Okkantasaṃyuttaṃ
1-10. Cakkhusuttādivaṇṇanā
302-311
Okkantasaṃyutte adhimuccatī ti saddhādhimokkhaṃ paṭilabhati. Okkanto sammattaniyāman ti paviṭṭho ariyamaggaṃ. Abhabbo ca tāva kālaṃ kātun ti iminā uppanne magge phalassa anantarāyataṃ dīpeti. Uppannasmiñhi magge phalassa antarāyakaraṇaṃ nāma natthi. Tenevāha – “ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī”ti (pu. pa. 17). Mattaso nijjhānaṃ khamantī ti pamāṇato olokanaṃ khamanti. Sesaṃ sabbattha uttānamevāti.
Okkantasaṃyuttavaṇṇanā niṭṭhitā.