Rāhulasaṃyuttaṃ
1. Paṭhamavaggo
1-8. Cakkhusuttādivaṇṇanā
188-195
Rāhulasaṃyuttassa paṭhame eko ti catūsu iriyāpathesu ekavihārī. Vūpakaṭṭho ti vivekaṭṭho nissaddo. Appamatto ti satiyā avippavasanto. Ātāpī ti vīriyasampanno. Pahitatto vihareyyan ti visesādhigamatthāya pesitatto hutvā vihareyyaṃ. Aniccan ti hutvā abhāvākārena aniccaṃ. Atha vā uppādavayavantatāya tāvakālikatāya vipariṇāmakoṭiyā niccapaṭikkhepatoti imehipi kāraṇehi aniccaṃ. Dukkhan ti catūhi kāraṇehi dukkhaṃ dukkhamanaṭṭhena dukkhavatthukaṭṭhena satatasampīḷanaṭṭhena sukhapaṭikkhepenāti. Kallan ti yuttaṃ. Etaṃ mamā ti taṇhāgāho. Esohamasmī ti mānagāho. Eso me attā ti diṭṭhigāho. Taṇhāgāho cettha aṭṭhasatataṇhāvicaritavasena, mānagāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena veditabbo. Nibbindaṃ virajjatī ti ettha virāgavasena cattāro maggā kathitā, virāgā vimuccatī ti ettha vimuttivasena cattāri sāmaññaphalāni.
Ettha ca pañcasu dvāresu pasādāva gahitā, mano ti iminā tebhūmakaṃ sammasanacāracittaṃ. Dutiye pañcasu dvāresu ārammaṇameva. Tatiye pañcasu dvāresu pasādavatthukacittameva, manoviññāṇena tebhūmakaṃ sammasanacāracittaṃ gahitaṃ. Evaṃ sabbattha nayo netabbo. Chaṭṭhe tebhūmakadhammā. Aṭṭhame pana taṇhā ti tasmiṃ tasmiṃ dvāre javanappattāva labbhati. Paṭhamādīni.
9. Dhātusuttavaṇṇanā
196
Navame viññāṇadhātuvasena nāmaṃ, sesāhi rūpanti nāmarūpaṃ kathitaṃ. Navamaṃ.
10. Khandhasuttavaṇṇanā
197
Dasame rūpakkhandho kāmāvacaro, sesā cattāro sabbasaṅgāhikaparicchedena catubhūmakā. Idha pana tebhūmakāti gahetabbā. Dasamaṃ.
Paṭhamo vaggo.
2. Dutiyavaggo
1-10. Cakkhusuttādivaṇṇanā
198-199
Dutiye dasa uttānatthāneva. Paṭhamādīni.
11. Anusayasuttavaṇṇanā
200
Ekādasame imasmiñca saviññāṇake kāye ti attano saviññāṇakakāyaṃ dasseti, bahiddhā cā ti parassa saviññāṇakaṃ vā aviññāṇakaṃ vā. Purimena vā attano ca parassa ca viññāṇameva dasseti, pacchimena bahiddhā anindriyabaddharūpaṃ. Ahaṅkāramamaṅkāramānānusayā ti ahaṃkāradiṭṭhi ca mamaṃkārataṇhā ca mānānusayā ca. Na hontī ti ete kilesā kathaṃ jānantassa etesu vatthūsu na hontīti pucchati. Sammappaññāya passatī ti saha vipassanāya maggapaññāya suṭṭhu passati. Ekādasamaṃ.
12. Apagatasuttavaṇṇanā
201
Dvādasame ahaṅkāramamaṅkāramānāpagatan ti ahaṃkārato ca mamaṃkārato ca mānato ca apagataṃ. Vidhā samatikkantan ti mānakoṭṭhāse suṭṭhu atikkantaṃ. Santaṃ suvimuttan ti kilesavūpasamena santaṃ, kileseheva suṭṭhu vimuttaṃ. Sesaṃ uttānamevāti. Dvādasamaṃ.
Dutiyo vaggo.
Dvīsupi asekkhabhūmi kathitā. Paṭhamo pan’ettha āyācantassa desito, dutiyo anāyācantassa. Sakalepi pana rāhulasaṃyutte therassa vimuttiparipācanīyadhammāva kathitāti.
Rāhulasaṃyuttavaṇṇanā niṭṭhitā.