Sāriputtasaṃyuttaṃ
1-9. Vivekajasuttādivaṇṇanā
332-340
Sāriputtasaṃyuttassa paṭhame na evaṃ hotī ti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni.
10. Sucimukhīsuttavaṇṇanā
341
Dasame sucimukhī ti evaṃnāmikā. Upasaṅkamī ti theraṃ abhirūpaṃ dassanīyaṃ suvaṇṇavaṇṇaṃ samantapāsādikaṃ disvā “iminā saddhiṃ parihāsaṃ karissāmī”ti upasaṅkami. Atha therena tasmiṃ vacane paṭikkhitte “idānissa vādaṃ āropessāmī”ti maññamānā tena hi, samaṇa, ubbhamukho bhuñjasī ti āha. Disāmukho ti catuddisāmukho, catasso disā olokentoti attho. Vidisāmukho ti catasso vidisā olokento.
Vatthuvijjātiracchānavijjāyā ti vatthuvijjāsaṅkhātāya tiracchānavijjāya. Vatthuvijjā nāma lābuvatthu-kumbhaṇḍavatthu-mūlakavatthu-ādīnaṃ vatthūnaṃ phalasampattikāraṇakālajānanupāyo. Micchājīvena jīvikaṃ kappentī ti teneva vatthuvijjātiracchānavijjāsaṅkhātena micchājīvena jīvikaṃ kappenti, tesaṃ vatthūnaṃ sampādanena pasannehi manussehi dinne paccaye paribhuñjantā jīvantīti attho. Adhomukhā ti vatthuṃ oloketvā bhuñjamānavasena adhomukhā bhuñjanti nāma. Evaṃ sabbattha yojanā kātabbā. Api cettha nakkhattavijjā ti “ajja imaṃ nakkhattaṃ iminā nakkhattena gantabbaṃ, iminā idañcidañca kātabban”ti evaṃ jānanavijjā. Dūteyyan ti dūtakammaṃ, tesaṃ tesaṃ sāsanaṃ gahetvā tattha tattha gamanaṃ. Pahiṇagamanan ti ekagāmasmiṃyeva ekakulassa sāsanena aññakulaṃ upasaṅkamanaṃ. Aṅgavijjā ti itthilakkhaṇapurisalakkhaṇavasena aṅgasampattiṃ ñatvā “tāya aṅgasampattiyā idaṃ nāma labbhatī”ti evaṃ jānanavijjā. Vidisāmukhā ti aṅgavijjā hi taṃ taṃ sarīrakoṭṭhāsaṃ ārabbha pavattattā vidisāya pavattā nāma, tasmā tāya vijjāya jīvikaṃ kappetvā bhuñjantā vidisāmukhā bhuñjanti nāma. Evamārocesī ti “dhammikaṃ samaṇā”tiādīni vadamānā sāsanassa niyyānikaṃ guṇaṃ kathesi. Tañca paribbājikāya kathaṃ sutvā pañcamattāni kulasatāni sāsane otariṃsūti.
Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.