Valāhakasaṃyuttavaṇṇanā


550-606

Valāhakasaṃyutte valāhakakāyikā ti valāhakanāmake devakāye uppannā ākāsacārikadevā. Sītavalāhakā ti sītakaraṇavalāhakā. Sesapadesupi eseva nayo. Cetopaṇidhimanvāyā ti cittaṭṭhapanaṃ āgamma. Sītaṃ hotī ti yaṃ vassāne vā hemante vā sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ, gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattaṃ sītaṃ nāma. Uṇhaṃ hotī ti yaṃ gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana uṇhepi atiuṇhaṃ, sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattaṃ uṇhaṃ nāma. Abbhaṃ hotī ti abbhamaṇḍapo hoti. Idhāpi yaṃ vassāne ca sisire ca abbhaṃ uppajjati, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana abbheyeva atiabbhaṃ, sattasattāhampi candasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ devatānubhāvena uppannaṃ abbhaṃ nāma. Vāto hotī ti yo tasmiṃ tasmiṃ utumhi uttaradakkhiṇādipakativāto hoti, ayaṃ utusamuṭṭhānova. Yopi pana rukkhakkhandhādipadālano ativāto nāma atthi, ayañceva, yo ca aññopi akālavāto, ayaṃ devatānubhāvanibbatto nāma. Devo vassatī ti yaṃ vassike cattāro māse vassaṃ, taṃ utusamuṭṭhānameva. Yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu vassaṃ, taṃ devatānubhāvanibbattaṃ nāma.

Tatridaṃ vatthu – eko kira vassavalāhakadevaputto talakūṭakavāsi khīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero “kosi tvan”ti pucchi. “Ahaṃ, bhante, vassavalāhakadevaputto”ti. “Tumhākaṃ kira cittena devo vassatī”ti? “Āma, bhante”ti. “Passitukāmā mayan”ti. “Temissatha, bhante”ti. “Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmā”ti? “Bhante, amhākaṃcittena devo vassati, tumhe paṇṇasālaṃ pavisathā”ti. “Sādhu devaputtā”ti so pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi. Samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero addhatinto paṇṇasālaṃ paviṭṭhoti. Api ca devo nāmesa aṭṭhahi kāraṇehi vassati nāgānubhāvena supaṇṇānubhāvena devatānubhāvena saccakiriyāya utusamuṭṭhānena mārāvaṭṭanena iddhibalena vināsameghenāti.

Valāhakasaṃyuttavaṇṇanā niṭṭhitā.