekā devatā caturaṅgulamattaṃ candanaghaṭikaṃ āhari, citako navayojaniko ahosi. Kūṭāgāraṃ citakaṃ āropayiṃsu. Pañca bhikkhusatāni ākāsenāgantvā sabbarattiṃ sajjhāyamakaṃsu. Anuruddhatthero dhammaṃ kathesi, bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Punadivase aruṇuggamanavelāyameva citakaṃ nibbāpetvā sumanamakuḷavaṇṇānaṃ dhātūnaṃ parisāvanaṃ pūretvā bhagavati nikkhamitvā veḷuvanavihārakoṭṭhakaṃ sampatte āharitvā satthu hatthe ṭhapayiṃsu. Satthā dhātuparisāvanaṃ gahetvā pathaviyā hatthaṃ pasāresi, mahāpathaviṃ bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.

10. Moggallānasuttavaṇṇanā

218

Dasame samannesatī ti pariyesati paccavekkhati. Nagassā ti pabbatassa. Munin ti buddhamuniṃ. Dukkhassa pāragun ti dukkhapāraṃ gataṃ. Samannesan ti samannesanto. Evaṃ sabbaṅgasampannan ti evaṃ sabbaguṇasampannaṃ. Anekākārasampannan ti anekehi guṇehi samannāgataṃ. Dasamaṃ.

11. Gaggarāsuttavaṇṇanā

219

Ekādasame tyāssudan ti te assudaṃ. Assudanti nipātamattaṃ. Vaṇṇenā ti sarīravaṇṇena. Yasasā ti parivārena. Vigatamalova bhāṇumā ti vigatamalo ādicco viya. Ekādasamaṃ.

12. Vaṅgīsasuttavaṇṇanā

220

Dvādasame āyasmā ti piyavacanaṃ. Vaṅgīso ti tassa therassa nāmaṃ. So kira pubbe padumuttarakāle paṭibhānasampannaṃ sāvakaṃ disvā dānaṃ datvā patthanaṃ katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambudīpe vādakāmatāya jambusākhaṃ pariharitvā ekena paribbājakena saddhiṃ vādaṃ katvā vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma mātito pañcavādasatāni, pitito pañcavādasatānīti vādasahassaṃ uggaṇhitvā vicarati. Ekañca vijjaṃ jānāti, yaṃ vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā – “asukaṭṭhāne nibbatto”ti jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavakasatehi saddhiṃ sāvatthiṃ anuppatto nagaradvāre sālāya nisīdati.

Tadā ca nagaravāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ suddhuttarāsaṅgā gandhamālādihatthā dhammassavanāya vihāraṃ gacchanti. Māṇavo disvā, “kahaṃ gacchathā”ti? Pucchi. Te “dasabalassa santikaṃ dhammassavanāyā”ti āhaṃsu. Sopi saparivāro tehi saddhiṃ gantvā paṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Atha naṃ bhagavā āha – “vaṅgīsa, bhaddakaṃ kira sippaṃ jānāsī”ti. “Bho gotama, ahaṃ bahusippaṃ jānāmi. Tumhe kataraṃ sandhāya vadathā”ti? Chavadūsakasippanti. Āma, bho gotamāti. Ath’assa bhagavā attano ānubhāvena niraye nibbattassa sīsaṃ dassetvā, “vaṅgīsa, ayaṃ kahaṃ nibbatto”ti pucchi. So mantaṃ jappitvā aṅguliyā paharitvā “niraye”ti āha. “Sādhu, vaṅgīsa, sukathitan”ti devaloke nibbattassa sīsaṃ dassesi. Tampi so tatheva byākāsi. Ath’assa khīṇāsavassa sīsaṃ dassesi. So punappunaṃ mantaṃ parivattetvāpi aṅguliyā paharitvāpi nibbattaṭṭhānaṃ na passati.

Atha naṃ bhagavā “kilamasi, vaṅgīsā”ti āha? Āma bho, gotamāti. Punappunaṃ upadhārehīti. Tathā karontopi adisvā, “tumhe, bho gotama, jānāthā”ti āha. Āma, vaṅgīsa, maṃ nissāya cesa gato, ahamassa gatiṃ jānāmīti. Mantena jānāsi, bho gotamāti? Āma, vaṅgīsa, ekena manteneva jānāmīti. Bho gotama, mayhaṃ mantena imaṃ mantaṃ dethāti. Amūliko, vaṅgīsa, mayhaṃ mantoti. Detha, bho gotamāti. Na sakkā mayhaṃ santike apabbajitassa dātunti. So antevāsike āmantesi – “tātā samaṇo gotamo atirekasippaṃ jānāti, ahaṃ imassa santike pabbajitvā sippaṃ gaṇhāmi, tato sakalajambudīpe amhehi bahutaraṃ jānanto nāma na bhavissati. Tumhe yāva ahaṃ āgacchāmi, tāva anukkaṇṭhitvā vicarathā”ti te uyyojetvā “pabbājetha man”ti āha. Satthā nigrodhakappassa paṭipādesi. Thero taṃ attano vasanaṭṭhānaṃ netvā pabbājesi. So pabbajitvā satthu santikaṃ āgamma vanditvā ṭhito “sippaṃ dethā”ti yāci. Vaṅgīsa, tumhe sippaṃ gaṇhantā aloṇabhojanathaṇḍilaseyyādīhi parikammaṃ katvā gaṇhatha, imassāpi sippassa parikammaṃ atthi, taṃ tāva karohīti. Sādhu, bhanteti. Ath’assa satthā dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ vaḍḍhetvā anukkamena arahattaṃ pāpuṇi.

Vimuttisukhaṃ paṭisaṃvedī ti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento. Kāveyyamattā ti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyo ti imāni khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasā ti ye niyāmagatā ceva niyāmadassāti ca. Svāgatan ti suāgamanaṃ. Iddhipattomhī ti iminā iddhividhañāṇaṃ gahitaṃ. Cetopariyāyakovido ti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi gahitameva hoti. Evaṃ cha abhiññāpatto eso mahāsāvakoti veditabbo. Dvādasamaṃ.

Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā.