Khandhasaṃyuttaṃ
Khandhavagga-aṭṭhakathā
1. Nakulapituvaggo
1. Nakulapitusuttavaṇṇanā
1
Khandhiyavaggassa paṭhame bhaggesū ti evaṃnāmake janapade. Susumāragire ti susumāragiranagare. Tasmiṃ kira māpiyamāne susumāro saddamakāsi, tenassa “susumāragira”ntveva nāmaṃ akaṃsu. Bhesakaḷāvane ti bhesakaḷāya nāma yakkhiniyā adhivutthattā evaṃladdhanāme vane. Tadeva migagaṇassa abhayatthāya dinnattā migadāyo ti vuccati. Bhagavā tasmiṃ janapade taṃ nagaraṃ nissāya tasmiṃ vanasaṇḍe viharati. Nakulapitā ti nakulassa nāma dārakassa pitā.
Jiṇṇo ti jarājiṇṇo. Vuḍḍho ti vayovuḍḍho. Mahallako ti jātimahallako. Addhagato ti tiyaddhagato. Vayoanuppatto ti tesu tīsu addhesu pacchimavayaṃ anuppatto. Āturakāyo ti gilānakāyo. Idañhi sarīraṃ suvaṇṇavaṇṇampi niccapaggharaṇaṭṭhena āturaṃyeva nāma. Visesena panassa jarāturatā byādhāturatā maraṇāturatāti tisso āturatā honti. Tāsu kiñcāpi eso mahallakattā jarāturova, abhiṇharogatāya panassa byādhāturatā idha adhippetā. Abhikkhaṇātaṅko ti abhiṇharogo nirantararogo. Aniccadassāvī ti tāya āturatāya icchiticchitakkhaṇe āgantuṃ asakkonto kadācideva daṭṭhuṃ labhāmi, na sabbakālanti attho. Manobhāvanīyānan ti manavaḍḍhakānaṃ. Yesu hi diṭṭhesu kusalavasena cittaṃ vaḍḍhati, te sāriputtamoggallānādayo mahātherā manobhāvanīyā nāma. Anusāsatū ti punappunaṃ sāsatu. Purimañhi vacanaṃ ovādo nāma, aparāparaṃ anusāsanī nāma. Otiṇṇe vā vatthusmiṃ vacanaṃ ovādo nāma, anotiṇṇe tantivasena vā paveṇivasena vā vuttaṃ anusāsanī nāma. Api ca ovādoti vā anusāsanīti vā atthato ekameva, byañjanamattameva nānaṃ.
Āturo hāyan ti āturo hi ayaṃ, suvaṇṇavaṇṇo piyaṅgusāmopi samāno niccapaggharaṇaṭṭhena āturoyeva. Aṇḍabhūto ti aṇḍaṃ viya bhūto dubbalo. Yathā kukkuṭaṇḍaṃ vā mayūraṇḍaṃ vā geṇḍukaṃ viya gahetvā khipantena vā paharantena vā na sakkā kīḷituṃ, tāvadeva bhijjati, evamayampi kāyo kaṇṭakepi khāṇukepi pakkhalitassa bhijjatī ti aṇḍaṃ viya bhūtoti aṇḍabhūto. Pariyonaddho ti sukhumena chavimattena pariyonaddho. Aṇḍañhi sāratacena pariyonaddhaṃ, tena ḍaṃsamakasādayo nilīyitvāpi chaviṃ chinditvā yūsaṃ paggharāpetuṃ na sakkonti. Imasmiṃ pana chaviṃ chinditvā yaṃ icchanti, taṃ karonti. Evaṃ sukhumāya chaviyā pariyonaddho. Kimaññatra bālyā ti bālabhāvato aññaṃ kimatthi? Bāloyeva ayanti attho. Tasmā ti yasmā ayaṃ kāyo evarūpo, tasmā.
Tenupasaṅkamī ti rañño cakkavattissa upaṭṭhānaṃ gantvā anantaraṃ pariṇāyakaratanassa upaṭṭhānaṃ gacchanto rājapuriso viya, saddhammacakkavattissa bhagavato upaṭṭhānaṃ gantvā, anantaraṃ dhammasenāpatissa apacitiṃ kātukāmo yenāyasmā sāriputto, tenupasaṅkami. Vippasannānī ti suṭṭhu pasannāni. Indriyānī ti manacchaṭṭhāni indriyāni. Parisuddho ti niddoso. Pariyodāto ti tass’eva vevacanaṃ. Nirupakkilesatāyeva hi esa pariyodātoti vutto, na setabhāvena. Etassa ca pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi. Nayaggāhapaññā kiresā therassa.
Kathañhi no siyā ti kena kāraṇena na laddhā bhavissati? Laddhāyevāti attho. Iminā kiṃ dīpeti? Satthuvissāsikabhāvaṃ. Ayaṃ kira satthu diṭṭhakālato paṭṭhāya pitipemaṃ, upāsikā cassa mātipemaṃ paṭilabhati. Ubhopi “mama putto”ti satthāraṃ vadanti. Bhavantaragato hi nesaṃ sineho. Sā kira upāsikā pañca jātisatāni tathāgatassa mātāva, so ca, gahapati, pitāva ahosi. Puna pañca jātisatāni upāsikā mahāmātā, upāsako mahāpitā, tathā cūḷāmātā cūḷapitāti. Evaṃ satthā diyaḍḍhaattabhāvasahassaṃ tesaṃyeva hatthe vaḍḍhito. Teneva te yaṃ neva puttassa, na pitu santike kathetuṃ sakkā, taṃ satthu santike nisinnā kathenti. Imināyeva ca kāraṇena bhagavā “etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ vissāsikānaṃ yad idaṃ nakulapitā gahapati, yad idaṃ nakulamātā gahapatānī”ti (a. ni. 1.257) te etadagge ṭhapesi. Iti so imaṃ vissāsikabhāvaṃ pakāsento kathañ hi no siyā ti āha. Amatena abhisitto ti nassidha aññaṃ kiñci jhānaṃ vā vipassanā vā maggo vā phalaṃ vā “amatābhiseko”ti daṭṭhabbo, madhuradhammadesanāyeva pana “amatābhiseko”ti veditabbo. Dūratopī ti tiroraṭṭhāpi tirojanapadāpi.
Assutavā puthujjano ti idaṃ vuttatthameva. Ariyānaṃ adassāvī tiādīsu ariyā ti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti. Buddhā eva vā idha ariyā. Yathāha – “sadevake, bhikkhave, loke…pe… tathāgato ariyo”ti vuccatīti (saṃ. ni. 5.1098). Sappurisānan ti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –
“Yo ve kataññū katavedi dhīro,
Kalyāṇamitto daḷhabhatti ca hoti;
Dukhitassa sakkacca karoti kiccaṃ,
Tathāvidhaṃ sappurisaṃ vadantī”ti. (jā. 2.17.78);
“Kalyāṇamitto daḷhabhatti ca hotī”ti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so “ariyānaṃ adassāvī”ti veditabbo. So ca cakkhunā adassāvī, ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na cete ariyānaṃ dassāvino nāma.
Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā, therassa pattacīvaraṃ gahetvā, piṭṭhito āgacchanto theraṃ pucchi – “ariyā nāma, bhante, kīdisā”ti? Thero āha – “idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānāvuso, ariyā”ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – “kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī”ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā “ariyānaṃ adassāvī”ti veditabbo.
Ariyadhammassa akovido ti, satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinīto ti ettha pana –
“Duvidho vinayo nāma, ekamekettha pañcadhā;
Abhāvato tassa ayaṃ, avinītoti vuccati”.
Ayañ hi saṃvaravinayo pahānavinayo ti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayo pi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayo pi tadaṅgappahānaṃ, vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho.
Tattha “iminā pātimokkhasaṃvarena upeto hoti samupeto”ti (vibha. 511) ayaṃ sīlasaṃvaro. “Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī”ti ayaṃ (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) satisaṃvaro.
“Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
Paññāyete pidhīyare”ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa.4) –
Ayaṃ ñāṇasaṃvaro. “Khamo hoti sītassa uṇhassā”ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. “Uppannaṃ kāmavitakkaṃ nādhivāsetī”ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbo pi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañ ca kāyaduccaritādīnaṃ saṃvaraṇato “saṃvaro” vinayanato “vinayo”ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatī ti veditabbo.
Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tass’eva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena “ahaṃ mamā”ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukāmatāya. Upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.
Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne “diṭṭhigatānaṃ pahānāyā”tiādinā nayena (dha. sa. 277; vibha. 628) vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma.
Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi c’etaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā “pahānavinayo”ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ “pahānavinayo”ti vuccati. Evaṃ pahānavinayo pi pañcadhā bhijjatī ti veditabbo.
Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ “avinīto”ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto ti etthāpi. Ninnānākaraṇañhi etaṃ atthato. Yathāha –
“Yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā”ti.
Rūpaṃ attato samanupassatī ti idhekacco rūpaṃ attato samanupassati, “yaṃ rūpaṃ, so ahaṃ, yo ahaṃ, taṃ rūpan”ti rūpañca attañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci, so vaṇṇo. Yo vaṇṇo, sā accīti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatīti evaṃ rūpaṃ “attā”ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānan ti arūpaṃ “attā”ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati. Attani vā rūpan ti arūpameva “attā”ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānan ti arūpameva “attā”ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Pariyuṭṭhaṭṭhāyī ti pariyuṭṭhānākārena abhibhavanākārena ṭhito, “ahaṃ rūpaṃ, mama rūpan”ti evaṃ taṇhādiṭṭhīhi gilitvā pariniṭṭhapetvā gaṇhanako nāma hotīti attho. Tassa taṃ rūpan ti tassa taṃ evaṃ gahitaṃ rūpaṃ. Vedanādīsupi eseva nayo.
Tattha “rūpaṃ attato samanupassatī”ti suddharūpameva attāti kathitaṃ. “Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī”ti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. “Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānan”ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha “rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī”ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti, tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.
Evaṃ kho, gahapati, āturakāyo ceva hoti āturacitto cā ti kāyo nāma buddhānampi āturoyeva. Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma, taṃ idha dassitaṃ. No ca āturacitto ti idha nikkilesatāya cittassa anāturabhāvo dassito. Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito, khīṇāsavā āturakāyā anāturacittā, satta sekhā neva āturacittā, na anāturacittāti veditabbā. Bhajamānā pana anāturacittataṃyeva bhajantīti. Paṭhamaṃ.
2. Devadahasuttavaṇṇanā
2
Dutiye devadahan ti devā vuccanti rājāno, tesaṃ maṅgaladaho, sayaṃjāto vā so dahoti, tasmā “devadaho”ti vutto. Tassa avidūre nigamo devadahantveva napuṃsakaliṅgavasena saṅkhaṃ gato. Pacchābhūmagamikā ti pacchābhūmaṃ aparadisāyaṃ niviṭṭhaṃ janapadaṃ gantukāmā. Nivāsan ti temāsaṃ vassāvāsaṃ. Apalokito ti āpucchito. Apalokethā ti āpucchatha. Kasmā theraṃ āpucchāpeti? Te sabhāre kātukāmatāya. Yo hi ekavihāre vasantopi santikaṃ na gacchati pakkamanto anāpucchā pakkamati, ayaṃ nibbhāro nāma. Yo ekavihāre vasantopi āgantvā passati, pakkamanto āpucchati, ayaṃ sabhāro nāma. Imepi bhikkhū bhagavā “evamime sīlādīhi vaḍḍhissantī”ti sabhāre kātukāmo āpucchāpeti.
Paṇḍito ti dhātukosallādinā catubbidhena paṇḍiccena samannāgato. Anuggāhako ti āmisānuggahena ca dhammānuggahena cāti dvīhipi anuggahehi anuggāhako. Thero kira aññe bhikkhū viya pātova piṇḍāya agantvā sabbabhikkhūsu gatesu sakalaṃ saṅghārāmaṃ anuvicaranto asammaṭṭhaṭṭhānaṃ sammajjati, achaḍḍitaṃ kacavaraṃ chaḍḍeti, saṅghārāme dunnikkhittāni mañcapīṭhadārubhaṇḍamattikābhaṇḍāni paṭisāmeti. Kiṃ kāraṇā? “Mā aññatitthiyā vihāraṃ paviṭṭhā disvā paribhavaṃ akaṃsū”ti. Tato gilānasālaṃ gantvā gilāne assāsetvā “kenattho”ti pucchitvā yena attho hoti, tadatthaṃ tesaṃ daharasāmaṇere ādāya bhikkhācāravattena vā sabhāgaṭṭhāne vā bhesajjaṃ pariyesitvā tesaṃ datvā, “gilānupaṭṭhānaṃ nāma buddhapaccekabuddhehi vaṇṇitaṃ, gacchatha sappurisā appamattā hothā”ti te pesetvā sayaṃ piṇḍāya caritvā upaṭṭhākakule vā bhattakiccaṃ katvā vihāraṃ gacchati. Idaṃ tāvassa nibaddhavāsaṭṭhāne āciṇṇaṃ.
Bhagavati pana cārikaṃ caramāne “ahaṃ aggasāvako”ti upāhanaṃ āruyha chattaṃ gahetvā purato purato na gacchati. Ye pana tattha mahallakā vā ābādhikā vā atidaharā vā, tesaṃ rujjanaṭṭhānāni telena makkhāpetvā pattacīvaraṃ attano daharasāmaṇerehi gāhāpetvā taṃdivasaṃ vā dutiyadivasaṃ vā te gaṇhitvāva gacchati. Ekadivasañhi taññeva āyasmantaṃ ativikāle sampattattā senāsanaṃ alabhitvā, cīvarakuṭiyaṃ nisinnaṃ disvā, satthā punadivase bhikkhusaṅghaṃ sannipātāpetvā, hatthivānaratittiravatthuṃ kathetvā, “yathāvuḍḍhaṃ senāsanaṃ dātabban”ti sikkhāpadaṃ paññāpesi. Evaṃ tāvesa āmisānuggahena anuggaṇhāti. Ovadanto panesa satavārampi sahassavārampi tāva ovadati, yāva so puggalo sotāpattiphale patiṭṭhāti, atha naṃ vissajjetvā aññaṃ ovadati. Iminā nayena ovadato cassa ovāde ṭhatvā arahattaṃ pattā gaṇanapathaṃ atikkantā. Evaṃ dhammānuggahena anuggaṇhāti.
Paccassosun ti te bhikkhū “amhākaṃ neva upajjhāyo, na ācariyo na sandiṭṭhasambhatto. Kiṃ tassa santike karissāmā”ti? Tuṇhībhāvaṃ anāpajjitvā “evaṃ, bhante”ti satthu vacanaṃ sampaṭicchiṃsu. Eḷagalāgumbe ti gacchamaṇḍapake. So kira eḷagalāgumbo dhuvasalilaṭṭhāne jāto. Athettha catūhi pādehi maṇḍapaṃ katvā tassa upari taṃ gumbaṃ āropesuṃ, so taṃ maṇḍapaṃ chādesi. Ath’assa heṭṭhā iṭṭhakāhi paricinitvā vālikaṃ okiritvā āsanaṃ paññāpayiṃsu. Sītalaṃ divāṭṭhānaṃ udakavāto vāyati. Thero tasmiṃ nisīdi. Taṃ sandhāya vuttaṃ “eḷagalāgumbe”ti.
Nānāverajjagatan ti ekassa rañño rajjato nānāvidhaṃ rajjagataṃ. Virajjan ti aññaṃ rajjaṃ. Yathā hi sadesato añño videso, evaṃ nivuttharajjato aññaṃ rajjaṃ virajjaṃ nāma, taṃ verajjanti vuttaṃ. Khattiyapaṇḍitā ti bimbisārakosalarājādayo paṇḍitarājāno. Brāhmaṇapaṇḍitā ti caṅkītārukkhādayo paṇḍitabrāhmaṇā. Gahapatipaṇḍitā ti cittasudattādayo paṇḍitagahapatayo. Samaṇapaṇḍitā ti sabhiyapilotikādayo paṇḍitaparibbājakā. Vīmaṃsakā ti atthagavesino. Kiṃvādī ti kiṃ attano dassanaṃ vadati, kiṃ laddhikoti attho. Kimakkhāyī ti kiṃ sāvakānaṃ ovādānusāsaniṃ ācikkhati? Dhammassa cānudhamman ti Bhagavatā vuttabyākaraṇassa anubyākaraṇaṃ. Sahadhammiko ti sakāraṇo. Vādānuvādo ti Bhagavatā vuttavādassa anuvādo. “Vādānupāto”tipi pāṭho, satthu vādassa anupāto anupatanaṃ, anugamananti attho. Imināpi vādaṃ anugato vādoyeva dīpito hoti.
Avigatarāgassā tiādīsu taṇhāvaseneva attho veditabbo. Taṇhā hi rajjanato rāgo, chandiyanato chando, piyāyanaṭṭhena pemaṃ, pivitukāmaṭṭhena pipāsā, anudahanaṭṭhena pariḷāho ti vuccati. Akusale cāvuso, dhamme tiādi kasmā āraddhaṃ? Pañcasu khandhesu avītarāgassa ādīnavaṃ, vītarāgassa ca ānisaṃsaṃ dassetuṃ. Tatra avighāto ti niddukkho. Anupāyāso ti nirupatāpo. Apariḷāho ti niddāho. Evaṃ sabbattha attho veditabbo. Dutiyaṃ.
3. Hāliddikānisuttavaṇṇanā
3
Tatiye avantīsū ti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe. Kuraraghare ti evaṃnāmake nagare. Papāte ti ekato papāte. Tassa kira pabbatassa ekaṃ passaṃ chinditvā pātitaṃ viya ahosi. “Pavatte”tipi pāṭho, nānātitthiyānaṃ laddhipavattaṭṭhāneti attho. Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ pabbate viharati. Hāliddikānī ti evaṃnāmako. Aṭṭhakavaggiye māgaṇḍiyapañhe ti aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe. Rūpadhātū ti rūpakkhandho adhippeto. Rūpadhāturāgavinibaddhan ti rūpadhātumhi rāgena vinibaddhaṃ. Viññāṇan ti kammaviññāṇaṃ. Okasārī ti gehasārī ālayasārī.
Kasmā pan’ettha “viññāṇadhātu kho, gahapatī”ti na vuttanti? Sammohavighātatthaṃ. “Oko”ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti, tasmā “kataraṃ nu kho idha viññāṇan”ti? Sammoho bhaveyya, tassa vighātatthaṃ taṃ agahetvā asambhinnāva desanā katā. Api ca ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttā ti tā dassetumpi idha viññāṇaṃ na gahitaṃ.
Upayupādānā ti taṇhūpayadiṭṭhūpayavasena dve upayā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayā ti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassā ti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyā ti idha viññāṇaṃ kasmā gahitaṃ? Kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti, pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho, gahapati, anokasārī hotī ti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti.
Rūpanimittaniketavisāravinibandhā ti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātanivāsanaṭṭhānaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesabandhanena cāti attho. Niketasārīti vuccatī ti ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti vuccati. Pahīnā ti te rūpanimittaniketakilesavisāravinibandhā pahīnā.
Kasmā pan’ettha pañcakkhandhā “okā”ti vuttā, cha ārammaṇāni “niketan”ti? Chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visayabhāve oko ti niccanivāsanaṭṭhānagehameva vuccati, niketan ti “ajja asukaṭṭhāne kīḷissāmā”ti katasaṅketaṭṭhānaṃ nivāsaṭṭhānaṃ uyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbo.
Sukhitesu sukhito ti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu “idānāhaṃ manāpaṃ bhojanaṃ labhissāmī”ti gehasitasukhena sukhito hoti, tehi pattasampattiṃ anubhavamāno viya carati. Dukkhitesu dukkhito ti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesū ti kiccasaṅkhātesu karaṇīyesu. Tesu yogaṃ āpajjatī ti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati. Kāmesū ti vatthukāmesu. Evaṃ kho, gahapati, kāmehi aritto hotī ti evaṃ kilesakāmehi aritto hoti anto kāmānaṃ bhāvena atuccho. Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo.
Purakkharāno ti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyan tiādīsu dīgharassakāḷodātādīsu rūpesu “evaṃrūpo nāma bhaveyyan”ti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma; nīlasaññādīsu saññāsu evaṃ sañño nāma; puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma; cakkhuviññāṇādīsu viññāṇesu “evaṃ viññāṇo nāma bhaveyyan”ti pattheti.
Apurakkharāno ti vaṭṭaṃ purato akurumāno. Sahitaṃ me, asahitaṃ te ti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhurapānasadisaṃ. Adhiciṇṇaṃ te viparāvattan ti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādo ti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyā ti taṃ taṃ ācariyaṃ upasaṅkamitvā uttari pariyesanto imassa vādassa mokkhāya cara āhiṇḍāhi. Nibbeṭhehi vā sace pahosī ti atha sayameva pahosi, idh’eva nibbeṭhehīti. Tatiyaṃ.
4. Dutiyahāliddikānisuttavaṇṇanā
4
Catutthe sakkapañhe ti cūḷasakkapañhe, mahāsakkapañhepetaṃ vuttameva. Taṇhāsaṅkhayavimuttā ti taṇhāsaṅkhaye nibbāne tadārammaṇāya phalavimuttiyā vimuttā. Accantaniṭṭhā ti antaṃ atikkantaniṭṭhā satataniṭṭhā. Sesapadesupi eseva nayo. Catutthaṃ.
5. Samādhisuttavaṇṇanā
5
Pañcame samādhin ti idaṃ bhagavā te bhikkhū cittekaggatāya parihāyante disvā, “cittekaggataṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī”ti ñatvā āha. Abhinandatī ti pattheti. Abhivadatī ti tāya abhinandanāya “aho piyaṃ iṭṭhaṃ kantaṃ manāpan”ti vadati. Vācaṃ abhinandantopi ca taṃ ārammaṇaṃ nissāya evaṃ lobhaṃ uppādento abhivadatiyeva nāma. Ajjhosāya tiṭṭhatī ti gilitvā pariniṭṭhapetvā gaṇhāti. Yā rūpe nandī ti yā sā rūpe balavapatthanāsaṅkhātā nandī. Tadupādānan ti taṃ gahaṇaṭṭhena upādānaṃ. Nābhinandatī ti na pattheti. Nābhivadatī ti patthanāvasena na “iṭṭhaṃ kantan”ti vadati. Vipassanācittena cetasā “aniccaṃ dukkhan”ti vacībhedaṃ karontopi nābhivadatiyeva. Pañcamaṃ.
6. Paṭisallāṇasuttavaṇṇanā
6
Chaṭṭhe paṭisallāṇe ti idaṃ bhagavā te bhikkhū kāyavivekena parihāyante disvā “kāyavivekaṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī”ti ñatvā āha. Chaṭṭhaṃ.
7. Upādāparitassanāsuttavaṇṇanā
7
Sattame upādāparitassanan ti gahaṇena uppannaṃ paritassanaṃ. Anupādāaparitassanan ti aggahaṇena aparitassanaṃ. Rūpavipariṇāmānuparivattiviññāṇaṃ hotī ti “mama rūpaṃ vipariṇatan”ti vā “ahu vata metaṃ, dāni vata me natthī”ti vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattijā ti vipariṇāmassa anuparivattito vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādā ti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittan ti kusalacittaṃ. Pariyādāya tiṭṭhantī ti pariyādiyitvā tiṭṭhanti. Uttāsavā ti sauttāso. Vighātavā ti savighāto sadukkho. Apekkhavā ti sālayo. Upādāya ca paritassatī ti gaṇhitvā paritassako nāma hoti. Na rūpavipariṇāmānuparivattī ti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hotīti vattuṃ vaṭṭati. Sattamaṃ.
8. Dutiyaupādāparitassanāsuttavaṇṇanā
8
Aṭṭhame taṇhāmānadiṭṭhivasena desanā katā. Iti paṭipāṭiyā catūsu suttesu vaṭṭavivaṭṭameva kathitaṃ. Aṭṭhamaṃ.
9. Kālattayaaniccasuttavaṇṇanā
9
Navame ko pana vādo paccuppannassā ti paccuppannamhi kathāva kā, aniccameva taṃ. Te kira bhikkhū atītānāgataṃ aniccanti sallakkhetvā paccuppanne kilamiṃsu, atha nesaṃ ito atītānāgatepi “paccuppannaṃ aniccan”ti vuccamāne bujjhissantīti ajjhāsayaṃ viditvā satthā puggalajjhāsayena imaṃ desanaṃ desesi. Navamaṃ.
10-11. Kālattayadukkhasuttādivaṇṇanā
10-11
Dasamekādasamāni dukkhaṃ anattā ti padehi visesetvā tathārūpeneva puggalajjhāsayena kathitānīti. Dasamekādasamāni.
Nakulapituvaggo paṭhamo.
2. Aniccavaggo
1-10. Aniccasuttādivaṇṇanā
12-21
Aniccavagge pariyosānasuttaṃ pucchāvasikaṃ, sesāni tathā tathā bujjhanakānañca vasena desitānīti. Paṭhamādīni.
Aniccavaggo dutiyo.
3. Bhāravaggo
1. Bhārasuttavaṇṇanā
22
Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyan ti pañcupādānakkhandhā iti assa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Ayaṃ vuccati, bhikkhave, bhāro ti ye ime pañcupādānakkhandhā, ayaṃ bhāroti vuccati. Kenaṭṭhenāti? Parihārabhāriyaṭṭhena. Etesañhi ṭhāpanagamananisīdāpananipajjāpananhāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti parihārabhāriyaṭṭhena bhāroti vuccati. Evaṃnāmo ti tisso dattotiādināmo. Evaṃgotto ti kaṇhāyano vacchāyanotiādigotto. Iti vohāramattasiddhaṃ puggalaṃ “bhārahāro”ti katvā dasseti. Puggalo hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ khandhabhāraṃ ādiyati, tasmā bhārahāroti jāto.
Ponobhavikā ti punabbhavanibbattikā. Nandīrāgasahagatā ti nandirāgena saha ekattameva gatā. Tabbhāvasahagatañhi idha adhippetaṃ. Tatra tatrābhinandinī ti upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva. Kāmataṇhā dīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma, rūpārūpabhavarāgo jhānanikanti sassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma, ucchedadiṭṭhisahagato rāgo vibhavataṇhā nāma. Bhārādānan ti bhāragahaṇaṃ. Taṇhāya hi esa bhāraṃ ādiyati. Asesavirāganirodho tiādi sabbaṃ nibbānasseva vevacanaṃ. Tañhi āgamma taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati, natthi cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati. Samūlaṃ taṇhan ti taṇhāya avijjā mūlaṃ nāma. Abbuyhā ti arahattamaggena taṃ samūlakaṃ uddharitvā. Nicchāto parinibbuto ti nittaṇho parinibbuto nāmāti vattuṃ vaṭṭatīti. Paṭhamaṃ.
2. Pariññasuttavaṇṇanā
23
Dutiye pariññeyye ti parijānitabbe, samatikkamitabbeti attho. Pariññan ti accantapariññaṃ, samatikkamanti attho. Rāgakkhayo tiādi nibbānassa nāmaṃ. Tañhi accantapariññā nāma. Dutiyaṃ.
3. Abhijānasuttavaṇṇanā
24
Tatiye abhijānan ti abhijānanto. Iminā ñātapariññā kathitā, dutiyapadena tīraṇapariññā, tatiyacatutthehi pahānapariññāti imasmiṃ sutte tisso pariññā kathitāti. Tatiyaṃ.
4-9. Chandarāgasuttādivaṇṇanā
25-30
Catutthādīni dhātusaṃyutte vuttanayen’eva veditabbāni. Paṭipāṭiyā pan’ettha pañcamachaṭṭhasattamesu cattāri saccāni kathitāni, aṭṭhamanavamesu vaṭṭavivaṭṭaṃ. Catutthādīni.
10. Aghamūlasuttavaṇṇanā
31
Dasame aghan ti dukkhaṃ. Evamettha dukkhalakkhaṇameva kathitaṃ. Dasamaṃ.
11. Pabhaṅgusuttavaṇṇanā
32
Ekādasame pabhaṅgun ti pabhijjanasabhāvaṃ. Evamidha aniccalakkhaṇameva kathitanti. Ekādasamaṃ.
Bhāravaggo tatiyo.
4. Natumhākavaggo
1. Natumhākasuttavaṇṇanā
33
Natumhākavaggassa paṭhame pajahathā ti chandarāgappahānena pajahatha. Tiṇādīsu tiṇaṃ nāma antopheggu bahisāraṃ tālanāḷikerādi. Kaṭṭhaṃ nāma antosāraṃ bahipheggu khadirasālasākapanasādi. Sākhā nāma rukkhassa bāhā viya nikkhantā. Palāsaṃ nāma tālanāḷikerapaṇṇādi. Paṭhamaṃ.
2. Dutiyanatumhākasuttavaṇṇanā
34
Dutiyaṃ vinā upamāya bujjhanakānaṃ ajjhāsayena vuttaṃ. Dutiyaṃ.
3. Aññatarabhikkhusuttavaṇṇanā
35
Tatiye rūpañce, bhante, anusetī ti yadi rūpaṃ anuseti. Tena saṅkhaṃ gacchatī ti kāmarāgādīsu yena anusayena taṃ rūpaṃ anuseti, teneva anusayena “ratto duṭṭho mūḷho”ti paṇṇattiṃ gacchati. Na tena saṅkhaṃ gacchatī ti tena abhūtena anusayena “ratto duṭṭho mūḷho”ti saṅkhaṃ na gacchatīti. Tatiyaṃ.
4. Dutiyaaññatarabhikkhusuttavaṇṇanā
36
Catutthe taṃ anumīyatī ti taṃ anusayitaṃ rūpaṃ marantena anusayena anumarati. Na hi ārammaṇe bhijjamāne tadārammaṇā dhammā tiṭṭhanti. Yaṃ anumīyatī ti yaṃ rūpaṃ yena anusayena anumarati. Tena saṅkhaṃ gacchatī ti tena anusayena “ratto duṭṭho mūḷho”ti saṅkhaṃ gacchati. Atha vā yan ti karaṇavacanametaṃ, yena anusayena anumīyati, tena “ratto duṭṭho mūḷho”ti saṅkhaṃ gacchatīti attho. Catutthaṃ.
5-6. Ānandasuttādivaṇṇanā
37-38
Pañcame ṭhitassa aññathattaṃ paññāyatī ti dharamānassa jīvamānassa jarā paññāyati. Ṭhitī ti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ. Aññathattan ti jarāya. Tenāhu porāṇā –
“Uppādo jāti akkhāto, bhaṅgo vutto vayoti ca;
Aññathattaṃ jarā vuttā, ṭhitī ca anupālanā”ti.
Evaṃ ekekassa khandhassa uppādajarābhaṅgasaṅkhātāni tīṇi lakkhaṇāni honti yāni sandhāya vuttaṃ “tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇānī”ti (a. ni. 3.47).
Tattha saṅkhataṃ nāma paccayanibbatto yo koci saṅkhāro. Saṅkhāro ca na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhāro, na ca saṅkhārena vinā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ vinā saṅkhāro, lakkhaṇena pana saṅkhāro pākaṭo hoti. Yathā hi na ca gāvīyeva lakkhaṇaṃ, lakkhaṇameva na gāvī, nāpi gāviṃ muñcitvā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ muñcitvā gāviṃ, lakkhaṇena pana gāvī pākaṭā hoti, evaṃsampadamidaṃ veditabbaṃ.
Tattha saṅkhārānaṃ uppādakkhaṇe saṅkhāropi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. “Uppādopī”ti vutte saṅkhāropi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Apare pana vadanti “arūpadhammānaṃ jarākhaṇo nāma na sakkā paññāpetuṃ, sammāsambuddho ca ‘vedanāya uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatī’ti vadanto arūpadhammānampi tīṇi lakkhaṇāni paññāpeti, tāni atthikkhaṇaṃ upādāya labbhantī”ti vatvā –
“Atthitā sabbadhammānaṃ, ṭhiti nāma pavuccati;
Tasseva bhedo maraṇaṃ, sabbadā sabbapāṇinan”ti. –
Imāya ācariyagāthāya tamatthaṃ sādhenti. Atha vā santativasena ṭhānaṃ ṭhitīti veditabbanti ca vadanti. Yasmā pana sutte ayaṃ viseso natthi, tasmā ācariyamatiyā suttaṃ apaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ. Chaṭṭhaṃ uttānameva. Pañcamachaṭṭhāni.
7-10. Anudhammasuttādivaṇṇanā
39-42
Sattame dhammānudhammappaṭipannassā ti navannaṃ lokuttaradhammānaṃ anulomadhammaṃ pubbabhāgapaṭipadaṃ paṭipannassa. Ayamanudhammo ti ayaṃ anulomadhammo hoti. Nibbidābahulo ti ukkaṇṭhanabahulo hutvā. Parijānātī ti tīhi pariññāhi parijānāti. Parimuccatī ti maggakkhaṇe uppannāya pahānapariññāya parimuccati. Evaṃ imasmiṃ sutte maggova kathito hoti, tathā ito paresu tīsu. Idha pana anupassanā aniyamitā, tesu niyamitā. Tasmā idhāpi sā tattha niyamitavaseneva niyametabbā. Na hi sakkā tīsu aññataraṃ anupassanaṃ vinā nibbindituṃ parijānituṃ vāti. Sattamādīni.
Natumhākavaggo catuttho.
5. Attadīpavaggo
1. Attadīpasuttavaṇṇanā
43
Attadīpavaggassa paṭhame attadīpā ti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇā ti idaṃ tass’eva vevacanaṃ. Anaññasaraṇā ti idaṃ aññassa saraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti aññassa vāyāmena aññassa asijjhanato, vuttampi c’etaṃ –
“Attā hi attano nātho,
Ko hi nātho paro siyā”ti. (dha. pa. 160);
Tenāha “anaññasaraṇā”ti. Ko pan’ettha attā nāma? Lokiyalokuttaro dhammo. Tenevāha – “dhammadīpā dhammasaraṇā anaññasaraṇā”ti. Yonī ti kāraṇaṃ – “yoni hesā, bhūmija, phalassa adhigamāyā”tiādīsu (ma. ni. 3.227) viya. Kiṃpahotikā ti kiṃpabhutikā, kuto pabhavantīti attho? Rūpassa tvevā ti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ. Na paritassatī ti na gaṇhāti na gahati. Tadaṅganibbuto ti tena vipassanaṅgena kilesānaṃ nibbutattā tadaṅganibbuto. Imasmiṃ sutte vipassanāva kathitā. Paṭhamaṃ.
2. Paṭipadāsuttavaṇṇanā
44
Dutiye dukkhasamudayagāminī samanupassanā ti yasmā sakkāyo dukkhaṃ, tassa ca samudayagāminī paṭipadā nāma “rūpaṃ attato samanupassatī”ti evaṃ diṭṭhisamanupassanā vuttā, tasmā dukkhasamudayagāminī samanupassanāti ayamettha attho hoti. Dukkhanirodhagāminī samanupassanā ti ettha saha vipassanāya catumaggañāṇaṃ “samanupassanā”ti vuttaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ.
3. Aniccasuttavaṇṇanā
45
Tatiye sammappaññāya daṭṭhabban ti saha vipassanāya maggapaññāya daṭṭhabbaṃ. Virajjati vimuccatī ti maggakkhaṇe virajjati, phalakkhaṇe vimuccati. Anupādāya āsavehī ti anuppādanirodhena niruddhehi āsavehi agahetvā iti vimuccati. Rūpadhātuyā tiādi paccavekkhaṇadassanatthaṃ vuttaṃ. Saha phalena paccavekkhaṇadassanatthantipi vadantiyeva. Ṭhitan ti upari kattabbakiccābhāvena ṭhitaṃ. Ṭhitattā santussitan ti pattabbaṃ pattabhāvena santuṭṭhaṃ. Paccattaṃyeva parinibbāyatī ti sayameva parinibbāyati. Tatiyaṃ.
4. Dutiyaaniccasuttavaṇṇanā
46
Catutthe pubbantānudiṭṭhiyo ti pubbantaṃ anugatā aṭṭhārasa diṭṭhiyo na honti. Aparantānudiṭṭhiyo ti aparantaṃ anugatā catucattālīsa diṭṭhiyo na honti. Thāmaso parāmāso ti diṭṭhithāmaso ceva diṭṭhiparāmāso ca na hoti. Ettāvatā paṭhamamaggo dassito. Idāni saha vipassanāya tayo magge ca phalāni ca dassetuṃ rūpasmin tiādi āraddhaṃ. Atha vā diṭṭhiyo nāma vipassanāya eva pahīnā, idaṃ pana upari saha vipassanāya cattāro magge dassetuṃ āraddhaṃ. Catutthaṃ.
5. Samanupassanāsuttavaṇṇanā
47
Pañcame pañcupādānakkhandhe samanupassanti etesaṃ vā aññataran ti paripuṇṇagāhavasena pañcakkhandhe samanupassanti, aparipuṇṇagāhavasena etesaṃ aññataraṃ. Iti ayañceva samanupassanā ti iti ayañca diṭṭhisamanupassanā. Asmīti cassa avigataṃ hotī ti yassa ayaṃ samanupassanā atthi, tasmiṃ asmīti taṇhāmānadiṭṭhisaṅkhātaṃ papañcattayaṃ avigatameva hoti. Pañcannaṃ indriyānaṃ avakkanti hotī ti tasmiṃ kilesajāte sati kammakilesapaccayānaṃ pañcannaṃ indriyānaṃ nibbatti hoti.
Atthi, bhikkhave, mano ti idaṃ kammamanaṃ sandhāya vuttaṃ. Dhammā ti ārammaṇaṃ. Avijjādhātū ti javanakkhaṇe avijjā. Avijjāsamphassajenā ti avijjāsampayuttaphassato jātena. Api ca mano ti bhavaṅgakkhaṇe vipākamanodhātu, āvajjanakkhaṇe kiriyamanodhātu. Dhammā dayo vuttappakārāva. Asmītipissa hotī ti taṇhāmānadiṭṭhivasena asmīti evampissa hoti. Ito paresu ayamahamasmī ti rūpādīsu kiñcideva dhammaṃ gahetvā “ayaṃ ahamasmī”ti attadiṭṭhivasena vuttaṃ. Bhavissan ti sassatadiṭṭhivasena. Na bhavissan ti ucchedadiṭṭhivasena. Rūpī bhavissan tiādīni sabbāni sassatameva bhajanti. Athetthā ti atha tenevākārena ṭhitesu etesu indriyesu. Avijjā pahīyatī ti catūsu saccesu aññāṇabhūtā avijjā pahīyati. Vijjā uppajjatī ti arahattamaggavijjā uppajjati. Evamettha asmīti taṇhāmānadiṭṭhiyo. Kammassa pañcannañca indriyānaṃ antare eko sandhi, vipākamanaṃ pañcindriyapakkhikaṃ katvā pañcannañca indriyānaṃ kammassa ca antare eko sandhīti. Iti tayo papañcā atīto addhā, indriyādīni paccuppanno addhā, tattha kammamanaṃ ādiṃ katvā anāgatassa paccayo dassitoti. Pañcamaṃ.
6. Khandhasuttavaṇṇanā
48
Chaṭṭhe rūpakkhandho kāmāvacaro, cattāro khandhā catubhūmakā. Sāsavan ti āsavānaṃ ārammaṇabhāvena paccayabhūtaṃ. Upādāniyan ti tatheva ca upādānānaṃ paccayabhūtaṃ. Vacanattho pan’ettha – ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavaṃ. Upādātabbanti upādāniyaṃ. Idhāpi rūpakkhandho kāmāvacaro, avasesā tebhūmakā vipassanācāravasena vuttā. Evamettha rūpaṃ rāsaṭṭhena khandhesu paviṭṭhaṃ, sāsavarāsaṭṭhena upādānakkhandhesu. Vedanādayo sāsavāpi atthi, anāsavāpi atthi. Te rāsaṭṭhena sabbepi khandhesu paviṭṭhā, tebhūmakā pan’ettha sāsavaṭṭhena upādānakkhandhesu paviṭṭhāti. Chaṭṭhaṃ.
7-8. Soṇasuttādivaṇṇanā
49-50
Sattame seyyohamasmī ti visiṭṭho uttamo ahamasmi. Kimaññatra yathābhūtassa adassanā ti yathābhūtassa adassanato aññaṃ kiṃ bhaveyya? Adassanaṃ aññāṇameva bhaveyyāti attho. Idānissa te parivaṭṭaṃ vajirabhedadesanaṃ ārabhanto taṃ kiṃ maññasi soṇo tiādimāha. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.
9-10. Nandikkhayasuttādivaṇṇanā
51-52
Navamadasamesu nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo ti idaṃ nandīti vā rāgoti vā imesaṃ atthato ninnānākaraṇatāya vuttaṃ. Nibbidānupassanāya vā nibbindanto nandiṃ pajahati, virāgānupassanāya virajjanto rāgaṃ pajahati. Ettāvatā vipassanaṃ niṭṭhapetvā “rāgakkhayā nandikkhayo”ti idha maggaṃ dassetvā “nandirāgakkhayā cittaṃ vimuttan”ti phalaṃ dassitanti. Navamadasamāni.
Attadīpavaggo pañcamo.
Mūlapaṇṇāsako samatto.
6. Upayavaggo
1. Upayasuttavaṇṇanā
53
Upayavaggassa paṭhame upayo ti taṇhāmānadiṭṭhivasena pañcakkhandhe upagato. Viññāṇan ti kammaviññāṇaṃ. Āpajjeyyā ti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya vuddhiādīni āpajjeyya. Viññāṇupayan ti padassa aggahaṇe kāraṇaṃ vuttameva. Vocchijjatārammaṇan ti paṭisandhiākaḍḍhanasamatthatāya abhāvena ārammaṇaṃ vocchijjati. Patiṭṭhā viññāṇassā ti kammaviññāṇassa patiṭṭhā na hoti. Tadappatiṭṭhitan ti taṃ appatiṭṭhitaṃ. Anabhisaṅkhacca vimuttan ti paṭisandhiṃ anabhisaṅkharitvā vimuttaṃ. Paṭhamaṃ.
2. Bījasuttavaṇṇanā
54
Dutiye bījajātānī ti bījāni. Mūlabījan ti vacaṃ vacattaṃ haliddaṃ siṅgiveranti evamādi. Khandhabījan ti assattho nigrodhoti evamādi. Phalubījan ti ucchu veḷu naḷoti evamādi. Aggabījan ti ajjukaṃ phaṇijjakanti evamādi. Bījabījan ti sālivīhiādi pubbaṇṇañceva muggamāsādi aparaṇṇañca. Akhaṇḍānī ti abhinnāni. Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati. Apūtikānī ti udakatemanena apūtikāni. Pūtibījañhi bījatthāya na upakappati. Avātātapahatānī ti vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojañhi kasaṭaṃ bījaṃ bījatthāya na upakappati. Sārādānī ti gahitasārāni patiṭṭhitasārāni. Nissārañhi bījaṃ bījatthāya na upakappati. Sukhasayitānī ti cattāro māse koṭṭhe pakkhittaniyāmeneva sukhaṃ sayitāni. Pathavī ti heṭṭhā patiṭṭhānapathavī. Āpo ti uparisnehanaāpo. Catasso viññāṇaṭṭhitiyo ti kammaviññāṇassa ārammaṇabhūtā rūpādayo cattāro khandhā. Te hi ārammaṇavasena patiṭṭhābhūtattā pathavīdhātusadisā. Nandirāgo sinehanaṭṭhena āpodhātusadiso. Viññāṇaṃ sāhāran ti sappaccayaṃ kammaviññāṇaṃ. Tañhi bījaṃ viya pathaviyaṃ ārammaṇapathaviyaṃ viruhati. Dutiyaṃ.
3. Udānasuttavaṇṇanā
55
Tatiye udānaṃ udānesī ti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari. Kiṃ nissāya panesa bhagavato uppannoti. Sāsanassa niyyānikabhāvaṃ. Kathaṃ? Evaṃ kirassa ahosi, “tayome upanissayā – dānūpanissayo sīlūpanissayo bhāvanūpanissayo cā”ti. Tesu dānasīlūpanissayā dubbalā, bhāvanūpanissayo balavā. Dānasīlūpanissayā hi tayo magge ca phalāni ca pāpenti, bhāvanūpanissayo arahattaṃ pāpeti. Iti dubbalūpanissaye patiṭṭhito bhikkhu ghaṭento vāyamanto pañcorambhāgiyāni bandhanāni chetvā tīṇi maggaphalāni nibbatteti, “aho sāsanaṃ niyyānikan”ti āvajjentassa ayaṃ udapādi.
Tattha “dubbalūpanissaye ṭhatvā ghaṭamāno tīṇi maggaphalāni pāpuṇātī”ti imassatthassāvibhāvanatthaṃ milakattherassa vatthu veditabbaṃ – so kira gihikāle pāṇātipātakammena jīvikaṃ kappento araññe pāsasatañceva adūhalasatañca yojesi. Athekadivasaṃ aṅgārapakkamaṃsaṃ khāditvā pāsaṭṭhānesu vicaranto pipāsābhibhūto ekassa araññavāsittherassa vihāraṃ gantvā therassa caṅkamantassa avidūre ṭhitaṃ pānīyaghaṭaṃ vivari, hatthatemanamattampi udakaṃ nāddasa. So kujjhitvā āha – “bhikkhu, bhikkhu tumhe gahapatikehi dinnaṃ bhuñjitvā bhuñjitvā supatha, pānīyaghaṭe añjalimattampi udakaṃ na ṭhapetha, na yuttametan”ti. Thero “mayā pānīyaghaṭo pūretvā ṭhapito, kiṃ nu kho etan”ti? Gantvā olokento paripuṇṇaghaṭaṃ disvā pānīyasaṅkhaṃ pūretvā adāsi. So dvattisaṅkhapūraṃ pivitvā cintesi – “evaṃ pūritaghaṭo nāma mama kammaṃ āgamma tattakapālo viya jāto. Kiṃ nu kho anāgate attabhāve bhavissatī”ti? Saṃviggacitto dhanuṃ chaḍḍetvā, “pabbājetha maṃ, bhante”ti āha. Thero tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi.
Tassa samaṇadhammaṃ karontassa bahūnaṃ migasūkarānaṃ māritaṭṭhānaṃ pāsaadūhalānañca yojitaṭṭhānaṃ upaṭṭhāti. Taṃ anussarato sarīre dāho uppajjati, kūṭagoṇo viya kammaṭṭhānampi vīthiṃ na paṭipajjati. So “kiṃ karissāmi bhikkhubhāvenā”ti? Anabhiratiyā pīḷito therassa santikaṃ gantvā vanditvā āha – “na sakkomi, bhante, samaṇadhammaṃ kātun”ti. Atha naṃ thero “hatthakammaṃ karohī”ti āha. So “sādhu, bhante”ti vatvā udumbarādayo allarukkhe chinditvā mahantaṃ rāsiṃ katvā, “idāni kiṃ karomī”ti pucchi? Jhāpehi nanti. So catūsu disāsu aggiṃ datvā jhāpetuṃ asakkonto, “bhante, na sakkomī”ti āha. Thero “tena hi apehī”ti pathaviṃ dvidhā katvā avīcito khajjopanakamattaṃ aggiṃ nīharitvā tattha pakkhipi. So tāva mahantaṃ rāsiṃ sukkhapaṇṇaṃ viya khaṇena jhāpesi. Ath’assa thero avīciṃ dassetvā, “sace vibbhamissasi, ettha paccissasī”ti saṃvegaṃ janesi. So avīcidassanato paṭṭhāya pavedhamāno “niyyānikaṃ, bhante, buddhasāsanan”ti pucchi, āmāvusoti. Bhante, buddhasāsanassa niyyānikatte sati milako attamokkhaṃ karissati, mā cintayitthāti. Tato paṭṭhāya samaṇadhammaṃ karoti ghaṭeti, tassa vattapaṭivattaṃ pūreti, niddāya bādhayamānāya tintaṃ palālaṃ sīse ṭhapetvā pāde soṇḍiyaṃ otāretvā nisīdati. So ekadivasaṃ pānīyaṃ parissāvetvā ghaṭaṃ ūrumhi ṭhapetvā udakamaṇikānaṃ pacchedaṃ āgamayamāno aṭṭhāsi. Atha kho thero sāmaṇerassa imaṃ uddesaṃ deti –
“Uṭṭhānavato satīmato,
Sucikammassa nisammakārino;
Saññatassa dhammajīvino,
Appamattassa yasobhivaḍḍhatī”ti. (dha. pa. 24);
So catuppadikampi taṃ gāthaṃ attaniyeva upanesi – “uṭṭhānavatā nāma mādisena bhavitabbaṃ. Satimatāpi mādiseneva…pe… appamattenapi mādiseneva bhavitabban”ti. Evaṃ taṃ gāthaṃ attani upanetvā tasmiṃyeva padavāre ṭhito pañcorambhāgiyāni saṃyojanāni chinditvā anāgāmiphale patiṭṭhāya haṭṭhatuṭṭho –
“Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;
Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo”ti. –
Imaṃ udānagāthaṃ āha. Evaṃ dubbalūpanissaye ṭhito ghaṭento vāyamanto pañcorambhāgiyāni saṃyojanāni chinditvā tīṇi maggaphalāni nibbatteti. Tenāha bhagavā – “no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatīti evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī”ti.
Tattha no cassaṃ, no ca me siyā ti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Sace vā pana me atīte kammābhisaṅkhāro nābhavissa, idaṃ me etarahi khandhapañcakaṃ na bhaveyya. Nābhavissa, na me bhavissatī ti idāni pana tathā parakkamissāmi, yathā me āyatiṃ khandhābhinibbattako kammasaṅkhāro na bhavissati, tasmiṃ asati āyatiṃ paṭisandhi nāma na me bhavissati. Evaṃ adhimuccamāno ti evaṃ adhimuccanto bhikkhu dubbalūpanissaye ṭhito pañcorambhāgiyāni saṃyojanāni chindeyya. Evaṃ vutte ti evaṃ sāsanassa niyyānikabhāvaṃ āvajjentena Bhagavatā imasmiṃ udāne vutte. Rūpaṃ vibhavissatī ti rūpaṃ bhijjissati. Rūpassa vibhavā ti vibhavadassanena sahavipassanena. Sahavipassanakā hi cattāro maggā rūpādīnaṃ vibhavadassanaṃ nāma. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ adhimuccamāno, bhante, bhikkhu chindeyyā ti, bhante, evaṃ adhimuccamāno bhikkhu chindeyyeva pañcorambhāgiyāni saṃyojanāni. Kasmā na chindissatīti?
Idāni upari maggaphalaṃ pucchanto kathaṃ pana, bhante tiādimāha. Tattha anantarā ti dve anantarāni āsannānantarañca dūrānantarañca. Vipassanā maggassa āsannānantaraṃ nāma, phalassa dūrānantaraṃ nāma. Taṃ sandhāya “kathaṃ pana, bhante, jānato kathaṃ passato vipassanānantarā ‘āsavānaṃ khayo’ti saṅkhaṃ gataṃ arahattaphalaṃ hotī”ti pucchati. Atasitāye ti atasitabbe abhāyitabbe ṭhānamhi. Tāsaṃ āpajjatī ti bhayaṃ āpajjati. Tāso heso ti yā esā “no cassaṃ, no ca me siyā”ti evaṃ pavattā dubbalavipassanā, sā yasmā attasinehaṃ pariyādātuṃ na sakkoti, tasmā assutavato puthujjanassa tāso nāma hoti. So hi “idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī”ti attānaṃ papāte patantaṃ viya passati aññataro brāhmaṇo viya. Lohapāsādassa kira heṭṭhā tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti. Atha aññatarassa brāhmaṇassa ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu. So papāte patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā, puttaṃ ure sayāpetvā, “tāta, sakyasamayaṃ āvajjento manamhi naṭṭho”ti āha. Na heso bhikkhu tāso ti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso nāma hoti. Na hi tassa evaṃ hoti “ahaṃ ucchijjissāmī”ti vā “vinassissāmī”ti vāti. Evaṃ pana hoti “saṅkhārāva uppajjanti, saṅkhārāva nirujjhantī”ti. Tatiyaṃ.
4. Upādānaparipavattasuttavaṇṇanā
56
Catutthe catuparivaṭṭan ti ekekasmiṃ khandhe catunnaṃ parivaṭṭanavasena. Rūpaṃ abbhaññāsin ti rūpaṃ dukkhasaccanti abhiññāsiṃ. Evaṃ sabbapadesu catusaccavaseneva attho veditabbo. Āhārasamudayā ti ettha sacchandarāgo kabaḷīkārāhāro āhāro nāma. Paṭipannā ti sīlato paṭṭhāya yāva arahattamaggā paṭipannā honti. Gādhantī ti patiṭṭhahanti. Ettāvatā sekkhabhūmiṃ kathetvā idāni asekkhabhūmiṃ kathento ye ca kho keci, bhikkhave tiādimāha. Suvimuttā ti arahattaphalavimuttiyā suṭṭhu vimuttā. Kevalino ti sakalino katasabbakiccā. Vaṭṭaṃ tesaṃ natthi paññāpanāyā ti yena te avasiṭṭhena vaṭṭena paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ natthi paññāpanāya. Atha vā vaṭṭanti kāraṇaṃ, paññāpanāya kāraṇaṃ natthīti. Ettāvatā asekkhabhūmivāro kathito. Catutthaṃ.
5. Sattaṭṭhānasuttavaṇṇanā
57
Pañcame sattaṭṭhānakusalo ti sattasu okāsesu cheko. Vusitavā ti vusitavāso. Uttamapuriso ti seṭṭhapuriso. Sesamettha vuttanayen’eva veditabbaṃ. Idaṃ pana suttaṃ ussadanandiyañceva palobhanīyañcāti veditabbaṃ. Yathā hi rājā vijitasaṅgāmo saṅgāme vijayino yodhe uccaṭṭhāne ṭhapetvā tesaṃ sakkāraṃ karoti. Kiṃ kāraṇā? Etesaṃ sakkāraṃ disvā sesāpi sūrā bhavituṃ maññissantīti, evameva bhagavā appameyyaṃ kālaṃ pāramiyo pūretvā mahābodhimaṇḍe kilesamāravijayaṃ katvā sabbaññutaṃ patto sāvatthiyaṃ jetavanamahāvihāre nisīditvā imaṃ suttaṃ desento khīṇāsave ukkhipitvā thomesi vaṇṇesi. Kiṃ kāraṇā? Evaṃ avasesā sekkhapuggalā arahattaphalaṃ pattabbaṃ maññissantīti. Evametaṃ suttaṃ khīṇāsavānaṃ ukkhipitvā pasaṃsitattā ussadanandiyaṃ, sekkhānaṃ palobhitattā palobhanīyanti veditabbaṃ.
Evaṃ kho, bhikkhave, bhikkhu sattaṭṭhānakusalo hotī ti ettāvatā cettha maggaphalapaccavekkhaṇavasena desanaṃ niṭṭhapetvāpi puna kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hotī ti idaṃ “khīṇāsavo yasmiṃ ārammaṇe satatavihārena viharati, taṃ satto vā puggalo vā na hoti, dhātuādimattameva pana hotī”ti evaṃ khīṇāsavassa satatavihārañca, “imesu dhammesu kammaṃ katvā ayaṃ āgato”ti āgamanīyapaṭipadañca dassetuṃ vuttaṃ. Tattha dhātuso upaparikkhatī ti dhātusabhāvena passati oloketi. Sesapadadvayepi eseva nayo. Pañcamaṃ.
6. Sammāsambuddhasuttavaṇṇanā
58
Chaṭṭhe ko adhippayāso ti ko adhikapayogo. Anuppannassā ti imañhi maggaṃ kassapasammāsambuddho uppādesi, antarā añño satthā uppādetuṃ nāsakkhi, iti bhagavā anuppannassa maggassa uppādetā nāma. Nagaropamasmiñhi avaḷañjanaṭṭhānesu purāṇamaggo jāto, idha avattamānaṭṭhena anuppannamaggo nāma. Asañjātassāti tass’eva vevacanaṃ. Anakkhātassā ti akathitassa. Maggaṃ jānātīti maggaññū. Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū. Magge ca amagge ca kovidoti maggakovido. Maggānugā ti maggaṃ anugacchantā. Pacchā samannāgatā ti ahaṃ paṭhamaṃ gato, sāvakā pacchā samannāgatā. Chaṭṭhaṃ.
7. Anattalakkhaṇasuttavaṇṇanā
59
Sattame pañcavaggiye ti aññāsi koṇḍaññattherādike pañca jane purāṇupaṭṭhāke. Āmantesī ti āsāḷhipuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite “idāni nesaṃ āsavakkhayāya dhammaṃ desessāmī”ti pañcamiyaṃ pakkhassa āmantesi. Etadavocā ti etaṃ “rūpaṃ, bhikkhave, anattā”tiādinayappavattaṃ anattalakkhaṇasuttaṃ avoca. Tattha anattā ti pubbe vuttehi catūhi kāraṇehi anattā. Taṃ kiṃ maññatha, bhikkhave ti idaṃ kasmā āraddhaṃ? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ. Tasmā ti yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmā. Yaṃkiñci rūpan tiādīsu vitthārakathā visuddhimagge paññābhāvanādhikāre khandhaniddese vuttāva. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Imasmiṃ pana sutte anattalakkhaṇameva kathitanti. Sattamaṃ.
8. Mahālisuttavaṇṇanā
60
Aṭṭhame ekantadukkhan tiādīni dhātusaṃyutte vuttanayāneva. Aṭṭhamaṃ.
9. Ādittasuttavaṇṇanā
61
Navame ādittan ti ekādasahi aggīhi ādittaṃ pajjalitaṃ. Iti dvīsupi imesu suttesu dukkhalakkhaṇameva kathitaṃ. Navamaṃ.
10. Niruttipathasuttavaṇṇanā
62
Dasame niruttiyova niruttipathā, atha vā niruttiyo ca tā niruttivasena viññātabbānaṃ atthānaṃ pathattā pathā cāti niruttipathā. Sesapadadvayepi eseva nayo. Tīṇipi cetāni aññamaññavevacanānevāti veditabbāni. Asaṃkiṇṇā ti avijahitā, “ko imehi attho”ti vatvā achaḍḍitā. Asaṃkiṇṇapubbā ti atītepi na jahitapubbā. Na saṃkīyantī ti etarahipi “kimetehī”ti na chaḍḍīyanti. Na saṃkīyissantī ti anāgatepi na chaḍḍīyissanti. Appaṭikuṭṭhā ti appaṭibāhitā. Atītan ti attano sabhāvaṃ bhaṅgameva vā atikkantaṃ. Niruddhan ti desantaraṃ asaṅkamitvā tattheva niruddhaṃ vūpasantaṃ. Vipariṇatan ti vipariṇāmaṃ gataṃ naṭṭhaṃ. Ajātan ti anuppannaṃ. Apātubhūtan ti apākaṭībhūtaṃ.
Ukkalā ti ukkalajanapadavāsino. Vassabhaññā ti vasso ca bhañño ca. Dvepi hi te mūladiṭṭhigatikā. Ahetukavādā tiādīsu “natthi hetu natthi paccayo”ti gahitattā ahetukavādā. “Karoto na karīyati pāpan”ti gahitattā akiriyavādā. “Natthi dinnan”tiādigahaṇato natthikavādā. Tattha ime dve janā, tisso diṭṭhiyo, kiṃ ekekassa diyaḍḍhā hotīti? Na tathā, yathā pana eko bhikkhu paṭipāṭiyā cattāripi jhānāni nibbatteti, evamettha ekeko tissopi diṭṭhiyo nibbattesīti veditabbo. “Natthi hetu natthi paccayo”ti punappunaṃ āvajjentassa āharantassa abhinandantassa assādentassa maggadassanaṃ viya hoti. So micchattaniyāmaṃ okkamati, so ekantakāḷakoti vuccati. Yathā pana ahetukadiṭṭhiyaṃ, evaṃ “karoto na karīyati pāpaṃ, natthi dinnan”ti imesupi ṭhānesu micchattaniyāmaṃ okkamati.
Na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsū ti ettha “yadetaṃ atītaṃ nāma, nayidaṃ atītaṃ, idamassa anāgataṃ vā paccuppannaṃ vā”ti vadanto garahati nāma. Tattha dosaṃ dassetvā “kiṃ iminā garahitenā”ti? Vadanto paṭikkosati nāma. Ime pana niruttipathe tepi accantakāḷakā diṭṭhigatikā na garahitabbe na paṭikkositabbe maññiṃsu. Atītaṃ pana atītameva, anāgataṃ anāgatameva, paccuppannaṃ paccuppannameva kathayiṃsu. Nindāghaṭṭanabyārosaupārambhabhayā ti viññūnaṃ santikā nindābhayena ca ghaṭṭanabhayena ca dosāropanabhayena ca upārambhabhayena ca. Iti imasmiṃ sutte catubhūmikakhandhānaṃ paṇṇatti kathitāti. Dasamaṃ.
Upayavaggo chaṭṭho.
7. Arahantavaggo
1. Upādiyamānasuttavaṇṇanā
63
Arahantavaggassa paṭhame upādiyamāno ti taṇhāmānadiṭṭhivasena gaṇhamāno. Baddho mārassā ti mārassa pāsena baddho nāma. Mutto pāpimato ti pāpimato pāsena mutto nāma hoti. Paṭhamaṃ.
2. Maññamānasuttavaṇṇanā
64
Dutiye maññamāno ti taṇhāmānadiṭṭhimaññanāhi maññamāno. Dutiyaṃ.
3. Abhinandamānasuttavaṇṇanā
65
Tatiye abhinandamāno ti taṇhāmānadiṭṭhiabhinandanāhiyeva abhinandamāno. Tatiyaṃ.
4-5. Aniccasuttādivaṇṇanā
66-68
Catutthe chando ti taṇhāchando. Pañcamachaṭṭhesupi eseva nayo. Catutthādīni.
7. Anattaniyasuttavaṇṇanā
69
Sattame anattaniyan ti na attano santakaṃ, attano parikkhārabhāvena suññatanti attho. Sattamaṃ.
8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā
70-72
Aṭṭhame rajanīyasaṇṭhitan ti rajanīyena ākārena saṇṭhitaṃ, rāgassa paccayabhāvena ṭhitanti attho. Navamadasamāni rāhulasaṃyutte vuttanayen’eva veditabbānīti. Aṭṭhamādīni.
Arahantavaggo sattamo.
8. Khajjanīyavaggo
1-3. Assādasuttādivaṇṇanā
73-75
Khajjanīyavaggassa ādito tīsu suttesu catusaccameva kathitaṃ. Paṭhamādīni.
4. Arahantasuttavaṇṇanā
76
Catutthe yāvatā, bhikkhave, sattāvāsā ti, bhikkhave, yattakā sattāvāsā nāma atthi. Yāvatā bhavaggan ti yattakaṃ bhavaggaṃ nāma atthi. Ete aggā ete seṭṭhā ti ete aggabhūtā ceva seṭṭhabhūtā ca. Yadidaṃ arahanto ti ye ime arahanto nāma. Idampi suttaṃ purimanayen’eva ussadanandiyañca palobhanīyañcāti veditabbaṃ.
Athāparaṃ etadavocā ti tadatthaparidīpanāhi ceva visesatthaparidīpanāhi ca gāthāhi etaṃ “sukhino vata arahanto”tiādivacanaṃ avoca. Tattha sukhino ti jhānasukhena maggasukhena phalasukhena ca sukhitā. Taṇhā tesaṃ na vijjatī ti tesaṃ apāyadukkhajanikā taṇhā na vajjati. Evaṃ te imassapi taṇhāmūlakassa abhāvena sukhitāva. Asmimāno samucchinno ti navavidho asmimāno arahattamaggena samucchinno. Mohajālaṃ padālitan ti ñāṇena avijjājālaṃ phālitaṃ.
Anejan ti ejāsaṅkhātāya taṇhāya pahānabhūtaṃ arahattaṃ. Anupalittā ti taṇhādiṭṭhilepehi alittā. Brahmabhūtā ti seṭṭhabhūtā. Pariññāyā ti tīhi pariññāhi parijānitvā. Sattasaddhammagocarā ti saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāti ime satta saddhammā gocaro etesanti sattasaddhammagocarā.
Sattaratanasampannā ti sattahi bojjhaṅgaratanehi samannāgatā. Anuvicarantī ti lokiyamahājanāpi anuvicarantiyeva. Idha pana khīṇāsavānaṃ nirāsaṅkacāro nāma gahito. Tenevāha “pahīnabhayabheravā” ti. Tattha bhayaṃ bhayameva, bheravaṃ balavabhayaṃ. Dasahaṅgehi sampannā ti asekkhehi dasahi aṅgehi samannāgatā. Mahānāgā ti catūhi kāraṇehi mahānāgā. Samāhitā ti upacārappanāhi samāhitā. Taṇhā tesaṃ na vijjatī ti “ūno loko atitto taṇhādāsoti kho, mahārāja, tena Bhagavatā” ti (ma. ni. 2.305) evaṃ vuttā dāsakārikā taṇhāpi tesaṃ natthi. Iminā khīṇāsavānaṃ bhujissabhāvaṃ dasseti.
Asekhañāṇan ti arahattaphalañāṇaṃ. Antimoyaṃ samussayo ti pacchimo ayaṃ attabhāvo. Yo sāro brahmacariyassā ti sāro nāma phalaṃ. Tasmiṃ aparapaccayā ti tasmiṃ ariyaphale, na aññaṃ pattiyāyanti, paccakkhatova paṭivijjhitvā ṭhitā. Vidhāsu na vikampantī ti tīsu mānakoṭṭhāsesu na vikampanti. Dantabhūmin ti arahattaṃ. Vijitāvino ti rāgādayo vijetvā ṭhitā.
Uddhan tiādīsu uddhaṃ vuccati kesamatthako, apācīnaṃ pādatalaṃ, tiriyaṃ vemajjhaṃ. Uddhaṃ vā atītaṃ, apācīnaṃ anāgataṃ, tiriyaṃ paccuppannaṃ. Uddhaṃ vā vuccati devaloko, apācīnaṃ apāyaloko, tiriyaṃ manussaloko. Nandī tesaṃ na vijjatī ti etesu ṭhānesu saṅkhepato vā atītānāgatapaccuppannesu khandhesu tesaṃ taṇhā natthi. Idha vaṭṭamūlakataṇhāya abhāvo dassito. Buddhā ti catunnaṃ saccānaṃ buddhattā buddhā.
Idaṃ pan’ettha sīhanādasamodhānaṃ – “vimuttisukhenamhā sukhitā, dukkhajanikā no taṇhā pahīnā, pañcakkhandhā pariññātā, dāsakārikataṇhā ceva vaṭṭamūlikataṇhā ca pahīnā, anuttaramhā asadisā, catunnaṃ saccānaṃ buddhattā buddhā”ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti. Catutthaṃ.
5. Dutiyaarahantasuttavaṇṇanā
77
Pañcamaṃ vinā gāthāhi suddhikameva katvā kathiyamānaṃ bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamaṃ.
6. Sīhasuttavaṇṇanā
78
Chaṭṭhe sīho ti cattāro sīhā – tiṇasīho, kāḷasīho, paṇḍusīho, kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvisadiso tiṇabhakkho ca hoti. Kāḷasīho kāḷagāvisadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso maṃsabhakkho. Kesarasīho lākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya katvā viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā ṭhitā, khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti, avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti. Imesu catūsu sīhesu ayaṃ kesarasīho idha adhippeto.
Migarājā ti migagaṇassa rājā. Āsayā ti vasanaṭṭhānato suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā assaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhantoti adhippeto.
Vijambhatī ti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati. Javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati.
Anuviloketī ti kasmā anuviloketi? Parānuddayatāya. Tasmiṃ kira sīhanādaṃ nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa luddakammassa paramaṃsakhādino anuddayā nāma atthīti? Āma atthi. Tathā hesa “kiṃ me bahūhi ghātitehī”ti? Attano gocaratthāyapi khuddake pāṇe na gaṇhāti, evaṃ anuddayaṃ karoti. Vuttampicetaṃ – “māhaṃ kho khuddake pāṇe visamagate saṅghātaṃ āpādesin”ti (a. ni. 10.21).
Sīhanādaṃ nadatī ti tikkhattuṃ tāva abhītanādaṃ nadati. Evañ ca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatī ti āhāratthāya gacchati. Kathaṃ? So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati, samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā, usabhamattampi apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati. Tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamatīti.
Yebhuyyenā ti pāyena. Bhayaṃ saṃvegaṃ santāsan ti sabbaṃ cittutrāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū sattā bhāyanti, appakā na bhāyanti. Ke pana teti? Samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti. Kasmā panete na bhāyantīti? Samasīho nāma “jātigottakulasūrabhāvehi samānosmī”ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo sakkāyadiṭṭhipahīnattā na bhāyati.
Bilāsayā ti bile sayantā bilavāsino ahinakulagodhādayo. Dakāsayā ti udakavāsino macchakacchapādayo. Vanāsayā ti vanavāsino hatthiassagokaṇṇamigādayo. Pavisantī ti “idāni āgantvā gaṇhissatī”ti maggaṃ olokentāva pavisanti. Daḷhehī ti thirehi. Varattehī ti cammarajjūhi. Mahiddhiko tiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojane saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā.
Evameva kho ti bhagavā tesu tesu suttesu tathā tathā attānaṃ kathesi. “Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti (a. ni. 5.99; 10.21) imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. “Bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanan”ti (ma. ni. 3.65) imasmiṃ vejjasadisaṃ. “Brāhmaṇoti, bhikkhave, tathāgatassetaṃ adhivacanan”ti (a. ni. 8.85) imasmiṃ brāhmaṇasadisaṃ. “Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanan”ti (saṃ. ni. 3.84) imasmiṃ maggadesakapurisasadisaṃ. “Rājāhamasmi selā”ti (su. ni. 559) imasmiṃ rājasadisaṃ. “Sīhoti kho tathāgatassetaṃ adhivacanan”ti (a. ni. 5.99; 10.21) imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha.
Tatrāyaṃ sadisatā – sīhassa kañcanaguhādīsu vasanakālo viya hi tathāgatassa Dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassilokadhātuṃ kampetvā vuddhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsakālo daṭṭhabbo. Sīhassa kañcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃse saṃvacchare vivaṭena dvārena kaṇḍakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā, paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo.
Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo. Sīhassa kesaravidhunanaṃ viya sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaṃyeva mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutaññāṇe paṭividdhe tadanubhāvena dasasahassilokadhātukampanaṃ veditabbaṃ.
Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutaññāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase “sve āsāḷhipuṇṇamā bhavissatī”ti paccūsasamaye “kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan”ti? Āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaramādāya “pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī”ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.
Sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa “dveme, bhikkhave, antā pabbajitena na sevitabbā”tiādinā (saṃ. ni. 5.1081; mahāva. 13) nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassilokadhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukadevatānaṃ ñāṇasantāsassa uppattikālo veditabbo.
Yadā ti yasmiṃ kāle. Tathāgato ti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgatoti. Tesaṃ vitthāro brahmajālavaṇṇanāyampi (dī. ni. aṭṭha. 1.7) mūlapariyāyavaṇṇanāyampi (ma. ni. aṭṭha. 1.12) vuttoyeva. Loke ti sattaloke. Uppajjatī ti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma, arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddho tiādīni visuddhimagge buddhānussatiniddese vitthāritāni.
Iti rūpan ti idaṃ rūpaṃ ettakaṃ rūpaṃ, na ito bhiyyo rūpaṃ atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato paricchindanato yāvatā cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ, taṃ sabbaṃ dassitaṃ hoti. Iti rūpassa samudayo ti ayaṃ rūpassa samudayo nāma. Ettāvatā hi “āhārasamudayo rūpasamudayo”tiādi sabbaṃ dassitaṃ hoti. Iti rūpassa atthaṅgamo ti ayaṃ rūpassa atthaṅgamo. Imināpi “āhāranirodhā rūpanirodho”tiādi sabbaṃ dassitaṃ hoti. Iti vedanā tiādīsupi eseva nayo.
Vaṇṇavanto ti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvā ti imaṃ pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenā ti idha ke ṭhapeti? Ariyasāvake deve. Tesañhi khīṇāsavattā cittutrāsabhayampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itaresaṃ pana devānaṃ “tāso heso bhikkhū”ti aniccataṃ manasikarontānaṃ cittutrāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bho ti dhammālapanamattametaṃ. Sakkāyapariyāpannā ti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.
Abhiññāyā ti jānitvā. Dhammacakkan ti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampi taṃ dasabalassa ure jātañāṇameva. Tesu idha desanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasahi brahmakoṭīhi saddhiṃ aññāsikoṇḍaññattherassa sotāpattiphalaṃ uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggalo ti sadisapuggalarahito. Yasassino ti parivārasampannā. Tādino ti lābhālābhādīhi ekasadisassa. Chaṭṭhaṃ.
7. Khajjanīyasuttavaṇṇanā
79
Sattame pubbenivāsan ti na idaṃ abhiññāvasena anussaraṇaṃ sandhāya vuttaṃ, vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe sandhāyetaṃ vuttaṃ. Tenevāha – “sabbete pañcupādānakkhandhe anussaranti, etesaṃ vā aññataran”ti. Abhiññāvasena hi samanussarantassa khandhāpi upādānakkhandhāpi khandhapaṭibaddhāpi paṇṇattipi ārammaṇaṃ hotiyeva. Rūpaṃyeva anussaratī ti evañhi anussaranto na aññaṃ kiñci sattaṃ vā puggalaṃ vā anussarati, atīte pana niruddhaṃ rūpakkhandhameva anussarati. Vedanādīsupi eseva nayoti. Suññatāpabbaṃ niṭṭhitaṃ.
Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethā tiādimāha. Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā kāḷaṃ vā balībaddaṃ disvāpi na ettakeneva “ayaṃ mayhaṃ goṇo”ti sanniṭṭhānaṃ kātuṃ sakkoti. Kasmā? Aññesampi tādisānaṃ atthitāya. Sarīrapadese panassa sattisūlādilakkhaṇaṃ disvā “ayaṃ mayhaṃ santako”ti sanniṭṭhānaṃ hoti, evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathīyati, tāva sā akathitāva hoti, lakkhaṇe pana kathite kathitā nāma hoti. Goṇo viya hi suññatā, goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ. Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu sallakkhito hoti, tasmiṃ pana sallakkhite so sallakkhito nāma hoti, evameva suññatālakkhaṇe akathite suññatā akathitāva hoti, tasmiṃ pana kathite sā kathitā nāma hotīti suññatālakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethā tiādimāha.
Tattha kiñcā ti kāraṇapucchā, kena kāraṇena rūpaṃ vadetha, kena kāraṇenetaṃ rūpaṃ nāmāti attho. Ruppatīti kho ti ettha itī ti kāraṇuddeso, yasmā ruppati, tasmā rūpanti vuccatīti attho. Ruppatī ti kuppati ghaṭṭīyati pīḷīyati, bhijjatī ti attho. Sītenapi ruppatī tiādīsu sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko lokantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo. Yassa neva heṭṭhā pathavī atthi, na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti, te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa hatthapāsāgatā honti, atha “bhakkho no laddho”ti? Maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake tattatele patitapiṭṭhapiṇḍi viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnasarīrā jīvitakkhayampi pāpuṇanti.
Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ hoti. Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Eko kira kālakañjikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari, tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati, tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikabhikkhū disvā “ko nāma tvaṃ sappurisā”ti? Pucchiṃsu. “Petohamasmi, bhante”ti. “Kiṃ pariyesasī”ti? “Pānīyaṃ, bhante”ti. “Ayaṃ gaṅgā paripuṇṇā, kiṃ tvaṃ na passasī”ti? “Na upakappati, bhante”ti. Tena hi gaṅgāpiṭṭhe nipajja, mukhe te pānīyaṃ āsiñcissāmā”ti. So vālikāpuḷine uttāno nipajji. Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā tassa mukhe āsiñciṃsu. Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato “bhikkhācārakālo amhākaṃ sappurisa, kacci te assādamattā laddhā”ti āhaṃsu. Peto “sace me, bhante, tiṃsamattānaṃ ayyānaṃ tiṃsapattehi āsittaudakato aḍḍhapasatamattampi paragalaṃ gataṃ, petattabhāvato mokkho mā hotū”ti āha. Evaṃ pipāsāya ruppanaṃ pettivisaye pākaṭaṃ.
Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsā ti piṅgalamakkhikā. Makasā ti makasāva. Vātā ti kucchivātapiṭṭhivātādivasena veditabbā. Sarīrasmiñhi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti, khujjaṃ karoti, pīṭhasappiṃ karoti. Ātapo ti sūriyātapo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā akkami. Tasmimpi santatte attano aṅkena gahitaputtakaṃ adhomukhaṃ nipajjāpetvā kandantaṃyeva akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi.
Sarīsapā ti ye keci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhakādīnaṃ vasena veditabbaṃ. Iti Bhagavatā yāni imāni sāmaññapaccattavasena dhammānaṃ dve lakkhaṇāni, tesu rūpakkhandhassa tāva paccattalakkhaṇaṃ dassitaṃ. Rūpakkhandhasseva hi etaṃ, na vedanādīnaṃ, tasmā paccattalakkhaṇanti vuccati. Aniccadukkhānattalakkhaṇaṃ pana vedanādīnampi hoti, tasmā taṃ sāmaññalakkhaṇanti vuccati.
Kiñca, bhikkhave, vedanaṃ vadethā tiādīsu purimasadisaṃ vuttanayen’eva veditabbaṃ. Yaṃ pana purimena asadisaṃ, tassāyaṃ vibhāvanā – sukhampi vedayatī ti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. Kathaṃ panetaṃ ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhaṃ nāma jātanti? Sukhādīnaṃ paccayato. Svāyamattho “yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan”ti imasmiṃ mahālisutte (saṃ. ni. 3.60) āgatoyeva. Vedayatī ti ettha ca vedanāva vedayati, na añño satto vā puggalo vā. Vedanā hi vedayitalakkhaṇā, tasmā vatthārammaṇaṃ paṭicca vedanāva vedayatīti. Evamidha bhagavā vedanāyapi paccattalakkhaṇameva bhājetvā dassesi.
Nīlampi sañjānātī ti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti. Ayañ hi saññā nāma parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati, nīlaṃ nīlanti uppajjanasaññāpi vaṭṭatiyeva. Pītakā dīsupi eseva nayo. Idhāpi bhagavā sañjānanalakkhaṇāya saññāya paccattalakkhaṇameva bhājetvā dassesi.
Rūpaṃ rūpattāya saṅkhatamabhisaṅkharontī ti yathā yāgumeva yāguttāya, pūvameva pūvattāya pacati nāma, evaṃ paccayehi samāgantvā katabhāvena saṅkhatanti laddhanāmaṃ rūpameva rūpattāya yathā abhisaṅkhataṃ rūpaṃ nāma hoti, tathattāya rūpabhāvāya abhisaṅkharoti āyūhati sampiṇḍeti, nipphādetīti attho. Vedanā dīsupi eseva nayo. Ayaṃ pan’ettha saṅkhepo – attanā saha jāyamānaṃ rūpaṃ sampayutte ca vedanādayo dhamme abhisaṅkharoti nibbattetīti. Idhāpi bhagavā cetayitalakkhaṇassa saṅkhārassa paccattalakkhaṇameva bhājetvā dassesi.
Ambilampi vijānātī ti ambaambāṭakamātuluṅgādiambilaṃ “ambilan”ti vijānāti. Es’eva nayo sabbapadesu. Api cettha tittakan ti nimbapaṭolādinānappakāraṃ kaṭukan ti pippalimaricādinānappakāraṃ. Madhuran ti sappiphāṇitādinānappakāraṃ. Khārikan ti vātiṅgaṇanāḷikera caturassavallivettaṅkurādinānappakāraṃ. Akhārikan ti yaṃ vā taṃ vā phalajātaṃ kārapaṇṇādimissakapaṇṇaṃ. Loṇikan ti loṇayāguloṇamacchaloṇabhattādinānappakāraṃ. Aloṇikan tialoṇayāgualoṇamacchaaloṇabhattādinānappakāraṃ. Tasmā viññāṇanti vuccatī ti yasmā imaṃ ambilādibhedaṃ aññamaññavisiṭṭhena ambilādibhāvena jānāti, tasmā viññāṇanti vuccatīti. Evamidhāpi bhagavā vijānanalakkhaṇassa viññāṇassa paccattalakkhaṇameva bhājetvā dassesi.
Yasmā pana ārammaṇassa ākārasaṇṭhānagahaṇavasena saññā pākaṭā hoti, tasmā sā cakkhudvāre vibhattā. Yasmā vināpi ākārasaṇṭhānā ārammaṇassa paccattabhedagahaṇavasena viññāṇaṃ pākaṭaṃ hoti, tasmā taṃ jivhādvāre vibhattaṃ. Imesaṃ pana saññāviññāṇapaññānaṃ asammohato sabhāvasallakkhaṇatthaṃ sañjānāti, vijānāti, pajānātī ti ettha visesā veditabbā. Tattha upasaggamattameva viseso, jānātīti padaṃ pana aviseso. Tassapi jānanaṭṭhena viseso veditabbo. Saññā hi nīlādivasena ārammaṇasañjānanamattameva, aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva jānāti, aniccādivasena lakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.
Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalādibhāvameva jānāti, “idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammatan”ti na jānāti. Gāmikapuriso cittādibhāvañca jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca, “ayaṃ kūṭo, ayaṃ cheko, ayaṃ karaṭo, ayaṃ saṇho”ti na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti. Jānanto ca pana rūpaṃ disvāpi saddaṃ sutvāpi gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena garulahubhāvaṃ upadhāretvāpi “asukagāme kato”tipi jānāti, “asukanigame asukanagare asukapabbatacchāyāya asukanadītīre kato”tipi, “asukācariyena kato”tipi jānāti. Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva jānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.
So pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno –
“Dukkaraṃ, mahārāja, Bhagavatā katanti. Kiṃ, bhante nāgasena, Bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, Bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta’n”ti (mi. pa. 2.7.16).
Yathā hi tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthe hi manthetvā tato “idaṃ tilatelaṃ, idaṃ sāsapatelan”ti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne “idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā”ti evaṃ pāṭiyekkaṃ udakuddharaṇenāpi ayamattho veditabbo.
Iti paṭhamapabbena suññataṃ, dutiyena suññatālakkhaṇanti dvīhi pabbehi anattalakkhaṇaṃ kathetvā idāni dukkhalakkhaṇaṃ dassetuṃ tatra, bhikkhave tiādimāha. Tattha khajjāmī ti na rūpaṃ sunakho viya maṃsaṃ luñcitvā luñcitvā khādati, yathā pana kiliṭṭhavatthanivattho tatonidānaṃ pīḷaṃ sandhāya “khādati maṃ vatthan”ti bhaṇati, evamidampi pīḷaṃ uppādentaṃ khādati nāmāti veditabbaṃ. Paṭipanno hotī ti sīlaṃ ādiṃ katvā yāva arahattamaggā paṭipanno hoti. Yo pan’ettha balavañāṇo tikkhabuddhi ñāṇuttaro yogāvacaro padhānabhūmiyaṃ vāyamanto khāṇunā vā kaṇṭakena vā viddho āvudhena vā pahaṭo byagghādīhi vā gahetvā khajjamāno taṃ vedanaṃ abbohārikaṃ katvā mūlakammaṭṭhānaṃ sammasanto arahattameva gaṇhāti, ayaṃ vedanāya nibbidāya virāgāya nirodhāya paṭipanno nāma vuccati pītamallatthero viya kuṭumbiyaputtamahātissatthero viya vattaniaṭaviyaṃ tiṃsamattānaṃ bhikkhūnaṃ aññataro byagghamukhe nipannabhikkhu viya kaṇṭakena viddhatthero viya ca.
Dvādasasu kira bhikkhūsu ghaṇṭiṃ paharitvā araññe padhānamanuyuñjantesu eko sūriye atthaṅgatamatteyeva ghaṇṭiṃ paharitvā caṅkamaṃ oruyha caṅkamanto tiriyaṃ nimmathento tiṇapaṭicchannaṃ kaṇṭakaṃ akkami. Kaṇṭako piṭṭhipādena nikkhanto. Tattaphālena vinividdhakālo viya vedanā vattati. Thero cintesi – “kiṃ imaṃ kaṇṭakaṃ uddharāmi, udāhu pakatiyā vijjhitvā ṭhitakaṇṭakan”ti? Tassa evamahosi – “iminā kaṇṭakena viddhattā nirayādīsu bhayaṃ nāma natthi, pakatiyā vijjhitvā ṭhitakaṇṭakaṃyevā”ti. So taṃ vedanaṃ abbohārikaṃ katvā sabbarattiṃ caṅkamitvā vibhātāya rattiyā aññassa saññaṃ adāsi. So āgantvā “kiṃ, bhante”ti pucchi? “Kaṇṭakenamhi, āvuso, viddho”ti. “Kāya velāya, bhante”ti? “Sāyameva, āvuso”ti. “Kasmā na amhe pakkosittha, kaṇṭakaṃ uddharitvā tattha telampi siñceyyāmā”ti? “Pakatiyā vijjhitvā ṭhitakaṇṭakameva uddharituṃ vāyamimhā, āvuso”ti. “Sakkuṇittha, bhante, uddharitun”ti. “Ekadesamattena me, āvuso, uddhaṭo”ti. Sesavatthūni dīghamajjhimaṭṭhakathāsu (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) satipaṭṭhānasuttaniddese vitthāritāneva.
Taṃ kiṃ maññatha, bhikkhave ti kasmā āraddhaṃ? Imasmiṃ pabbe dukkhalakkhaṇameva kathitaṃ, na aniccalakkhaṇaṃ. Taṃ dassetuṃ idamāraddhaṃ. Tīṇi lakkhaṇāni samodhānetvā dassetumpi āraddhameva. Apacināti no ācinātī ti vaṭṭaṃ vināseti, neva cināti. Pajahati na upādiyatī ti tadeva vissajjeti, na gaṇhāti. Visineti na ussinetī ti vikirati na sampiṇḍeti. Vidhūpeti na sandhūpetī ti nibbāpeti na jālāpeti.
Evaṃ passaṃ, bhikkhave ti idaṃ kasmā āraddhaṃ? Vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmīti āraddhaṃ. Ettakena vā ṭhānena vipassanā kathitā, idāni saha vipassanāya cattāro magge dassetuṃ idaṃ āraddhaṃ. Atha vā ettakena ṭhānena paṭhamamaggo kathito, idāni saha vipassanāya tayo magge dassetuṃ idamāraddhaṃ. Ettakena vā ṭhānena tīṇi maggāni kathitāni, idāni saha vipassanāya arahattamaggaṃ dassetumpi idaṃ āraddhameva.
Sapajāpatikā ti saddhiṃ pajāpatinā devarājena. Ārakāva namassantī ti dūratova namassanti, dūrepi ṭhitaṃ namassantiyeva āyasmantaṃ nītattheraṃ viya.
Thero kira pupphacchaḍḍakakulato nikkhamma pabbajito, khuraggeyeva arahattaṃ patvā cintesi – “ahaṃ ajjeva pabbajito ajjeva me pabbajitakiccaṃ matthakaṃ pattaṃ, catupaccayasantosabhāvanārāmamaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ pūressāmī”ti. So paṃsukūlatthāya sāvatthiṃ pavisitvā coḷakaṃ pariyesanto vicari. Atheko mahābrahmā samāpattito vuṭṭhāya manussapathaṃ olokento theraṃ disvā – “ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatī”ti añjaliṃ paggayha namassamāno aṭṭhāsi. Tamañño mahābrahmā disvā “kaṃ namassasī”ti? Pucchi. Nītattheraṃ namassāmīti. Kiṃ kāraṇāti? Ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatīti. Sopi naṃ namassamāno aṭṭhāsi. Athañño, athaññoti sattasatā mahābrahmāno namassamānā aṭṭhaṃsu. Tena vuttaṃ –
“Tā devatā sattasatā uḷārā,
Brahmā vimānā abhinikkhamitvā;
Nītaṃ namassanti pasannacittā,
‘Khīṇāsavo gaṇhati paṃsukūlaṃ’”.
“Tā devatā sattasatā uḷārā,
Brahmā vimānā abhinikkhamitvā;
Nītaṃ namassanti pasannacittā,
‘Khīṇāsavo kayirati paṃsukūlaṃ’”.
“‘Khīṇāsavo dhovati paṃsukūlaṃ’;
‘Khīṇāsavo rajati paṃsukūlaṃ’;
‘Khīṇāsavo pārupati paṃsakūla’n”ti.
Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Sattamaṃ.
8. Piṇḍolyasuttavaṇṇanā
80
Aṭṭhame kismiñcideva pakaraṇe ti kismiñcideva kāraṇe. Paṇāmetvā ti nīharitvā. Kismiṃ pana kāraṇe ete Bhagavatā paṇāmitāti? Ekasmiñhi antovasse bhagavā sāvatthiyaṃ vasitvā vutthavasso pavāretvā mahābhikkhusaṅghaparivāro sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ pāvisi. Sakyarājāno “satthā āgato”ti sutvā pacchābhatte kappiyāni telamadhuphāṇitādīni ceva pānakāni ca kājasatehi gāhāpetvā vihāraṃ gantvā saṅghassa niyyātetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamante nisīdiṃsu. Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi. Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ paṭijagganti, ekacce mañcapīṭhādīni paññāpenti, sāmaṇerā appaharitaṃ karonti. Bhājanīyaṭṭhāne sampattabhikkhūpi atthi, asampattabhikkhūpi atthi. Sampattā asampattānaṃ lābhaṃ gaṇhantā, “amhākaṃ detha, amhākaṃ ācariyassa detha upajjhāyassa dethā”ti kathentā mahāsaddamakaṃsu. Satthā sutvā theraṃ pucchi “ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope”ti? Thero etamatthaṃ ārocesi. Satthā sutvā “āmisahetu, ānanda, bhikkhū mahāsaddaṃ karontī”ti āha. “Āma, bhante”ti. “Ananucchavikaṃ, ānanda, appatirūpaṃ. Na hi mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni cīvarādihetu pāramiyo pūritā, nāpi ime bhikkhū cīvarādihetu agārasmā anagāriyaṃ pabbajitā, arahattahetu pabbajitvā anatthaṃ atthasadisaṃ asāraṃ sārasadisaṃ karonti, gacchānanda, te bhikkhū paṇāmehī”ti.
Pubbaṇhasamayan ti dutiyadivase pubbaṇhasamayaṃ. Beluvalaṭṭhikāya mūle ti taruṇabeluvarukkhamūle. Pabāḷho ti pabāhito. Pavāḷhotipi pāṭho, pavāhitoti attho. Ubhayampi nīhaṭabhāvameva dīpeti. Siyā aññathattan ti pasādaññathattaṃ vā bhāvaññathattaṃ vā bhaveyya. Kathaṃ? “Sammāsambuddhena mayaṃ lahuke kāraṇe paṇāmitā”ti pasādaṃ mandaṃ karontānaṃ pasādaññathattaṃ nāma hoti. Saliṅgeneva titthāyatanaṃ pakkamantānaṃ bhāvaññathattaṃ nāma. Siyā vipariṇāmo ti ettha pana “mayaṃ satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmāti pabbajitā, naṃ gahetuṃ asakkontānaṃ kiṃ amhākaṃ pabbajjāyā”ti? Sikkhaṃ paccakkhāya hīnāyāvattanaṃ vipariṇāmoti veditabbo. Vacchassā ti khīrūpakavacchassa. Aññathattan ti milāyanaaññathattaṃ. Khīrūpako hi vaccho mātu adassanena khīraṃ alabhanto milāyati kampati pavedhati. Vipariṇāmo ti maraṇaṃ. So hi khīraṃ alabhamāno khīrapipāsāya sussanto patitvā marati.
Bījānaṃ taruṇānan ti udakena anuggahetabbānaṃ virūḷhabījānaṃ. Aññathattan ti milāyanaññathattameva. Tāni hi udakaṃ alabhantāni milāyanti. Vipariṇāmo ti vināso. Tāni hi udakaṃ alabhantāni sukkhitvā vinassanti, palālameva honti. Anuggahito ti āmisānuggahena ceva dhammānuggahena ca anuggahito. Anuggaṇheyyan ti dvīhipi etehi anuggahehi anuggaṇheyyaṃ. Acirapabbajitā hi sāmaṇerā ceva daharabhikkhū ca cīvarādipaccayavekalle vā sati gelaññe vā satthārā vā ācariyupajjhāyehi vā āmisānuggahena ananuggahitā kilamantā na sakkonti sajjhāyaṃ vā manasikāraṃ vā kātuṃ, dhammānuggahena ananuggahitā uddesena ceva ovādānusāsaniyā ca parihāyamānā na sakkonti akusalaṃ parivajjetvā kusalaṃ bhāvetuṃ. Imehi pana dvīhi anuggahehi anuggahitā kāyena akilamantā sajjhāyamanasikāre pavattitvā yathānusiṭṭhaṃ paṭipajjamānā aparabhāge taṃ anuggahaṃ alabhantāpi teneva purimānuggahena laddhabalā sāsane patiṭṭhahanti, tasmā bhagavato evaṃ parivitakko udapādi.
Bhagavato purato pāturahosī ti satthu cittaṃ ñatvā – “ime bhikkhū Bhagavatā paṇāmitā, idāni nesaṃ anuggahaṃ kātukāmo evaṃ cintesi, kāraṇaṃ bhagavā cintesi, ahamettha ussāhaṃ janessāmī”ti purato pākaṭo ahosi. Santettha bhikkhū ti idaṃ so mahābrahmā yathā nāma byatto sūdo yadeva ambilaggādīsu rasajātaṃ rañño ruccati, taṃ abhisaṅkhārena sādutaraṃ katvā punadivase upanāmeti, evameva attano byattatāya Bhagavatā āhaṭaupamaṃyeva evametaṃ bhagavā tiādivacanehi abhisaṅkharitvā bhagavantaṃ yācanto bhikkhusaṅghassa anuggahakaraṇatthaṃ vadati. Tattha abhinandatū ti “mama santikaṃ bhikkhusaṅgho āgacchatū”ti. Evamassa āgamanaṃ sampiyāyamāno abhinandatu. Abhivadatū ti āgatassa ca ovādānusāsaniṃ dadanto abhivadatu.
Paṭisallānā ti ekībhāvā. Iddhābhisaṅkhāraṃ abhisaṅkhāsī ti iddhiṃ akāsi. Ekadvīhikāyā ti ekeko ceva dve dve ca hutvā. Sārajjamānarūpā ti ottappamānasabhāvā bhāyamānā. Kasmā pana bhagavā tesaṃ tathā upasaṅkamanāya iddhimakāsīti? Hitapatthanāya. Yadi hi te vaggavaggā hutvā āgaccheyyuṃ, “bhagavā bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho ekadivasampi tattha vasituṃ nāsakkhi, vegeneva āgato”ti keḷimpi kareyyuṃ. Atha nesaṃ neva buddhagāravaṃ paccupaṭṭhaheyya, na dhammadesanaṃ sampaṭicchituṃ samatthā bhaveyyuṃ. Sabhayānaṃ pana sasārajjānaṃ ekadvīhikāya āgacchantānaṃ buddhagāravañceva paccupaṭṭhitaṃ bhavissati, dhammadesanañca sampaṭicchituṃ sakkhissantīti cintetvā tesaṃ hitapatthanāya tathārūpaṃ iddhiṃ akāsi.
Nisīdiṃsū ti tesu hi sārajjamānarūpesu āgacchantesu eko bhikkhu “mamaṃyeva satthā oloketi, maṃyeva maññe niggaṇhitukāmo”ti saṇikaṃ āgantvā vanditvā nisīdi, athañño athaññoti evaṃ pañcabhikkhusatāni nisīdiṃsu. Evaṃ nisinnaṃ pana bhikkhusaṅghaṃ sīdantare sannisinnaṃ mahāsamuddaṃ viya nivāte padīpaṃ viya ca niccalaṃ disvā satthā cintesi – “imesaṃ bhikkhūnaṃ kīdisī dhammadesanā vaṭṭatī”ti? Ath’assa etad ahosi – “ime āhārahetu paṇāmitā, piṇḍiyālopadhammadesanāva nesaṃ sappāyā, taṃ dassetvā matthake tiparivaṭṭadesanaṃ desessāmi, desanāpariyosāne sabbe arahattaṃ pāpuṇissantī”ti. Atha nesaṃ taṃ dhammadesanaṃ desento antamidaṃ, bhikkhave tiādimāha.
Tattha antan ti pacchimaṃ lāmakaṃ. Yadidaṃ piṇḍolyan ti yaṃ evaṃ piṇḍapariyesanena jīvikaṃ kappentassa jīvitaṃ. Ayaṃ pan’ettha padattho – piṇḍāya ulatīti piṇḍolo, piṇḍolassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena nipphāditajīvitanti attho. Abhisāpo ti akkoso. Kupitā hi manussā attano paccatthikaṃ “cīvaraṃ nivāsetvā kapālaṃ gahetvā piṇḍaṃ pariyesamāno carissatī”ti akkosanti. Atha vā pana “kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavā vīriyasampannopi hirottappaṃ pahāya kapaṇo viya piṇḍolo vicarasi pattapāṇī”ti? Evam pi akkosantiyeva. Tañca kho etan ti evaṃ taṃ abhisāpaṃ samānampi piṇḍolyaṃ. Kulaputtā upenti atthavasikā ti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti.
Rājābhinītā tiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te rājābhinītā nāma. Te hi raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce “mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tumhākaṃ pattiṃ dassāmā”ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma. Tepi hi corehi māretabbataṃ abhinītāti corābhinītā nāma. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma, iṇapīḷitāti attho. Iṇaṭṭhātipi pāṭho, iṇe ṭhitāti attho. Ye rājacorachātakarogabhayānaṃ aññatarena abhibhūtā upaddutā pabbajanti, te bhayaṭṭā nāma, bhayapīḷitāti attho. Bhayaṭṭhātipi pāṭho, bhaye ṭhitāti attho. Ājīvikāpakatā ti ājīvikāya upaddutā abhibhūtā, puttadāraṃ posetuṃ asakkontāti attho. Otiṇṇāmhā ti anto anupaviṭṭhā.
So ca hoti abhijjhālū ti idaṃ so kulaputto “dukkhassa antaṃ karissāmī”tiādivasena cittaṃ uppādetvā pabbajito, aparabhāge, taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālū ti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgo ti bahalarāgo. Byāpannacitto ti pūtibhāvena vipannacitto. Paduṭṭhamanasaṅkappo ti tikhiṇasiṅgo viya goṇo duṭṭhacitto. Muṭṭhassatī ti bhattanikkhittakāko viya naṭṭhassati, idha kataṃ ettha nassati. Asampajāno ti nippañño. Khandhādiparicchedarahito. Asamāhito ti caṇḍasote baddhanāvā viya upacārappanābhāvena asaṇṭhito. Vibbhantacitto ti bandhāruḷhamago viya santamano. Pākatindriyo ti yathā gihī puttadhītaro olokento asaṃvutindriyo hoti, evaṃ asaṃvutindriyo.
Chavālātan ti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhatopadittaṃ majjhe gūthagatan ti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ. Neva gāme ti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayathāpi na sakkā, tasmā evaṃ vuttaṃ. Gihibhogā ca parihīno ti yo agāre vasantehi gihīhi dāyajje bhājiyamāne bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcā ti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca. Imañca pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi upahatassa puggalassa imaṃ upamaṃ āhari.
Tayome, bhikkhave ti kasmā āraddhaṃ? Imassa puggalassa chavālātasadisabhāvo neva mātāpitūhi kato, na ācariyupajjhāyehi, imehi pana pāpavitakkehi katoti dassanatthaṃ āraddhaṃ. Animittaṃ vā samādhin ti vipassanāsamādhiṃ. So hi niccanimittādīnaṃ samugghātanena animittoti vuccati. Ettha ca cattāro satipaṭṭhānā missakā, animittasamādhi pubbabhāgo. Animittasamādhi vā missako, satipaṭṭhānā pubbabhāgāti veditabbā.
Dvemā, bhikkhave, diṭṭhiyo ti idaṃ pana na kevalaṃ animittasamādhibhāvanā imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati, sassatucchedadiṭṭhīnampi pana samugghātaṃ karotīti dassanatthaṃ vuttaṃ. Na vajjavā assan ti niddoso bhaveyyaṃ. Sesamettha uttānameva. Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi vinivattetvā arahattena kūṭaṃ gaṇhi. Desanāvasāne pañcasatā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aṭṭhamaṃ.
9. Pālileyyasuttavaṇṇanā
81
Navame cārikaṃ pakkāmī ti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā “na hi verena verāni, sammantīdha kudācanan”tiādīhi (dha. pa. 5) gāthāhi ovadati. Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi. Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi. Atha naṃ aññataro bhikkhu evamāha – “appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā”ti. Satthā “pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetun”ti cintetvā – “kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī”ti? So pātova sarīrapaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañcipi anāmantetvā ekova adutiyo cārikaṃ pakkāmi.
Yasmiṃ, āvuso, samaye ti idaṃ thero yasmāssa ajja bhagavā ekena bhikkhunā saddhiṃ pakkamissati, ajja dvīhi, ajja satena, ajja sahassena, ajja ekakovāti sabbo bhagavato cāro vidito pākaṭo paccakkho, tasmā āha.
Anupubbenā ti gāmanigamapaṭipāṭiyā piṇḍāya caramāno ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passitukāmo hutvā bālakaloṇakāragāmaṃ agamāsi. Tattha bhaguttherassa sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā “samaggavāsaṃ vasamāne tayo kulaputte passissāmī”ti pācīnavaṃsamigadāyaṃ agamāsi. Tesampi sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā te tattheva nivattetvā ekakova pālileyya nagarābhimukho pakkamitvā anupubbena pālileyyanagaraṃ sampatto. Tena vuttaṃ – “anupubbena cārikaṃ caramāno yena pālileyyakaṃ, tadavasarī”ti.
Bhaddasālamūle ti pālileyyavāsino bhagavato dānaṃ datvā pālileyyato avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā “ettha vasathā”ti paṭiññaṃ kāretvā vāsayiṃsu. Bhaddasālo pana tattheko manāpo laddhako sālarukkho. Bhagavā taṃ nagaraṃ upanissāya tasmiṃ vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle viharati. Tena vuttaṃ “bhaddasālamūle”ti.
Evaṃ viharante pan’ettha tathāgate aññataro hatthināgo hatthinīhi hatthipotakādīhi gocarabhūmititthogāhanādīsu ubbāḷho yūthe ukkaṇṭhito “kiṃ me imehi hatthīhī”ti? Yūthaṃ pahāya manussapathaṃ gacchanto pālileyyakavanasaṇḍe bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā satthu santike aṭṭhāsi. So tato paṭṭhāya satthu vattapaṭivattaṃ karonto mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, pariveṇaṃ sammajjati, araññato madhurāni phalāphalāni āharitvā satthuno deti. Satthā paribhogaṃ karoti.
Ekadivasaṃ satthā rattibhāgasamanantare caṅkamitvā pāsāṇaphalake nisīdi. Hatthīpi avidūre ṭhāne aṭṭhāsi. Satthā pacchato oloketvā na kiñci addasa, evaṃ purato ca ubhayapassesu ca. Ath’assa “sukhaṃ vatāhaṃ aññatra tehi bhaṇḍanakārakehi vasāmī”ti cittaṃ uppajji. Hatthinopi “mayā nāmitasākhaṃ aññe khādantā natthī”tiādīni cintetvā – “sukhaṃ vata ekakova vasāmi, satthu vattaṃ kātuṃ labhāmī”ti cittaṃ uppajji. Satthā attano cittaṃ oloketvā – “mama tāva īdisaṃ cittaṃ, kīdisaṃ nu kho hatthissā”ti tassāpi tādisameva disvā “sameti no cittan”ti imaṃ udānaṃ udānesi –
“Etaṃ nāgassa nāgena, īsādantassa hatthino;
Sameti cittaṃ cittena, yadeko ramatī vane”ti. (mahāva. 467);
Atha kho sambahulā bhikkhū ti atha evaṃ tathāgate tattha viharante pañcasatā disāsu vassaṃvutthā bhikkhū. Yenāyasmā ānando ti “satthā kira bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho”ti attano dhammatāya satthu santikaṃ gantuṃ asakkontā yenāyasmā ānando, tenupasaṅkamiṃsu.
Anantarā āsavānaṃ khayo ti maggānantaraṃ arahattaphalaṃ. Vicayaso ti vicayena, tesaṃ tesaṃ dhammānaṃ sabhāvavicinanasamatthena ñāṇena paricchinditvāti attho. Dhammo ti sāsanadhammo. Cattāro satipaṭṭhānātiādi ye ye koṭṭhāse paricchinditvā dhammo desito, tesaṃ pakāsanatthāya vuttaṃ. Samanupassanā ti diṭṭhisamanupassanā. Saṅkhāro so ti diṭṭhisaṅkhāro so. Tatojo so saṅkhāro ti tato taṇhāto so saṅkhāro jāto. Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati. Sāpi taṇhā ti sā diṭṭhisaṅkhārassa paccayabhūtā taṇhā. Sāpi vedanā ti sā taṇhāya paccayabhūtā vedanā. Sopi phasso ti so vedanāya paccayo avijjāsamphasso. Sāpi avijjā ti sā phassasampayuttā avijjā.
No cassaṃ, no ca me siyā ti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Nābhavissaṃ, na me bhavissatī ti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ mama parikkhāropi na bhavissati. Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi. Tatojo so saṅkhāro ti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro taṇhāto jāyatīti? Appahīnattā. Yassa hi taṇhāya appahīnāya so uppajjati, taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyāpi eseva nayo labbhatiyeva catūsu hi cittuppādesu sampayuttadiṭṭhi nāma natthi. Yasmā pana taṇhāya appahīnattā sā uppajjati, tasmā taṃ sandhāya tatrāpi ayamattho yujjati. Iti imasmiṃ sutte tevīsatiyā ṭhānesu arahattaṃ pāpetvā vipassanā kathitā. Navamaṃ.
10. Puṇṇamasuttavaṇṇanā
82
Dasame tadahuposathe tiādi pavāraṇasutte vitthāritameva. Kiñcideva desan ti kiñci kāraṇaṃ. Sake āsane nisīditvā puccha yadākaṅkhasī ti kasmā evamāha? So kira bhikkhu pañcasatabhikkhuparivāro. Ācariye pana ṭhitake pucchante sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ. Sace uṭṭhahanti, ācariye gāravaṃ kataṃ hoti, satthari agāravaṃ. Iti nesaṃ cittaṃ anekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ na sakkhissanti. Tasmiṃ pana nisīditvā pucchante tesaṃ cittaṃ ekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ sakkhissantīti ñatvā bhagavā evamāha. Ime nu kho, bhante ti ayaṃ thero pañcannaṃ bhikkhusatānaṃ ācariyo, pañcakkhandhamattampi nappajānātīti na vattabbo. Pañhaṃ pucchantena pana “ime pañcupādānakkhandhā, na aññe”ti evaṃ jānantena viya hutvā pucchituṃ na vaṭṭati, tasmā ajānanto viya pucchati. Tepi cassa antevāsikā “amhākaṃ ācariyo ‘ahaṃ jānāmī’ti na katheti, sabbaññutaññāṇena pana saddhiṃ saṃsanditvāva kathetī”ti sotabbaṃ saddhātabbaṃ maññissantītipi ajānanto viya pucchati.
Chandamūlakā ti taṇhāchandamūlakā. Na kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhā ti yasmā chandarāgamattaṃ pañcakkhandhā na hoti, tasmā idaṃ vuttaṃ. Yasmā pana sahajātato vā ārammaṇato vā khandhe muñcitvā upādānaṃ natthi, tasmā nāpi aññatra pañcahi upādānakkhandhehi upādānan ti vuttaṃ. Taṇhāsampayuttasmiñhi citte vattamāne taṃcittasamuṭṭhānarūpaṃ rūpakkhandho, ṭhapetvā taṃ taṇhaṃ sesā arūpadhammā cattāro khandhāti sahajātatopi khandhe muñcitvā upādānaṃ natthi. Upādānassa pana rūpādīsu aññataraṃ ārammaṇaṃ katvā uppajjanato ārammaṇatopi pañcakkhandhe muñcitvā upādānaṃ natthi. Chandarāgavemattatā ti chandarāganānattaṃ. Evaṃ kho bhikkhū ti evaṃ rūpārammaṇassa chandarāgassa vedanādīsu aññataraṃ ārammaṇaṃ akaraṇato siyā chandarāgavemattatā. Khandhādhivacanan ti khandhāti ayaṃ paññatti. Ayaṃ pana anusandhi na ghaṭiyati, kiñcāpi na ghaṭiyati, sānusandhikāva pucchā, sānusandhikaṃ vissajjanaṃ. Ayañ hi thero tesaṃ tesaṃ bhikkhūnaṃ ajjhāsayena pucchati, satthāpi tesaṃ tesaṃ ajjhāsayeneva vissajjeti. Sesaṃ sabbattha uttānameva. Dasamaṃ.
Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū arahattaṃ pattāti.
Khajjanīyavaggo aṭṭhamo.
9. Theravaggo
1. Ānandasuttavaṇṇanā
83
Theravaggassa paṭhame mantāṇiputto ti, mantāṇiyā nāma brāhmaṇiyā putto. Upādāyā ti āgamma ārabbha sandhāya paṭicca. Asmīti hotī ti asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hoti. Daharo ti taruṇo. Yuvā ti yobbanena samannāgato. Maṇḍanakajātiko ti maṇḍanakasabhāvo maṇḍanakasīlo. Mukhanimittan ti mukhapaṭibimbaṃ. Tañhi parisuddhaṃ ādāsamaṇḍalaṃ paṭicca paññāyati. Kiṃ pana taṃ olokayato sakamukhaṃ paññāyati, paramukhanti? Yadi sakaṃ bhaveyya, parammukhaṃ hutvā paññāyeyya, atha parassa bhaveyya, vaṇṇādīhi asadisaṃ hutvā paññāyeyya. Tasmā na taṃ attano, na parassa, ādāsaṃ pana nissāya nibhāsarūpaṃ nāma taṃ paññāyatīti vadanti. Atha yaṃ udake paññāyati, taṃ kena kāraṇenāti? Mahābhūtānaṃ visuddhatāya. Dhammo me abhisamito ti mayā ñāṇena catusaccadhammo abhisamāgato, sotāpannosmi jātoti kathesi. Paṭhamaṃ.
2. Tissasuttavaṇṇanā
84
Dutiye madhurakajāto viyā ti sañjātagarubhāvo viya akammañño. Disāpi me ti ayaṃ puratthimā ayaṃ dakkhiṇāti evaṃ disāpi mayhaṃ na pakkhāyanti, na pākaṭā hontīti vadati. Dhammāpi maṃ na paṭibhantī ti pariyattidhammāpi mayhaṃ na upaṭṭhahanti, uggahitaṃ sajjhāyitaṃ na dissatīti vadati. Vicikicchā ti no mahāvicikicchā. Na hi tassa “sāsanaṃ niyyānikaṃ nu kho, na nu kho”ti vimati uppajjati. Evaṃ panassa hoti “sakkhissāmi nu kho samaṇadhammaṃ kātuṃ, udāhu pattacīvaradhāraṇamattameva karissāmī”ti.
Kāmānametaṃ adhivacanan ti yathā hi ninnaṃ pallalaṃ olokentassa dassanarāmaṇeyyakamattaṃ atthi, yo pan’ettha otarati, taṃ caṇḍamīnākulatāya ākaḍḍhitvā anayabyasanaṃ pāpeti, evam evaṃ pañcasu kāmaguṇesu cakkhudvārādīnaṃ ārammaṇe rāmaṇeyyakamattaṃ atthi, yo pan’ettha gedhaṃ āpajjati, taṃ ākaḍḍhitvā nirayādīsu eva pakkhipanti. Appassādā hi kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti imaṃ atthavasaṃ paṭicca “kāmānametaṃ adhivacanan”ti vuttaṃ. Ahamanuggahenā ti ahaṃ dhammāmisānuggahehi anuggaṇhāmi. Abhinandī ti sampaṭicchi. Na kevalañca abhinandi, imaṃ pana satthu santikā assāsaṃ labhitvā ghaṭento vāyamanto katipāhena arahatte patiṭṭhāsi. Dutiyaṃ.
3. Yamakasuttavaṇṇanā
85
Tatiye diṭṭhigatan ti sace hissa evaṃ bhaveyya “saṅkhārā uppajjanti ceva nirujjhanti ca, saṅkhārappavattameva appavattaṃ hotī”ti, diṭṭhigataṃ nāma na bhaveyya, sāsanāvacarikaṃ ñāṇaṃ bhaveyya. Yasmā panassa “satto ucchijjati vinassatī”ti ahosi, tasmā diṭṭhigataṃ nāma jātaṃ. Thāmasā parāmāsā ti diṭṭhithāmena ceva diṭṭhiparāmāsena ca.
Yenāyasmā sāriputto ti yathā nāma paccante kupite taṃ vūpasametuṃ asakkontā rājapurisā senāpatissa vā rañño vā santikaṃ gacchanti, evaṃ diṭṭhigatavasena tasmiṃ there kupite taṃ vūpasametuṃ asakkontā te bhikkhū yena dhammarājassa dhammasenāpati āyasmā sāriputto, tenupasaṅkamiṃsu. Evaṃbyākho ti tesaṃ bhikkhūnaṃ santike viya therassa sammukhā paggayha vattuṃ asakkonto olambantena hadayena “evaṃbyākho”ti āha. Taṃ kiṃ maññasi, āvuso ti? Idaṃ thero tassa vacanaṃ sutvā, “nāyaṃ attano laddhiyaṃ dosaṃ passati, dhammadesanāya assa taṃ pākaṭaṃ karissāmī”ti cintetvā tiparivaṭṭaṃ desanaṃ desetuṃ ārabhi.
Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgato ti idaṃ kasmā āraddhaṃ? Anuyogavattaṃ dāpanatthaṃ. Tiparivaṭṭadesanāvasānasmiñhi thero sotāpanno jāto. Atha naṃ anuyogavattaṃ dāpetuṃ “taṃ kiṃ maññasī”tiādimāha? Tathāgato ti satto. Rūpaṃ vedanā saññā saṅkhārā viññāṇanti ime pañcakkhandhe sampiṇḍetvā “tathāgato”ti samanupassasīti pucchati. Ettha ca te, āvuso ti idaṃ therassa anuyoge bhummaṃ. Idaṃ vuttaṃ hoti – ettha ca te ettake ṭhāne diṭṭheva dhamme saccato thirato satte anupalabbhiyamāneti. Sace taṃ, āvuso ti idametaṃ aññaṃ byākarāpetukāmo pucchati. Yaṃ dukkhaṃ taṃ niruddhan ti yaṃ dukkhaṃ, tadeva niruddhaṃ, añño satto nirujjhanako nāma natthi, evaṃ byākareyyanti attho.
Etasseva atthassā ti etassa paṭhamamaggassa. Bhiyyosomattāya ñāṇāyā ti atirekappamāṇassa ñāṇassa atthāya, sahavipassanakānaṃ upari ca tiṇṇaṃ maggānaṃ āvibhāvatthāyāti attho. Ārakkhasampanno ti antoārakkhena ceva bahiārakkhena ca samannāgato. Ayogakkhemakāmo ti catūhi yogehi khemabhāvaṃ anicchanto. Pasayhā ti pasayhitvā abhibhavitvā. Anupakhajjā ti anupavisitvā.
Pubbuṭṭhāyī tiādīsu dūratova āgacchantaṃ disvā āsanato paṭhamataraṃ vuṭṭhātīti pubbuṭṭhāyī. Tassa āsanaṃ datvā tasmiṃ nisinne pacchā nipatati nisīdatīti, pacchānipātī. Pātova vuṭṭhāya “ettakā kasituṃ gacchatha, ettakā vapitun”ti vā sabbapaṭhamaṃ vuṭṭhātīti pubbuṭṭhāyī. Sāyaṃ sabbesu attano attano vasanaṭṭhānaṃ gatesu gehassa samantato ārakkhaṃ saṃvidhāya dvārāni thaketvā sabbapacchā nipajjanatopi pacchānipātī. “Kiṃ karomi, ayyaputta? Kiṃ karomi ayyaputtā”ti? Mukhaṃ olokento kiṃkāraṃ paṭisāvetīti kiṃkārapaṭissāvī. Manāpaṃ caratīti manāpacārī. Piyaṃ vadatīti piyavādī. Mittatopi naṃ saddaheyyā ti mitto me ayanti saddaheyya. Vissāsaṃ āpajjeyyā ti ekato pānabhojanādiṃ karonto vissāsiko bhaveyya. Saṃvissattho ti suṭṭhu vissattho.
Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – bālagahapatiputto viya hi vaṭṭasannissitakāle assutavā puthujjano, vadhakapaccāmitto viya abaladubbalā pañcakkhandhā, vadhakapaccāmittassa “bālagahapatiputtaṃ upaṭṭhahissāmī”ti upagatakālo viya paṭisandhikkhaṇe upagatā pañcakkhandhā, tassa hi “na me ayaṃ sahāyo, vadhakapaccatthiko ayan”ti ajānanakālo viya vaṭṭanissitaputhujjanassa pañcakkhandhe “na ime mayhan”ti agahetvā “mama rūpaṃ, mama vedanā, mama saññā, mama saṅkhārā, mama viññāṇan”ti gahitakālo, vadhakapaccatthikassa “mitto me ayan”ti gahetvā sakkārakaraṇakālo viya “mama ime”ti gahetvā pañcannaṃ khandhānaṃ nhāpanabhojanādīhi sakkārakaraṇakālo, “ativissattho me ayan”ti ñatvā sakkāraṃ karontasseva asinā sīsacchindanaṃ viya vissatthassa bālaputhujjanassa tikhiṇehi bhijjamānehi khandhehi jīvitapariyādānaṃ veditabbaṃ.
Upetī ti upagacchati. Upādiyatī ti gaṇhāti. Adhiṭṭhātī ti adhitiṭṭhati. Attā me ti ayaṃ me attāti. Sutavā ca kho, āvuso, ariyasāvako ti yathā pana paṇḍito gahapatiputto evaṃ upagataṃ paccatthikaṃ “paccatthiko me ayan”ti ñatvā appamatto tāni tāni kammāni kāretvā anatthaṃ pariharati, atthaṃ pāpuṇāti, evaṃ sutavā ariyasāvakopi “na rūpaṃ attato samanupassatī”tiādinā nayena pañcakkhandhe ahanti vā mamanti vā agahetvā, “paccatthikā me ete”ti ñatvā rūpasattakaarūpasattakādivasena vipassanāya yojetvāva tatonidānaṃ dukkhaṃ parivajjetvā aggaphalaṃ arahattaṃ pāpuṇāti. Sesamettha uttānameva. Tatiyaṃ.
4. Anurādhasuttavaṇṇanā
86
Catutthe araññakuṭikāyan ti tass’eva vihārassa paccante paṇṇasālāyaṃ. Taṃ tathāgato ti tumhākaṃ satthā tathāgato taṃ sattaṃ tathāgataṃ. Aññatra imehī ti tassa kira evaṃ ahosi “ime sāsanassa paṭipakkhā paṭivilomā, yathā ime bhaṇanti, na evaṃ satthā paññāpessati, aññathā paññāpessatī”ti. Tasmā evamāha. Evaṃ vutte te aññatitthiyā ti evaṃ therena attano ca paresañca samayaṃ ajānitvā vutte ekadesena sāsanasamayaṃ jānantā therassa vāde dosaṃ dātukāmā te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ.
Taṃ kiṃ maññasi anurādhā ti satthā tassa kathaṃ sutvā cintesi – “ayaṃ bhikkhu attano laddhiyaṃ dosaṃ na jānāti, kārako panesa yuttayogo, dhammadesanāya eva naṃ jānāpessāmī”ti tiparivaṭṭaṃ desanaṃ desetukāmo “taṃ kiṃ maññasi, anurādhā”tiādimāha. Ath’assa tāya desanāya arahattappattassa anuyogavattaṃ āropento taṃ kiṃ maññasi, anurādha? Rūpaṃ tathāgato tiādimāha. Dukkhañceva paññapemi, dukkhassa ca nirodhan ti vaṭṭadukkhañceva vaṭṭadukkhassa ca nirodhaṃ nibbānaṃ paññapemi. Dukkhanti vā vacanena dukkhasaccaṃ gahitaṃ. Tasmiṃ gahite samudayasaccaṃ gahitameva hoti, tassa mūlattā. Nirodhanti vacanena nirodhasaccaṃ gahitaṃ. Tasmiṃ gahite maggasaccaṃ gahitameva hoti tassa upāyattā. Iti pubbe cāhaṃ, anurādha, etarahi ca catusaccameva paññapemīti dasseti. Evaṃ imasmiṃ sutte vaṭṭavivaṭṭameva kathitaṃ. Catutthaṃ.
5. Vakkalisuttavaṇṇanā
87
Pañcame kumbhakāranivesane ti kumbhakārasālāyaṃ. Thero kira vutthavasso pavāretvā bhagavantaṃ dassanāya āgacchati. Tassa nagaramajjhe mahāābādho uppajji, pādā na vahanti. Atha naṃ mañcakasivikāya kumbhakārasālaṃ āhariṃsu. Sā ca sālā tesaṃ kammasālā, na nivesanasālā. Taṃ sandhāya vuttaṃ “kumbhakāranivesane viharatī”ti. Bāḷhagilāno ti adhimattagilāno. Samadhosī ti samantato adhosi, calanākārena apacitiṃ dassesi. Vattaṃ kiretaṃ bāḷhagilānenapi buḍḍhataraṃ disvā uṭṭhānākārena apaciti dassetabbā. Tena pana “mā cali mā calī”ti vattabbo. Santimāni āsanānī ti buddhakālasmiñhi ekassapi bhikkhuno vasanaṭṭhāne “sace satthā āgacchissati, idha nisīdissatī”ti āsanaṃ paññattameva hoti antamaso phalakamattampi paṇṇasanthāramattampi. Khamanīyaṃ yāpanīyan ti kacci dukkhaṃ khamituṃ iriyāpathaṃ vā yāpetuṃ sakkāti pucchati. Paṭikkamantī ti nivattanti. Abhikkamantī ti adhigacchanti. Paṭikkamosānan ti paṭikkamo etāsaṃ. Sīlato na upavadatī ti sīlaṃ ārabbha sīlabhāvena na upavadati. Cirapaṭikāhan ti cirapaṭiko ahaṃ, cirato paṭṭhāya ahanti attho. Pūtikāyenā ti attano suvaṇṇavaṇṇampi kāyaṃ bhagavā dhuvapaggharaṇaṭṭhena evamāha. Yo kho, vakkali, dhamman ti idha bhagavā “dhammakāyo kho, mahārāja, tathāgato”ti vuttaṃ dhammakāyataṃ dasseti. Navavidho hi lokuttaradhammo tathāgatassa kāyo nāma.
Idāni therassa tiparivaṭṭadhammadesanaṃ ārabhanto taṃ kiṃ maññasī tiādimāha. Kāḷasilā ti kāḷasilāvihāro. Vimokkhāyā ti maggavimokkhatthāya. Suvimutto vimuccissatī ti arahattaphalavimuttiyā vimutto hutvā vimuccissati. Tā kira devatā “yena nīhārena iminā vipassanā āraddhā, anantarāyena arahattaṃ pāpuṇissatī”ti ñatvā evamāhaṃsu. Apāpakan ti alāmakaṃ. Satthaṃ āharesī ti thero kira adhimāniko ahosi. So samādhivipassanāhi vikkhambhitānaṃ kilesānaṃ samudācāraṃ apassanto “khīṇāsavomhī”ti saññī hutvā “kiṃ me iminā dukkhena jīvitena? Satthaṃ āharitvā marissāmī”ti tikhiṇena satthena kaṇṭhanāḷaṃ chindi. Ath’assa dukkhā vedanā uppajji. So tasmiṃ khaṇe attano puthujjanabhāvaṃ ñatvā avissaṭṭhakammaṭṭhānattā sīghaṃ mūlakammaṭṭhānaṃ ādāya sammasanto arahattaṃ pāpuṇitvāva kālamakāsi. Paccavekkhaṇā panassa ca kathaṃ ahosī ti? Khīṇāsavassa ekūnavīsati paccavekkhaṇā na sabbāva avassaṃ laddhabbā, tikhiṇenāpi pana asinā sīse chijjante ekaṃ dve ñāṇāni avassaṃ uppajjanti.
Vivattakkhandhan ti parivattakkhandhaṃ. Semānan ti sayamānaṃ. Thero kira uttānako nipanno satthaṃ āhari. Tassa sarīraṃ yathāṭhitameva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā aṭṭhāsi. Ariyasāvakā hi yebhuyyena dakkhiṇapasseneva kālaṃ karonti. Tenassa sarīraṃ yathāṭhitaṃyeva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā ṭhitaṃ. Taṃ sandhāya vivattakkhandho nāma jātotipi vadanti. Dhūmāyitattan ti dhūmāyanabhāvaṃ. Timirāyitattan ti timirāyanabhāvaṃ. Dhūmavalāhakaṃ viya timiravalāhakaṃ viya cāti attho. Pañcamaṃ.
6. Assajisuttavaṇṇanā
88
Chaṭṭhe kassapakārāme ti kassapaseṭṭhinā kārite ārāme. Kāyasaṅkhāre ti assāsapassāse. So hi te catutthajjhānena passambhitvā passambhitvā vihāsi. Evaṃ hotī ti idāni taṃ samādhiṃ appaṭilabhantassa evaṃ hoti. No cassāhaṃ parihāyāmī ti kacci nu kho ahaṃ sāsanato na parihāyāmi? Tassa kira ābādhadosena appitappitā samāpatti parihāyi, tasmā evaṃ cintesi. Samādhisārakā samādhisāmaññā ti samādhiṃyeva sārañca sāmaññañca maññanti. Mayhaṃ pana sāsane na etaṃ sāraṃ, vipassanāmaggaphalāni sāraṃ. So tvaṃ samādhito parihāyanto kasmā cintesi “sāsanato parihāyāmī”ti. Evaṃ theraṃ assāsetvā idānissa tiparivaṭṭaṃ dhammadesanaṃ ārabhanto taṃ kiṃ maññasī tiādimāha. Ath’assa tiparivaṭṭadesanāvasāne arahattaṃ pattassa satatavihāraṃ dassento so sukhaṃ ce vedanaṃ vedayatī tiādimāha. Tattha anabhinanditāti pajānātī ti sukhavedanāya tāva abhinandanā hotu, dukkhavedanāya kathaṃ hotīti? Dukkhaṃ patvā sukhaṃ pattheti, yadaggena sukhaṃ pattheti, tadaggena dukkhaṃ patthetiyeva. Sukhavipariṇāmena hi dukkhaṃ āgatameva hotīti evaṃ dukkhe abhinandanā veditabbā. Sesaṃ pubbe vuttanayamevāti. Chaṭṭhaṃ.
7. Khemakasuttavaṇṇanā
89
Sattame attaniyan ti attano parikkhārajātaṃ. Asmīti adhigatan ti asmīti evaṃ pavattā taṇhāmānā adhigatā. Sandhāvanikāyā ti punappunaṃ gamanāgamanena. Upasaṅkamī ti badarikārāmato gāvutamattaṃ ghositārāmaṃ agamāsi. Dāsakatthero pana catukkhattuṃ gamanāgamanena taṃdivasaṃ dviyojanaṃ addhānaṃ āhiṇḍi. Kasmā pana taṃ therā pahiṇiṃsu? Vissutassa dhammakathikassa santikā dhammaṃ suṇissāmāti. Sayaṃ kasmā na gatāti? Therassa vasanaṭṭhānaṃ araññaṃ sambādhaṃ, tattha saṭṭhimattānaṃ therānaṃ ṭhātuṃ vā nisīdituṃ vā okāso natthīti na gatā. “Idhāgantvā amhākaṃ dhammaṃ kathetū”tipi kasmā pana na pahiṇiṃsūti? Therassa ābādhikattā. Atha kasmā punappunaṃ pahiṇiṃsūti? Sayameva ñatvā amhākaṃ kathetuṃ āgamissatīti. Theropi tesaṃ ajjhāsayaṃ ñatvāva agamāsīti.
Na khvāhaṃ, āvuso, rūpan ti yo hi rūpameva asmīti vadati, tena itare cattāro khandhā paccakkhātā honti. Yo aññatra rūpā vadati, tena rūpaṃ paccakkhātaṃ hoti. Vedanādīsupi eseva nayo. Therassa pana samūhato pañcasupi khandhesu asmīti adhigato, tasmā evamāha. Hotevā ti hotiyeva. Anusahagato ti sukhumo. Ūse ti chārikākhāre. Khāre ti ūsakhāre. Sammadditvā ti temetvā khādetvā.
Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – kiliṭṭhavatthaṃ viya hi puthujjanassa cittācāro, tayo khārā viya tisso anupassanā, tīhi khārehi dhotavatthaṃ viya desanāya madditvā ṭhito anāgāmino cittācāro, anusahagato ūsādigandho viya arahattamaggavajjhā kilesā, gandhakaraṇḍako viya arahattamaggañāṇaṃ gandhakaraṇḍakaṃ āgamma anusahagatānaṃ ūsagandhādīnaṃ samugghāto viya arahattamaggena sabbakilesakkhayo, gandhaparibhāvitavatthaṃ nivāsetvā chaṇadivase antaravīthiyaṃ sugandhagandhino vicaraṇaṃ viya khīṇāsavassa sīlagandhādīhi dasa disā upavāyantassa yathākāmacāro.
Ācikkhitun ti kathetuṃ. Desetun ti pakāsetuṃ. Paññāpetun ti jānāpetuṃ. Paṭṭhapetun ti patiṭṭhāpetuṃ. Vivaritun ti vivaṭaṃ kātuṃ. Vibhajitun ti suvibhattaṃ kātuṃ. Uttānīkātun ti uttānakaṃ kātuṃ. Saṭṭhimattānaṃ therānan ti te kira therena kathitakathitaṭṭhāne vipassanaṃ paṭṭhapetvā uparūpari sammasantā desanāpariyosāne arahattaṃ pāpuṇiṃsu. Theropi aññena nīhārena akathetvā vipassanāsahagatacitteneva kathesi. Tasmā sopi arahattaṃ pāpuṇi. Tena vuttaṃ – “saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato khemakassa cā”ti. Sattamaṃ.
8. Channasuttavaṇṇanā
90
Aṭṭhame āyasmā channo ti tathāgatena saddhiṃ ekadivase jāto mahābhinikkhamanadivase saddhiṃ nikkhamitvā puna aparabhāge satthu santike pabbajitvā “amhākaṃ buddho amhākaṃ dhammo”ti evaṃ makkhī ceva paḷāsī ca hutvā sabrahmacārīnaṃ pharusavācāya saṅghaṭṭanaṃ karonto thero. Avāpuraṇaṃ ādāyā ti kuñcikaṃ gahetvā. Vihārena vihāraṃ upasaṅkamitvā ti ekaṃ vihāraṃ pavisitvā tato aññaṃ, tato aññanti evaṃ tena tena vihārena taṃ taṃ vihāraṃ upasaṅkamitvā. Etadavoca ovadantu man ti kasmā evaṃ mahantena ussāhena tattha tattha gantvā etaṃ avocāti? Uppannasaṃvegatāya. Tassa hi parinibbute satthari dhammasaṅgāhakattherehi pesito āyasmā ānando kosambiṃ gantvā brahmadaṇḍaṃ adāsi. So dinne brahmadaṇḍe sañjātapariḷāho visaññībhūto patitvā puna saññaṃ labhitvā vuṭṭhāya ekassa bhikkhuno santikaṃ gato, so tena saddhiṃ kiñci na kathesi. Aññassa santikaṃ agamāsi, sopi na kathesīti evaṃ sakalavihāraṃ vicaritvā nibbinno pattacīvaraṃ ādāya bārāṇasiṃ gantvā uppannasaṃvego tattha tattha gantvā evaṃ avoca.
Sabbe saṅkhārā aniccā ti sabbe tebhūmakasaṅkhārā aniccā. Sabbe dhammā anattā ti sabbe catubhūmakadhammā anattā. Iti sabbepi te bhikkhū theraṃ ovadantā aniccalakkhaṇaṃ anattalakkhaṇanti dveva lakkhaṇāni kathetvā dukkhalakkhaṇaṃ na kathayiṃsu. Kasmā? Evaṃ kira nesaṃ ahosi – “ayaṃ bhikkhu vādī dukkhalakkhaṇe paññāpiyamāne rūpaṃ dukkhaṃ…pe… viññāṇaṃ dukkhaṃ, maggo dukkho, phalaṃ dukkhanti ‘tumhe dukkhappattā bhikkhū nāmā’ti gahaṇaṃ gaṇheyya, yathā gahaṇaṃ gahetuṃ na sakkoti, evaṃ niddosamevassa katvā kathessāmā”ti dveva lakkhaṇāni kathayiṃsu.
Paritassanā upādānaṃ uppajjatī ti paritassanā ca upādānañca uppajjati. Paccudāvattati mānasaṃ, atha ko carahi me attā ti yadi rūpādīsu ekopi anattā, atha ko nāma me attāti evaṃ paṭinivattati “mayhaṃ mānasan”ti. Ayaṃ kira thero paccaye apariggahetvā vipassanaṃ paṭṭhapesi, sāssa dubbalavipassanā attagāhaṃ pariyādātuṃ asakkuṇantī saṅkhāresu suññato upaṭṭhahantesu “ucchijjissāmi vinassissāmī”ti ucchedadiṭṭhiyā ceva paritassanāya ca paccayo ahosi. So ca attānaṃ pāpate papatantaṃ viya disvā, “paritassanā upādānaṃ uppajjati, paccudāvattati mānasaṃ, atha ko carahi me attā”ti āha. Na kho panevaṃ dhammaṃ passato hotī ti catusaccadhammaṃ passantassa evaṃ na hoti. Tāvatikā vissaṭṭhī ti tattako vissāso. Sammukhā metan ti thero tassa vacanaṃ sutvā, “kīdisā nu kho imassa dhammadesanā sappāyā”ti? Cintento tepiṭakaṃ buddhavacanaṃ vicinitvā kaccānasuttaṃ (saṃ. ni. 2.15) addasa “idaṃ āditova diṭṭhiviniveṭhanaṃ katvā majjhe buddhabalaṃ dīpetvā saṇhasukhumapaccayākāraṃ pakāsayamānaṃ gataṃ, idamassa desessāmī”ti dassento “sammukhā metan”tiādimāha. Aṭṭhamaṃ.
9-10. Rāhulasuttādivaṇṇanā
91-92
Navamadasamāni rāhulasaṃyutte (saṃ. ni. 2.188) vuttatthāneva. Kevalaṃ hetāni ayaṃ theravaggoti katvā idhāgatānīti. Navamadasamāni.
Theravaggo navamo.
10. Pupphavaggo
1. Nadīsuttavaṇṇanā
93
Pupphavaggassa paṭhame pabbateyyā ti pabbate pavattā. Ohārinī ti sote patitapatitāni tiṇapaṇṇakaṭṭhādīni heṭṭhāhārinī. Dūraṅgamā ti nikkhantaṭṭhānato paṭṭhāya catupañcayojanasatagāminī. Sīghasotā ti caṇḍasotā. Kāsā tiādīni sabbāni tiṇajātāni. Rukkhā ti eraṇḍādayo dubbalarukkhā. Te naṃ ajjholambeyyun ti te tīre jātāpi onamitvā aggehi udakaṃ phusantehi adhiolambeyyuṃ, upari lambeyyunti attho. Palujjeyyun ti samūlamattikāya saddhiṃ sīse pateyyuṃ. So tehi ajjhotthaṭo vālukamattikodakehi mukhaṃ pavisantehi mahāvināsaṃ pāpuṇeyya.
Evameva kho ti ettha sote patitapuriso viya vaṭṭasannissito bālaputhujjano daṭṭhabbo, ubhatotīre kāsādayo viya dubbalapañcakkhandhā, “ime gahitāpi maṃ tāretuṃ na sakkhissantī”ti tassa purisassa ajānitvā gahaṇaṃ viya ime khandhā “na mayhaṃ sahāyā”ti bālaputhujjanassa ajānitvā catūhi gāhehi gahaṇaṃ, gahitagahitānaṃ palujjanattā purisassa byasanappatti viya catūhi gāhehi gahitānaṃ khandhānaṃ vipariṇāme bālaputhujjanassa sokādibyasanappatti veditabbā. Paṭhamaṃ.
2. Pupphasuttavaṇṇanā
94
Dutiye vivadatī ti “aniccaṃ dukkhaṃ anattā asubhan”ti yathāsabhāvena vadantena saddhiṃ “niccaṃ sukhaṃ attā subhan”ti vadanto vivadati. Lokadhammo ti khandhapañcakaṃ. Tañhi lujjanasabhāvattā lokadhammoti vuccati. Kinti karomī ti kathaṃ karomi? Mayhañhi paṭipattikathanameva bhāro, paṭipattipūraṇaṃ pana kulaputtānaṃ bhāroti dasseti. Imasmiṃ sutte tayo lokā kathitā. “Nāhaṃ, bhikkhave, lokenā”ti ettha hi sattaloko kathito, “atthi, bhikkhave, loke lokadhammo”ti ettha saṅkhāraloko, “tathāgato loke jāto loke saṃvaḍḍho”ti ettha okāsaloko kathito. Dutiyaṃ.
3. Pheṇapiṇḍūpamasuttavaṇṇanā
95
Tatiye gaṅgāya nadiyā tīre ti ayujjhapuravāsino aparimāṇabhikkhuparivāraṃ cārikaṃ caramānaṃ tathāgataṃ attano nagaraṃ sampattaṃ disvā ekasmiṃ gaṅgāya nivattanaṭṭhāne mahāvanasaṇḍamaṇḍitappadese satthu vihāraṃ katvā adaṃsu. Bhagavā tattha viharati. Taṃ sandhāya vuttaṃ “gaṅgāya nadiyā tīre”ti. Tatra kho bhagavā bhikkhū āmantesī ti tasmiṃ vihāre vasanto bhagavā sāyanhasamayaṃ gandhakuṭito nikkhamitvā gaṅgātīre paññattavarabuddhāsane nisinno gaṅgāya nadiyā āgacchantaṃ mahantaṃ pheṇapiṇḍaṃ disvā, “mama sāsane pañcakkhandhanissitaṃ ekaṃ dhammaṃ kathessāmī”ti cintetvā parivāretvā nisinne bhikkhū āmantesi.
Mahantaṃ pheṇapiṇḍan ti uṭṭhānuṭṭhāne badarapakkappamāṇato paṭṭhāya anusotāgamanena anupubbena pavaḍḍhitvā pabbatakūṭamattaṃ jātaṃ, yattha udakasappādayo anekapāṇayo nivasanti, evarūpaṃ mahantaṃ pheṇapiṇḍaṃ. Āvaheyyā ti āhareyya. So panāyaṃ pheṇapiṇḍo uṭṭhitaṭṭhānepi bhijjati, thokaṃ gantvāpi, ekadviyojanādivasena dūraṃ gantvāpi, antarā pana abhijjantopi mahāsamuddaṃ patvā avassameva bhijjati. Nijjhāyeyyā ti olokeyya. Yoniso upaparikkheyyā ti kāraṇena upaparikkheyya. Kiñhi siyā, bhikkhave, pheṇapiṇḍe sāro ti, bhikkhave, pheṇapiṇḍamhi sāro nāma kiṃ bhaveyya? Vilīyitvā viddhaṃseyyeva.
Evameva kho ti yathā pheṇapiṇḍo nissāro, evaṃ rūpampi niccasāradhuvasāraattasāravirahena nissārameva. Yathā ca so “iminā pattaṃ vā thālakaṃ vā karissāmī”ti gahetuṃ na sakkā, gahitopi tamatthaṃ na sādheti, bhijjati eva, evaṃ rūpampi niccanti vā dhuvanti vā ahanti vā mamanti vā gahetuṃ na sakkā, gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti evaṃ pheṇapiṇḍasadisameva hoti. Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito bahūnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ, kulavasenevettha asīti kimikulāni vasanti, tadeva tesaṃ sūtigharampi vaccakuṭipi gilānasālāpi susānampi, na te aññattha gantvā gabbhavuṭṭhānādīni karonti, evampi pheṇapiṇḍasadisaṃ.
Yathā ca pheṇapiṇḍo ādito badarapakkamatto hutvā anupubbena pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭādimattaṃ hoti macchakacchapādīnaṃ vasena anekayojanasatapamāṇampi, evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, dūraṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati, evam evaṃ rūpampi kalalabhāvepi bhijjati abbudādibhāvepi, antarā pana abhijjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati, maraṇamukhe cuṇṇavicuṇṇaṃ hoti, evampi pheṇapiṇḍasadisaṃ.
Kiñhi siyā, bhikkhave, vedanāya sāro tiādīsu vedanādīnaṃ pubbuḷādīhi evaṃ sadisatā veditabbā. Yathā hi pubbuḷo asāro evaṃ vedanāpi. Yathā ca so abalo agayhūpago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ, gahitopi bhijjateva, evaṃ vedanāpi abalā agayhūpagā, na sakkā niccāti vā dhuvāti vā gahetuṃ, gahitāpi na tathā tiṭṭhati, evaṃ agayhūpagatāyapi vedanā pubbuḷasadisā. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva bhijjati ca, na ciraṭṭhitiko hoti, evaṃ vedanāpi uppajjati ceva bhijjati ca, na ciraṭṭhitikā hoti. Ekaccharakkhaṇe koṭisatasahassasaṅkhā uppajjitvā nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ, udakajallaṃ, saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi vatthuṃ ārammaṇaṃ kilesajallaṃ phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati. Evam pi vedanā pubbuḷasadisā.
Saññāpi asārakaṭṭhena marīcisadisā. Tathā agayhūpagaṭṭhena. Na hi sakkā taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Api ca yathā marīci vipphandati, sañjātūmivegā viya khāyati, evaṃ nīlasaññādibhedā saññāpi nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti “puṇṇavāpi viya puṇṇanadī viya dissatī”ti vadāpeti, evaṃ saññāpi vippalambheti, “idaṃ nīlakaṃ subhaṃ sukhaṃ niccan”ti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ saññā vippalambhanenāpi marīcisadisā.
Akukkukajātan ti anto asañjātaghanadaṇḍakaṃ. Saṅkhārāpi asārakaṭṭhena kadalikkhandhasadisā, tathā agayhūpagaṭṭhena. Yatheva hi kadalikkhandhato kiñci gahetvā na sakkā gopānasiādīnaṃ atthāya upanetuṃ, upanītampi na tathā hoti, evaṃ saṅkhārāpi na sakkā niccādivasena gahetuṃ, gahitāpi na tathā honti. Yathā ca kadalikkhandho bahupattavaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandho bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo. Aññoyeva hi bāhirāya pattavaṭṭiyā vaṇṇo, añño tato abbhantaraabbhantarānaṃ, evameva saṅkhārakkhandhepi aññadeva phassassa lakkhaṇaṃ, aññā cetanādīnaṃ, samodhānetvā pana saṅkhārakkhandhova vuccatīti evampi saṅkhārakkhandho kadalikkhandhasadiso.
Cakkhumā puriso ti maṃsacakkhunā ceva paññācakkhunā cāti dvīhi cakkhūhi cakkhumā. Maṃsacakkhumpi hissa parisuddhaṃ vaṭṭati apagatapaṭalapiḷakaṃ, paññācakkhumpi asārabhāvadassanasamatthaṃ. Viññāṇampi asārakaṭṭhena māyāsadisaṃ, tathā agayhūpagaṭṭhena. Yathā ca māyā ittarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva hi cittena puriso āgato viya gato viya ṭhito viya nisinno viya hoti. Aññadeva ca āgamanakāle cittaṃ, aññaṃ gamanakālādīsu. Evam pi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti, yaṃkiñcideva “idaṃ suvaṇṇaṃ rajataṃ muttā”ti gāhāpeti, viññāṇampi mahājanaṃ vañceti. Teneva hi cittena āgacchantaṃ viya gacchantaṃ viya ṭhitaṃ viya nisinnaṃ viya katvā gāhāpeti. Aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evam pi viññāṇaṃ māyāsadisaṃ.
Bhūripaññenā ti saṇhapaññena ceva vipulavitthatapaññena ca. Āyū ti jīvitindriyaṃ. Usmā ti kammajatejodhātu. Parabhattan ti nānāvidhānaṃ kimigaṇādīnaṃ bhattaṃ hutvā. Etādisāyaṃ santāno ti etādisī ayaṃ paveṇī matakassa yāva susānā ghaṭṭīyatīti. Māyāyaṃ bālalāpinī ti yvāyaṃ viññāṇakkhandho nāma, ayaṃ bālamahājanalapāpanikamāyā nāma. Vadhako ti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto vadhako aññamaññaghātanenapi, khandhesu sati vadho paññāyatītipi. Ekā hi pathavīdhātu bhijjamānā sesadhātuyo gahetvāva bhijjati, tathā āpodhātuādayo. Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanenettha vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyogan ti sabbaṃ dasavidhampi saṃyojanaṃ. Accutaṃ padan ti nibbānaṃ. Tatiyaṃ.
4-6. Gomayapiṇḍasuttādivaṇṇanā
96-98
Catutthe sassatisaman ti sinerumahāpathavīcandimasūriyādīhi sassatīhi samaṃ. Parittaṃ gomayapiṇḍan ti appamattakaṃ madhukapupphappamāṇaṃ gomayakhaṇḍaṃ. Kuto panānenetaṃ laddhanti. Paribhaṇḍakaraṇatthāya ābhatato gahitanti eke. Atthassa pana viññāpanatthaṃ iddhiyā abhisaṅkharitvā hatthāruḷhaṃ katanti veditabbanti. Attabhāvapaṭilābho ti paṭiladdhaattabhāvo. Na yidaṃ brahmacariyavāso paññāyethā ti ayaṃ maggabrahmacariyavāso nāma na paññāyeyya. Maggo hi tebhūmakasaṅkhāre vivaṭṭento uppajjati. Yadi ca ettako attabhāvo nicco bhaveyya, maggo uppajjitvāpi saṅkhāravaṭṭaṃ vivaṭṭetuṃ na sakkuṇeyyāti brahmacariyavāso na paññāyetha.
Idāni sace koci saṅkhāro nicco bhaveyya, mayā mahāsudassanarājakāle anubhūtā sampatti niccā bhaveyya, sāpi ca aniccāti taṃ dassetuṃ bhūtapubbāhaṃ bhikkhu rājā ahosin tiādimāha. Tattha kusāvatīrājadhānippamukhānī ti kusāvatīrājadhānī tesaṃ nagarānaṃ pamukhā, sabbaseṭṭhāti attho. Sāramayānī ti rattacandanasāramayāni. Upadhānaṃ pana sabbesaṃ suttamayameva. Goṇakatthatānī ti caturaṅgulādhikalomena kāḷakojavena atthatāni, yaṃ mahāpiṭṭhiyakojavoti vadanti. Paṭakatthatānī ti ubhatolomena uṇṇāmayena setakambalena atthatāni. Paṭalikatthatānī ti ghanapupphena uṇṇāmayaattharaṇena atthatāni. Kadalimigapavarapaccattharaṇānī ti kadalimigacammamayena uttamapaccattharaṇena atthatāni. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchadānī ti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānī ti sīsūpadhānañca pādūpadhānañcāti pallaṅkānaṃ ubhatolohitakūpadhānāni. Vejayantarathappamukhānī ti ettha vejayanto nāma tassa rañño ratho, yassa cakkānaṃ indanīlamaṇimayā nābhi, sattaratanamayā arā, pavāḷamayā nemi, rajatamayo akkho, indanīlamaṇimayaṃ upakkharaṃ, rajatamayaṃ kubbaraṃ. So tesaṃ rathānaṃ pamukho aggo. Dukūlasandānānī ti dukūlasantharāni. Kaṃsūpadhāraṇānī ti rajatamayadohabhājanāni. Vatthakoṭisahassānī ti yathārucitaṃ paribhuñjissatīti nhatvā ṭhitakāle upanītavatthāneva sandhāyetaṃ vuttaṃ. Bhattābhihāro ti abhiharitabbabhattaṃ.
Yamahaṃ tena samayena ajjhāvasāmī ti yattha vasāmi, taṃ ekaññeva nagaraṃ hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgārādīsupi eseva nayo. Pallaṅkādīsu ekaṃ yeva sayaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsu ekāva paccupaṭṭhāti, sesā parivāramattā honti. Velāmikā ti khattiyassa vā brāhmaṇiyā, brāhmaṇassa vā khattiyāniyā kucchismiṃ jātā. Paridahāmī ti ekaṃ yeva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ hontīti dasseti. Bhuñjāmī ti paramappamāṇena nāḷikodanamattaṃ bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.
Iti imaṃ mahāsudassanakāle sampattiṃ dassetvā idāni tassā aniccataṃ dassento iti kho bhikkhū tiādimāha. Tattha vipariṇatā ti pakatijahanena nibbutapadīpo viya apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho bhikkhu saṅkhārā ti evaṃ hutvāabhāvaṭṭhena aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evam evaṃ nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Evaṃ addhuvā ti evaṃ udakapubbuḷādayo viya dhuvabhāvarahitā. Evaṃ anassāsikā ti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Iti imasmiṃ sutte aniccalakkhaṇaṃ kathitaṃ. Pañcame sabbaṃ vuttanayameva. Chaṭṭhaṃ tathā bujjhanakassa ajjhāsayena vuttaṃ. Catutthādīni.
7. Gaddulabaddhasuttavaṇṇanā
99
Sattame yaṃ mahāsamuddo ti yasmiṃ samaye pañcame sūriye uṭṭhite mahāsamuddo ussussati. Dukkhassa antakiriyan ti cattāri saccāni appaṭivijjhitvā avijjāya nivutānaṃyeva sataṃ vaṭṭadukkhassa antakiriyaṃ paricchedaṃ na vadāmi. Sā gaddulabaddho ti gaddulena baddhasunakho. Khīle ti pathaviyaṃ ākoṭite mahākhīle. Thambhe ti nikhaṇitvā ṭhapite thambhe. Evameva kho ti ettha sunakho viya vaṭṭanissito bālo, gaddulo viya diṭṭhi, thambho viya sakkāyo, gaddularajjuyā thambhe upanibaddhasunakhassa thambhānuparivattanaṃ viya diṭṭhitaṇhāya sakkāye baddhassa puthujjanassa sakkāyānuparivattanaṃ veditabbaṃ. Sattamaṃ.
8. Dutiyagaddulabaddhasuttavaṇṇanā
100
Aṭṭhame tasmā ti yasmā diṭṭhigaddulanissitāya taṇhārajjuyā sakkāyathambhe upanibaddho vaṭṭanissito bālaputhujjano sabbiriyāpathesu khandhapañcakaṃ nissāyeva pavattati, yasmā vā dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohena, tasmā. Cittasaṃkilesā ti sunhātāpi hi sattā cittasaṃkileseneva saṃkilissanti, malaggahitasarīrāpi cittassa vodānattā visujjhanti. Tenāhu porāṇā –
“Rūpamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;
Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.
“Cittamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;
Citte suddhe visujjhanti, iti vuttaṃ mahesinā”ti.
Caraṇaṃ nāma cittan ti vicaraṇacittaṃ. Saṅkhā nāma brāhmaṇapāsaṇḍikā honti, te paṭakoṭṭhakaṃ katvā tattha nānappakārā sugatiduggativasena sampattivipattiyo lekhāpetvā, “imaṃ kammaṃ katvā idaṃ paṭilabhati, idaṃ katvā idan”ti dassentā taṃ cittaṃ gahetvā vicaranti. Citteneva cittitan ti cittakārena cintetvā katattā cittena cintitaṃ nāma. Cittaññeva cittataran ti tassa cittassa upāyapariyesanacittaṃ tatopi cittataraṃ. Tiracchānagatā pāṇā citteneva cittitā ti kammacitteneva cittitā. Taṃ pana kammacittaṃ ime vaṭṭakatittirādayo “evaṃ cittā bhavissāmā”ti āyūhantā nāma natthi. Kammaṃ pana yoniṃ upaneti, yonimūlako tesaṃ cittabhāvo. Yoniupagatā hi sattā taṃtaṃyonikehi sadisacittāva honti. Iti yonisiddho cittabhāvo, kammasiddhā yonīti veditabbā.
Api ca cittaṃ nāmetaṃ sahajātaṃ sahajātadhammacittatāya bhūmicittatāya vatthucittatāya dvāracittatāya ārammaṇacittatāya kammanānattamūlakānaṃ liṅganānattasaññānānattavohāranānattādīnaṃ anekavidhānaṃ cittānaṃ nipphādanatāyapi tiracchānagatacittato cittatarameva veditabbaṃ.
Rajako ti vatthesu raṅgena rūpasamuṭṭhāpanako. So pana acheko amanāpaṃ rūpaṃ karoti, cheko manāpaṃ dassanīyaṃ, evameva puthujjano akusalacittena vā ñāṇavippayuttakusalena vā cakkhusampadādivirahitaṃ virūpaṃ samuṭṭhāpeti, ñāṇasampayuttakusalena cakkhusampadādisampannaṃ abhirūpaṃ. Aṭṭhamaṃ.
9. Vāsijaṭasuttavaṇṇanā
101
Navame seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānī ti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhaupamā atthassa asādhikā, itarā sādhikāti. Sukkapakkhaupamāya evaṃ attho veditabbo – seyyathā ti opammatthe nipāto, apī ti sambhāvanatthe. Ubhayenāpi seyyathā nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dasa vā dvādasa vā ti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana evaṃ vuttaṃ. Evañhi loke siliṭṭhavacanaṃ hoti. Tānassū ti tāni assu, tāni bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānī ti tāya ca janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānī ti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni usmīkatāni. Sammā paribhāvitānī ti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyā ti tassā kukkuṭiyā iminā tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā upajjeyya. Atha kho bhabbāva te ti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti, yo nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi pariṇāmaṃ gacchanti, kapālassa tanuttā bahi āloko anto paññāyati, tasmā “ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī”ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakkhettaṃ upasobhayamānā vicaranti.
Evameva kho ti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsanditvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvānuyogaṃ anuyuttakālo, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanānuyogamanuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni, tassā tividhakiriyākaraṇena allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya tassa bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ pādanakhasikhamukhatuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasanna sūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattapattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –
“Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;
Santimaggameva brūhaya, nibbānaṃ sugatena desitan”ti. (dha. pa. 285) –
Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.
Palagaṇḍassā ti vaḍḍhakissa. So hi olambakasaṅkhātaṃ palaṃ dhāretvā dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti vuccati. Vāsijaṭe ti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ vata me ajja āsavānaṃ khīṇan ti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yoniso manasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana tesaṃ “ettakaṃ ajja khīṇaṃ, ettakaṃ hiyyo”ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanāyānisaṃso dīpito. Hemantikenā ti hemantasamayena. Paṭippassambhantī ti thirabhāvena parihāyanti.
Evameva kho ti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyādānaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddodakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhi ceva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuccakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāñāṇena taṇhāsnehasaṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapena ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya ekadivasaṃ utusappāyādīni laddhā vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ, meghavuṭṭhiudakena nāvāya bandhe pūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo, pūtibandhanāvāya kañci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādiṇṇakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā. Navamaṃ.
10. Aniccasaññāsuttavaṇṇanā
102
Dasame aniccasaññā ti aniccaṃ aniccanti bhāventassa uppannasaññā. Pariyādiyatī ti khepayati. Sabbaṃ asmimānan ti navavidhaṃ asmimānaṃ. Mūlasantānakānī ti santānetvā ṭhitamūlāni. Mahānaṅgalaṃ viya hi aniccasaññā, khuddānukhuddakāni mūlasantānakāni viya kilesā, yathā kassako kasanto naṅgalena tāni padāleti, evaṃ yogī aniccasaññaṃ bhāvento aniccasaññāñāṇena kilese padāletīti idamettha opammasaṃsandanaṃ.
Odhunātī ti heṭṭhā dhunāti. Niddhunātī ti papphoṭeti. Nicchoṭetī ti papphoṭetvā chaḍḍeti. Idhāpi pabbajāni viya kilesā, lāyanaṃ nicchoṭanaṃ viya aniccasaññāñāṇanti iminā atthena upamā saṃsandetabbā.
Vaṇṭacchinnāyā ti tiṇhena khurappena vaṇṭacchinnāya. Tadanvayāni bhavantī ti taṃ ambapiṇḍiṃ anugacchanti, tassā patamānāya ambāni bhūmiyaṃ patanti. Idhāpi ambapiṇḍi viya kilesā, tiṇhakhurappo viya aniccasaññā, yathā khurappena chinnāya ambapiṇḍiyā sabbāni ambāni bhūmiyaṃ patanti, evaṃ aniccasaññāñāṇena kilesānaṃ mūlabhūtāya avijjāya chinnāya sabbakilesā samugghātaṃ gacchantīti, idaṃ opammasaṃsandanaṃ.
Kūṭaṅgamā ti kūṭaṃ gacchanti. Kūṭaninnā ti kūṭaṃ pavisanabhāvena kūṭe ninnā. Kūṭasamosaraṇā ti kūṭe samosaritvā ṭhitā. Idhāpi kūṭaṃ viya aniccasaññā, gopānasiyo viya catubhūmakakusaladhammā, yathā sabbagopānasīnaṃ kūṭaṃ aggaṃ, evaṃ kusaladhammānaṃ aniccasaññā aggā. Nanu ca aniccasaññā lokiyā, sā lokiyakusalānaṃ tāva aggaṃ hotu, lokuttarānaṃ kathaṃ agganti? Tesampi paṭilābhakaraṇatthena agganti veditabbā. Iminā upāyena sabbāsu upamāsu opammasaṃsandanaṃ veditabbaṃ. Purimāhi pan’ettha tīhi aniccasaññāya kiccaṃ, pacchimāhi balanti. Dasamaṃ.
Pupphavaggo dasamo.
Majjhimapaṇṇāsako samatto.
11. Antavaggo
1. Antasuttavaṇṇanā
103
Antavaggassa paṭhame antā ti koṭṭhāsā. Idaṃ suttaṃ catusaccavasena pañcakkhandhe yojetvā anto ti vacanena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Paṭhamaṃ.
2-3. Dukkhasuttādivaṇṇanā
104-105
Dutiyampi pañcakkhandhe catusaccavasena yojetvā dukkhan ti bujjhanakānaṃ ajjhāsayena kathitaṃ. Tatiyampi tatheva sakkāyo ti bujjhanakānaṃ ajjhāsayena kathitaṃ. Dutiyatatiyāni.
4. Pariññeyyasuttavaṇṇanā
106
Catutthe pariññeyye ti parijānitabbe samatikkamitabbe. Pariññan ti samatikkamaṃ. Pariññātāvin ti tāya pariññāya parijānitvā samatikkamitvā ṭhitaṃ. Rāgakkhayo tiādīhi nibbānaṃ dassitaṃ. Catutthaṃ.
5-10. Samaṇasuttādivaṇṇanā
107-112
Pañcamādīsu catūsu cattāri saccāni kathitāni. Navamadasamesu kilesappahānanti. Pañcamādīni.
Antavaggo ekādasamo.
12. Dhammakathikavaggo
1-2. Avijjāsuttādivaṇṇanā
113-114
Dhammakathikavaggassa paṭhame ettāvatā ca avijjāgato hotī ti yāvatā imāya catūsu saccesu aññāṇabhūtāya avijjāya samannāgato, ettāvatā avijjāgato hotīti attho. Dutiyepi eseva nayo. Paṭhamadutiyāni.
3. Dhammakathikasuttavaṇṇanā
115
Tatiye paṭhamena dhammakathiko, dutiyena sekhabhūmi, tatiyena asekhabhūmīti evaṃ dhammakathikaṃ pucchitena visesetvā dve bhūmiyo kathitā. Tatiyaṃ.
4. Dutiyadhammakathikasuttavaṇṇanā
116
Catutthe tissannampi pucchānaṃ tīṇi vissajjanāni kathitāni. Catutthaṃ.
5-9. Bandhanasuttādivaṇṇanā
117-121
Pañcame atīradassī ti tīraṃ vuccati vaṭṭaṃ, taṃ na passati. Apāradassī ti pāraṃ vuccati nibbānaṃ, taṃ na passati. Baddho ti kilesabandhanena baddho hutvā jīyati ca mīyati ca asmā lokā paraṃ lokaṃ gacchatīti. Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti. Chaṭṭhādīni uttānatthāneva. Pañcamādīni.
10. Sīlavantasuttavaṇṇanā
122
Dasame aniccato tiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato, ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, tesaṃ tesaṃ gaṇḍānaṃ paccayabhāvena vā khaṇanaṭṭhena vā sallato dukkhaṭṭhena aghato, visabhāgamahābhūtasamuṭṭhānaābādhapaccayaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, sattasuññataṭṭhena suññato, attābhāvena anattato. Evamettha “aniccato palokato”ti dvīhi padehi aniccamanasikāro, “suññato anattato”ti dvīhi anattamanasikāro, sesehi dukkhamanasikāro vuttoti veditabbo. Sesamettha uttānameva. Dasamaṃ.
11. Sutavantasuttavaṇṇanā
123
Tathā ekādasame. Dasamasmiñhi “sīlavatā”ti catupārisuddhisīlaṃ vuttaṃ, idha sutavatā ti kammaṭṭhānasutaṃ idameva nānākaraṇaṃ. Ekādasamaṃ.
12-13. Kappasuttādivaṇṇanā
124-125
Dvādasamaterasamāni rāhulovādasadisānevāti. Dvādasamaterasamāni.
Dhammakathikavaggo dvādasamo.
13. Avijjāvaggo
1-10. Samudayadhammasuttādivaṇṇanā
126-135
Avijjāvaggo uttānatthova. Imasmiñhi vagge sabbasuttesu catusaccameva kathitaṃ.
Avijjāvaggo terasamo.
14. Kukkuḷavaggo
1-13. Kukkuḷasuttādivaṇṇanā
136-149
Kukkuḷavaggassa paṭhame kukkuḷan ti santattaṃ ādittaṃ chārikarāsiṃ viya mahāpariḷāhaṃ. Imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ, sesesu aniccalakkhaṇādīni. Sabbāni cetāni pāṭiyekkaṃ puggalajjhāsayena kathitānīti.
Kukkuḷavaggo cuddasamo.
15. Diṭṭhivaggo
1-9. Ajjhattasuttādivaṇṇanā
150-158
Diṭṭhivaggassa paṭhame kiṃ upādāyā ti kiṃ paṭicca. Dutiye kiṃ abhinivissā ti kiṃ abhinivisitvā, paccayaṃ katvāti attho. Tatiyādīsu diṭṭhī tiādīni puggalajjhāsayena vuttāni. Paṭhamādīni.
10. Ānandasuttavaṇṇanā
159
Dasame upasaṅkamī ti aññe bhikkhū pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjitvā ghaṭetvā arahattaṃ patvā satthu santike aññaṃ byākaronte disvā “ahampi pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjanto ghaṭento, arahattaṃ patvā aññaṃ byākarissāmī”ti cintetvā upasaṅkami. Satthā pana attano dharamānakāle therassa uparimaggattayavajjhānaṃ kilesānaṃ pahānaṃ apassantopi “imassa cittaṃ gaṇhissāmī”ti kathesi. Tassāpi ekaṃ dve vāre manasi katvāva buddhupaṭṭhānavelā jātāti gantabbaṃ hoti. Itissa cittaṃ sampahaṃsamāno vimuttiparipācanīyadhammova so kammaṭṭhānānuyogo jātoti. Dasamaṃ.
Diṭṭhivaggo pannarasamo.
Uparipaṇṇāsako samatto.
Khandhasaṃyuttavaṇṇanā niṭṭhitā.