Opammasaṃyuttaṃ


1. Kūṭasuttavaṇṇanā

223

Opammasaṃyuttassa paṭhame kūṭaṃ gacchantīti kūṭaṅgamā. Kūṭaṃ samosarantīti kūṭasamosaraṇā. Kūṭasamugghātā ti kūṭassa samugghātena. Avijjāsamugghātā ti arahattamaggena avijjāya samugghātena. Appamattā ti satiyā avippavāse ṭhitā hutvā. Paṭhamaṃ.

2. Nakhasikhasuttavaṇṇanā

224

Dutiye manussesu paccājāyantī ti ye manussalokato cutā manussesu jāyanti, te evaṃ appakāti adhippāyo. Aññatra manussehī ti ye pana manussalokato cutā ṭhapetvā manussalokaṃ catūsu apāyesu paccājāyanti, te mahāpathaviyaṃ paṃsu viya bahutarā. Imasmiñca sutte devāpi manusseheva saṅgahitā. Tasmā yathā manussesu jāyantā appakā, evaṃ devesupīti veditabbā. Dutiyaṃ.

3. Kulasuttavaṇṇanā

225

Tatiye suppadhaṃsiyānī ti suviheṭhiyāni. Kumbhatthenakehī ti ye paragharaṃ pavisitvā dīpālokena oloketvā parabhaṇḍaṃ haritukāmā ghaṭe dīpaṃ katvā pavisanti, te kumbhatthenakā nāma, tehi kumbhatthenakehi. Suppadhaṃsiyo hoti amanussehī ti mettābhāvanārahitaṃ paṃsupisācakā vidhaṃsayanti, pageva uḷārā amanussā. Bhāvitā ti vaḍḍhitā. Bahulīkatā ti punappunaṃ katā. Yānīkatā ti yuttayānaṃ viya katā. Vatthukatā ti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitā ti adhiṭṭhitā. Paricitā ti samantato citā suvaḍḍhitā. Susamāraddhā ti cittena suṭṭhu samāraddhā. Tatiyaṃ.

4. Okkhāsuttavaṇṇanā

226

Catutthe okkhāsatan ti mahāmukhaukkhalīnaṃ sataṃ. Dānaṃ dadeyyā ti paṇītabhojanabharitānaṃ mahāukkhalīnaṃ sataṃ dānaṃ dadeyya. “Ukkāsatan”tipi pāṭho, tassa daṇḍadīpikāsatanti attho. Ekāya pana dīpikāya yattake ṭhāne āloko hoti, tato sataguṇaṃ ṭhānaṃ sattahi ratanehi pūretvā dānaṃ dadeyyāti attho. Gadduhanamattan ti goduhanamattaṃ, gāviyā ekavāraṃ aggathanākaḍḍhanamattanti attho. Gandhaūhanamattaṃ vā, dvīhi aṅgulīhi gandhapiṇḍaṃ gahetvā ekavāraṃ ghāyanamattanti attho. Ettakampi hi kālaṃ yo pana gabbhapariveṇavihārūpacāra paricchedena vā cakkavāḷaparicchedena vā aparimāṇāsu lokadhātūsu vā sabbasattesu hitapharaṇaṃ mettacittaṃ bhāvetuṃ sakkoti, idaṃ tato ekadivasaṃ tikkhattuṃ dinnadānato mahapphalataraṃ. Catutthaṃ.

5. Sattisuttavaṇṇanā

227

Pañcame paṭileṇissāmī tiādīsu agge paharitvā kappāsavaṭṭiṃ viya nāmento niyyāsavaṭṭiṃ viya ca ekato katvā alliyāpento paṭileṇeti nāma. Majjhe paharitvā nāmetvā dhārāya vā paharitvā dvepi dhārā ekato alliyāpento paṭikoṭṭeti nāma. Kappāsavaṭṭanakaraṇīyaṃ viya pavattento cirakālaṃ saṃvellitakilañjaṃ pasāretvā puna saṃvellento viya ca paṭivaṭṭeti nāma. Pañcamaṃ.

6. Dhanuggahasuttavaṇṇanā

228

Chaṭṭhe daḷhadhammā dhanuggahā ti daḷhadhanuno issāsā. Daḷhadhanu nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Susikkhitā ti dasadvādasavassāni ācariyakule uggahitasippā. Katahatthā ti yo sippameva uggaṇhāti, so katahattho na hoti, ime pana katahatthā ciṇṇavasībhāvā. Katūpāsanā ti rājakulādīsu dassitasippā.

Tassa purisassa javo ti evarūpo añño puriso nāma na bhūtapubbo, bodhisattasseva pana javanahaṃsakālo nāma āsi. Tadā bodhisatto cattāri kaṇḍāni āhari. Tadā kirassa kaniṭṭhabhātaro “mayaṃ, bhātika, sūriyena saddhiṃ javissāmā”ti ārocesuṃ. Bodhisatto āha – “sūriyo sīghajavo, na sakkhissatha tumhe tena saddhiṃ javitun”ti. Te dutiyaṃ tatiyampi tatheva vatvā ekadivasaṃ “gacchāmā”ti yugandharapabbataṃ āruhitvā nisīdiṃsu. Bodhisatto “kahaṃ me bhātaro”ti? Pucchitvā, “sūriyena saddhiṃ javituṃ gatā”ti vutte, “vinassissanti tapassino”ti te anukampamāno sayampi gantvā tesaṃ santike nisīdi. Atha sūriye uggacchante dvepi bhātaro sūriyena saddhiṃyeva ākāsaṃ pakkhantā, bodhisattopi tehi saddhiṃyeva pakkhanto. Tesu ekassa apatteyeva antarabhattasamaye pakkhantaresu aggi uṭṭhahi, so bhātaraṃ pakkositvā “na sakkomī”ti āha. Tamenaṃ bodhisatto “mā bhāyī”ti samassāsetvā pakkhapañjarena paliveṭhetvā darathaṃ vinodetvā “gacchā”ti pesesi.

Dutiyo yāva antarabhattā javitvā pakkhantaresu aggimhi uṭṭhahite tathevāha. Tampi so tatheva katvā “gacchā”ti pesesi. Sayaṃ pana yāva majjhanhikā javitvā, “ete bālāti mayāpi bālena na bhavitabban”ti nivattitvā – “adiṭṭhasahāyakaṃ bārāṇasirājaṃ passissāmī”ti bārāṇasiṃ agamāsi. Tasmiṃ nagaramatthake paribbhamante dvādasayojanaṃ nagaraṃ pattakaṭāhena otthaṭapatto viya ahosi. Atha paribbhamantassa paribbhamantassa tattha tattha chiddāni paññāyiṃsu. Sayampi anekahaṃsasahassasadiso paññāyi. So vegaṃ paṭisaṃharitvā rājagehābhimukho ahosi. Rājā oloketvā – “āgato kira me piyasahāyo javanahaṃso”ti vātapānaṃ vivaritvā ratanapīṭhaṃ paññāpetvā olokento aṭṭhāsi. Bodhisatto ratanapīṭhe nisīdi.

Ath’assa rājā sahassapākena telena pakkhantarāni makkhetvā, madhulāje ceva madhurapānakañca adāsi. Tato naṃ kataparibhogaṃ “samma, kahaṃ agamāsī”ti? Pucchi. So taṃ pavattiṃ ārocetvā “athāhaṃ, mahārāja, yāva majjhanhikā javitvā – ‘natthi javitena attho’ti nivatto”ti ācikkhi. Atha rājā āha – “ahaṃ, sāmi, tumhākaṃ sūriyena saddhiṃ javanavegaṃ passitukāmo”ti. Dukkaraṃ, mahārāja, na sakkā tayā passitunti. Tena hi, sāmi, sarikkhakamattampi dassehīti. Āma, mahārāja, dhanuggahe sannipātehīti. Rājā sannipātesi. Haṃso tato cattāro gahetvā nagaramajjhe toraṇaṃ kāretvā attano gīvāya ghaṇḍaṃ piḷandhāpetvā toraṇassa upari nisīditvā – “cattāro janā toraṇaṃ nissāya catudisābhimukhā ekekaṃ kaṇḍaṃ khipantū”ti vatvā, sayaṃ paṭhamakaṇḍeneva saddhiṃ uppatitvā, taṃ kaṇḍaṃ aggahetvāva, dakkhiṇābhimukhaṃ gatakaṇḍaṃ dhanuto ratanamattāpagataṃ gaṇhi. Dutiyaṃ dviratanamattāpagataṃ, tatiyaṃ tiratanamattāpagataṃ, catutthaṃ bhūmiṃ appattameva gaṇhi. Atha naṃ cattāri kaṇḍāni gahetvā toraṇe nisinnakāleyeva addasaṃsu. So rājānaṃ āha – “passa, mahārāja, evaṃsīgho amhākaṃ javo”ti. Evaṃ bodhisatteneva javanahaṃsakāle tāni kaṇḍāni āharitānīti veditabbāni.

Purato dhāvantī ti aggato javanti. Na panetā sabbakālaṃ puratova honti, kadāci purato, kadāci pacchato honti. Ākāsaṭṭhakavimānesu hi uyyānānipi honti pokkharaṇiyopi, tā tattha nahāyanti, udakakīḷaṃ kīḷamānā pacchatopi honti, vegena pana gantvā puna puratova dhāvanti. Āyusaṅkhārā ti rūpajīvitindriyaṃ sandhāya vuttaṃ. Tañhi tato sīghataraṃ khīyati. Arūpadhammānaṃ pana bhedo na sakkā paññāpetuṃ. Chaṭṭhaṃ.

7. Āṇisuttavaṇṇanā

229

Sattame dasārahānan ti evaṃnāmakānaṃ khattiyānaṃ. Te kira satato dasabhāgaṃ gaṇhiṃsu, tasmā “dasārahā”ti paññāyiṃsu. Ānako ti evaṃladdhanāmo mudiṅgo. Himavante kira mahākuḷīradaho ahosi. Tattha mahanto kuḷīro otiṇṇotiṇṇaṃ hatthiṃ khādati. Atha hatthī upaddutā ekaṃ kareṇuṃ sakkariṃsu “imissā puttaṃ nissāya amhākaṃ sotthi bhavissatī”ti. Sāpi mahesakkhaṃ puttaṃ vijāyi. Te tampi sakkariṃsu. So vuddhippatto mātaraṃ pucchi, “kasmā maṃ ete sakkarontī”ti? Sā taṃ pavattimācikkhi. So “kiṃ mayhaṃ kuḷīro pahoti? Etha gacchāmā”ti mahāhatthiparivāro tattha gantvā paṭhamameva otari. Kuḷīro udakasaddeneva āgantvā taṃ aggahesi. Mahanto kuḷīrassa aḷo, so taṃ ito vā etto vā cāletuṃ asakkonto mukhe soṇḍaṃ pakkhipitvā viravi. Hatthino “yaṃnissāya mayaṃ ‘sotthi bhavissatī’ti amaññimhā, so paṭhamataraṃ gahito”ti tato tato palāyiṃsu.

Ath’assa mātā avidūre ṭhatvā “mayaṃ thalanāgā, tumhe udakanāgā nāma, nāgehi nāgo na viheṭhetabbo”ti kuḷīraṃ piyavacanena vatvā imaṃ gāthamāha –

“Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;
Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā pajan”ti.

Mātugāmasaddo nāma purise khobhetvā tiṭṭhati, tasmā so gahaṇaṃ sithilamakāsi. Hatthipoto vegena ubho pāde ukkhipitvā taṃ piṭṭhiyaṃ akkami. Saha akkamanā piṭṭhi mattikabhājanaṃ viya bhijji. Atha naṃ dantehi vijjhitvā ukkhipitvā thale chaḍḍetvā tuṭṭharavaṃ ravi. Atha naṃ hatthī ito cito ca āgantvā maddiṃsu. Tassa eko aḷo paṭikkamitvā pati, taṃ sakko devarājā gahetvā gato.

Itaro pana aḷo vātātapena sukkhitvā pakkalākhārasavaṇṇo ahosi, so deve vuṭṭhe udakoghena vuyhanto dasabhātikānaṃ rājūnaṃ uparisote jālaṃ pasārāpetvā gaṅgāya kīḷantānaṃ āgantvā jāle laggi. Te kīḷāpariyosāne jālamhi ukkhipiyamāne taṃ disvā pucchiṃsu “kiṃ etan”ti? “Kuḷīraaḷo sāmī”ti. “Na sakkā esa ābharaṇatthāya upanetuṃ, pariyonandhāpetvā bheriṃ karissāmā”ti? Pariyonandhāpetvā pahariṃsu. Saddo dvādasayojanaṃ nagaraṃ avatthari. Tato āhaṃsu – “na sakkā idaṃ divase divase vādetuṃ, chaṇadivasatthāya maṅgalabherī hotū”ti maṅgalabheriṃ akaṃsu. Tasmiṃ vādite mahājano anhāyitvā apiḷandhitvā hatthiyānādīni āruyha sīghaṃ sannipatanti. Iti mahājanaṃ pakkositvā viya ānetīti ānako tvevassa nāmaṃ ahosi.

Aññaṃ āṇiṃ odahiṃsū ti aññaṃ suvaṇṇarajatādimayaṃ āṇiṃ ghaṭayiṃsu. Āṇisaṅghāṭova avasissī ti suvaṇṇādimayānaṃ āṇīnaṃ saṅghāṭamattameva avasesaṃ ahosi. Ath’assa dvādasayojanappamāṇo saddo antosālāyampi dukkhena suyyittha.

Gambhīrā ti pāḷivasena gambhīrā sallasuttasadisā. Gambhīratthā ti atthavasena gambhīrā mahāvedallasuttasadisā (ma. ni. 1.449 ādayo). Lokuttarā ti lokuttaraatthadīpakā. Suññatappaṭisaṃyuttā ti sattasuññatadhammamattameva pakāsakā saṃkhittasaṃyuttasadisā. Uggahetabbaṃ pariyāpuṇitabban ti uggahetabbe ca pariyāpuṇitabbe ca. Kavikatā ti kavīhi katā. Itaraṃ tass’eva vevacanaṃ. Cittakkharā ti vicitraakkharā. Itaraṃ tass’eva vevacanaṃ. Bāhirakā ti sāsanato bahibhūtā. Sāvakabhāsitā ti tesaṃ tesaṃ sāvakehi bhāsitā. Sussūsissantī ti akkharacittatāya ceva savanasampattiyā ca attamanā hutvā sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo “esa dhammakathiko”ti sannipatitvā sotukāmā bhavissanti. Tasmā ti yasmā tathāgatabhāsitā suttantā anuggayhamānā antaradhāyanti, tasmā. Sattamaṃ.

8. Kaliṅgarasuttavaṇṇanā

230

Aṭṭhame kaliṅgarūpadhānā ti kaliṅgaraghaṭikaṃ sīsūpadhānañceva pādūpadhānañca katvā. Appamattā ti sippuggahaṇe appamattā. Ātāpino ti uṭṭhānavīriyātāpena yuttā. Upāsanasmin ti sippānaṃ abhiyoge ācariyānañca payirupāsane. Te kira tadā pātova uṭṭhāya sippasālaṃ gacchanti, tattha sippaṃ uggahetvā sajjhāyādīhi abhiyogaṃ katvā mukhaṃ dhovitvā yāgupānāya gacchanti. Yāguṃ pivitvā puna sippasālaṃ gantvā sippaṃ gaṇhitvā sajjhāyaṃ karontā pātarāsāya gacchanti. Katapātarāsā samānā “mā pamādena ciraṃ niddokkamanaṃ ahosī”ti khadiraghaṭikāsu sīse ca pāde ca upadahitvā thokaṃ nipajjitvā puna sippasālaṃ gantvā sippaṃ gahetvā sajjhāyanti. Sāyaṃ sajjhāyaṃ karontā ca gehaṃ gantvā bhuttasāyamāsā paṭhamayāmaṃ sajjhāyaṃ katvā sayanakāle tatheva kaliṅgaraṃ upadhānaṃ katvā sayanti. Evaṃ te akkhaṇavedhino vālavedhino ca ahesuṃ. Idaṃ sandhāyetaṃ vuttaṃ.

Otāran ti vivaraṃ. Ārammaṇan ti paccayaṃ. Padhānasmin ti padhānabhūmiyaṃ vīriyaṃ kurumānā. Paṭhamabodhiyaṃ kira bhikkhū bhattakiccaṃ katvāva kammaṭṭhānaṃ manasi karonti. Tesaṃ manasikarontānaṃyeva sūriyo atthaṃ gacchati. Te nhāyitvā puna caṅkamaṃ otaritvā paṭhamayāmaṃ caṅkamanti. Tato “mā ciraṃ niddāyimhā”ti sarīradarathavinodanatthaṃ nipajjantā kaṭṭhakhaṇḍaṃ upadahitvā nipajjanti, te puna pacchimayāme vuṭṭhāya caṅkamaṃ otaranti. Te sandhāya idaṃ vuttaṃ. Ayampi dīpo tiṇṇaṃ rājūnaṃ kāle ekaghaṇḍinigghoso ekapadhānabhūmi ahosi. Nānāmukhe pahaṭaghaṇḍi pilicchikoḷiyaṃ osarati, kalyāṇiyaṃ pahaṭaghaṇḍi nāgadīpe osarati. “Ayaṃ bhikkhu puthujjano, ayaṃ puthujjano”ti aṅguliṃ pasāretvā dassetabbo ahosi. Ekadivasaṃ sabbe arahantova ahesuṃ. Tasmā ti yasmā kaliṅgarūpadhānānaṃ māro ārammaṇaṃ na labhati, tasmā. Aṭṭhamaṃ.

9. Nāgasuttavaṇṇanā

231

Navame ativelan ti atikkantavelaṃ kālaṃ atikkantappamāṇaṃ kālaṃ. Kimaṅgaṃ panāhan ti ahaṃ pana kiṃkāraṇā na upasaṅkamissāmi? Bhisamuḷālan ti bhisañceva muḷālañca. Abbuhetvā ti uddharitvā. Bhiṅkacchāpā ti hatthipotakā. Te kira abhiṇhaṃ bhiṅkārasaddaṃ karonti, tasmā bhiṅkacchāpāti vuccanti. Pasannākāraṃ karontī ti pasannehi kattabbākāraṃ karonti, cattāro paccaye denti. Dhammaṃ bhāsantī ti ekaṃ dve jātakāni vā suttante vā uggaṇhitvā asambhinnena sarena dhammaṃ desenti. Pasannākāraṃ karontī ti tesaṃ tāya desanāya pasannā gihī paccaye denti. Neva vaṇṇāya hoti na balāyā ti neva guṇavaṇṇāya, na ñāṇabalāya hoti, guṇavaṇṇe pana parihāyante sarīravaṇṇopi sarīrabalampi parihāyati, tasmā sarīrassa neva vaṇṇāya na balāya hoti. Navamaṃ.

10. Biḷārasuttavaṇṇanā

232

Dasame sandhisamalasaṃkaṭīre ti ettha sandhī ti bhinnagharānaṃ sandhi, samalo ti gāmato gūthanikkhamanamaggo, saṃkaṭīran ti saṅkāraṭṭhānaṃ. Mudumūsin ti mudukaṃ mūsikaṃ. Vuṭṭhānaṃ paññāyatī ti desanā paññāyati. Dasamaṃ.

11. Siṅgālasuttavaṇṇanā

233

Ekādasame yena yena icchatī ti so jarasiṅgālo icchiticchitaṭṭhāne iriyāpathakappanena sītavātūpavāyanena ca antarantarā cittassādampi labhatīti dasseti. Sakyaputtiyapaṭiñño ti idaṃ devadattaṃ sandhāya vuttaṃ. So hi ettakampi cittassādaṃ anāgate attabhāve na labhissatīti. Ekādasamaṃ.

12. Dutiyasiṅgālasuttavaṇṇanā

234

Dvādasame kataññutā ti katajānanaṃ. Kataveditā ti katavisesajānanaṃ. Tatridaṃ jarasiṅgālassa kataññutāya vatthu – satta kira bhātaro khettaṃ kasanti. Tesaṃ sabbakaniṭṭho khettapariyante ṭhatvā gāvo rakkhati. Athekaṃ jarasiṅgālaṃ ajagaro gaṇhi, so taṃ disvā yaṭṭhiyā pothetvā vissajjāpesi. Ajagaro siṅgālaṃ vissajjetvā tameva gaṇhi. Siṅgālo cintesi – “mayhaṃ iminā jīvitaṃ dinnaṃ, ahampi imassa dassāmī”ti yāgughaṭassa upari ṭhapitaṃ vāsiṃ mukhena ḍaṃsitvā tassa santikaṃ agamāsi. Itare bhātaro disvā, “siṅgālo vāsiṃ haratī”ti anubandhiṃsu. So tehi diṭṭhabhāvaṃ ñatvā vāsiṃ tassa santike chaḍḍetvā palāyi. Itare āgantvā kaniṭṭhaṃ ajagarena gahitaṃ disvā vāsiyā ajagaraṃ chinditvā taṃ gahetvā agamaṃsu. Evaṃ jarasiṅgāle siyā yā kāci kataññutā kataveditā. Sakyaputtiyapaṭiññe ti idampi devadattassa ācārameva sandhāya vuttanti. Dvādasamaṃ.

Opammasaṃyuttavaṇṇanā niṭṭhitā.