Anamataggasaṃyuttaṃ


1. Paṭhamavaggo

1. Tiṇakaṭṭhasuttavaṇṇanā

124

Anamataggasaṃyuttassa paṭhame anamataggo ti anu amataggo, vassasataṃ vassasahassaṃ ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā etto vā aggaṃ jānituṃ, aparicchinnapubbāparakoṭikoti attho. Saṃsāro ti khandhādīnaṃ avicchinnappavattā paṭipāṭi. Pubbā koṭi na paññāyatī ti purimamariyādā na dissati. Yadaggena cassa purimā koṭi na paññāyati, pacchimāpi tadaggeneva na paññāyati, vemajjheyeva pana sattā saṃsaranti. Pariyādānaṃ gaccheyyā ti idaṃ upamāya khuddakattā vuttaṃ. Bāhirasamayasmiñhi attho paritto hoti, upamā mahatī. “Hatthī viya ayaṃ goṇo, goṇo viya sūkaro, samuddo viya taḷākan”ti hi vutte na tesaṃ tādisaṃ pamāṇaṃ hoti. Buddhasamaye pana upamā parittā, attho mahā. Pāḷiyañhi eko jambudīpo gahito, evarūpānaṃ pana jambudīpānaṃ satepi sahassepi satasahassepi tiṇādīni tena upakkamena pariyādānaṃ gaccheyyuṃ, na tveva purisassa mātu mātaroti. Dukkhaṃ paccanubhūtan ti tumhehi dukkhaṃ anubhūtaṃ. Tibban ti tass’eva vevacanaṃ. Byasanan ti ñātibyasanādianekavidhaṃ. Kaṭasī ti susānaṃ, pathavīyeva vā. Sā hi punappunaṃ marantehi sarīranikkhepena vaḍḍhitā. Alamevā ti yuttameva. Paṭhamaṃ.

2. Pathavīsuttavaṇṇanā

125

Dutiye mahāpathavin ti cakkavāḷapariyantaṃ mahāpathaviṃ. Nikkhipeyyā ti taṃ pathaviṃ bhinditvā vuttappamāṇaṃ guḷikaṃ karitvā ekamantaṃ ṭhapeyya. Dutiyaṃ.

3. Assusuttavaṇṇanā

126

Tatiye kandantānan ti sasaddaṃ rudamānānaṃ. Passannan ti sanditaṃ pavattaṃ. Catūsu mahāsamuddesū ti sinerurasmīhi paricchinnesu catūsu mahāsamuddesu. Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ, uttarapassaṃ suvaṇṇamayaṃ. Pubbadakkhiṇapassehi nikkhantā rajatamaṇirasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti, dakkhiṇapacchimapassehi nikkhantā maṇiphalikarasmiyo, pacchimuttarapassehi nikkhantā phalikasuvaṇṇarasmiyo, uttarapācīnapassehi nikkhantā suvaṇṇarajatarasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti. Tāsaṃ rasmīnaṃ antaresu cattāro mahāsamuddā honti. Te sandhāya vuttaṃ “catūsu mahāsamuddesū”ti. Ñātibyasanan tiādīsu byasanan ti viasanaṃ, vināsoti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, bhogānaṃ byasanaṃ bhogabyasanaṃ. Rogo pana sayameva ārogyaṃ viyasati vināsetīti byasanaṃ, rogova byasanaṃ rogabyasanaṃ. Tatiyaṃ.

4. Khīrasuttavaṇṇanā

127

Catutthe mātuthaññan ti ekanāmikāya manussamātu khīraṃ. Imesañhi sattānaṃ gaṇḍuppādakipillikādīsu vā macchakacchapādīsu vā pakkhijātesu vā nibbattakāle mātukhīrameva natthi, ajapasumahiṃsādīsu nibbattakāle khīraṃ atthi, tathā manussesu. Tattha ajādikāle ca manussesu cāpi “devī sumanā tissā”ti evaṃ nānānāmikānaṃ kucchiyaṃ nibbattakāle aggahetvā tissāti ekanāmikāya eva mātu kucchiyaṃ nibbattakāle pītaṃ thaññaṃ catūsu mahāsamuddesu udakato bahutaranti veditabbaṃ. Catutthaṃ.

5. Pabbatasuttavaṇṇanā

128

Pañcame sakkā pana, bhante ti so kira bhikkhu cintesi – “satthā anamataggassa saṃsārassa dīghatamattā ‘na sukaraṃ na sukaran’ti kathetiyeva, kathaṃ nacchindati, sakkā nu kho upamaṃ kārāpetun”ti. Tasmā evamāha. Kāsikenā ti tayo kappāsaṃsū ekato gahetvā kantitasuttamayena atisukhumavatthena. Tena pana parimaṭṭhe kittakaṃ khīyeyyāti. Sāsapamattaṃ. Pañcamaṃ.

6. Sāsapasuttavaṇṇanā

129

Chaṭṭhe āyasaṃ nagaran ti āyasena pākārena parikkhittaṃ nagaraṃ, na pana anto āyasehi ekabhūmikādipāsādehi ākiṇṇanti daṭṭhabbaṃ. Chaṭṭhaṃ.

7. Sāvakasuttavaṇṇanā

130

Sattame anussareyyun ti ekena kappasatasahasse anussarite aparo tassa ṭhitaṭṭhānato aññaṃ satasahassaṃ, aññopi aññanti evaṃ cattāropi cattārisatasahassāni anussareyyuṃ. Sattamaṃ.

8-9. Gaṅgāsuttādivaṇṇanā

131-132

Aṭṭhame yā etasmiṃ antare vālikā ti yā etasmiṃ āyāmato pañcayojanasatike antare vālikā. Navame vattabbaṃ natthi. Aṭṭhamanavamāni.

10. Puggalasuttavaṇṇanā

133

Dasame aṭṭhikaṅkalo tiādīni tīṇipi rāsivevacanāneva. Imesaṃ pana sattānaṃ saaṭṭhikālato anaṭṭhikālova bahutaro. Gaṇḍuppādakādipāṇabhūtānañhi etesaṃ aṭṭhimeva natthi, macchakacchapādibhūtānaṃ pana aṭṭhimeva bahutaraṃ, tasmā anaṭṭhikālañca bahuaṭṭhikālañca aggahetvā samaṭṭhikālova gahetabbo. Uttaro gijjhakūṭassā ti gijjhakūṭassa uttarapasse ṭhito. Magadhānaṃ giribbaje ti magadharaṭṭhassa giribbaje, giriparikkhepe ṭhitoti attho. Sesaṃ sabbattha uttānamevāti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Duggatasuttavaṇṇanā

134

Dutiyavaggassa paṭhame duggatan ti daliddaṃ kapaṇaṃ. Durūpetan ti dussaṇṭhānehi hatthapādehi upetaṃ. Paṭhamaṃ.

2. Sukhitasuttavaṇṇanā

135

Dutiye sukhitan ti sukhasamappitaṃ mahaddhanaṃ mahābhogaṃ. Susajjitan ti alaṅkatapaṭiyattaṃ hatthikkhandhagataṃ mahāparivāraṃ. Dutiyaṃ.

3. Tiṃsamattasuttavaṇṇanā

136

Tatiye pāveyyakā ti pāveyyadesavāsino. Sabbe āraññikā tiādīsu dhutaṅgasamādānavasena tesaṃ āraññikādibhāvo veditabbo. Sabbe sasaṃyojanā ti sabbe sabandhanā, keci sotāpannā, keci sakadāgāmino, keci anāgāmino. Tesu hi puthujjano vā khīṇāsavo vā natthi. Gunnan tiādīsu setakāḷādivaṇṇesu ekekavaṇṇakālova gahetabbo. Pāripanthakā ti paripanthe tiṭṭhanakā panthaghātacorā. Pāradārikā ti paradāracārittaṃ āpajjanakā. Tatiyaṃ.

4-9. Mātusuttādivaṇṇanā

137-142

Catutthādīsu liṅganiyamena ceva cakkavāḷaniyamena ca attho veditabbo. Purisānañhi mātugāmakālo, mātugāmānañca purisakāloti evamettha liṅganiyamo. Imamhā cakkavāḷā sattā paracakkavāḷaṃ, paracakkavāḷā ca imaṃ cakkavāḷaṃ saṃsaranti. Tesu imasmiṃ cakkavāḷe mātugāmakāle mātubhūtaññeva dassento yo namātābhūtapubbo ti āha. Yo napitābhūtapubbo tiādīsupi eseva nayo. Catutthādīni.

10. Vepullapabbatasuttavaṇṇanā

143

Dasame bhūtapubban ti atītakāle ekaṃ apadānaṃ āharitvā dasseti. Samaññā udapādī ti paññatti ahosi. Catūhena ārohantī ti idaṃ thāmamajjhime sandhāya vuttaṃ. Aggan ti uttamaṃ. Bhaddayugan ti sundarayugalaṃ. Tīhena ārohantī ti ettāvatā kira dvinnaṃ buddhānaṃ antare yojanaṃ pathavī ussannā, so pabbato tiyojanubbedho jāto.

Appaṃ vā bhiyyo ti vassasatato uttariṃ appaṃ dasa vā vīsaṃ vā vassāni. Puna vassasatameva jīvanako nāma natthi, uttamakoṭiyā pana saṭṭhi vā asīti vā vassāni jīvanti. Vassasataṃ pana appatvā pañcavassadasavassādikāle mīyamānāva bahukā. Ettha ca kakusandho bhagavā cattālīsavassasahassāyukakāle, koṇāgamano tiṃsavassasahassāyukakāle nibbattoti idaṃ anupubbena parihīnasadisaṃ kataṃ, na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Kakusandho tāva bhagavā imasmiṃyeva kappe cattālīsavassasahassāyukakāle nibbatto āyuppamāṇaṃ pañca koṭṭhāse katvā cattāro ṭhatvā pañcame vijjamāneyeva parinibbuto. Taṃ āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vīsavassasahassakāle ṭhitaṃ, tadā kassapo bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho nibbatto. Evaṃ anupubbena parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Tattha ca yaṃ āyuparimāṇesu mandesu buddhā nibbattanti, tesampi tadeva āyuparimāṇaṃ hotīti. Dasamaṃ.

Dutiyo vaggo.

Anamataggasaṃyuttavaṇṇanā niṭṭhitā.