Lābhasakkārasaṃyuttaṃ


1. Paṭhamavaggo

1. Dāruṇasuttavaṇṇanā

157

Lābhasakkārasaṃyuttassa paṭhame dāruṇo ti thaddho. Lābhasakkārasiloko ti ettha lābho nāma catupaccayalābho. Sakkāro ti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho. Siloko ti vaṇṇaghoso. Kaṭuko ti tikhiṇo. Pharuso ti kharo. Antarāyiko ti antarāyakaro. Paṭhamaṃ.

2. Baḷisasuttavaṇṇanā

158

Dutiye bāḷisiko ti baḷisaṃ gahetvā caramāno macchaghātako. Āmisagatan ti āmisamakkhitaṃ. Āmisacakkhū ti āmise cakkhu dassanaṃ assāti āmisacakkhu. Gilabaḷiso ti gilitabaḷiso. Anayaṃ āpanno ti dukkhaṃ patto. Byasanaṃ āpanno ti vināsaṃ patto. Yathākāmakaraṇīyo ti yathākāmena yathāruciyā yatheva naṃ bāḷisiko icchati, tathevassa kattabboti attho. Yathākāmakaraṇīyo pāpimato ti yathā kilesamārassa kāmo, evaṃ kattabbo, nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā pāpetabbo. Dutiyaṃ.

3-4. Kummasuttādivaṇṇanā

159-160

Tatiye mahākummakulan ti mahantaṃ aṭṭhikacchapakulaṃ. Agamāsī ti “ettha addhā kiñci khāditabbaṃ atthi, taṃ maccharāyanto maṃ esa nivāretī”ti saññāya agamāsi. Papatāyā ti papatā vuccati dīgharajjukabaddho ayakantakosake daṇḍakaṃ pavesetvā gahito kaṇṇikasallasaṇṭhāno, ayakaṇṭako, yasmiṃ vegena patitvā kaṭāhe laggamatte daṇḍako nikkhamati, rajjuko ekābaddho gacchateva. So kummo ti so viddhakummo. Yena so kummo ti udakasaddaṃ sutvā sāsaṅkaṭṭhānaṃ bhavissatīti nivattitvā yena so atthakāmo kummo. Na dāni tvaṃ amhākan ti idāni tvaṃ amittahatthaṃ gato, na amhākaṃ santakoti attho. Evaṃ sallapantānaṃyeva ca nesaṃ nāvāya ṭhito luddo rajjukaṃ ākaḍḍhitvā kummaṃ gahetvā yathākāmaṃ akāsi. Sesamettha ito anantarasutte ca uttānameva. Tatiyacatutthāni.

5. Mīḷhakasuttavaṇṇanā

161

Pañcame mīḷhakā ti gūthapāṇakā. Gūthādī ti gūthabhakkhā. Gūthapūrā ti anto gūthena bharitā. Puṇṇā gūthassā ti idaṃ purimasseva atthadīpanaṃ. Atimaññeyyā ti pacchimapāde bhūmiyaṃ ṭhapetvā purimapāde gūthassa upari āropetvā ṭhitā “ahamhi gūthādī”ti bhaṇantī atimaññeyya. Piṇḍapāto cassa pūro ti aparopissa pattapūro paṇītapiṇḍapāto bhaveyya. Pañcamaṃ.

6. Asanisuttavaṇṇanā

162

Chaṭṭhe kaṃ, bhikkhave, asanivicakkan ti, bhikkhave, kaṃ puggalaṃ matthake patitvā maddamānaṃ sukkāsanicakkaṃ āgacchatu. Appattamānasan ti anadhigatārahattaṃ. Iti bhagavā na sattānaṃ dukkhakāmatāya, ādīnavaṃ pana dassetuṃ evamāha. Asanicakkañhi matthake patitaṃ ekameva attabhāvaṃ nāseti, lābhasakkārasilokena pariyādiṇṇacitto nirayādīsu anantadukkhaṃ anubhoti. Chaṭṭhaṃ.

7. Diddhasuttavaṇṇanā

163

Sattame diddhagatenā ti gatadiddhena. Visallenā ti visamakkhitena. Sallenā ti sattiyā. Sattamaṃ.

8. Siṅgālasuttavaṇṇanā

164

Aṭṭhame siṅgālo ti jarasiṅgālo. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo tveva, taṃkhaṇaṃ gaḷitampi ca muttaṃ pūtimuttantveva vuccati, evaṃ tadahujātopi siṅgālo jarasiṅgālotveva vuccati. Ukkaṇṭakena nāmā ti evaṃnāmakena rogena. So kira sītakāle uppajjati. Tasmiṃ uppanne sakalasarīrato lomāni patanti, sakalasarīraṃ nillomaṃ hutvā, samantato phuṭati, vātabbhāhatā vaṇā rujjanti. Yathā ummattakasunakhena daṭṭho puriso anavaṭṭhitova bhamati, evaṃ tasmiṃ uppanne bhamitabbo hoti, asukaṭṭhāne sotthi bhavissatīti na paññāyati. Aṭṭhamaṃ.

9. Verambhasuttavaṇṇanā

165

Navame verambhavātā ti evaṃnāmakā mahāvātā. Kīdise pana ṭhāne te vātā vāyantīti? Yattha ṭhitassa cattāro dīpā uppalinipattamattā hutvā paññāyanti. Yo pakkhī gacchatī ti navavuṭṭhe deve viravanto vātasakuṇo tattha gacchati, taṃ sandhāyetaṃ vuttaṃ. Arakkhiteneva kāyenā tiādīsu hatthapāde kīḷāpento khandhaṭṭhiṃ vā nāmento kāyaṃ na rakkhati nāma, nānāvidhaṃ duṭṭhullakathaṃ kathento vācaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Anupaṭṭhitāya satiyā ti kāyagatāsatiṃ anupaṭṭhapetvā. Navamaṃ.

10. Sagāthakasuttavaṇṇanā

166

Dasame asakkārena cūbhayan ti asakkārena ca ubhayena. Samādhī ti arahattaphalasamādhi. So hi tena na vikampati. Appamāṇavihārino ti appamāṇena phalasamādhinā viharantassa. Sātatikan ti satatakāriṃ. Sukhumaṃdiṭṭhivipassakan ti arahattamaggadiṭṭhiyā sukhumadiṭṭhiphalasamāpattiatthāya vipassanaṃ paṭṭhapetvā āgatattā vipassakaṃ. Upādānakkhayārāman ti upādānakkhayasaṅkhāte nibbāne rataṃ. Āhu sappuriso itī ti sappurisoti kathentīti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1-2. Suvaṇṇapātisuttādivaṇṇanā

167-168

Dutiyavaggassa paṭhame sampajānamusā bhāsantan ti appamattakenapi kāraṇena sampajānameva musā bhāsantaṃ. “Sīlaṃ pūressāmī”ti saṃvihitabhikkhuṃ sinerumattopi paccayarāsi cāletuṃ na sakkoti. Yadā pana sīlaṃ pahāya sakkāranissito hoti, tadā kuṇḍakamuṭṭhihetupi musā bhāsati, aññaṃ vā akiccaṃ karoti. Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.

3-10. Suvaṇṇanikkhasuttādivaṇṇanā

169

Tatiyādīsu suvaṇṇanikkhassā ti ekassa kañcananikkhassa. Siṅgīnikkhassā ti siṅgīsuvaṇṇanikkhassa. Pathaviyā ti cakkavāḷabbhantarāya mahāpathaviyā. Āmisakiñcikkhahetū ti kassacideva āmisassa hetu antamaso kuṇḍakamuṭṭhinopi. Jīvitahetū ti aṭaviyaṃ corehi gahetvā jīvite voropiyamāne tassapi hetu. Janapadakalyāṇiyā ti janapade uttamitthiyā. Tatiyādīni.

Dutiyo vaggo.

3. Tatiyavaggo

1-2. Mātugāmasuttādivaṇṇanā

170-171

Tatiyavaggassa paṭhame na tassa, bhikkhave, mātugāmo ti na tassa raho ekakassa nisinnassa tena dhammena atthikopi mātugāmo cittaṃ pariyādātuṃ sakkoti, yassa lābhasakkārasiloko cittaṃ pariyādātuṃ sakkotīti, attho. Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.

3-6. Ekaputtakasuttādivaṇṇanā

172-175

Tatiye saddhā ti sotāpannā. Sesamettha uttānameva. Tathā catutthe pañcame chaṭṭhe ca. Tatiyādīni.

7. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā

176

Sattame samudayan tiādīsu saha pubbakammena attabhāvo kolaputtiyaṃ vaṇṇapokkharatā kalyāṇavākkaraṇatā dhutaguṇāvīkaraṇaṃ cīvaradhāraṇaṃ parivārasampattīti evamādi lābhasakkārassa samudayo nāma, taṃ samudayasaccavasena nappajānāti, nirodho ca paṭipadā ca nirodhasaccamaggasaccavaseneva veditabbā. Sattamaṃ.

8. Chavisuttavaṇṇanā

177

Aṭṭhame yasmā lābhasakkārasiloko narakādīsu, nibbattento sakalampi imaṃ attabhāvaṃ nāseti, idhāpi maraṇampi maraṇamattampi dukkhaṃ āvahati, tasmā chaviṃ chindatī tiādi vuttaṃ. Aṭṭhamaṃ.

9. Rajjusuttavaṇṇanā

178

Navame vāḷarajjuyā ti suttādimayā rajju mudukā hoti vāḷarajju kharā pharusā, tasmā ayameva gahitā. Navamaṃ.

10. Bhikkhusuttavaṇṇanā

179

Dasame diṭṭhadhammasukhavihārā ti phalasamāpattisukhavihārā. Tesāhamassā ti tesaṃ ahaṃ assa. Khīṇāsavo hi lābhī puññasampanno yāgukhajjakādīni gahetvā āgatāgatānaṃ anumodanaṃ karonto dhammaṃ desento pañhaṃ vissajjento phalasamāpattiṃ appetvā nisīdituṃ okāsaṃ na labhati, taṃ sandhāya vuttanti. Dasamaṃ.

Tatiyo vaggo.

4. Catutthavaggo

1-4. Bhindisuttādivaṇṇanā

180-183

Catutthavaggassa paṭhamaṃ uttānameva. Dutiyādīsu kusalamūlan ti alobhāditividhakusaladhammo. Sukko dhammo ti tass’eva pariyāyadesanā. Ayaṃ pan’ettha saṅkhepattho – yassa kusalamūlādisaṅkhātassa anavajjadhammassa asamucchinnattā devadatto sagge vā nibbatteyya, maggaphalāni vā adhigaccheyya, svāssa samucchedamagamā sabbaso samucchinno vinaṭṭho. Paṭhamādīni.

5. Acirapakkantasuttavaṇṇanā

184

Pañcame parābhavāyā ti avaḍḍhiyā vināsāya. Assatarī ti vaḷavāya kucchismiṃ gadrabhassa jātā. Attavadhāya gabbhaṃ gaṇhātī ti taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti, pādehi bhūmiyaṃ paharantī tiṭṭhati, athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potaṃ nīharanti, sā tattheva marati. Tenetaṃ vuttaṃ. Pañcamaṃ.

6. Pañcarathasatasuttavaṇṇanā

185

Chaṭṭhe bhattābhihāro ti abhiharitabbaṃ bhattaṃ. Tassa pana pamāṇaṃ dassetuṃ pañca ca thālipākasatānī ti vuttaṃ. Tattha eko thālipāko dasannaṃ purisānaṃ bhattaṃ gaṇhāti. Nāsāya pittaṃ bhindeyyun ti acchapittaṃ vā macchapittaṃ vāssa nāsapuṭe pakkhipeyyaṃ. Chaṭṭhaṃ.

7-13. Mātusuttādivaṇṇanā

186-187

Sattame mātupi hetū ti “sace musā bhaṇasi, mātaraṃ te vissajjessāma. No ce bhaṇasi, na vissajjessāmā”ti evaṃ corehi aṭaviyaṃ pucchamāno tassā corahatthagatāya mātuyāpi hetu sampajānamusā na bhāseyyāti attho. Ito paresupi eseva nayoti. Sattamādīni.

Lābhasakkārasaṃyuttavaṇṇanā niṭṭhitā.