Gandhabbakāyasaṃyuttavaṇṇanā


438-549

Gandhabbakāyasaṃyutte mūlagandhe adhivatthā ti yassa rukkhassa mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ upakappati. Sesapadesupi eseva nayo. Gandhagandhe ti mūlādigandhānaṃ gandhe. Yassa hi rukkhassa sabbesampi mūlādīnaṃ gandho atthi, so idha gandho nāma. Tassa gandhassa gandhe, tasmiṃ adhivatthā. Idha mūlādīni sabbāni tesaṃyeva upakappanti. So dātā hoti mūlagandhānan ti so kāḷānusārikādīnaṃ mūlagandhānaṃ dātā hoti. Evaṃ sabbapadesu attho veditabbo. Evañhi sarikkhadānampi datvā patthanaṃ ṭhapenti, asarikkhadānampi. Taṃ dassetuṃ so annaṃ detī tiādi dasavidhaṃ dānavatthu vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.