Jhānasaṃyuttaṃ
1. Samādhimūlakasamāpattisuttavaṇṇanā
662
Jhānasaṃyuttassa paṭhame samādhikusalo ti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusalo ti cittaṃ hāsetvā kallaṃ katvā jhānaṃ samāpajjituṃ na sakkoti. Iminā nayena sesapadānipi veditabbāni.
2-55. Samādhimūlakaṭhitisuttādivaṇṇanā
663-716
Dutiyādīsu na samādhismiṃ ṭhitikusalo ti jhānaṃ ṭhapetuṃ akusalo, sattaṭṭhaaccharāmattaṃ jhānaṃ ṭhapetuṃ na sakkoti. Na samādhismiṃ vuṭṭhānakusalo ti jhānato vuṭṭhātuṃ akusalo, yathāparicchedena vuṭṭhātuṃ na sakkoti. Na samādhismiṃ kallitakusalo ti cittaṃ hāsetvā kallaṃ kātuṃ akusalo. Na samādhismiṃ ārammaṇakusalo ti kasiṇārammaṇesu akusalo. Na samādhismiṃ gocarakusalo ti kammaṭṭhānagocare ceva bhikkhācāragocare ca akusalo. Na samādhismiṃ abhinīhārakusalo ti kammaṭṭhānaṃ abhinīharituṃ akusalo. Na samādhismiṃ sakkaccakārī ti jhānaṃ appetuṃ sakkaccakārī na hoti. Na samādhismiṃ sātaccakārī ti jhānappanāya satatakārī na hoti, kadācideva karoti. Na samādhismiṃ sappāyakārī ti samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti. Tato paraṃ samāpattiādīhi padehi yojetvā catukkā vuttā. Tesaṃ attho vuttanayen’eva veditabbo. Sakalaṃ pan’ettha jhānasaṃyuttaṃ lokiyajjhānavaseneva kathitanti.
Jhānasaṃyuttavaṇṇanā niṭṭhitā.
Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Khandhavaggavaṇṇanā niṭṭhitā.