Vanasaṃyuttaṃ


1. Vivekasuttavaṇṇanā

221

Vanasaṃyuttassa paṭhame kosalesu viharatī ti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmā ti vivekaṃ paṭipajjāpetukāmā. Vivekakāmo ti tayo viveke patthayanto. Niccharatī bahiddhā ti bāhiresu puthuttārammaṇesu carati. Jano janasmin ti tvaṃ jano aññasmiṃ jane chandarāgaṃ vinayassu. Pajahāsī ti pajaha. Bhavāsī ti bhava. Sataṃ taṃ sārayāmase ti satimantaṃ paṇḍitaṃ taṃ mayampi sārayāma, sataṃ vā dhammaṃ mayaṃ taṃ sārayāmāti attho. Pātālarajo ti appatiṭṭhaṭṭhena pātālasaṅkhāto kilesarajo. Mā taṃ kāmarajo ti ayaṃ kāmarāgarajo taṃ mā avahari, apāyameva mā netūti attho. Paṃsukunthito ti paṃsumakkhito. Vidhunan ti vidhunanto. Sitaṃ rajan ti sarīralaggaṃ rajaṃ. Saṃvegamāpādī ti devatāpi nāma maṃ evaṃ sāretīti vivekamāpanno, uttamavīriyaṃ vā paggayha paramavivekaṃ maggameva paṭipannoti. Paṭhamaṃ.

2. Upaṭṭhānasuttavaṇṇanā

222

Dutiye supatī ti ayaṃ kira khīṇāsavo, so dūre bhikkhācāragāmaṃ gantvā āgato paṇṇasālāya pattacīvaraṃ paṭisāmetvā avidūre jātassaraṃ otaritvā gattāni utuṃ gāhāpetvā divāṭṭhānaṃ sammajjitvā tattha nīcamañcakaṃ paññāpetvā niddaṃ anokkamantova nipanno. Khīṇāsavassāpi hi kāyadaratho hotiyevāti tassa vinodanatthaṃ, taṃ sandhāya supatīti vuttaṃ. Ajjhabhāsī ti “ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā divā supati, divāsoppañca nāmetaṃ vaḍḍhitaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ nāsetī”ti maññamānā “codessāmi nan”ti cintetvā abhāsi.

Āturassā ti jarāturo rogāturo kilesāturoti tayo āturā, tesu kilesāturaṃ sandhāyevamāha. Sallaviddhassā ti savisena sattisallena viya avijjāvisaviṭṭhena taṇhāsallena hadaye viddhassa. Ruppato ti ghaṭṭiyamānassa.

Idānissa kāmesu ādīnavaṃ kathayantī aniccā tiādimāha. Tattha asitan ti taṇhādiṭṭhinissayena anissitaṃ. Kasmā pabbajitaṃ tape ti evarūpaṃ khīṇāsavaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessatīti? Vadati. Therasseva vā etaṃ vacanaṃ, tasmā ayamettha attho – baddhesu muttaṃ asitaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape, na tapessatīti? Sesagāthāsupi eseva nayo. Devatāya hi vacanapakkhe – “evarūpaṃ khīṇāsavapabbajitaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessati? Tapessatiyevā”ti attho. Therassa vacanapakkhe – “evarūpaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape? Na tapatiyevā”ti attho. Ayaṃ pan’ettha anuttānapadavaṇṇanā. Vinayā ti vinayena. Samatikkamā ti vaṭṭamūlikāya avijjāya samatikkamena. Taṃ ñāṇan ti taṃ catusaccañāṇaṃ. Paramodānan ti paramaparisuddhaṃ. Pabbajitan ti evarūpena ñāṇena samannāgataṃ pabbajitaṃ. Vijjāyā ti catutthamaggavijjāya. Āraddhavīriyan ti paggahitavīriyaṃ paripuṇṇavīriyaṃ. Dutiyaṃ.

3. Kassapagottasuttavaṇṇanā

223

Tatiye chetan ti ekaṃ migaluddakaṃ. Ovadatī ti so kira migaluddako pātova bhuñjitvā “mige vadhissāmī”ti araññaṃ paviṭṭho ekaṃ rohitamigaṃ disvā “sattiyā naṃ paharissāmī”ti anubandhamāno therassa paṭhamasutte vuttanayen’eva divāvihāraṃ nisinnassa avidūrena pakkamati. Atha naṃ thero – “upāsaka, pāṇātipāto nāmesa apāyasaṃvattaniko appāyukasaṃvattaniko, sakkā aññenapi kasivaṇijjādikammena dārabharaṇaṃ kātuṃ, mā evarūpaṃ kakkhaḷakammaṃ karohī”ti āha. Sopi “mahāpaṃsukūlikatthero kathetī”ti gāravena ṭhatvā sotuṃ āraddho. Ath’assa sotukāmataṃ janessāmīti thero aṅguṭṭhakaṃ jālāpesi. So akkhīhipi passati, kaṇṇehipi suṇāti, cittaṃ panassa “asukaṭṭhānaṃ migo gato bhavissati, asukatitthaṃ otiṇṇo, tattha naṃ gantvā ghātetvā yāvadicchakaṃ maṃsaṃ khāditvā sesaṃ kājenādāya gantvā puttake tosessāmī”ti evaṃ migasseva anupadaṃ dhāvati. Evaṃ vikkhittacittassa dhammaṃ desentaṃ theraṃ sandhāya vuttaṃ “ovadatī”ti. Ajjhabhāsī ti “ayaṃ thero adāruṃ tacchanto viya akhette vappanto viya attanopi kammaṃ nāseti, etassāpi codessāmi nan”ti abhāsi.

Appapaññan ti nippaññaṃ. Acetasan ti kāraṇajānanasamatthena cittena rahitaṃ. Mandovā ti andhabālo viya. Suṇātī ti tava dhammakathaṃ suṇāti. Na vijānātī ti atthamassa na jānāti. Āloketī ti tava puthujjanikaiddhiyā jalantaṃ aṅguṭṭhakaṃ āloketi. Na passatī ti ettha “neva telaṃ na vaṭṭi na dīpakapallikā, therassa pana ānubhāvenāyaṃ jalatī”ti imaṃ kāraṇaṃ na passati. Dasa pajjote ti dasasu aṅgulīsu dasa padīpe. Rūpānī ti kāraṇarūpāni. Cakkhū ti paññācakkhu. Saṃvegamāpādī ti kiṃ me imināti? Vīriyaṃ paggayha paramavivekaṃ arahattamaggaṃ paṭipajji. Tatiyaṃ.

4. Sambahulasuttavaṇṇanā

224

Catutthe sambahulā ti bahū suttantikā ābhidhammikā vinayadharā ca. Viharantī ti satthu santike kammaṭṭhānaṃ gahetvā viharanti. Pakkamiṃsū ti te kira tasmiṃ janapade aññataraṃ gāmaṃ upasaṅkamante disvā manussā pasannacittā āsanasālāya kojavattharaṇādīni paññāpetvā yāgukhajjakāni datvā upanisīdiṃsu. Mahāthero ekaṃ dhammakathikaṃ “dhammaṃ kathehī”ti āha. So cittaṃ dhammakathaṃ kathesi. Manussā pasīditvā bhojanavelāyaṃ paṇītabhojanaṃ adaṃsu. Mahāthero manuññaṃ bhattānumodanamakāsi. Manussā bhiyyosomattāya pasannā “idh’eva, bhante, temāsaṃ vasathā”ti paṭiññaṃ kāretvā gamanāgamanasampanne ṭhāne senāsanāni kāretvā catūhi paccayehi upaṭṭhahiṃsu. Mahāthero vassūpanāyikadivase bhikkhū ovadi – “āvuso, tumhehi garukassa satthu santike kammaṭṭhānaṃ gahitaṃ, buddhapātubhāvo nāma dullabho. Māsassa aṭṭha divase dhammassavanaṃ katvā gaṇasaṅgaṇikaṃ pahāya appamattā viharathā”ti. Te tato paṭṭhāya yuñjanti ghaṭenti. Kadāci sabbarattikaṃ dhammassavanaṃ karonti, kadāci pañhaṃ vissajjenti, kadāci padhānaṃ karonti. Tesaṃ dhammassavanadivase dhammaṃ kathentānaṃyeva aruṇo uggacchati. Pañhāvissajjanadivase byatto bhikkhu pañhaṃ pucchati, paṇḍito vissajjetīti pucchanavissajjanaṃ karontānaṃyeva. Padhānadivase sūriyatthaṅgamane gaṇḍiṃ paharitvāva caṅkamaṃ otaritvā padhānaṃ karontānaṃyeva. Te evaṃ vassaṃ vassitvā pavāretvā pakkamiṃsu. Taṃ sandhāyetaṃ vuttaṃ. Paridevamānā ti “idāni tathārūpaṃ madhuraṃ dhammassavanaṃ pañhākathanaṃ kuto labhissāmī”tiādīni vatvā rodamānā.

Khāyatī ti paññāyati upaṭṭhāti. Ko me ti kahaṃ ime. Vajjibhūmiyā ti vajjiraṭṭhābhimukhā gatā. Magā viyā ti yathā magā tasmiṃ tasmiṃ pabbatapāde vā vanasaṇḍe vā vicarantā – “idaṃ amhākaṃ mātusantakaṃ pitusantakaṃ paveṇiāgatan”ti agahetvā, yattheva nesaṃ gocaraphāsutā ca hoti paripanthābhāvo ca, tattha vicaranti. Evaṃ aniketā agehā bhikkhavopi “ayaṃ, āvuso, amhākaṃ ācariyupajjhāyānaṃ santako paveṇiāgato”ti agahetvā yattheva nesaṃ utusappāyaṃ bhojanasappāyaṃ puggalasappāyaṃ senāsanasappāyaṃ dhammassavanasappāyañca sulabhaṃ hoti, tattha viharanti. Catutthaṃ.

5. Ānandasuttavaṇṇanā

225

Pañcame ānando ti dhammabhaṇḍāgārikatthero. Ativelan ti atikkantaṃ velaṃ. Gihisaññattibahulo ti rattiñca divā ca bahukālaṃ gihī saññāpayanto. Bhagavati parinibbute mahākassapatthero theraṃ āha – “āvuso, mayaṃ rājagahe vassaṃ upagantvā dhammaṃ saṅgāyissāma, gaccha tvaṃ araññaṃ pavisitvā uparimaggattayatthāya vāyāmaṃ karohī”ti. So bhagavato pattacīvaramādāya kosalaraṭṭhaṃ gantvā ekasmiṃ araññāvāse vasitvā punadivase ekaṃ gāmaṃ pāvisi. Manussā theraṃ disvā – “bhante ānanda, tumhe pubbe satthārā saddhiṃ āgacchatha. Ajja ekakāva āgatā. Kahaṃ satthāraṃ ṭhapetvā āgatattha? Idāni kassa pattacīvaraṃ gahetvā vicaratha? Kassa mukhodakaṃ dantakaṭṭhaṃ detha, pariveṇaṃ sammajjatha, vattapaṭivattaṃ karothā”ti bahuṃ vatvā parideviṃsu. Thero – “mā, āvuso, socittha, mā paridevittha, aniccā saṅkhārā”tiādīni vatvā te saññāpetvā bhattakiccāvasāne vasanaṭṭhānameva gacchati. Manussā sāyampi tattha gantvā tatheva paridevanti. Theropi tatheva ovadati. Taṃ sandhāyetaṃ vuttaṃ. Ajjhabhāsī ti “ayaṃ thero bhikkhusaṅghassa kathaṃ sutvā ‘samaṇadhammaṃ karissāmī’ti araññaṃ pavisitvā idāni gihī saññāpento viharati, satthu sāsanaṃ asaṅgahitapuppharāsi viya ṭhitaṃ, dhammasaṅgahaṃ na karoti, codessāmi nan”ti cintetvā abhāsi.

Pasakkiyā ti pavisitvā. Hadayasmiṃ opiyā ti kiccato ca ārammaṇato ca hadayamhi pakkhipitvā. “Nibbānaṃ pāpuṇissāmī”ti vīriyaṃ karonto nibbānaṃ kiccato hadayamhi opeti nāma, nibbānārammaṇaṃ pana samāpattiṃ appetvā nisīdanto ārammaṇato. Tadubhayampi sandhāyesā bhāsati. Jhāyā ti dvīhi jhānehi jhāyiko bhava. Biḷibiḷikā ti ayaṃ gihīhi saddhiṃ biḷibiḷikathā. Pañcamaṃ.

6. Anuruddhasuttavaṇṇanā

226

Chaṭṭhe purāṇadutiyikā ti anantare attabhāve aggamahesī. Sobhasī ti pubbepi sobhasi, idānipi sobhasi. Duggatā ti na gatiduggatiyā duggatā. Tā hi sugatiyaṃ ṭhitā sampattiṃ anubhavanti, paṭipattiduggatiyā pana duggatā. Tato cutā hi tā nirayepi upapajjantīti duggatā. Patiṭṭhitā ti sakkāyasmiṃ hi patiṭṭhahanto aṭṭhahi kāraṇehi patiṭṭhāti – ratto rāgavasena patiṭṭhāti, duṭṭho dosavasena… mūḷho mohavasena… vinibaddho mānavasena… parāmaṭṭho diṭṭhivasena… thāmagato anusayavasena… aniṭṭhaṅgato vicikicchāvasena… vikkhepagato uddhaccavasena patiṭṭhāti. Tāpi evaṃ patiṭṭhitāva. Naradevānan ti devanarānaṃ.

Natthi dānī ti sā kira devadhītā there balavasinehā ahosi, paṭigantuṃ nāsakkhi. Kālena āgantvā pariveṇaṃ sammajjati, mukhodakaṃ dantakaṭṭhaṃ pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Thero anāvajjanena paribhuñjati. Ekasmiṃ divase therassa jiṇṇacīvarassa coḷakabhikkhaṃ carato saṅkārakūṭe dibbadussaṃ ṭhapetvā pakkami. Thero taṃ disvā ukkhipitvā, olokento dussantaṃ disvā “dussametan”ti ñatvā, “alaṃ ettāvatā”ti aggahesi. Tenevassa cīvaraṃ niṭṭhāsi. Atha dve aggasāvakā anuruddhatthero cāti tayo janā cīvaraṃ kariṃsu. Satthā sūciṃ yojetvā adāsi. Niṭṭhitacīvarassa piṇḍāya carato devatā piṇḍapātaṃ samādapeti. Sā kālena ekikā, kālena attadutiyā therassa santikaṃ āgacchati. Tadā pana attatatiyā āgantvā divāṭṭhāne theraṃ upasaṅkamitvā – “mayaṃ manāpakāyikā nāma manasā icchiticchitarūpaṃ māpemā”ti āha. Thero – “etā evaṃ vadanti, vīmaṃsissāmi, sabbā nīlakā hontū”ti cintesi. Tā therassa manaṃ ñatvā sabbāva nīlavaṇṇā ahesuṃ, evaṃ pītalohitaodātavaṇṇāti. Tato cintayiṃsu – “thero amhākaṃ dassanaṃ assādetī”ti tā samajjaṃ kātuṃ āraddhā, ekāpi gāyi, ekāpi nacci, ekāpi accharaṃ pahari. Thero indriyāni okkhipi. Tato – “na amhākaṃ dassanaṃ thero assādetī”ti ñatvā sinehaṃ vā santhavaṃ vā alabhamānā nibbinditvā gantumāraddhā. Thero tāsaṃ gamanabhāvaṃ ñatvā – “mā punappunaṃ āgacchiṃsū”ti arahattaṃ byākaronto imaṃ gāthamāha. Tattha vikkhīṇo ti khīṇo. Jātisaṃsāro ti tattha tattha jātisaṅkhāto saṃsāro. Chaṭṭhaṃ.

7. Nāgadattasuttavaṇṇanā

227

Sattame atikālenā ti sabbarattiṃ niddāyitvā balavapaccūse koṭisammuñjaniyā thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhāya pātova pavisati. Atidivā ti yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne nipanno niddāyitvā – “manussānaṃ bhojanavelāya paṇītaṃ bhikkhaṃ labhissāmī”ti upakaṭṭhe majjhanhike uṭṭhāya dhammakaraṇena udakaṃ gahetvā akkhīni pamajjitvā piṇḍāya caritvā yāvadatthaṃ bhuñjitvā majjhanhike vītivatte paṭikkamati. Divā ca āgantvā ti atikāle paviṭṭhena nāma aññehi bhikkhūhi paṭhamataraṃ āgantabbaṃ hoti, tvaṃ pana ativiya divā āgantvā gatāsīti attho. Bhāyāmi nāgadattan ti taṃ nāgadattaṃ ahaṃ bhāyāmi. Suppagabbhan ti suṭṭhu pagabbhaṃ. Kulesū ti khattiyakulādiupaṭṭhākakulesu. Sattamaṃ.

8. Kulagharaṇīsuttavaṇṇanā

228

Aṭṭhame ajjhogāḷhappatto ti ogāhappatto. So kira satthu santike kammaṭṭhānaṃ gahetvā taṃ vanasaṇḍaṃ pavisitvā dutiyadivase gāmaṃ piṇḍāya pāvisi pāsādikehi abhikkantādīhi. Aññataraṃ kulaṃ tassa iriyāpathe pasīditvā pañcapatiṭṭhitena vanditvā piṇḍapātaṃ adāsi. Bhattānumodanaṃ puna sutvā atirekataraṃ pasīditvā, “bhante, niccakālaṃ idh’eva bhikkhaṃ gaṇhathā”ti nimantesi. Thero adhivāsetvā tesaṃ āhāraṃ paribhuñjamāno vīriyaṃ paggayha ghaṭento arahattaṃ patvā cintesi – “bahūpakāraṃ me etaṃ kulaṃ, aññattha gantvā kiṃ karissāmī”ti? Phalasamāpattisukhaṃ anubhavanto tattheva vasi. Ajjhabhāsī ti sā kira therassa khīṇāsavabhāvaṃ ajānantī cintesi – “ayaṃ thero neva aññaṃ gāmaṃ gacchati, na aññaṃ gharaṃ, na rukkhamūlaāsanasālādīsu nisīdati, niccakālaṃ gharaṃ pavisitvāva nisīdati, ubhopete ogādhappattā paṭigādhappattā, kadāci esa imaṃ kulaṃ dūseyya, codessāmi nan”ti. Tasmā abhāsi.

Saṇṭhāne ti nagaradvārassa āsanne manussānaṃ bhaṇḍakaṃ otāretvā vissamanaṭṭhāne. Saṅgammā ti samāgantvā. Mantentī ti kathenti. Mañca tañcā ti mañca kathenti tañca kathenti. Kimantaran ti kiṃ kāraṇaṃ? Bahū hi saddā paccūhā ti bahukā ete lokasmiṃ paṭilomasaddā. Na tenā ti tena kāraṇena, tena vā tapassinā na maṅku hotabbaṃ. Na hi tenā ti na hi tena parehi vuttavacanena satto kilissati, attanā katena pana pāpakammeneva kilissatīti dasseti. Vātamigo yathā ti yathā vane vātamigo vāteritānaṃ paṇṇādīnaṃ saddena paritassati, evaṃ yo saddaparittāsī hotīti attho. Nāssa sampajjate vatan ti tassa lahucittassa vataṃ na sampajjati. Thero pana khīṇāsavattā sampannavatoti veditabbo. Aṭṭhamaṃ.

9. Vajjiputtasuttavaṇṇanā

229

Navame vajjiputtako ti vajjiraṭṭhe rājaputto chattaṃ pahāya pabbajito. Sabbaratticāro ti kattikanakkhattaṃ ghosetvā sakalanagaraṃ dhajapaṭākādīhi paṭimaṇḍetvā pavattito sabbaratticāro. Idañhi nakkhattaṃ yāva cātumahārājikehi ekābaddhaṃ hoti. Tūriyatāḷitavāditanigghosasaddan ti bheriāditūriyānaṃ tāḷitānaṃ vīṇādīnañca vāditānaṃ nigghosasaddaṃ. Abhāsī ti vesāliyaṃ kira satta rājasahassāni sattasatāni satta ca rājāno, tattakāva tesaṃ uparājasenāpatiādayo. Tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu saṭṭhihatthe mahācaṅkame caṅkamamāno nabhassa majjhe ṭhitaṃ candaṃ disvā caṅkamanakoṭiyaṃ phalakaṃ nissāya ṭhito abhāsi. Apaviddhaṃva vanasmiṃ dārukan ti vatthaveṭhanālaṅkārarahitattā vane chaḍḍitadārukaṃ viya jātaṃ. Pāpiyo ti lāmakataro amhehi añño koci atthi. Pihayantī ti thero āraññiko paṃsukūliko piṇḍapātiko sapadānacāriko appiccho santuṭṭhoti bahū tuyhaṃ patthayantīti attho. Saggagāminan ti saggaṃ gacchantānaṃ gatānampi. Navamaṃ.

10. Sajjhāyasuttavaṇṇanā

230

Dasame yaṃ sudan ti nipātamattaṃ. Sajjhāyabahulo ti nissaraṇapariyattivasena sajjhāyanato bahutaraṃ kālaṃ sajjhāyanto. So kira ācariyassa divāṭṭhānaṃ sammajjitvā ācariyaṃ udikkhanto tiṭṭhati. Atha naṃ āgacchantaṃ disvāva paccuggantvā pattacīvaraṃ paṭiggahetvā paññattāsane nisinnassa tālavaṇṭavātaṃ datvā pānīyaṃ āpucchitvā pāde dhovitvā telaṃ makkhetvā vanditvā ṭhito uddesaṃ gahetvā yāva sūriyatthaṅgamā sajjhāyaṃ karoti. So nhānakoṭṭhake udakaṃ upaṭṭhapetvā aṅgārakapalle aggiṃ karoti. Ācariyassa nhatvā āgatassa pādesu udakaṃ puñchitvā piṭṭhiparikammaṃ katvā vanditvā uddesaṃ gahetvā paṭhamayāme sajjhāyaṃ katvā majjhimayāme sarīraṃ samassāsetvā pacchimayāme uddesaṃ gahetvā yāva aruṇuggamanā sajjhāyaṃ katvā niruddhasaddaṃ khayato sammasati. Tato sesaṃ upādāyarūpaṃ bhūtarūpaṃ nāmarūpanti pañcasu khandhesu vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Appossukko ti uddesaggahaṇe ca sajjhāyakaraṇīye ca nirussukko. Saṅkasāyatī ti yassa dāni atthāya ahaṃ sajjhāyaṃ kareyyaṃ, so me attho matthakaṃ patto. Kiṃ me idāni sajjhāyenāti phalasamāpattisukhena kālaṃ ativatteti. Ajjhabhāsī ti, “kiṃ nu kho assa therassa aphāsukaṃ jātaṃ, udāhussa ācariyassa? Kena nu kho kāraṇena pubbe viya madhurassarena na sajjhāyatī”ti? Āgantvā santike ṭhitā abhāsi.

Dhammapadānī ti idha sabbampi buddhavacanaṃ adhippetaṃ. Nādhīyasī ti na sajjhāyasi. Nādiyasīti vā pāṭho, na gaṇhāsīti attho. Pasaṃsan ti dhammabhāṇako pasaṃsaṃ labhati, ābhidhammiko suttantiko vinayadharotissa pasaṃsitā bhavanti. Virāgenā ti ariyamaggena. Aññāyā ti jānitvā. Nikkhepanan ti tassa diṭṭhasutādino vissajjanaṃ santo vadantīti dīpeti, na buddhavacanassa. Ettāvatā “thero buddhavacanaṃ na vissajjāpetī”ti na niccakālaṃ sajjhāyanteneva bhavitabbaṃ, sajjhāyitvā pana – “ettakassāhaṃ atthassa vā dhammassa vā ādhāro bhavituṃ samattho”ti ñatvā vaṭṭadukkhassa antakiriyāya paṭipajjitabbaṃ. Dasamaṃ.

11. Akusalavitakkasuttavaṇṇanā

231

Ekādasame akusale vitakke ti kāmavitakkādayo tayo mahāvitakke. Ayoniso manasikārā ti anupāyamanasikārena. So ti so tvaṃ. Ayoniso paṭinissajjā ti etaṃ anupāyamanasikāraṃ vajjehi. Satthāran ti imāya gāthāya pāsādikakammaṭṭhānaṃ katheti. Pītisukhamasaṃsayan ti ekaṃseneva balavapītiñca sukhañca adhigamissasi. Ekādasamaṃ.

12. Majjhanhikasuttavaṇṇanā

232

Dvādasame yaṃ vattabbaṃ, taṃ devatāsaṃyutte nandanavagge vuttameva. Dvādasamaṃ.

13. Pākatindriyasuttavaṇṇanā

233

Terasamaṃ devaputtasaṃyutte jantudevaputtasutte vitthāritameva. Terasamaṃ.

14. Gandhatthenasuttavaṇṇanā

234

Cuddasame ajjhabhāsī ti taṃ bhikkhuṃ nāḷe gahetvā padumaṃ siṅghamānaṃ disvāva – “ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ kātuṃ araññaṃ paviṭṭho gandhārammaṇaṃ upanijjhāyati, svāyaṃ ajja upasiṅghaṃ svepi punadivasepi upasiṅghissati, evamassa sā gandhataṇhā vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāsessati, mā mayi passantiyā nassatu, codessāmi nan”ti upasaṅkamitvā abhāsi.

Ekaṅgametaṃ theyyānan ti thenitabbānaṃ rūpārammaṇādīnaṃ pañcakoṭṭhāsānaṃ idaṃ ekaṅgaṃ, ekakoṭṭhāsoti attho. Na harāmī ti na gahetvā gacchāmi. Ārā ti dūre nāḷe gahetvā nāmetvā dūre ṭhito upasiṅghāmīti vadati. Vaṇṇenā ti kāraṇena.

Yvāyan ti yo ayaṃ. Tasmiṃ kira devatāya saddhiṃ kathenteyeva eko tāpaso otaritvā bhisakhananādīni kātuṃ āraddho, taṃ sandhāyevamāha. Ākiṇṇakammanto ti evaṃ aparisuddhakammanto. Akhīṇakammantotipi pāṭho, kakkhaḷakammantoti attho. Na vuccatī ti gandhacoroti vā pupphacoroti vā kasmā na vuccati.

Ākiṇṇaluddo ti bahupāpo gāḷhapāpo vā, tasmā na vuccati. Dhāticelaṃva makkhito ti yathā dhātiyā nivatthakiliṭṭhavatthaṃ uccārapassāvapaṃsumasikaddamādīhi makkhitaṃ, evam evaṃ rāgadosādīhi makkhito. Arahāmi vattave ti arahāmi vattuṃ. Devatāya codanā kira sugatānusiṭṭhisadisā, na taṃ lāmakā hīnādhimuttikā micchāpaṭipannakapuggalā labhanti. Tasmiṃ pana attabhāve maggaphalānaṃ bhabbarūpā puggalā taṃ labhanti, tasmā evamāha.

Sucigavesino ti sucīni sīlasamādhiñāṇāni gavesantassa. Abbhāmattaṃ vā ti valāhakakūṭamattaṃ viya. Jānāsī ti suddho ayanti jānāsi. Vajjāsī ti vadeyyāsi. Neva taṃ upajīvāmā ti devatā kira cintesi – “ayaṃ bhikkhu atthi me hitakāmā devatā, sā maṃ codessati sāressatīti pamādampi anuyuñjeyya, nāssa vacanaṃ sampaṭicchissāmī”ti. Tasmā evamāha. Tvamevā ti tvaṃyeva. Jāneyyā ti jāneyyāsi. Yenā ti yena kammena sugatiṃ gaccheyyāsi, taṃ kammaṃ tvaṃyeva jāneyyāsīti. Cuddasamaṃ.

Iti sāratthappakāsiniyā Saṃyuttanikāya-aṭṭhakathāya
Vanasaṃyuttavaṇṇanā niṭṭhitā.