Rādhasaṃyuttaṃ


1. Paṭhamavaggo

1. Mārasuttavaṇṇanā

160

Rādhasaṃyuttassa paṭhame māro vā assā ti maraṇaṃ vā bhaveyya. Māretā vā ti māretabbo vā. Yo vā pana mīyatī ti yo vā pana marati. Nibbidatthan ti nibbidāñāṇatthaṃ. Nibbānatthā ti phalavimutti nāmesā anupādānibbānatthāti attho. Accayāsī ti atikkantosi. Nibbānogadhan ti nibbāne patiṭṭhitaṃ. Idaṃ maggabrahmacariyaṃ nāma nibbānabbhantare vussati, na nibbānaṃ atikkamitvāti attho. Nibbānapariyosānan ti nibbānaṃ assa pariyosānaṃ, nipphatti niṭṭhāti attho. Paṭhamaṃ.

2-10. Sattasuttādivaṇṇanā

161-169

Dutiye satto satto ti laggapucchā. Tatra satto tatra visatto ti tatra laggo tatra vilaggo. Paṃsvāgārakehī ti paṃsugharakehi. Keḷāyantī ti kīḷanti. Dhanāyantī ti dhanaṃ viya maññanti. Mamāyantī ti “mama idaṃ, mama idan”ti mamattaṃ karonti, aññassa phusitumpi na denti. Vikīḷaniyaṃ karontī ti “niṭṭhitā kīḷā”ti te bhindamānā kīḷāvigamaṃ karonti. Tatiye bhavanettī ti bhavarajju. Catutthaṃ uttānameva. Pañcamādīsu catūsu cattāri saccāni kathitāni, dvīsu kilesappahānanti. Dutiyādīni.

Paṭhamo vaggo.

2. Dutiyavaggo

1-12. Mārasuttādivaṇṇanā

170-181

Dutiyavaggassa paṭhame māro, māro ti maraṇaṃ pucchati. Yasmā pana rūpādivinimuttaṃ maraṇaṃ nāma natthi, tenassa bhagavā rūpaṃ kho, rādha, māro tiādimāha. Dutiye māradhammo ti maraṇadhammo. Etenupāyena sabbattha attho veditabboti.

Dutiyo vaggo.

3-4. Āyācanavaggādi

1-11. Mārādisuttaekādasakavaṇṇanā

182-205

Tato paraṃ uttānatthameva. Ayañ hi rādhatthero paṭibhāniyatthero nāma. Tathāgatassa imaṃ theraṃ disvā sukhumaṃ kāraṇaṃ upaṭṭhāti. Tenassa bhagavā nānānayehi dhammaṃ deseti. Evaṃ imasmiṃ rādhasaṃyutte ādito dve vaggā pucchāvasena desitā, tatiyo āyācanena, catuttho upanisinnakakathāvasena. Sakalampi panetaṃ rādhasaṃyuttaṃ therassa vimuttiparipācanīyadhammavaseneva gahitanti veditabbaṃ.

Rādhasaṃyuttavaṇṇanā niṭṭhitā.