Nāgasaṃyuttaṃ
1. Suddhikasuttavaṇṇanā
342
Nāgasaṃyutte aṇḍajā ti aṇḍe jātā. Jalābujā ti vatthikose jātā. Saṃsedajā ti saṃsede jātā. Opapātikā ti upapatitvā viya jātā. Idañca pana suttaṃ aṭṭhuppattiyā vuttaṃ. Bhikkhūnañhi “kati nu kho nāgayoniyo”ti kathā udapādi. Atha bhagavā puggalānaṃ nāgayonīhi uddharaṇatthaṃ nāgayoniyo āvikaronto imaṃ suttamāha.
2-50. Paṇītatarasuttādivaṇṇanā
343-391
Dutiyādīsu vossaṭṭhakāyā ti ahituṇḍikaparibuddhaṃ agaṇetvā vissaṭṭhakāyā. Dvayakārino ti duvidhakārino, kusalākusalakārinoti attho. Sacajja mayan ti sace ajja mayaṃ. Sahabyataṃ upapajjatī ti sahabhāvaṃ āpajjati. Tatrassa akusalaṃ upapattiyā paccayo hoti, kusalaṃ upapannānaṃ sampattiyā. Annan ti khādanīyabhojanīyaṃ. Pānan ti yaṃkiñci pānakaṃ. Vatthan ti nivāsanapārupanaṃ. Yānan ti chattupāhanaṃ ādiṃ katvā yaṃkiñci gamanapaccayaṃ. Mālan ti yaṃkiñci sumanamālādipupphaṃ. Gandhan ti yaṃkiñci candanādigandhaṃ. Vilepanan ti yaṃkiñci chavirāgakaraṇaṃ. Seyyāvasathapadīpeyyan ti mañcapīṭhādiseyyaṃ ekabhūmikādiāvasathaṃ vaṭṭitelādipadīpūpakaraṇañca detīti attho. Tesañhi dīghāyukatāya ca vaṇṇavantatāya ca sukhabahulatāya ca patthanaṃ katvā imaṃ dasavidhaṃ dānavatthuṃ datvā taṃ sampattiṃ anubhavituṃ tattha nibbattanti. Sesaṃ sabbattha uttānamevāti.
Nāgasaṃyuttavaṇṇanā niṭṭhitā.