Abhisamayasaṃyuttaṃ
1. Nakhasikhāsuttavaṇṇanā
74
Abhisamayasaṃyuttassa paṭhame nakhasikhāyan ti maṃsaṭṭhānena vimutte nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi viya sukhumā. Kathaṃ pan’ettha paṃsu patiṭṭhitoti? Adhiṭṭhānabalena. Bhagavatā hi atthaṃ ñāpetukāmena adhiṭṭhānabalena tattha patiṭṭhāpito. Satimaṃ kalan ti mahāpathaviyā paṃsuṃ satakoṭṭhāse katvā tato ekakoṭṭhāsaṃ. Paratopi eseva nayo. Abhisametāvino ti paññāya ariyasaccāni abhisametvā ṭhitassa. Purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāyā ti etadeva bahutaraṃ dukkhaṃ, yad idaṃ parikkhīṇanti evaṃ paṭhamaṃ vuttaṃ dukkhakkhandhaṃ upanidhāya, ñāṇena taṃ tassa santike ṭhapetvā upaparikkhiyamāneti attho. Katamaṃ pan’ettha purimadukkhaṃ nāma? Yaṃ parikkhīṇaṃ. Katamaṃ pana parikkhīṇaṃ? Yaṃ paṭhamamaggassa abhāvitattā uppajjeyya. Katamaṃ pana upanidhāya? Yaṃ sattasu attabhāvesu apāye aṭṭhamañca paṭisandhiṃ ādiṃ katvā yattha katthaci uppajjeyya, sabbaṃ taṃ parikkhīṇanti veditabbaṃ. Sattakkhattun ti satta vāre, sattasu attabhāvesūti attho. Paramatā ti idamassa paraṃ pamāṇanti dasseti. Mahatthiyo ti mahato atthassa nipphādako. Paṭhamaṃ.
2. Pokkharaṇīsuttavaṇṇanā
75
Dutiye pokkharaṇī ti vāpī. Ubbedhenā ti gambhīratāya. Samatittikā ti mukhavaṭṭisamā. Kākapeyyā ti sakkā hoti tīre ṭhitena kākena pakatiyāpi mukhatuṇḍikaṃ otāretvā pātuṃ. Dutiyaṃ.
3. Saṃbhejjaudakasuttādivaṇṇanā
76-77
Tatiye yatthimā ti yasmiṃ sambhijjaṭṭhāne imā. Saṃsandantī ti samāgantvā sandanti. Samentī ti samāgacchanti. Dve vā ti vā ti dve vā tīṇi vā. Udakaphusitānī ti udakabindūni. Saṃbhejjaudakan ti aññāhi nadīhi saddhiṃ sambhinnaṭṭhāne udakaṃ. Catutthaṃ uttānatthameva. Tatiyacatutthāni.
5. Pathavīsuttādivaṇṇanā
78-84
Pañcame mahāpathaviyā ti cakkavāḷabbhantarāya mahāpathaviyā uddharitvā. Kolaṭṭhimattiyo ti padaraṭṭhipamāṇā. Guḷikā ti mattikaguḷikā. Upanikkhipeyyā ti ekasmiṃ ṭhāne ṭhapeyya. Chaṭṭhādīsu vuttanayen’eva attho veditabbo. Pariyosāne pana aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamo ti bāhirakānaṃ sabbopi guṇādhigamo paṭhamamaggena adhigataguṇānaṃ satabhāgampi sahassabhāgampi satasahassabhāgampi na upagacchatīti. Pañcamādīni.
Abhisamayasaṃyuttavaṇṇanā niṭṭhitā.