Sakkasaṃyuttaṃ
1. Paṭhamavaggo
1. Suvīrasuttavaṇṇanā
247
Sakkasaṃyuttassa paṭhame abhiyaṃsū ti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā “āgantukadevaputtā āgatā”ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi – “mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā”ti. Te tattha akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko “gaṇhatha puttahatāya putte”ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, “tātā na suraṃ pivimha, na suraṃ pivimhā”ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattetvā anāgamanatthāya ārakkhaṃ ṭhapesi, yaṃ sandhāya vuttaṃ –
“Antarā dvinnaṃ ayujjhapurānaṃ,
Pañcavidhā ṭhapitā abhirakkhā;
Udakaṃ karoṭi-payassa ca hārī,
Madanayutā caturo ca mahatthā”ti.
Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Nesaṃ antarā etesu udakādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha udaka saddena nāgā gahitā. Te hi udake balavanto honti. Tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karoṭi saddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu. Dutiyālinde tesaṃ ārakkhā. Payassahārī saddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te. Tatiyālinde tesaṃ ārakkhā. Madanayuta saddena yakkhā gahitā. Visamacārino kirate yujjhasoṇḍā. Catutthālinde tesaṃ ārakkhā. Caturo ca mahantā ti cattāro mahārājāno vuttā. Pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yuddhesū, yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhanti evaṃ sesesu sesā.
Te pana asurā āyuvaṇṇarasaissariyasampattīhi tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya, “na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā”ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā, yuddhasajjā hutvā, asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhitu ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti.
Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsūpi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Imasmiṃ pana kāle puttaṃ pesetukāmo, tāta suvīrā tiādimāha.
Evaṃ bhaddantavāti kho ti evaṃ hotu bhaddaṃ tava iti kho. Pamādaṃ āpādesī ti pamādaṃ akāsi. Accharāsaṅghaparivuto saṭṭhiyojanaṃ vitthārena suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicaratīti attho.
Anuṭṭhahan ti anuṭṭhahanto. Avāyāman ti avāyamanto. Alasvassā ti alaso assa. Na ca kiccāni kāraye ti kiñci kiccaṃ nāma na kareyya. Sabbakāmasamiddhassā ti sabbakāmehi samiddho assa. Taṃ me, sakka, varaṃ disā ti, sakka devaseṭṭha, taṃ me varaṃ uttamaṃ ṭhānaṃ okāsaṃ disaṃ ācikkha kathehīti vadati. Nibbānassa hi so maggo ti kammaṃ akatvā jīvitaṭṭhānaṃ nāma nibbānassa maggo. Paṭhamaṃ.
2. Susīmasuttavaṇṇanā
248
Dutiye susīman ti attano puttasahassassa antare evaṃnāmakaṃ ekaṃ puttameva. Dutiyaṃ.
3. Dhajaggasuttavaṇṇanā
249
Tatiye samupabyūḷho ti sampiṇḍito rāsibhūto. Dhajaggaṃ ullokeyyathā ti sakkassa kira diyaḍḍhayojanasatāyāmo ratho. Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsā paṇṇāsayojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā tiyojanasatāyāmotipi vadantiyeva. Tasmiṃ yojanikapallaṅko atthato, tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ, ekasmiṃyeva yuge sahassaājaññā yuttā, sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyāni yojanasatāni uggato, yassa vātāhatassa pañcaṅgikatūriyasseva saddo niccharati, taṃ ullokeyyāthāti vadati. Kasmā? Taṃ passantānañhi rājā no āgantvā parisapariyante nikhātathambho viya ṭhito, kassa mayaṃ bhāyāmāti bhayaṃ na hoti. Pajāpatissā ti so kira sakkena samānavaṇṇo samānāyuko dutiyaṃ āsanaṃ labhati. Tathā varuṇo īsāno ca. Varuṇo pana tatiyaṃ āsanaṃ labhati, īsāno catutthaṃ. Palāyī ti asurehi parājito tasmiṃ rathe ṭhito appamattakampi rajadhajaṃ disvā palāyanadhammo.
Itipi so bhagavā tiādīni visuddhimagge vitthāritāneva. Idamavocā ti idaṃ dhajaggaparittaṃ nāma bhagavā avoca, yassa āṇākhette koṭisatasahassacakkavāḷe ānubhāvo vattati. Idaṃ āvajjetvā hi yakkhabhayacorabhayādīhi dukkhehi muttānaṃ anto natthi. Tiṭṭhatu aññadukkhavūpasamo, idaṃ āvajjamāno hi pasannacitto ākāsepi patiṭṭhaṃ labhati.
Tatridaṃ vatthu – dīghavāpicetiyamhi kira sudhākamme kayiramāne eko daharo muddhavedikāpādato patitvā cetiyakucchiyā bhassati. Heṭṭhā ṭhito bhikkhusaṅgho “dhajaggaparittaṃ, āvuso, āvajjāhī”ti āha. So maraṇabhayena tajjito “dhajaggaparittaṃ maṃ rakkhatū”ti āha. Tāvadevassa cetiyakucchito dve iṭṭhakā nikkhamitvā sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhito vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.
4. Vepacittisuttavaṇṇanā
250
Catutthe vepacittī ti so kira asurānaṃ sabbajeṭṭhako. Yenā ti nipātamattaṃ nan ti ca. Kaṇṭhapañcamehī ti dvīsu hatthesu pādesu kaṇṭhe cāti evaṃ pañcahi bandhanehi. Tāni pana naḷinasuttaṃ viya makkaṭakasuttaṃ viya ca cakkhussāpāthaṃ āgacchanti, iriyāpathaṃ rujjhanti. Tehi pana citteneva bajjhati, citteneva muccati. Akkosatī ti corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti imehi dasahi akkosavatthūhi akkosati. Paribhāsatī ti, jarasakka, na tvaṃ sabbakālaṃ jinissasi, yadā asurānaṃ jayo bhavissati, tadā tampi evaṃ bandhitvā asurabhavanassa dvāre nipajjāpetvā pothāpessāmīti ādīni vatvā tajjeti. Sakko vijitavijayo na taṃ manasi karoti, mahāpaṭiggahaṇaṃ panassa matthake vidhunanto sudhammadevasabhaṃ pavisati ceva nikkhamati ca. Ajjhabhāsī ti “kiṃ nu kho esa sakko imāni pharusavacanāni bhayena titikkhati, udāhu adhivāsanakhantiyā samannāgatattā”ti? Vīmaṃsanto abhāsi.
Dubbalyā no ti dubbalabhāvena nu. Paṭisaṃyuje ti paṭisaṃyujeyya paṭipphareyya. Pabhijjeyyun ti virajjeyyuṃ. Pakujjheyyuntipi pāṭho. Paran ti paccatthikaṃ. Yo sato upasammatī ti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ maññeti attho. Yadā naṃ maññatī ti yasmā taṃ maññati. Ajjhāruhatī ti ajjhottharati. Gova bhiyyo palāyinan ti yathā goyuddhe tāvadeva dve gāvo yujjhante gogaṇo olokento tiṭṭhati, yadā pana eko palāyati, atha naṃ palāyantaṃ sabbo gogaṇo bhiyyo ajjhottharati. Evaṃ dummedho khamantaṃ bhiyyo ajjhottharatīti attho.
Sadatthaparamā ti sakatthaparamā. Khantyā bhiyyo na vijjatī ti tesu sakaatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantin ti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma aññāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ balanti āhu kathentīti dīpeti. Dhammaguttassā ti dhammena rakkhitassa, dhammaṃ vā rakkhantassa. Paṭivattā ti paṭippharitvā vattā, paṭippharitvā vā bālabalanti vadeyyāpi, dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyo ti tena kodhena tass’eva puggalassa pāpaṃ. Katarassa? Yo kuddhaṃ paṭikujjhati. Tikicchantānan ti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantī ti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ “andhabālo ayan”ti andhabālaputhujjanāva evaṃ maññanti. Dhammassa akovidā ti catusaccadhamme achekā. Idhā ti imasmiṃ sāsane. Kho ti nipātamattaṃ. Catutthaṃ.
5. Subhāsitajayasuttavaṇṇanā
251
Pañcame asurindaṃ etadavocā ti chekatāya etaṃ avoca. Evaṃ kirassa ahosi “parassa nāma gāhaṃ mocetvā paṭhamaṃ vattuṃ garu. Parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattun”ti. Pubbadevā ti devaloke ciranivāsino pubbasāmikā, tumhākaṃ tāva paveṇiāgataṃ bhaṇathāti. Adaṇḍāvacarā ti daṇḍāvacaraṇarahitā, daṇḍaṃ vā satthaṃ vā gahetabbanti evamettha natthīti attho. Pañcamaṃ.
6. Kulāvakasuttavaṇṇanā
252
Chaṭṭhe ajjhabhāsī ti tassa kira simbalivanābhimukhassa jātassa rathasaddo ca ājānīyasaddo dhajasaddo ca samantā asanipātasaddo viya ahosi. Taṃ sutvā simbalivane balavasupaṇṇā palāyiṃsu, jarājiṇṇā ceva rogadubbalā ca asañjātapakkhapotakā ca palāyituṃ asakkontā, maraṇabhayena tajjitā ekappahāreneva mahāviravaṃ viraviṃsu. Sakko taṃ sutvā “kassa saddo, tātā”ti? Mātaliṃ pucchi. Rathasaddaṃ, te deva, sutvā supaṇṇā palāyituṃ asakkontā viravantīti. Taṃ sutvā karuṇāsamāvajjitahadayo abhāsi. Īsāmukhenā ti rathassa īsāmukhena. Yathā kulāvake īsāmukhaṃ na sañcuṇṇeti, evaṃ iminā īsāmukhena te parivajjaya. So hi ratho puññapaccayanibbatto cakkavāḷapabbatepi sinerumhipi sammukhībhūte vinivijjhitvāva gacchati na sajjati, ākāsagatasadiseneva gacchati. Sace tena simbalivanena gato bhaveyya, yathā mahāsakaṭe kadalivanamajjhena vā eraṇḍavanamajjhena vā gacchante sabbavanaṃ vibhaggaṃ nimmathitaṃ hoti, evaṃ tampi simbalivanaṃ bhaveyya. Chaṭṭhaṃ.
7. Nadubbhiyasuttavaṇṇanā
253
Sattame upasaṅkamī ti “ayaṃ sakko ‘yopi me assa supaccatthiko, tassa pāhaṃ na dubbheyyan’ti cinteti, mayā tassa paccatthikataro nāma natthi, vīmaṃsissāmi tāva naṃ, kiṃ nu kho maṃ passitvā dubbhati, na dubbhatī”ti cintetvā upasaṅkami. Tiṭṭha vepacitti gahitosī ti vepacitti, ettheva tiṭṭha, gahito tvaṃ mayāti vadati. Saha vacanenevassa so kaṇṭhapañcamehi bandhanehi baddhova ahosi. Sapassu ca me ti mayi adubbhatthāya sapathaṃ karohīti vadati. Yaṃ musābhaṇato pāpan ti imasmiṃ kappe paṭhamakappikesu cetiyarañño pāpaṃ sandhāyāha. Ariyūpavādino ti kokalikassa viya pāpaṃ. Mittadduno ca yaṃ pāpanti mahākapijātake mahāsatte duṭṭhacittassa pāpaṃ. Akataññuno ti devadattasadisassa akataññuno pāpaṃ. Imāni kira imasmiṃ kappe cattāri mahāpāpāni. Sattamaṃ.
8. Verocanaasurindasuttavaṇṇanā
254
Aṭṭhame aṭṭhaṃsū ti dvārapālarūpakāni viya ṭhitā. Nipphadā ti nipphatti, yāva attho nipphajjati, tāva vāyamethevāti vadati. Dutiyagāthā sakkassa. Tattha khantyā bhiyyo ti nipphannasobhanesu atthesu khantito uttaritaro attho nāma natthi. Atthajātā ti kiccajātā. Soṇasiṅgālādayopi hi upādāya akiccajāto satto nāma natthi. Ito etto gamanamattampi kiccameva hoti. Saṃyogaparamā tveva, sambhogā sabbapāṇinan ti pārivāsikaodanādīni hi asambhogārahāni honti, tāni puna uṇhāpetvā bhajjitvā sappimadhuphāṇitādīhi saṃyojitāni sambhogārahāni honti. Tenāha “saṃyogaparamā tveva, sambhogā sabbapāṇinan”ti. Nipphannasobhano attho ti ime atthā nāma nipphannāva sobhanti. Puna catutthagāthā sakkassa. Tatthāpi vuttanayen’eva attho veditabbo. Aṭṭhamaṃ.
9. Araññāyatanaisisuttavaṇṇanā
255
Navame paṇṇakuṭīsu sammantī ti himavantapadese ramaṇīye araññāyatane rattiṭṭhānadivāṭṭhānacaṅkamanādīhi sampannāsu paṇṇasālāsu vasanti. Sakko ca devānamindo vepacitti cā ti ime dve janā jāmātikasasurā kālena kalahaṃ karonti, kālena ekato caranti, imasmiṃ pana kāle ekato caranti. Paṭaliyo ti gaṇaṅgaṇūpāhanā. Khaggaṃ olaggetvā ti khaggaṃ aṃse olaggetvā. Chattenā ti dibbasetacchattena matthake dhārayamānena. Apabyāmato karitvā ti byāmato akatvā. Ciradikkhitānan ti cirasamādiṇṇavatānaṃ. Ito paṭikkammā ti “ito pakkama parivajjaya, mā uparivāte tiṭṭhā”ti vadanti. Na hettha devā ti etasmiṃ sīlavantānaṃ gandhe devā na paṭikkūlasaññino, iṭṭhakantamanāpasaññinoyevāti dīpeti. Navamaṃ.
10. Samuddakasuttavaṇṇanā
256
Dasame samuddatīre paṇṇakuṭīsū ti cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālukapuḷine vuttappakārāsu paṇṇasālāsu vasanti. Siyāpi no ti siyāpi amhākaṃ. Abhayadakkhiṇaṃ yāceyyāmā ti abhayadānaṃ yāceyyāma. Yebhuyyena kira devāsurasaṅgāmo mahāsamuddapiṭṭhe hoti. Asurānaṃ na sabbakālaṃ jayo hoti, bahuvāre parājayova hoti. Te devehi parājitā palāyantā isīnaṃ assamapadena gacchantā “sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte”ti kupitā assamapade pānīyaghaṭacaṅkamanasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā naṃ disvā puna dukkhena paṭipākatikaṃ karonti. Tepi punappunaṃ tatheva vināsenti. Tasmā “idāni tesaṃ saṅgāmo paccupaṭṭhito”ti sutvā evaṃ cintayiṃsu.
Kāmaṃkaro ti icchitakaro. Bhayassa abhayassa vā ti bhayaṃ vā abhayaṃ vā. Idaṃ vuttaṃ hoti – sace tvaṃ abhayaṃ dātukāmo, abhayaṃ dātuṃ pahosi. Sace bhayaṃ dātukāmo. Bhayaṃ dātuṃ pahosi. Amhākaṃ pana abhayadānaṃ dehīti. Duṭṭhānan ti viruddhānaṃ. Pavuttan ti khette patiṭṭhāpitaṃ.
Tikkhattuṃ ubbijjī ti sāyamāsabhattaṃ bhuñjitvā sayanaṃ abhiruyha nipanno niddāya okkantamattāya samantā ṭhatvā sattisatena pahaṭo viya viravanto uṭṭhahati, dasayojanasahassaṃ asurabhavanaṃ “kimidan”ti saṅkhobhaṃ āpajjati. Atha naṃ āgantvā “kimidan”ti pucchanti. So “na kiñcī”ti vadati. Dutiyayāmādīsupi eseva nayo. Iti asurānaṃ “mā bhāyi, mahārājā”ti taṃ assāsentānaṃyeva aruṇaṃ uggacchati. Evamassa tato paṭṭhāya gelaññajātaṃ cittaṃ vepati. Teneva cassa “vepacittī”ti aparaṃ nāmaṃ udapādīti. Dasamaṃ.
Paṭhamo vaggo.
2. Dutiyavaggo
1. Vatapadasuttavaṇṇanā
257
Dutiyavaggassa paṭhame vatapadānī ti vatakoṭṭhāsāni. Samattānī ti paripuṇṇāni. Samādinnānī ti gahitāni. Kule jeṭṭhāpacāyī ti kulajeṭṭhakānaṃ mahāpitā mahāmātā cūḷapitā cūḷamātā mātulo mātulānītiādīnaṃ apacitikārako. Saṇhavāco ti piyamudumadhuravāco. Muttacāgo ti vissaṭṭhacāgo. Payatapāṇī ti deyyadhammadānatthāya sadā dhotahattho. Vossaggarato ti vossajjane rato. Yācayogo ti parehi yācitabbāraho, yācayogo ti vā yācayogeneva yutto. Dānasaṃvibhāgarato ti dāne ca saṃvibhāge ca rato. Paṭhamaṃ.
2. Sakkanāmasuttavaṇṇanā
258
Dutiye manussabhūto ti magadharaṭṭhe macalagāme manussabhūto. Āvasathaṃ adāsī ti catumahāpathe mahājanassa āvasathaṃ kāretvā adāsi. Sahassampi atthānan ti sahassampi kāraṇānaṃ, janasahassena vā vacanasahassena vā osārite “ayaṃ imassa attho, ayaṃ imassa attho”ti ekapade ṭhitova vinicchinati. Dutiyaṃ.
3. Mahālisuttavaṇṇanā
259
Tatiye upasaṅkamī ti “sakko devarājāti kathenti, atthi nu kho so sakko, yena so diṭṭhapubboti imamatthaṃ dasabalaṃ pucchissāmī”ti upasaṅkami. Tañca pajānāmī ti bahuvacane ekavacanaṃ, te ca dhamme pajānāmīti attho. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi paṇḍito byatto, bodhisattacariyā viya ca tassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhatopassesu apabyūhitvā taṃ ṭhānaṃ ramaṇīyaṃ akāsi. Puna tattheva maṇḍapaṃ kāresi. Puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbeva ekacchandā tattha tattha setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇimālāvaccharopanapadīnaṃ yuttaṭṭhānesu maṇḍapasālāpokkharaṇimālāvaccharopanādīni karontā bahuṃ puññamakaṃsu. Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti. Tenāha – yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmī ti. Ayaṃ sakkassa sakkattādhigame saṅkhepakathā, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapaṇhavaṇṇanāyaṃ vutto. Tatiyaṃ.
4. Daliddasuttavaṇṇanā
260
Catutthe manussadaliddo ti manussaadhano. Manussakapaṇo ti manussakāruññataṃ patto. Manussavarāko ti manussalāmako. Tatrā ti tasmiṃ ṭhāne, tasmiṃ vā atirocane. Ujjhāyantī ti avajjhāyanti lāmakato cintenti. Khiyantī ti kathenti pakāsenti. Vipācentī ti tattha tattha kathenti vitthārenti. Eso kho mārisā ti ettha ayamanupubbikathā – so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā hutvā samussitaddhajapaṭākanānālaṅkārena suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya carati, santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ cittīkāraṃ pahāya paccekabuddhameva olokesi. Rājā – “idāni imasmiṃ janakāye ekopi maṃ na oloketi. Kiṃ nu kho etan”ti? Olokento paccekabuddhaṃ addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānipissa jiṇṇāni, tato tato suttāni gaḷanti. Rañño satasahassādhikāni dve asaṅkhyeyyāni pūritapāramiṃ paccekabuddhaṃ disvā cittapasādamattaṃ vā hatthaṃ pasāretvā vandanamattaṃ vā nāhosi. So rājā “pabbajito maññe esa usūyāya maṃ na oloketī”ti kujjhitvā “kvāyaṃ kuṭṭhicīvarāni pāruto”ti niṭṭhubhitvā pakkāmi. Tassa kammassa vipākena mahāniraye nibbattitvā vipākāvasesena manussalokaṃ āgacchanto rājagahe paramakapaṇāya itthiyā kucchimhi paṭisandhiṃ gaṇhi. Gahitakālato paṭṭhāya sā itthī kañjikamattampi udarapūraṃ nālattha. Tassa kucchigatasseva kaṇṇanāsā vilīnā, saṅkhapalitakuṭṭhī hutvā mātukucchito nikkhanto. Mātāpitaro nāma dukkarakārikā honti, tenassa mātā yāva kapālaṃ gahetvā carituṃ na sakkoti, tāvassa kañjikampi udakampi āharitvā adāsi. Bhikkhāya carituṃ samatthakāle panassa kapālaṃ hatthe datvā “paññāyissasi sakena kammenā”ti pakkāmi.
Ath’assa tato paṭṭhāya sakalasarīrato maṃsāni chijjitvā chijjitvā patanti, yūsaṃ paggharati, mahāvedanā vattanti. Yaṃ yaṃ racchaṃ nissāya sayati, sabbarattiṃ mahāravena ravati. Tassa kāruññaparidevitasaddena sakalavīthiyaṃ manussā sabbarattiṃ niddaṃ na labhanti. Tassa tato paṭṭhāya sukhasayite pabodhetīti suppabuddho tveva nāmaṃ udapādi. Athāparena samayena bhagavati rājagahaṃ sampatte nāgarā satthāraṃ nimantetvā nagaramajjhe mahāmaṇḍapaṃ katvā dānaṃ adaṃsu. Suppabuddhopi kuṭṭhī gantvā dānaggamaṇḍapassa avidūre nisīdi. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisantā tassāpi yāgubhattaṃ adaṃsu. Tassa paṇītabhojanaṃ bhuttassa cittaṃ ekaggaṃ ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā saccāni dīpesi, suppabuddho nisinnaṭṭhāne nisinnova desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Satthā uṭṭhāya vihāraṃ gato. Sopi cumbaṭaṃ āruyha kapālamādāya daṇḍamolubbha attano vasanaṭṭhānaṃ gacchanto vibbhantāya gāviyā jīvitā voropito mattikapātiṃ bhinditvā suvaṇṇapātiṃ paṭilabhanto viya dutiyacittavāre devaloke nibbatto attano puññaṃ nissāya aññe deve atikkamma virocittha. Taṃ kāraṇaṃ dassento sakko devānamindo eso kho mārisā tiādimāha.
Saddhā ti maggenāgatasaddhā. Sīlañca yassa kalyāṇan ti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Catutthaṃ.
5. Rāmaṇeyyakasuttavaṇṇanā
261
Pañcame ārāmacetyā ti ārāmacetiyāni. Vanacetyā ti vanacetiyāni. Ubhayatthāpi cittīkataṭṭhena cetyaṃ veditabbaṃ. Manussarāmaṇeyyassā ti manussaramaṇīyabhāvassa. Idāni manussaramaṇīyakavasena bhūmiramaṇīyakaṃ dassento gāme vā tiādimāha. Pañcamaṃ.
6. Yajamānasuttavaṇṇanā
262
Chaṭṭhe yajamānānan ti yajantānaṃ. Tadā kira aṅgamagadhavāsikā manussā anusaṃvaccharaṃ sappimadhuphāṇitādīsu aggaṃ gahetvā ekasmiṃ ṭhāne dārūnaṃ saṭṭhimatte sakaṭabhāre rāsiṃ katvā aggiṃ datvā pajjalitakāle “mahābrahmuno yajāmā”ti taṃ sabbaṃ pakkhipanti. “Ekavāraṃ pakkhittaṃ sahassaguṇaphalaṃ detī”ti nesaṃ laddhi. Sakko devarājā “sabbepime sabbaaggāni gahetvā ‘mahābrahmuno yajāmā’ti aggimhi jhāpenti. Aphalaṃ karonti, mayi passante mā nassantu, yathā buddhassa ceva saṅghassa ca datvā bahuṃ puññaṃ pasavanti, evaṃ karissāmī”ti dārurāsiṃ jalāpetvā olokentesu manussesu puṇṇamadivase brahmattabhāvaṃ māpetvā mahājanassa passantasseva candamaṇḍalaṃ bhinditvā nikkhanto viya ahosi. Mahājano disvā “imaṃ yaññaṃ paṭiggahetuṃ mahābrahmā āgacchatī”ti jaṇṇukehi bhūmiyaṃ patiṭṭhāya, añjaliṃ paggayha namassamāno aṭṭhāsi. Brāhmaṇā āhaṃsu “tumhe ‘mayaṃ takkena kathemā’ti maññatha, idāni passatha, ayaṃ vo brahmā sahatthā yaññaṃ paṭiggahetuṃ āgacchatī”ti. Sakko āgantvā dārucitakamatthake ākāse ṭhatvā “kassāyaṃ sakkāro”ti pucchi? Tumhākaṃ, bhante, paṭiggaṇhatha no yaññanti. Tena hi āgacchatha, mā tulaṃ chaḍḍetvā hatthena tulayittha, ayaṃ satthā dhuravihāre vasati, taṃ pucchissāma “kassa dinnaṃ mahapphalaṃ hotī”ti? Ubhayaraṭṭhavāsino gahetvā satthu santikaṃ gantvā pucchanto evamāha.
Tattha puññapekkhānan ti puññaṃ icchantānaṃ puññatthikānaṃ. Opadhikaṃ puññan ti upadhivipākaṃ puññaṃ. Saṅghe dinnaṃ mahapphalan ti ariyasaṅghe dinnaṃ vipphāravantaṃ hoti. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Tato paṭṭhāya manussā sabbāni aggadānāni bhikkhusaṅghassa adaṃsu. Chaṭṭhaṃ.
7. Buddhavandanāsuttavaṇṇanā
263
Sattame uṭṭhehī ti uṭṭhaha, ghaṭa, vāyama. Vijitasaṅgāmā ti rāgādīnañceva dvādasayojanikassa ca mārabalassa jitattā bhagavantaṃ evaṃ ālapati. Pannabhārā ti oropitakhandhakilesābhisaṅkhārabhāra. Pannarasāya rattin ti pannarasāya puṇṇamāya rattiṃ. Sattamaṃ.
8. Gahaṭṭhavandanāsuttavaṇṇanā
264
Aṭṭhame puthuddisā ti catasso disā catasso anudisā ca. Bhummā ti bhūmivāsino. Cirarattasamāhite ti upacārappanāhi cirarattasamāhitacitte. Vande ti vandāmi. Brahmacariyaparāyaṇe ti dasapi vassāni vīsatipi vassāni…pe… saṭṭhipi vassāni āpāṇakoṭikaṃ ekaseyyaṃ ekabhattantiādikaṃ seṭṭhacariyaṃ brahmacariyaṃ caramāneti attho. Puññakarā ti catupaccayadānaṃ kusumbhasumanapūjā dīpasahassajālanti evamādipuññakārakā. Sīlavanto ti upāsakatte patiṭṭhāya pañcahipi dasahipi sīlehi samannāgatā. Dhammena dāraṃ posentī ti umaṅgabhindanādīni akatvā dhammikehi kasigorakkhavaṇijjādīhi puttadāraṃ posenti. Pamukho rathamāruhī ti devānaṃ pamukho seṭṭho rathaṃ āruhi. Aṭṭhamaṃ.
9. Satthāravandanāsuttavaṇṇanā
265
Navame bhagavantaṃ namassatī ti ekaṃsaṃ uttariyaṃ dukulaṃ katvā, brahmajāṇuko hutvā sirasi añjaliṃ ṭhapetvā namassati. So yakkho ti so sakko. Anomanāman ti sabbaguṇehi omakabhāvassa natthitāya sabbaguṇanemittakehi nāmehi anomanāmaṃ. Avijjāsamatikkamā ti catusaccapaṭicchādikāya vaṭṭamūlakaavijjāya samatikkamena. Sekkhā ti satta sekkhā. Apacayārāmā ti vaṭṭaviddhaṃsane ratā. Sikkhare ti sikkhanti. Navamaṃ.
10. Saṅghavandanāsuttavaṇṇanā
266
Dasame ajjhabhāsī ti kasmā esa punappunaṃ evaṃ bhāsatīti? Sakkassa kira devarañño saddo madhuro, suphasitaṃ dantāvaraṇaṃ, kathanakāle suvaṇṇakiṅkiṇikasaddo viya niccharati. Taṃ punappunaṃ sotuṃ labhissāmīti bhāsati. Pūtidehasayā ti pūtimhi mātusarīre vā, attanoyeva vā sarīraṃ avattharitvā sayanato pūtidehasayā. Nimuggā kuṇapamhete ti dasamāse mātukucchisaṅkhāte kuṇapasmiṃ ete nimuggā. Etaṃ tesaṃ pihayāmī ti etesaṃ etaṃ pihayāmi patthayāmi. Na te saṃ koṭṭhe opentī ti na te saṃ santakaṃ dhaññaṃ koṭṭhe pakkhipanti. Na hi etesaṃ dhaññaṃ atthi. Na kumbhī ti na kumbhiyaṃ. Na kaḷopiyan ti na pacchiyaṃ. Paraniṭṭhitamesānā ti paresaṃ niṭṭhitaṃ paraghare pakkaṃ bhikkhācāravattena esamānā gavesamānā. Tenā ti evaṃ pariyiṭṭhena. Subbatā ti dasapi…pe… saṭṭhipi vassāni susamādinnasundaravatā.
Sumantamantino ti dhammaṃ sajjhāyissāma, dhutaṅgaṃ samādiyissāma, amataṃ paribhuñjissāma, samaṇadhammaṃ karissāmāti evaṃ subhāsitabhāsino. Tuṇhībhūtā samañcarā ti tiyāmarattiṃ asanighosena ghositā viya dhammaṃ kathentāpi tuṇhībhūtā samaṃ carantiyeva nāma. Kasmā? Niratthakavacanassābhāvā. Puthumaccā cā ti bahusattā ca aññamaññaṃ viruddhā. Attadaṇḍesu nibbutā ti paraviheṭhanatthaṃ gahitadaṇḍesu sattesu nibbutā vissaṭṭhadaṇḍā. Sādānesu anādānā ti sagahaṇesu sattesu ca bhavayoniādīnaṃ ekakoṭṭhāsassāpi agahitattā agahaṇā. Dasamaṃ.
Dutiyo vaggo.
3. Tatiyavaggo
1. Chetvāsuttavaṇṇanā
267
Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.
2. Dubbaṇṇiyasuttavaṇṇanā
268
Dutiye dubbaṇṇo ti jhāmakhāṇuvaṇṇo. Okoṭimako ti lakuṇḍako mahodaro. Āsane ti paṇḍukambalasilāyaṃ. Kodhabhakkho ti sakkena gahitanāmamevetaṃ. So pana eko rūpāvacarabrahmā, “sakko kira khantibalena samannāgato”ti sutvā vīmaṃsanatthaṃ āgato. Avaruddhakayakkhā pana evarūpaṃ saṃvihitārakkhaṃ ṭhānaṃ pavisituṃ na sakkonti. Upasaṅkamī ti devānaṃ sutvā “na sakkā esa pharusena cāletuṃ, nīcavuttinā pana khantiyaṃ ṭhitena sakkā palāpetun”ti tathā palāpetukāmo upasaṅkami. Antaradhāyī ti khantiyaṃ ṭhatvā balavacittīkāraṃ paccupaṭṭhapetvā nīcavuttiyā dassiyamānāya sakkāsane ṭhātuṃ asakkonto antaradhāyi. Na sūpahatacittomhī ti ettha sū ti nipātamattaṃ, upahatacittomhīti āha. Nāvattena suvānayo ti na kodhāvattena suānayo, kodhavase vattetuṃ na sukaromhīti vadati. Na vo cirāhan ti vo ti nipātamattaṃ, ahaṃ ciraṃ na kujjhāmīti vadati. Dutiyaṃ.
3. Sambarimāyāsuttavaṇṇanā
269
Tatiye ābādhiko ti isigaṇena abhisapakāle uppannābādhena ābādhiko. Vācehi man ti sace maṃ sambarimāyaṃ vācesi, evamahaṃ tampi tikicchissāmīti vadati. Mā kho tvaṃ, mārisa, vācesī ti vināpi tāva sambarimāyaṃ sakko amhe bādhati, yadi pana taṃ jānissati, naṭṭhā mayaṃ, mā attano ekassa atthāya amhe nāsehīti vatvā nivārayiṃsu. Sambarova sataṃ saman ti yathā sambaro asurindo māyāvī māyaṃ payojetvā vassasataṃ niraye pakko, evaṃ paccati. Tumhe dhammikāva, alaṃ vo māyāyāti vadati. Kiṃ pana sakko tassa kodhaṃ tikicchituṃ sakkuṇeyyāti? Āma sakkuṇeyya. Kathaṃ? Tadā kira so isigaṇo dharatiyeva, tasmā naṃ isīnaṃ santikaṃ netvā khamāpeyya, evamassa phāsu bhaveyya. Tena pana vañcitattā tathā akatvā pakkantova. Tatiyaṃ.
4. Accayasuttavaṇṇanā
270
Catutthe sampayojesun ti kalahaṃ akaṃsu. Accasarā ti atikkami, eko bhikkhu ekaṃ bhikkhuṃ atikkamma vacanaṃ avocāti attho. Yathādhammaṃ nappaṭiggaṇhātī ti na khamati. Kodho vo vasamāyātū ti kodho tumhākaṃ vasaṃ āgacchatu, mā tumhe kodhavasaṃ gamitthāti dīpeti. Mā ca mitte hi vo jarā ti ettha hī ti nipātamattaṃ, tumhākaṃ mittadhamme jarā nāma mā nibbatti. Bhummatthe vā karaṇavacanaṃ, mittesu vo jarā mā nibbatti, mittabhāvato aññathābhāvo mā hotūti attho. Agarahiyaṃ mā garahitthā ti agārayhaṃ khīṇāsavapuggalaṃ mā garahittha. Catutthaṃ.
5. Akkodhasuttavaṇṇanā
271
Pañcame mā vo kodho ajjhabhavī ti kodho tumhe mā abhibhavi, tumheva kodhaṃ abhibhavatha. Mā ca kujjhittha kujjhitan ti kujjhantānaṃ mā paṭikujjhittha. Akkodho ti mettā ca mettāpubbabhāgo ca. Avihiṃsā ti karuṇā ca karuṇāpubbabhāgo ca. Atha pāpajanaṃ kodho, pabbatovābhimaddatī ti lāmakajanaṃ pabbato viya kodho abhimaddatīti. Pañcamaṃ.
Tatiyo vaggo.
Sakkasaṃyuttavaṇṇanā niṭṭhitā.
Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Sagāthāvaggavaṇṇanā niṭṭhitā.