Saḷāyatanasaṃyuttaṃ
Saḷāyatanavagga-aṭṭhakathā
1. Aniccavaggo
1. Ajjhattāniccasuttavaṇṇanā
1
Saḷāyatanavaggassa paṭhame cakkhun ti dve cakkhūni – ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu, paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ – “buddhacakkhunā lokaṃ volokento”ti (mahāva. 9; ma. ni. 1.283; 2.338) āgataṃ. Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ – “virajaṃ vītamalaṃ dhammacakkhuṃ udapādī”ti (mahāva. 16; ma. ni. 2.395) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ – “pāsādamāruyha samantacakkhū”ti (mahāva. 8; ma. ni. 1.282; 2.338) āgataṃ. Dibbacakkhu nāma ālokapharaṇena uppannaṃ ñāṇaṃ, yaṃ – “dibbena cakkhunā visuddhenā”ti (pārā. 13; ma. ni. 2.341) āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ – “cakkhuṃ udapādī”ti (sa. ni. 5.1081; mahāva. 15) āgataṃ.
Maṃsacakkhupi duvidhaṃ – sasambhāracakkhu, pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā tāva cattāroti cattārīsa sambhārā honti. Idaṃ sasambhāracakkhu nāma. Yaṃ pan’ettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge vuttāva.
Tattha yad idaṃ pasādacakkhu, taṃ gahetvā bhagavā – cakkhuṃ, bhikkhave, aniccan tiādimāha. Tattha – “catūhi kāraṇehi aniccaṃ udayabbayavantatāyā”tiādinā nayena vitthārakathā heṭṭhā pakāsitāyeva. Sotampi pasādasotameva adhippetaṃ, tathā ghānajivhākāyā. Mano ti tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.
2-3. Ajjhattadukkhasuttādivaṇṇanā
2-3
Dutiyaṃ dve lakkhaṇāni, tatiyaṃ ekalakkhaṇaṃ dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ. Sesāni pana tehi sallakkhitāni vā ettakeneva vā sallakkhessantīti.
4-6. Bāhirāniccasuttādivaṇṇanā
4-6
Catutthe rūpagandharasaphoṭṭhabbā catusamuṭṭhānā, saddo dvisamuṭṭhāno, dhammā ti tebhūmakadhammārammaṇaṃ. Idampi bāhiresu chasu āyatanesu tilakkhaṇaṃ dassetvā kathite bujjhanakānaṃ vasena vuttaṃ. Pañcame chaṭṭhe ca dutiyatatiyesu vuttasadisova nayo.
7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā
7-12
Sattamādīni atītānāgatesu cakkhādīsu aniccalakkhaṇādīni sallakkhetvā paccuppannesu balavagāhena kilamantānaṃ vasena vuttāni. Sesaṃ sabbattha heṭṭhā vuttanayamevāti.
Aniccavaggo paṭhamo.
2. Yamakavaggo
1-4. Paṭhamapubbesambodhasuttādivaṇṇanā
13-16
Yamakavaggassa paṭhamadutiyesu ajjhattikānan ti ajjhattajjhattavasena ajjhattikānaṃ. So pana nesaṃ ajjhattikabhāvo chandarāgassa adhimattabalavatāya veditabbo. Manussānañhi antogharaṃ viya cha ajjhattikāyatanāni, gharūpacāraṃ viya cha bāhirāyatanāni. Yathā nesaṃ puttadāradhanadhaññapuṇṇe antoghare chandarāgo adhimattabalavā hoti, tattha kassaci pavisituṃ na denti, appamattena bhājanasaddamattenāpi “kiṃ etan”ti? Vattāro bhavanti. Evamevaṃ chasu ajjhattikesu āyatanesu adhimattabalavachandarāgoti. Iti imāya chandarāgabalavatāya tāni “ajjhattikānī”ti vuttāni. Gharūpacāre pana no tathā balavā hoti, tattha carante manussepi catuppadānipi na sahasā nivārenti. Kiñcāpi na nivārenti, anicchantā pana pasupacchimattampi gahituṃ na denti. Iti nesaṃ tattha na adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā tāni “bāhirānī”ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu.
5-6. Paṭhamanoceassādasuttādivaṇṇanā
17-18
Pañcame nissaṭā ti nikkhantā. Visaññuttā ti nosaṃyuttā. Vippamuttā ti no adhimuttā vimariyādīkatena cetasā ti nimmariyādīkatena cetasā. Yañhi kilesajātaṃ vā vaṭṭaṃ vā appahīnaṃ hoti, tena sekhānaṃ cittaṃ samariyādīkataṃ nāma. Yaṃ pahīnaṃ, tena vimariyādīkataṃ. Idha pana sabbaso kilesānañceva vaṭṭassa ca pahīnattā vimariyādīkatena kilesavaṭṭamariyādaṃ atikkantena cittena vihariṃsūti attho. Chaṭṭhepi eseva nayo. Chasupi panetesu suttesu catusaccameva kathitanti veditabbaṃ.
7-10. Paṭhamābhinandasuttādivaṇṇanā
19-22
Sattamādīsu catūsu vaṭṭavivaṭṭameva kathitaṃ. Anupubbakathā pana nesaṃ heṭṭhā vuttanayen’eva veditabbāti.
Yamakavaggo dutiyo.
3. Sabbavaggo
1. Sabbasuttavaṇṇanā
23
Sabbavaggassa paṭhame sabbaṃ vo, bhikkhave ti sabbaṃ nāma catubbidhaṃ – sabbasabbaṃ, āyatanasabbaṃ, sakkāyasabbaṃ, padesasabbanti. Tattha –
“Na tassa addiṭṭhamidhaatthi kiñci,
Atho aviññātamajānitabbaṃ;
Sabbaṃ abhiññāsi yadatthi neyyaṃ,
Tathāgato tena samantacakkhū”ti. (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddeso 32; paṭi. ma. 1.121) –
Idaṃ sabbasabbaṃ nāma. “Sabbaṃ vo, bhikkhave, desessāmi, taṃ suṇāthā”ti (saṃ. ni. 4.24) idaṃ āyatanasabbaṃ nāma. “Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī”ti (ma. ni. 1.1) idaṃ sakkāyasabbaṃ nāma. “Sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanodhātū”ti idaṃ padesasabbaṃ nāma. Iti pañcārammaṇamattaṃ padesasabbaṃ. Tebhūmakadhammā sakkāyasabbaṃ. Catubhūmakadhammā āyatanasabbaṃ. Yaṃkiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti, sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti, āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? Sabbaññutaññāṇassa ayaṃ nāma dhammo ārammaṇaṃ na hotīti natthitāya. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ.
Paccakkhāyā ti paṭikkhipitvā. Vācāvatthukamevassā ti, vācāya vattabbavatthumattakameva bhaveyya. Imāni pana dvādasāyatanāni atikkamitvā ayaṃ nāma añño sabhāvadhammo atthīti dassetuṃ na sakkuṇeyya. Puṭṭho ca na sampāyeyyā ti, “katamaṃ aññaṃ sabbaṃ nāmā”ti? Pucchito, “idaṃ nāmā”ti vacanena sampādetuṃ na sakkuṇeyya. Vighātaṃ āpajjeyyā ti dukkhaṃ āpajjeyya. Yathā taṃ, bhikkhave, avisayasmin ti ettha tan ti nipātamattaṃ. Yathā ti kāraṇavacanaṃ, yasmā avisaye puṭṭhoti attho. Avisayasmiñhi sattānaṃ vighātova hoti, kūṭāgāramattaṃ silaṃ sīsena ukkhipitvā gambhīre udake taraṇaṃ avisayo, tathā candimasūriyānaṃ ākaḍḍhitvā pātanaṃ, tasmiṃ avisaye vāyamanto vighātameva āpajjati, evaṃ imasmimpi avisaye vighātameva āpajjeyyāti adhippāyo.
2. Pahānasuttavaṇṇanā
24
Dutiye sabbappahānāyā ti sabbassa pahānāya. Cakkhusamphassapaccayā uppajjati vedayitan ti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanasantīraṇavoṭṭhabbanajavanavedanā. Cakkhuviññāṇasampayuttāya pana vattabbameva natthi. Sotadvārādivedanāpaccayādīsupi eseva nayo. Ettha pana mano ti bhavaṅgacittaṃ. Dhammā ti ārammaṇaṃ. Manoviññāṇan ti sahāvajjanakajavanaṃ. Manosamphasso ti bhavaṅgasahajāto samphasso. Vedayitan ti sahāvajjanavedanāya javanavedanā. Bhavaṅgasampayuttāya pana vattabbameva natthi. Āvajjanaṃ bhavaṅgato amocetvā mano ti sahāvajjanena bhavaṅgaṃ daṭṭhabbaṃ. Dhammā ti ārammaṇaṃ. Manoviññāṇan ti javanaviññāṇaṃ. Manosamphasso ti bhavaṅgasahajāto samphasso. Vedayitan ti javanasahajātā vedanā. Sahāvajjanena bhavaṅgasahajātāpi vaṭṭatiyeva. Yā pan’ettha desanā anusiṭṭhiāṇā, ayaṃ paṇṇatti nāmāti.
3. Abhiññāpariññāpahānasuttavaṇṇanā
25
Tatiye sabbaṃ abhiññā pariññā pahānāyā ti sabbaṃ abhijānitvā parijānitvā pajahanatthāya. Abhiññā pariññā pahātabban ti abhijānitvā parijānitvā pahātabbaṃ. Sesaṃ vuttanayen’eva veditabbaṃ.
4. Paṭhamaaparijānanasuttavaṇṇanā
26
Catutthe anabhijānaṃ aparijānaṃ avirājayaṃ appajahan ti anabhijānanto aparijānanto avirājento appajahanto. Ettha ca avirājento ti avigacchāpento. Iti imasmiṃ sutte tissopi pariññā kathitā honti. “Abhijānan”ti hi vacanena ñātapariññā kathitā, “parijānan”ti vacanena tīraṇapariññā, “virājayaṃ pajahan”ti dvīhi pahānapariññāti.
5. Dutiyaaparijānanasuttavaṇṇanā
27
Pañcame cakkhuviññāṇaviññātabbā dhammā ti heṭṭhā gahitarūpameva gahetvā dasseti. Heṭṭhā vā āpāthagataṃ gahitaṃ, idha anāpāthagataṃ. Idaṃ pan’ettha sanniṭṭhānaṃ – heṭṭhā āpāthagatampi anāpāthagatampi gahitameva, idha pana cakkhuviññāṇasampayuttā tayo khandhā. Te hi cakkhuviññāṇena saha viññātabbattā “cakkhuviññāṇaviññātabbā”ti vuttā. Sesapadesupi eseva nayo.
6. Ādittasuttavaṇṇanā
28
Chaṭṭhe gayāsīse ti gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi atthi nadīpi, gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi, yattha bhikkhusahassassapi okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ “gayāsīse”ti. Bhikkhū āmantesī ti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi.
Tatrāyaṃ anupubbikathā – ito kira dvānavutikappe mahindo nāma rājā ahosi. Tassa jeṭṭhaputto phusso nāma. So pūritapāramī pacchimabhavikasatto, paripākagate ñāṇe bodhimaṇḍaṃ āruyha sabbaññutaṃ paṭivijjhi. Rañño kaniṭṭhaputto tassa aggasāvako ahosi, purohitaputto dutiyasāvako. Rājā cintesi – “mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, kaniṭṭhaputto aggasāvako, purohitaputto dutiyasāvako”ti. So “amhākaṃyeva buddho, amhākaṃ dhammo, amhākaṃ saṅgho”ti vihāraṃ kāretvā vihāradvārakoṭṭhakato yāva attano gharadvārā ubhato veḷubhittikuṭikāhi parikkhipitvā matthake suvaṇṇatārakakhacitasamosaritagandhadāmamālādāmavitānaṃ bandhāpetvā heṭṭhā rajatavaṇṇaṃ vālukaṃ santharitvā pupphāni vikirāpetvā tena maggena bhagavato āgamanaṃ kāresi.
Satthā vihārasmiṃyeva ṭhito cīvaraṃ pārupitvā antosāṇiyāva saddhiṃ bhikkhusaṅghena rājagehaṃ āgacchati, katabhattakicco antosāṇiyāva gacchati. Koci kaṭacchubhikkhāmattampi dātuṃ na labhati. Tato nāgarā ujjhāyiṃsu, “buddho loke uppanno, na ca mayaṃ puññāni kātuṃ labhāma. Yathā hi candimasūriyā sabbesaṃ ālokaṃ karonti, evaṃ buddhā nāma sabbesaṃ hitatthāya uppajjanti, ayaṃ pana rājā sabbesaṃ puññacetanaṃ attanoyeva anto pavesetī”ti.
Tassa ca rañño aññe tayo puttā atthi. Nāgarā tehi saddhiṃ ekato hutvā sammantayiṃsu, “rājakulehi saddhiṃ aṭṭo nāma natthi, ekaṃ upāyaṃ karomā”ti. Te paccante core uṭṭhāpetvā, “katipayā gāmā pahaṭā”ti sāsanaṃ āharāpetvā rañño ārocayiṃsu. Rājā putte pakkosāpetvā“tātā, ahaṃ mahallako, gacchatha core vūpasamethā”ti pesesi. Payuttacorā ito cito ca avippakiritvā tesaṃ santikameva āgacchiṃsu. Te anāvāse gāme vāsetvā “vūpasamitā corā”ti āgantvā rājānaṃ vanditvā aṭṭhaṃsu.
Rājā tuṭṭho “tātā, varaṃ vo demī”ti āha. Te adhivāsetvā gantvā nāgarehi saddhiṃ mantayiṃsu, “raññā amhākaṃ varo dinno. Kiṃ gaṇhāmā”ti? Ayyaputtā, tumhākaṃ hatthiassādayo na dullabhā, buddharatanaṃ pana dullabhaṃ, na sabbakālaṃ uppajjati, tumhākaṃ jeṭṭhabhātikassa phussabuddhassa paṭijagganavaraṃ gaṇhathāti. Te “evaṃ karissāmā”ti nāgarānaṃ paṭissuṇitvā katamassukammā sunhātā suvilittā rañño santikaṃ gantvā, “deva, no varaṃ dethā”ti yāciṃsu. Kiṃ gaṇhissatha tātāti? Deva, amhākaṃ hatthiassādīhi attho natthi, jeṭṭhabhātikassa no phussabuddhassa paṭijagganavaraṃ dethāti. “Ayaṃ varo na sakkā mayā jīvamānena dātun”ti dve kaṇṇe pidahi. “Deva, na tumhe amhehi balakkārena varaṃ dāpitā, tumhehi attano ruciyā tuṭṭhehi dinno. Kiṃ, deva, rājakulassa dve kathā vaṭṭantī”ti? Saccavāditāya bhaṇiṃsu.
Rājā vinivattituṃ alabhanto – “tātā, satta saṃvacchare satta māse satta ca divase upaṭṭhahitvā tumhākaṃ dassāmī”ti āha. “Sundaraṃ, deva, pāṭibhogaṃ dethā”ti. “Kissa pāṭibhogaṃ tātā”ti? “Ettakaṃ kālaṃ amaraṇapāṭibhogaṃ devā”ti. “Tātā, ayuttaṃ pāṭibhogaṃ dāpetha, na sakkā evaṃ pāṭibhogaṃ dātuṃ, tiṇagge ussāvabindusadisaṃ sattānaṃ jīvitan”ti. “No ce, deva, pāṭibhogaṃ detha, mayaṃ antarā matā kiṃ kusalaṃ karissāmā”ti? “Tena hi, tātā, cha saṃvaccharāni dethā”ti. “Na sakkā, devā”ti. “Tena hi pañca, cattāri, tīṇi, dve, ekaṃ saṃvaccharaṃ detha”. “Satta, cha māse detha…pe… māsaḍḍhamattaṃ dethā”ti. “Na sakkā, devā”ti. “Tena hi sattadivasamattaṃ dethā”ti. “Sādhu, devāti satta divase sampaṭicchiṃsu”. Rājā satta saṃvacchare satta māse satta divase kattabbasakkāraṃ sattasuyeva divasesu akāsi.
Tato puttānaṃ vasanaṭṭhānaṃ satthāraṃ pesetuṃ aṭṭhausabhavitthataṃ maggaṃ alaṅkārāpesi, majjhaṭṭhāne catuusabhappamāṇaṃ padesaṃ hatthīhi maddāpetvā kasiṇamaṇḍalasadisaṃ katvā vālukāya santharāpetvā pupphābhikiṇṇamakāsi, tattha tattha kadaliyo ca puṇṇaghaṭe ca ṭhapāpetvā dhajapaṭākā ukkhipāpesi. Usabhe usabhe pokkharaṇiṃ khaṇāpesi, aparabhāge dvīsu passesu gandhamālāpupphāpaṇe pasārāpesi. Majjhaṭṭhāne catuusabhavitthārassa alaṅkatamaggassa ubhosu passesu dve dve usabhavitthāre magge khāṇukaṇṭake harāpetvā daṇḍadīpikāyo kārāpesi. Rājaputtāpi attano āṇāpavattiṭṭhāne soḷasausabhamaggaṃ tatheva alaṅkārāpesuṃ.
Rājā attano āṇāpavattiṭṭhānassa kedārasīmaṃ gantvā satthāraṃ vanditvā paridevamāno, “tātā, mayhaṃ dakkhiṇakkhiṃ uppāṭetvā gaṇhantā viya gacchatha, evaṃ gaṇhitvā gatā pana buddhānaṃ anucchavikaṃ kareyyātha. Mā surāsoṇḍā viya pamattā vicaritthā”ti āha. Te “jānissāma mayaṃ, devā”ti satthāraṃ gahetvā gatā, vihāraṃ kāretvā satthu niyyātetvā tattha satthāraṃ paṭijaggantā kālena therāsane, kālena majjhimāsane, kālena saṅghanavakāsane tiṭṭhanti. Dānaṃ upaparikkhamānānaṃ tiṇṇampi janānaṃ ekasadisameva ahosi. Te upakaṭṭhāya vassūpanāyikāya cintayiṃsu – “kathaṃ nu kho satthu ajjhāsayaṃ gaṇheyyāmā”ti? Atha nesaṃ etad ahosi – “buddhā nāma dhammagaruno, na āmisagaruno, sīle patiṭṭhamānā mayaṃ satthu ajjhāsayaṃ gahetuṃ sakkhissāmā”ti dānasaṃvidhāyake manusse pakkosāpetvā, “tātā, imināva nīhārena yāgubhattakhādanīyādīni sampādentā dānaṃ pavattethā”ti vatvā dānasaṃvidahanapalibodhaṃ chindiṃsu.
Atha nesaṃ jeṭṭhabhātā pañcasate purise ādāya dasasu sīlesu patiṭṭhāya dve kāsāyāni acchādetvā kappiyaṃ udakaṃ paribhuñjamāno vāsaṃ kappesi. Majjhimo tīhi, kaniṭṭho dvīhi purisasatehi saddhiṃ tatheva paṭipajji. Te yāvajīvaṃ satthāraṃ upaṭṭhahiṃsu. Satthā tesaṃyeva santike parinibbāyi.
Tepi kālaṃ katvā tato paṭṭhāya dvānavutikappe manussalokato devalokaṃ, devalokato ca manussalokaṃ saṃsarantā amhākaṃ satthukāle devalokā cavitvā manussaloke nibbattiṃsu. Tesaṃ dānagge byāvaṭo mahāamacco aṅgamagadhānaṃ rājā bimbisāro hutvā nibbatti. Te tass’eva rañño raṭṭhe brāhmaṇamahāsālakule nibbattiṃsu. Jeṭṭhabhātā jeṭṭhova jāto, majjhimakaniṭṭhā majjhimakaniṭṭhāyeva. Yepi tesaṃ parivāramanussā, te parivāramanussāva jātā. Te vuddhimanvāya tayopi janā taṃ purisasahassaṃ ādāya nikkhamitvā tāpasā hutvā uruvelāyaṃ nadītīreyeva vasiṃsu. Aṅgamagadhavāsino māse māse tesaṃ mahāsakkāraṃ abhiharanti.
Atha amhākaṃ bodhisatto katābhinikkhamano anupubbena sabbaññutaṃ patvā pavattitavaradhammacakko yasādayo kulaputte vinetvā saṭṭhi arahante dhammadesanatthāya disāsu uyyojetvā sayaṃ pattacīvaramādāya – “te tayo jaṭilabhātike damessāmī”ti uruvelaṃ gantvā anekehi pāṭihāriyasatehi tesaṃ diṭṭhiṃ bhinditvā te pabbājesi. So taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tehi parivārito nisīditvā, – “katarā nu kho etesaṃ dhammakathā sappāyā”ti cintento, “ime sāyaṃpātaṃ aggiṃ paricaranti. Imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā desessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī”ti sanniṭṭhānamakāsi. Atha nesaṃ tathā dhammaṃ desetuṃ imaṃ ādittapariyāyaṃ abhāsi. Tena vuttaṃ – “bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesī”ti. Tattha ādittan ti padittaṃ sampajjalitaṃ. Sesaṃ vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ.
7. Addhabhūtasuttavaṇṇanā
29
Sattame addhabhūtan ti adhibhūtaṃ ajjhotthaṭaṃ, upaddutanti attho. Imasmimpi sutte dukkhalakkhaṇameva kathitaṃ.
8. Samugghātasāruppasuttavaṇṇanā
30
Aṭṭhame sabbamaññitasamugghātasāruppan ti sabbesaṃ taṇhāmānadiṭṭhimaññitānaṃ samugghātāya anucchavikaṃ. Idhā ti imasmiṃ sāsane. Cakkhuṃ na maññatī ti cakkhuṃ ahanti vā mamanti vā paroti vā parassāti vā na maññati. Cakkhusmiṃ na maññatī ti ahaṃ cakkhusmiṃ, mama kiñcanapalibodho cakkhusmiṃ paro cakkhusmiṃ, parassa kiñcanapalibodho cakkhusminti na maññati. Cakkhuto na maññatī ti ahaṃ cakkhuto niggato, mama kiñcanapalibodho cakkhuto niggato, paro cakkhuto niggato, parassa kiñcanapalibodho cakkhuto niggatoti evampi na maññati, taṇhāmānadiṭṭhimaññanānaṃ ekampi na uppādetīti attho. Cakkhuṃ meti na maññatī ti mama cakkhūti na maññati, mamattabhūtaṃ taṇhāmaññanaṃ na uppādetīti attho. Sesaṃ uttānamevāti. Imasmiṃ sutte catucattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.
9. Paṭhamasamugghātasappāyasuttavaṇṇanā
31
Navame samugghātasappāyā ti samugghātassa upakārabhūtā. Tato taṃ hoti aññathā ti tato taṃ aññenākārena hoti. Aññathābhāvī bhavasatto loko bhavamevābhinandatī ti aññathābhāvaṃ vipariṇāmaṃ upagamanena aññathābhāvī hutvāpi bhavesu satto laggo lagito palibuddho ayaṃ loko bhavaṃyeva abhinandati. Yāvatā, bhikkhave, khandhadhātuāyatanan ti, bhikkhave, yattakaṃ idaṃ khandhā ca dhātuyo ca āyatanāni cāti khandhadhātuāyatanaṃ. Tampi na maññatī ti sabbampi na maññatīti heṭṭhā gahitameva saṃkaḍḍhitvā puna dasseti. Imasmiṃ sutte aṭṭhacattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.
10. Dutiyasamugghātasappāyasuttavaṇṇanā
32
Dasame etaṃ mamā tiādīhi tīhi tīhi padehi taṇhāmānadiṭṭhigāhe dassetvā tiparivaṭṭanayena desanā katā. Paṭipāṭiyā pana tīsupi imesu suttesu saha vipassanāya cattāropi maggā kathitāti.
Sabbavaggo tatiyo.
Jātidhammavaggavaṇṇanā
33-42
Jātidhammavagge jātidhamman ti jāyanadhammaṃ nibbattanasabhāvaṃ. Jarādhamman ti jīraṇasabhāvaṃ. Byādhidhamman ti byādhino uppattipaccayabhāvena byādhisabhāvaṃ. Maraṇadhamman ti maraṇasabhāvaṃ. Sokadhamman ti sokassa uppattipaccayabhāvena sokasabhāvaṃ. Saṃkilesikadhamman ti saṃkilesikasabhāvaṃ. Khayadhamman ti khayagamanasabhāvaṃ. Vayadhammā dīsupi eseva nayoti.
Jātidhammavaggo catuttho.
5. Sabbaaniccavaggavaṇṇanā
43-52
Aniccavagge abhiññeyyan ti pade ñātapariññā āgatā, itarā pana dve gahitāyevāti veditabbā. Pariññeyyapahātabba padesupi tīraṇapahānapariññāva āgatā, itarāpi pana dve gahitāyevāti veditabbā. Sacchikātabban ti paccakkhaṃ kātabbaṃ. Abhiññāpariññeyyan ti idhāpi pahānapariññā avuttāpi gahitāyevāti veditabbā. Upaddutan ti anekaggaṭṭhena. Upassaṭṭhan ti upahataṭṭhena. Sesaṃ uttānamevāti.
Sabbaaniccavaggo pañcamo.
Paṭhamo paṇṇāsako.
6. Avijjāvaggavaṇṇanā
53-62
Avijjāvagge avijjā ti catūsu saccesu aññāṇaṃ. Vijjā ti arahattamaggavijjā. Aniccato jānato passato ti dukkhānattavasenāpi jānato passato pahīyatiyeva, idaṃ pana aniccavasena kathite bujjhanakapuggalassa ajjhāsayena vuttaṃ. Es’eva nayo sabbattha. Api cettha saṃyojanā ti dasa saṃyojanāni. Āsavā ti cattāro āsavā. Anusayā ti satta anusayā. Sabbupādānapariññāyā ti sabbesaṃ catunnampi upādānānaṃ tīhi pariññāhi parijānanatthāya. Pariyādānāyā ti khepanatthāya. Sesaṃ sabbattha uttānamevāti.
Avijjāvaggo chaṭṭho.
7. Migajālavaggo
1. Paṭhamamigajālasuttavaṇṇanā
63
Migajālavaggassa paṭhame cakkhuviññeyyā ti cakkhuviññāṇena passitabbā. Sotaviññeyyā dīsupi eseva nayo. Iṭṭhā ti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantā ti kamanīyā. Manāpā ti manavaḍḍhanakā. Piyarūpā ti piyajātikā. Kāmūpasaṃhitā ti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā rajanīyā ti rañjanīyā, rāguppattikāraṇabhūtāti attho. Nandī ti taṇhānandī. Saṃyogo ti saṃyojanaṃ. Nandisaṃyojanasaṃyutto ti nandībandhanena baddho. Araññavanapatthānī ti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena “nikkhamitvā bahi indakhīlā sabbametaṃ araññan”ti (vibha. 529) vuttaṃ, tathāpi yaṃ taṃ “pañcadhanusatikaṃ pacchiman”ti (pārā. 654) araññakaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthan ti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Vuttampi c’etaṃ –
“Vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti vanasaṇḍānametaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti amanussūpacārānaṃ senāsanānametaṃ adhivacanan”ti (vibha. 531).
Ettha ca pariyantānanti imaṃ ekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthāni veditabbāni. Pantānī ti pariyantāni atidūrāni. Appasaddānī ti udukkhalamusaladārakasaddādīnaṃ abhāvena appasaddāni. Appanigghosānī ti tesaṃ tesaṃ ninnādamahānigghosassa abhāvena appanigghosāni. Vijanavātānī ti sañcaraṇajanassa sarīravātavirahitāni. Manussarāhasseyyakānī ti manussānaṃ rahokammassa anucchavikāni. Paṭisallānasāruppānī ti nilīyanasāruppāni.
2. Dutiyamigajālasuttavaṇṇanā
64
Dutiye nandinirodhā dukkhanirodho ti taṇhānandiyā nirodhena vaṭṭadukkhassa nirodho.
3-5. Paṭhamasamiddhimārapañhāsuttādivaṇṇanā
65-67
Tatiye samiddhī ti attabhāvassa samiddhatāya evaṃ laddhanāmo. Tassa kira therassa attabhāvo abhirūpo ahosi pāsādiko, ukkhittamālāpuṭo viya alaṅkatamālāgabbho viya ca sabbākārapāripūriyā samiddho. Tasmā samiddhitveva saṅkhaṃ gato. Māro ti maraṇaṃ pucchati. Mārapaññattī ti māroti paññatti nāmaṃ nāmadheyyaṃ. Atthi tattha māro vā mārapaññatti vā ti tattha maraṇaṃ vā maraṇanti idaṃ nāmaṃ vā atthīti dasseti. Catutthaṃ uttānameva, tathā pañcamaṃ.
6. Samiddhilokapañhāsuttavaṇṇanā
68
Chaṭṭhe loko ti lujjanapalujjanaṭṭhena loko. Iti migajālattherassa āyācanasuttato paṭṭhāya pañcasupi suttesu vaṭṭavivaṭṭameva kathitaṃ.
7. Upasenaāsīvisasuttavaṇṇanā
69
Sattame sītavane ti evaṃnāmake susānavane. Sappasoṇḍikapabbhāre ti sappaphaṇasadisatāya evaṃladdhanāme pabbhāre. Upasenassā ti dhammasenāpatino kaniṭṭhabhātikaupasenattherassa. Āsīviso patito hotī ti thero kira katabhattakicco mahācīvaraṃ gahetvā leṇacchāyāya mandamandena vātapānavātena bījiyamāno nisīditvā dupaṭṭanivāsane sūcikammaṃ karoti. Tasmiṃ khaṇe leṇacchadane dve āsīvisapotakā kīḷanti. Tesu eko patitvā therassa aṃsakūṭe avatthāsi. So ca phuṭṭhaviso hoti. Tasmā patitaṭṭhānato paṭṭhāya therassa kāye dīpasikhā viya vaṭṭiṃ pariyādiyamānamevassa visaṃ otiṇṇaṃ. Thero visassa tathāgamanaṃ disvā kiñcāpi taṃ patitamattameva yathāparicchedena gataṃ, attano pana iddhibalena “ayaṃ attabhāvo leṇe mā vinassatū”ti adhiṭṭhahitvā bhikkhū āmantesi. Purāyaṃ kāyo idh’eva vikiratī ti yāva na vikirati, tāva naṃ bahiddhā nīharathāti attho. Aññathattan ti aññathābhāvaṃ. Indriyānaṃ vā vipariṇāman ti cakkhusotādīnaṃ indriyānaṃ pakativijahanabhāvaṃ. Tattheva vikirī ti bahi nīharitvā ṭhapitaṭṭhāne mañcakasmiṃyeva vikiri.
8. Upavāṇasandiṭṭhikasuttavaṇṇanā
70
Aṭṭhame rūpappaṭisaṃvedī ti nīlapītādibhedaṃ ārammaṇaṃ vavatthāpento rūpaṃ paṭisaṃviditaṃ karoti, tasmā rūpappaṭisaṃvedī nāma hoti. Rūparāgappaṭisaṃvedī ti kilesassa atthibhāveneva pana rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā rūparāgappaṭisaṃvedīti vuccati. Sandiṭṭhiko tiādīni visuddhimagge vuttatthāneva. No ca rūparāgappaṭisaṃvedī ti kilesassa natthibhāveneva na rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā “no ca rūparāgappaṭisaṃvedī”ti vuccati. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.
9. Paṭhamachaphassāyatanasuttavaṇṇanā
71
Navame phassāyatanānan ti phassākarānaṃ. Avusitan ti avuṭṭhaṃ. Ārakā ti dūre. Etthāhaṃ, bhante, anassasan ti, bhante, ahaṃ ettha anassasiṃ, naṭṭho nāma ahanti vadati. Bhagavā – “ayaṃ bhikkhu ‘ahaṃ nāma imasmiṃ sāsane naṭṭho’ti vadati, kinnu khvassa aññesu dhātukammaṭṭhāna-kasiṇakammaṭṭhānādīsu abhiyogo atthī”ti cintetvā, tampi apassanto – “kataraṃ nu kho kammaṭṭhānaṃ imassa sappāyaṃ bhavissatī”ti cintesi. Tato “āyatanakammaṭṭhānameva sappāyan”ti disvā taṃ kathento taṃ kiṃ maññasi bhikkhū tiādimāha. Sādhū ti tassa byākaraṇe sampahaṃsanaṃ. Esevanto dukkhassā ti ayameva vaṭṭadukkhassanto paricchedo, nibbānanti attho.
10. Dutiyachaphassāyatanasuttavaṇṇanā
72
Dasame anassasan ti nassasiṃ, naṭṭho nāmamhi icceva attho. Āyatiṃ apunabbhavāyā ti ettha āyatiṃ apunabbhavo nāma nibbānaṃ, nibbānatthāya pahīnaṃ bhavissatīti attho.
11. Tatiyachaphassāyatanasuttavaṇṇanā
73
Ekādasame anassasan ti naṭṭho, panassasan ti atinaṭṭho. Sesaṃ vuttanayen’eva veditabbanti.
Migajālavaggo sattamo.
8. Gilānavaggo
1-5. Paṭhamagilānasuttādivaṇṇanā
74-78
Gilānavaggassa paṭhame amukasmin ti asukasmiṃ. Ayameva vā pāṭho. Appaññāto ti aññāto apākaṭo. Navopi hi koci paññāto hoti rāhulatthero viya sumanasāmaṇero viya ca, ayaṃ pana navo ceva apaññāto ca. Sesamettha vuttanayamevāti. Tathā ito paresu catūsu.
6. Paṭhamaavijjāpahānasuttavaṇṇanā
79
Chaṭṭhe aniccato jānato ti dukkhānattavasena jānatopi pahīyatiyeva, idaṃ pana aniccalakkhaṇaṃ dassetvā vutte bujjhanakassa ajjhāsayena vuttaṃ.
7. Dutiyaavijjāpahānasuttavaṇṇanā
80
Sattame sabbe dhammā ti sabbe tebhūmakadhammā. Nālaṃ abhinivesāyā ti abhinivesaparāmāsaggāhena gaṇhituṃ na yuttā. Sabbanimittānī ti sabbāni saṅkhāranimittāni. Aññato passatī ti yathā apariññātābhiniveso jano passati, tato aññato passati. Apariññātābhiniveso hi jano sabbanimittānipi attato passati. Pariññātābhiniveso pana anattato passati, no attatoti evaṃ imasmiṃ sutte anattalakkhaṇameva kathitaṃ.
8. Sambahulabhikkhusuttavaṇṇanā
81
Aṭṭhame idha no ti ettha no -kāro nipātamattameva. Sesaṃ uttānatthameva. Kevalaṃ idha dukkhalakkhaṇaṃ kathitanti veditabbaṃ.
9. Lokapañhāsuttavaṇṇanā
82
Navame lujjatī ti palujjati bhijjati. Idha aniccalakkhaṇaṃ kathitaṃ.
10. Phaggunapañhāsuttavaṇṇanā
83
Dasame chinnapapañce ti taṇhāpapañcassa chinnattā chinnapapañce. Chinnavaṭume ti taṇhāvaṭumasseva chinnattā chinnavaṭume. Kiṃ pucchāmīti pucchati? Atikkantabuddhehi pariharitāni cakkhusotādīni pucchāmīti pucchati. Atha vā sace magge bhāvitepi anāgate cakkhusotādivaṭṭaṃ vaḍḍheyya, taṃ pucchāmīti pucchatīti.
Gilānavaggo aṭṭhamo.
9. Channavaggo
1. Palokadhammasuttavaṇṇanā
84
Channavaggassa paṭhame palokadhamman ti bhijjanakasabhāvaṃ. Evamettha aniccalakkhaṇameva kathitaṃ.
2. Suññatalokasuttavaṇṇanā
85
Dutiye attaniyenā ti attano santakena parikkhārena. Evamettha anattalakkhaṇameva kathitaṃ.
3. Saṃkhittadhammasuttavaṇṇanā
86
Tatiyaṃ khandhiyavagge ānandovāde (saṃ. ni. 3.83) vuttanayen’eva veditabbaṃ.
4. Channasuttavaṇṇanā
87
Catutthe channo ti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantathero. Paṭisallānā ti phalasamāpattito. Gilānapucchakā ti gilānupaṭṭhākā. Gilānupaṭṭhānaṃ nāma buddhapasatthaṃ buddhavaṇṇitaṃ, tasmā evamāha. Sīsaveṭhaṃ dadeyyā ti sīse veṭhanaṃ sīsaveṭhaṃ, tañca dadeyya. Satthan ti jīvitahārakasatthaṃ. Nāvakaṅkhāmī ti na icchāmi. Pariciṇṇo ti paricarito. Manāpenā ti manavaḍḍhanakena kāyakammādinā. Ettha ca satta sekhā paricaranti nāma, arahā paricārī nāma, bhagavā pariciṇṇo nāma.
Etañhi, āvuso, sāvakassa patirūpan ti, āvuso, sāvakassa nāma etaṃ anucchavikaṃ. Anupavajjan ti appavattikaṃ appaṭisandhikaṃ. Pucchāvuso sāriputta, sutvā vedissāmā ti ayaṃ sāvakapavāraṇā nāma. Etaṃ mamā tiādīni taṇhāmānadiṭṭhiggāhavasena vuttāni. Nirodhaṃ disvā ti khayavayaṃ ñatvā. Netaṃ mama, nesohamasmi, na meso attāti samanupassāmī ti aniccaṃ dukkhaṃ anattāti samanupassāmi. Ettakesu ṭhānesu channatthero sāriputtattherena pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi. Sāriputtatthero pana tassa puthujjanabhāvaṃ ñatvāpi taṃ “puthujjano”ti vā “khīṇāsavo”ti vā avatvā tuṇhīyeva ahosi. Cundatthero panassa puthujjanabhāvaṃ saññāpessāmīti cintetvā ovādaṃ adāsi.
Tattha tasmā ti yasmā māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā puthujjano āyasmā, tena idampi manasikarohīti dīpeti. Yasmā vā channaṃ āyatanānaṃ nirodhaṃ disvā cakkhādīni tiṇṇaṃ gāhānaṃ vasena na samanupassāmīti vadasi. Tasmā idampi tassa bhagavato sāsanaṃ āyasmatā manasikātabbantipi puthujjanabhāvameva dīpento vadati. Niccakappan ti niccakālaṃ. Nissitassā ti taṇhāmānadiṭṭhīhi nissitassa. Calitan ti vipphanditaṃ hoti. Yathayidaṃ āyasmato uppannaṃ vedanaṃ adhivāsetuṃ asakkontassa “ahaṃ vedayāmi, mama vedanā”ti appahīnaggāhassa idāni vipphanditaṃ hoti, imināpi naṃ “puthujjanova tvan”ti vadati.
Passaddhī ti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natiyā ti taṇhānatiyā. Asatī ti bhavatthāya ālayanikantipariyuṭṭhāne asati. Āgatigati na hotī ti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na hoti. Cutūpapāto ti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenā ti na idhaloke na paraloke na ubhayattha hoti. Esevanto dukkhassā ti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana “ubhayamantarenā”ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. “Antarenā”ti vacanaṃ pana vikappantaradīpanaṃ. Tasmā ayamettha attho – neva idha na huraṃ, aparo vikappo na ubhayanti.
Satthaṃ āharesī ti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi. Ath’assa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā, saṃviggacitto vipassanaṃ paṭṭhapetvā, saṅkhāre pariggaṇhanto arahattaṃ patvā, samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatā ti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti; etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tadeva byākaraṇaṃ gahetvā kathesi.
Upavajjakulānī ti upasaṅkamitabbakulāni. Iminā thero, “bhante, evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī”ti pubbabhāgapaṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Ath’assa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtā tiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānameva.
5-6. Puṇṇasuttādivaṇṇanā
88-89
Pañcame tañce ti taṃ cakkhuñceva rūpañca. Nandisamudayā dukkhasamudayo ti taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu “nandisamudayā dukkhasamudayo”ti iminā dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggo ti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā tvaṃ puṇṇā ti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā tvan tiādimāha.
Caṇḍā ti duṭṭhā kibbisā. Pharusā ti kakkhaḷā akkosissantī ti dasahi akkosavatthūhi akkosissanti. Paribhāsissantī ti “kiṃ samaṇo nāma tvaṃ, idañcidañca te karissāmā”ti tajjessanti. Evametthā ti evaṃ mayhaṃ ettha bhavissati. Daṇḍenā ti catuhatthadaṇḍena vā khadiradaṇḍena vā ghaṭikamuggarena vā. Satthenā ti ekatodhārādinā satthena. Satthahārakaṃ pariyesantī ti jīvitahārakasatthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenā ti ettha damo ti indriyasaṃvarādīnaṃ etaṃ nāmaṃ.
“Saccena danto damasā upeto,
Vedantagū vusitabrahmacariyo”ti. (saṃ. ni. 1.195; su. ni. 467) –
Ettha hi indriyasaṃvaro damoti vutto. “Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī”ti (su. ni. 191; saṃ. ni. 1.246) ettha paññā damoti vuttā. “Dānena damena saṃyamena saccavajjenā”ti (dī. ni. 1.165; ma. ni. 2.226) ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbo. Upasamo ti tass’eva vevacanaṃ.
Atha kho āyasmā puṇṇo ti ko panesa puṇṇo, kasmā ca pan’ettha gantukāmo ahosī ti? Sunāparantavāsiko eva esa, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi.
Tatrāyaṃ anuppubbikathā – sunāparantaraṭṭhe kira ekasmiṃ vāṇijagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā, jeṭṭhabhātiko pañca sakaṭasatāni gahetvā, janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā, jetavanassa nātidūre sakaṭasatthaṃ nivesetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.
Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā, dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā “kahaṃ ime gacchantī”ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ, ayyo, na jānāsi? Loke buddhadhammasaṅgharatanāni nāma uppannāni, icceso mahājano satthu santikaṃ dhammakathaṃ sotuṃ gacchatīti. Tassa “buddho”ti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā, satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito, dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā, vanditvā, svātanāya nimantetvā, dutiyadivase maṇḍapaṃ kāretvā, āsanāni paññāpetvā, buddhappamukhassa saṅghassa mahādānaṃ datvā, bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā, “ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ na vissajjitan”ti sabbaṃ ācikkhitvā, “imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī”ti sabbaṃ niyyātetvā, satthu santike pabbajitvā, kammaṭṭhānaparāyaṇo ahosi.
Ath’assa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi – “ayaṃ janapado mayhaṃ asappāyo, yaṃ nūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaraṭṭhameva gaccheyyan”ti. Atha pubbaṇhasamaye piṇḍāya caritvā, sāyanhe paṭisallānā vuṭṭhahitvā, bhagavantaṃ upasaṅkamitvā, kammaṭṭhānaṃ kathāpetvā, satta sīhanāde naditvā, pakkāmi. Tena vuttaṃ, “atha kho āyasmā puṇṇo…pe… viharatī”ti.
Kattha panāyaṃ vihāsīti? Catūsu ṭhānesu vihāsi. Sunāparantaraṭṭhaṃ tāva pavisitvā ca abbuhatthapabbataṃ nāma patvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā, “bhante, aññattha agantvā idh’eva vasathā”ti paṭiññaṃ kāretvā tattheva vasāpesi.
Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, koci taṃ caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero “kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū”ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.
Tato mātulagiriṃ nāma agamāsi. Tatthapi sakuṇasaṅgho ussanno rattiñca divā ca saddo ekābaddhova ahosi. Thero “idaṃ ṭhānaṃ na phāsukan”ti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro naccāsanno gamanāgamanasampanno vivitto appasaddo. Thero “imaṃ ṭhānaṃ phāsukan”ti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi.
Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni “parasamuddaṃ gacchāmā”ti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā, therassa santike sikkhāpadāni gahetvā, vanditvā, “bhante, samuddo nāma asaddheyyo anekantarāyo, amhe āvajjeyyāthā”ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā “pātarāsaṃ karissāmā”ti dīpake uttiṇṇā. Tasmiṃ pana dīpake aññaṃ kiñci natthi, candanavanameva ahosi.
Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha – “bho, mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati. Hāretabbayuttakaṃ bhaṇḍaṃ hāretvā candanassa pūressāmā”ti te tathā kariṃsu. Candanavane adhivatthā amanussā kujjhitvā, “imehi amhākaṃ candanavanaṃ nāsitaṃ ghātessāma ne”ti cintetvā – “idh’eva ghātitesu sabbaṃ ekakuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā”ti āhaṃsu. Atha nesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppātikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatānaṃ namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko “mayhaṃ bhātā avassayo hotū”ti therassa namassamāno aṭṭhāsi.
Theropi kira tasmiṃyeva khaṇe āvajjetvā, tesaṃ byasanuppattiṃ ñatvā, vehāsaṃ uppatitvā, abhimukho aṭṭhāsi. Amanussā theraṃ disvāva “ayyo puṇṇatthero etī”ti apakkamiṃsu, uppātikaṃ sannisīdi. Thero “mā bhāyathā”ti te assāsetvā “kahaṃ gantukāmatthā”ti pucchi. Bhante, amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṅgaṇe akkamitvā “etesaṃ icchitaṭṭhānaṃ gacchatū”ti adhiṭṭhāsi. Vāṇijā sakaṭṭhānaṃ gantvā, taṃ pavattiṃ puttadārassa ārocetvā, “etha theraṃ saraṇaṃ gacchāmā”ti pañcasatāpi attano pañcahi mātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā, “ayaṃ, bhante, tumhākaṃ koṭṭhāso”ti āhaṃsu. Thero mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi. Satthā pana tumhehi diṭṭhapubboti. Na diṭṭhapubbo, bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha. Evaṃ satthāraṃ passissathāti. Te sādhu, bhanteti. Tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.
Satthāpi kira taṃ āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā, “mahesakkhā devatā atthī”ti saññaṃ kariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa ca senāsanāni niṭṭhāpetvā dānasambhāraṃ sajjetvā, “kataṃ, bhante, amhehi attano kiccaṃ, satthāraṃ pakkosathā”ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ gantvā, “bhante, vāṇijagāmavāsino tumhe daṭṭhukāmā, tesaṃ anukampaṃ karothā”ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero sakaṭṭhānameva paccāgato.
Bhagavāpi ānandattheraṃ āmantesi, “ānanda, sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī”ti. Thero “sādhu, bhante”ti bhikkhusaṅghassa tamatthaṃ ārocetvā, “ākāsacārī bhikkhū salākaṃ gaṇhantū”ti āha. Taṃdivasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi “sve kira satthā āgamissatī”ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, phalasamāpattiṃ appetvā, nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So “kiṃ idan”ti āvajjetvā satthu sunāparantagamanaṃ disvā, vissakammaṃ āmantesi, “tāta, ajja bhagavā tiṃsamattāni yojanasatāni piṇḍacāraṃ gamissati. Pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhakamatthake gamanasajjāni katvā ṭhapehī”ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni, satthā gandhakuṭito nikkhamitvā paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāragatāni ahesuṃ. Ekaṃ tucchaṃ kūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppattiṃsu.
Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati, abbhantare cassa antocāṭiyaṃ padīpo viya arahattaphalassa upanissayo jalati. Taṃ disvā “dhammamassa kathessāmī”ti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi. Maggenevassa abhiññā āgatā. So ehibhikkhu hutvā iddhimayapattacīvaradharo tucchakūṭāgāraṃ pāvisi.
Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā, kūṭāgārāni adissamānakāni katvā, vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa saṅghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭippassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi.
Satthā mahājanassa saṅgahatthāya sattāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Sattāhampi dhammadesanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Tattha sattāhaṃ vasitvā, vāṇijagāme piṇḍāya caritvā, “tvaṃ idh’eva vasāhī”ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadā nāgarājā satthu paccuggamanaṃ katvā, nāgabhavanaṃ pavesetvā, tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So “mayhaṃ, bhante, paricaritabbaṃ dethā”ti yāci. Bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pidhīyati, gatāsu vivarīyati. Mahāsakkārapattaṃ ahosi. Satthā tato nikkhamitvā saccabandhapabbataṃ gantvā saccabandhaṃ āha – “tayā mahājano apāyamagge otārito. Tvaṃ idh’eva vasitvā, etesaṃ laddhiṃ vissajjāpetvā, nibbānamagge patiṭṭhāpehī”ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi. Tato jetavanameva gato. Etamatthaṃ sandhāya teneva antaravassenā tiādi vuttaṃ.
Parinibbāyī ti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā, bahūni gandhakaṭṭhāni samodhānetvā, sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhū ti therassa āḷāhanaṭṭhāne ṭhitabhikkhū. Sesaṃ sabbattha uttānameva. Chaṭṭhaṃ uttānameva.
7-8. Paṭhamaejāsuttādivaṇṇanā
90-91
Sattame ejā ti taṇhā. Sā hi calanaṭṭhena ejāti vuccati. Sāva ābādhanaṭṭhena rogo, anto dussanaṭṭhena gaṇḍo, nikantanaṭṭhena sallaṃ. Tasmā ti yasmā ejā rogo ceva gaṇḍo ca sallañca, tasmā. Cakkhuṃ na maññeyyā tiādi vuttanayameva, idhāpi sabbaṃ heṭṭhā gahitameva saṃkaḍḍhitvā dassitaṃ. Aṭṭhamaṃ vuttanayameva.
9-10. Paṭhamadvayasuttādivaṇṇanā
92-93
Navame dvayan ti dve dve koṭṭhāse. Dasame itthetaṃ dvayan ti evametaṃ dvayaṃ. Calañceva byathañcā ti attano sabhāvena asaṇṭhahanato calati ceva byathati ca. Yopi hetu yopi paccayo ti cakkhuviññāṇassa vatthārammaṇaṃ hetu ceva paccayo ca. Kuto niccaṃ bhavissatī ti kena kāraṇena niccaṃ bhavissati. Yathā pana dāsassa dāsiyā kucchismiṃ jāto putto parova dāso hoti, evaṃ aniccameva hotīti attho. Saṅgatī ti sahagati. Sannipāto ti ekato sannipatanaṃ. Samavāyo ti ekato samāgamo. Ayaṃ vuccati cakkhusamphasso ti iminā saṅgatisannipātasamavāyasaṅkhātena paccayena uppannattā paccayanāmeneva saṅgati sannipāto samavāyoti ayaṃ vuccati cakkhusamphasso.
Sopi hetū ti phassassa vatthu ārammaṇaṃ sahajātā tayo khandhāti ayaṃ hetu. Phuṭṭho ti upayogatthe paccattaṃ, phassena phuṭṭhameva gocaraṃ vedanā vedeti, cetanā ceteti, saññā sañjānātīti attho. Phuṭṭhoti vā phassasamaṅgīpuggalo, phassena phuṭṭhārammaṇameva vedanādīhi vedeti ceteti sañjānātītipi vuttaṃ hoti. Iti imasmiṃ sutte samatiṃsakkhandhā kathitā honti. Kathaṃ? Cakkhudvāre tāva vatthu ceva ārammaṇañca rūpakkhandho, phuṭṭho vedetīti vedanākkhandho, cetetīti saṅkhārakkhandho, sañjānātīti saññākkhandho, vijānātīti viññāṇakkhandhoti. Sesadvāresupi eseva nayo. Manodvārepi hi vatthurūpaṃ ekantato rūpakkhandho, rūpe pana ārammaṇe sati ārammaṇampi rūpakkhandhoti cha pañcakātiṃsa honti. Saṅkhepena panete chasupi dvāresu pañceva khandhāti sapaccaye pañcakkhandhe aniccāti vitthāretvā vuccamāne bujjhanakānaṃ ajjhāsayena idaṃ suttaṃ desitanti.
Channavaggo navamo.
10. Saḷavaggo
1. Adantaaguttavaṇṇanā
94
Saḷavaggassa paṭhame adantā ti adamitā. Aguttā ti agopitā. Arakkhitā ti na rakkhitā. Asaṃvutā ti apihitā. Dukkhādhivāhā hontī ti nerayikādibhedaṃ adhikadukkhaṃ āvahanakā honti. Sukhādhivāhā hontī ti jhānamaggaphalapabhedaṃ adhikasukhaṃ āvahanakā honti. Adhivahātipi pāṭho, esevattho.
Saḷevā ti cha eva. Asaṃvuto yattha dukkhaṃ nigacchatī ti yesu āyatanesu saṃvaravirahito dukkhaṃ pāpuṇāti. Tesañca ye saṃvaraṇaṃ avedisun ti ye tesaṃ āyatanānaṃ saṃvaraṃ vindiṃsu paṭilabhiṃsu. Viharantānavassutā ti viharanti anavassutā atintā.
Asāditañca sādun ti assādavantañca madhurañca. Phassadvayaṃ sukhadukkhe upekkhe ti sukhaphassañca dukkhaphassañcāti idaṃ phassadvayaṃ upekkhe, upekkhāmevettha uppādeyyāti attho. Phassadvayaṃ sukhadukkhaṃ upekkhoti vā pāṭho, phassahetukaṃ sukhadukkhaṃ upekkho, sukhe anurodhaṃ dukkhe ca virodhaṃ anuppādento upekkhako bhaveyyātipi attho. Anānuruddho aviruddho kenacī ti kenaci saddhiṃ neva anuruddho na viruddho bhaveyya.
Papañcasaññā ti kilesasaññāya papañcasaññā nāma hutvā. Itarītarā narā ti lāmakasattā papañcayantā upayantī ti papañcayamānā vaṭṭaṃ upagacchanti. Saññino ti sasaññā sattā. Manomayaṃ gehasitañca sabban ti sabbameva pañcakāmaguṇagehanissitaṃ manomayaṃ vitakkaṃ. Panujjā ti panuditvā nīharitvā. Nekkhammasitaṃ irīyatī ti dabbajātiko bhikkhu nekkhammasitaṃ iriyena irīyati.
Chassu yadā subhāvito ti chasu ārammaṇesu yadā suṭṭhu bhāvito. Phuṭṭhassa cittaṃ na vikampate kvacī ti sukhaphassena vā dukkhaphassena vā phuṭṭhassa kismiñci cittaṃ na kampati na vedhati. Bhavattha jātimaraṇassa pāragā ti jātimaraṇānaṃ pāraṃ nibbānaṃ gamakā hotha.
2. Mālukyaputtasuttavaṇṇanā
95
Dutiye mālukyaputto ti mālukyabrāhmaṇiyā putto. Etthā ti etasmiṃ tava ovādāyācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? Ayaṃ kira daharakāle rūpādīsu pamajjitvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā “ettha dahare kiṃ vakkhāma? Mālukyaputto viya tumhepi taruṇakāle pamajjitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā”ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma.
Yasmā pana thero mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā “ettha dahare kiṃ vakkhāma? Ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kattukāmo kammaṭṭhānaṃ yācati, tumhe nāma taruṇakālepi vīriyaṃ na karothā”ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāma.
Yatra hi nāmā ti yo nāma. Kiñcāpāhan ti kiñcāpi “ahaṃ mahallako”ti ñātaṃ. Yadi ahaṃ mahallako, mahallako samānopi sakkhissāmi samaṇadhammaṃ kātuṃ, desetu me, bhante, bhagavāti adhippāyena mahallakabhāvaṃ anuggaṇhanto ovādañca pasaṃsanto evamāha.
Adiṭṭhā adiṭṭhapubbā ti imasmiṃ attabhāve adiṭṭhā atītepi adiṭṭhapubbā. Na ca passasī ti etarahipi na passasi. Na ca te hoti passeyyan ti evaṃ samannāhāropi te yattha natthi, api nu te tattha chandādayo uppajjeyyunti pucchati.
Diṭṭhe diṭṭhamattan ti rūpāyatane cakkhuviññāṇena diṭṭhe diṭṭhamattaṃ bhavissati. Cakkhuviññāṇañhi rūpe rūpamattameva passati, na niccādisabhāvaṃ, iti sesaviññāṇehipi me ettha diṭṭhamattameva cittaṃ bhavissatīti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇaṃ, rūpe rūpavijānananti attho. Mattā ti pamāṇaṃ, diṭṭhaṃ mattā assāti diṭṭhamattaṃ, cittaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagatarūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva javanaṃ bhavissati, cakkhuviññāṇapamāṇeneva javanaṃ ṭhapessāmīti. Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ, diṭṭhe diṭṭhamattaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati, na dussati, na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhaṃ taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti ayamettha attho. Es’eva nayo sutamutesu.
Viññāte viññātamattan ti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ, tasmiṃ viññāte viññātamattanti āvajjanapamāṇaṃ. Yathā āvajjanena na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ adatvā āvajjanapamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho.
Yato ti yadā. Tato ti tadā. Na tenā ti tena rāgena vā ratto, dosena vā duṭṭho, mohena vā mūḷho na bhavissati. Tato tvaṃ mālukyaputta na tatthā ti yadā tvaṃ tena rāgena vā dosamohehi vā ratto vā duṭṭho vā mūḷho vā na bhavissasi, tadā tvaṃ na tattha tasmiṃ diṭṭhe vā sutamutaviññāte vā paṭibaddho allīno patiṭṭhito nāma bhavissasi. Nevidhā tiādi vuttatthameva.
Sati muṭṭhā ti sati naṭṭhā. Tañca ajjhosā ti taṃ ārammaṇaṃ gilitvā. Abhijjhā ca vihesā cā ti abhijjhāya ca vihiṃsāya ca. Atha vā “tassa vaḍḍhantī”ti padenāpi saddhiṃ yojetabbaṃ, abhijjhā ca vihesā cāti imepi dve dhammā tassa vaḍḍhantīti attho.
Cittamassūpahaññatī ti abhijjhāvihesāhi assa cittaṃ upahaññati. Ācinato ti ācinantassa. Ārā nibbāna vuccatī ti evarūpassa puggalassa nibbānaṃ nāma dūre pavuccati. Ghatvā ti ghāyitvā. Bhotvā ti bhutvā sāyitvā lehitvā. Phussā ti phusitvā. Paṭissato ti paṭissatisaṅkhātāya satiyā yutto. Sevato cāpi vedanan ti catumaggasampayuttaṃ nibbattitalokuttaravedanaṃ sevantassa. Khīyatī ti khayaṃ gacchati. Kiṃ taṃ? Dukkhampi kilesajātampi. Aññataro ti asītiyā mahāsāvakānaṃ abbhantaro eko. Iti imasmiṃ sutte gāthāhipi vaṭṭavivaṭṭameva kathitaṃ.
3. Parihānadhammasuttavaṇṇanā
96
Tatiye parihānadhamman ti parihānasabhāvaṃ. Abhibhāyatanānī ti abhibhavitāni āyatanāni. Sarasaṅkappā ti ettha sarantīti sarā, dhāvantīti attho. Sarā ca te saṅkappā ca sarasaṅkappā. Saṃyojaniyā ti bandhaniyā bandhanassa paccayabhūtā. Tañce bhikkhū ti taṃ evaṃ uppannaṃ kilesajātaṃ, taṃ vā ārammaṇaṃ. Adhivāsetī ti citte āropetvā vāseti. Nappajahatī ti chandarāgappahānena na pajahati. Evaṃ sabbapadehi yojetabbaṃ. Abhibhāyatanañhetaṃ vuttaṃ Bhagavatā ti etaṃ buddhena Bhagavatā abhibhavitaṃ āyatananti kathitaṃ. Idha dhammaṃ pucchitvā vibhajantena puggalena dhammo dassito.
4. Pamādavihārīsuttavaṇṇanā
97
Catutthe asaṃvutassā ti apihitassa na pidahitvā sañchāditvā ṭhapitassa. Byāsiñcatī ti viāsiñcati, kilesatintaṃ hutvā vattati. Pāmojjan ti dubbalapīti. Pītī ti balavapīti. Passaddhī ti darathapassaddhi. Dhammā na pātubhavantī ti samathavipassanādhammā na uppajjanti. Imasmiṃ sutte puggalaṃ pucchitvā vibhajantena dhammena puggalo dassito.
5. Saṃvarasuttavaṇṇanā
98
Pañcame kathañca, bhikkhave, asaṃvaro ti idaṃ maggakusalassa vāmaṃ muñcitvā dakkhiṇaṃ gaṇheyyāsīti paṭhamaṃ pahātabbamaggakkhānaṃ viya uddesakkamena avatvā desanākusalatāya paṭhamaṃ pahātabbadhammakkhānavasena vuttanti veditabbaṃ. Idha dhammaṃ pucchitvā dhammova vibhatto.
6. Samādhisuttavaṇṇanā
99
Chaṭṭhe samādhin ti cittekaggataṃ. Idañhi suttaṃ cittekaggatāya parihāyamāne disvā, “imesaṃ cittekaggataṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī”ti ñatvā kathitaṃ.
7. Paṭisallānasuttavaṇṇanā
100
Sattame paṭisallānan ti kāyavivekaṃ. Idañhi suttaṃ kāyavivekena parihāyamāne disvā, “imesaṃ kāyavivekaṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī”ti ñatvā kathitaṃ.
8-9. Paṭhamanatumhākaṃsuttādivaṇṇanā
101-102
Aṭṭhamaṃ upamāya parivāretvā kathite bujjhanakānaṃ, navamaṃ suddhikavaseneva bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Attho pana ubhayatthāpi khandhiyavagge vuttanayen’eva veditabbo.
10. Udakasuttavaṇṇanā
103
Dasame udako sudan ti ettha sudan ti nipātamattaṃ. Udako ti tassa nāmaṃ. Idaṃ jātu vedagū ti ettha idan ti nipātamattaṃ. Atha vā idaṃ mama vacanaṃ suṇāthāti dīpento evamāha. Jātu vedagū ti ahaṃ ekaṃseneva vedagū, vedasaṅkhātena ñāṇena neyyesu gato, vedaṃ vā gato adhigato, paṇḍitohamasmīti attho. Sabbajī ti ekaṃsena sabbavaṭṭaṃ jinitvā abhibhavitvā ṭhitosmīti vadati. Apalikhataṃ gaṇḍamūlan ti apalikhataṃ dukkhamūlaṃ. Palikhaṇin ti palikhataṃ mayā, khanitvā ṭhitosmīti dīpeti.
Mātāpettikasambhavassā ti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassā ti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassā ti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo, duggandhavighātatthāya tanuvilepanena ucchādanadhammo, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādīnaṃ vasena parimaddanadhammo, evaṃ pariharitopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho.
Tattha mātāpettikasambhavaodanakummāsūpacayaparimaddanapadehi vaḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi parihāni. Purimehi vā tīhi samudayo, pacchimehi atthaṅgamoti. Evaṃ cātumahābhūtikassa kāyassa vaḍḍhiparihāninibbattibhedā dassitā. Sesaṃ uttānatthamevāti.
Saḷavaggo dasamo.
Dutiyo paṇṇāsako.
11. Yogakkhemivaggo
1. Yogakkhemisuttavaṇṇanā
104
Yogakkhemivaggassa paṭhame yogakkhemipariyāyan ti catūhi yogehi khemino kāraṇabhūtaṃ. Dhammapariyāyan ti dhammakāraṇaṃ. Akkhāsi yogan ti yuttiṃ kathesi. Tasmā ti kasmā? Kiṃ akkhātattā, udāhu pahīnattāti? Pahīnattā. Na hi akkhānena yogakkhemi nāma hoti.
2-10. Upādāyasuttādivaṇṇanā
105-113
Dutiye vedanāsukhadukkhaṃ kathitaṃ, taṃ pana vipākasukhadukkhaṃ vaṭṭati. Tatiye dukkhassā ti vaṭṭadukkhassa. Catutthe lokassā ti saṅkhāralokassa. Pañcamādīsu yaṃ vattabbaṃ siyā, taṃ khandhiyavagge vuttanayameva.
Yogakkhemivaggo ekādasamo.
12. Lokakāmaguṇavaggo
1-2. Paṭhamamārapāsasuttādivaṇṇanā
114-115
Lokakāmaguṇavaggassa paṭhame āvāsagato ti vasanaṭṭhānaṃ gato. Mārassa vasaṃ gato ti tividhassāpi mārassa vasaṃ gato. Paṭimukka’ssa mārapāso ti assa gīvāya mārapāso paṭimukko pavesito. Dutiyaṃ uttānameva.
3. Lokantagamanasuttavaṇṇanā
116
Tatiye lokassā ti cakkavāḷalokassa. Lokassa antan ti saṅkhāralokassa antaṃ. Vihāraṃ pāvisī ti “mayi vihāraṃ paviṭṭhe ime bhikkhū, imaṃ uddesaṃ ānandaṃ pucchissanti, so ca tesaṃ mama sabbaññutaññāṇena saṃsanditvā kathessati. Tato naṃ thomessāmi, mama thomanaṃ sutvā bhikkhū ānandaṃ upasaṅkamitabbaṃ, vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyā”ti cintetvā saṃkhittena bhāsitassa vitthārena atthaṃ avibhajitvāva nisinnāsane antarahito gandhakuṭiyaṃ pāturahosi. Tena vuttaṃ “uṭṭhāyāsanā vihāraṃ pāvisī”ti.
Satthu ceva saṃvaṇṇito ti satthārā ca pasattho. Viññūnan ti idampi karaṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotī ti sakkoti. Atikkammeva mūlaṃ atikkammeva khandhan ti sāro nāma mūle vā khandhe vā bhaveyya, tampi atikkamitvāti attho. Evaṃsampadamidan ti evaṃsampattikaṃ, īdisanti attho. Atisitvā ti atikkamitvā. Jānaṃ jānātī ti jānitabbameva jānāti. Passaṃ passatī ti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānāti, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammapavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Evametesu padesu attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattanato pavattā. Atthaṃ nīharitvā nīharitvā dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ desetīti amatassa dātā.
Agaruṃ karitvā ti punappunaṃ yācāpentopi hi garuṃ karoti nāma. Attano sekkhapaṭisambhidāñāṇe ṭhatvā sinerupādato vālikaṃ uddharamāno viya dubbiññeyyaṃ katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ ayācāpetvā suviññeyyampi no katvā kathehīti vuttaṃ hoti.
Yaṃ kho vo ti yaṃ kho tumhākaṃ. Cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī ti cakkhuñhi loke appahīnadiṭṭhi puthujjano sattalokavasena lokoti sañjānāti ceva maññati ca, tathā cakkavāḷalokavasena. Na hi aññatra cakkhādīhi dvādasāyatanehi tassa sā saññā vā māno vā uppajjati. Tena vuttaṃ, “cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī”ti. Imassa ca lokassa gamanena anto nāma ñātuṃ vā daṭṭhuṃ vā pattuṃ vā na sakkā. Lujjanaṭṭhena pana tass’eva cakkhādibhedassa lokassa nibbānasaṅkhātaṃ antaṃ appatvā vaṭṭadukkhassa antakiriyā nāma natthīti veditabbā.
Evaṃ pañhaṃ vissajjetvā idāni “sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutaññāṇatulaṃ gahetvā nisinno. Icchamānā tameva upasaṅkamitvā nikkaṅkhā hothā”ti uyyojento ākaṅkhamānā panā tiādimāha.
Imehi ākārehī ti imehi kāraṇehi cakkavāḷalokassa antābhāvakāraṇehi ceva saṅkhāralokassa antāpattikāraṇehi ca. Imehi padehī ti imehi akkharasampiṇḍanehi. Byañjanehī ti pāṭiyekkaakkharehi.
Paṇḍito ti paṇḍiccena samannāgato. Catūhi kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpañño ti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni paṭiggaṇhanasamatthatāya mahāpaññāya samannāgato. Yathā taṃ ānandenā ti yathā ānandena byākataṃ, taṃ sandhāya vuttaṃ. Yathā ānandena taṃ byākataṃ, ahampi taṃ evameva byākareyyanti attho.
4. Kāmaguṇasuttavaṇṇanā
117
Catutthe ye me ti ye mama. Cetaso samphuṭṭhapubbā ti cittena anubhūtapubbā. Tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyyā ti tesu pāsādattayatividhanāṭakādibhedasampattivasena anubhūtapubbesu pañcasu kāmaguṇesu bahūsu vāresu uppajjamānaṃ uppajjeyyāti dīpeti. Paccuppannesu vā ti idha padhānacariyakāle chabbassāni supupphitavanasaṇḍajātānaṃ dijagaṇādīnaṃ vasena diṭṭhasutādibhedaṃ manoramārammaṇaṃ kāmaguṇaṃ katvā dassento “evarūpesu paccuppannesu vā bahulaṃ uppajjeyyā”ti dasseti. Appaṃ vā anāgatesū ti anāgate “metteyyo nāma buddho bhavissati, saṅkho nāma rājā, ketumatī nāma rājadhānī”tiādivasena (dī. ni. 3.106) parittakameva anāgatesu kāmaguṇesu uppajjeyyāti dasseti. Tatra me attarūpenā ti tatra mayā attano hitakāmajātikena. Appamādo ti sātaccakiriyā pañcasu kāmaguṇesu cittassa avossaggo. Satī ti ārammaṇapariggahitasati. Ārakkho ti ayaṃ appamādo ca sati ca cetaso ārakkho karaṇīyo, evaṃ me ahosī ti dasseti, ārakkhatthāya ime dve dhammā kātabbāti vuttaṃ hoti.
Tasmātiha, bhikkhave, se āyatane veditabbe ti yasmā cetaso ārakkhatthāya appamādo ca sati ca kātabbā, yasmā tasmiṃ āyatane vidite appamādena vā satiyā vā kātabbaṃ natthi, tasmā se āyatane veditabbe, taṃ kāraṇaṃ jānitabbanti attho. Saḷāyatananirodhan ti saḷāyatananirodho vuccati nibbānaṃ, taṃ sandhāya bhāsitanti attho. Nibbānasmiñhi cakkhuādīni ceva nirujjhanti rūpasaññādayo ca nirujjhantīti. Sesaṃ vuttanayameva.
5-6. Sakkapañhasuttādivaṇṇanā
118-119
Pañcame diṭṭheva dhamme ti imasmiṃyeva attabhāve. Parinibbāyantī ti kilesaparinibbānena parinibbāyanti. Tannissitaṃ viññāṇaṃ hotī ti taṇhānissitaṃ kammaviññāṇaṃ hoti. Tadupādānan ti taṃgahaṇaṃ, taṇhāgahaṇena sahagataṃ viññāṇaṃ hotīti attho. Chaṭṭhaṃ uttānameva.
7. Sāriputtasaddhivihārikasuttavaṇṇanā
120
Sattame santānessatī ti ghaṭessati, yogavicchedamassa pāpuṇituṃ na dassati.
8. Rāhulovādasuttavaṇṇanā
121
Aṭṭhame vimuttiparipācaniyā ti vimuttiṃ paripācentīti vimuttiparipācaniyā. Dhammā ti pannarasa dhammā, te saddhindriyādīnaṃ visuddhikaraṇavasena veditabbā. Vuttañhetaṃ –
“Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato, imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato, imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato, imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato, imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato, imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato, imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī”ti (paṭi. ma. 1.184).
Aparepi pannarasa dhammā vimuttiparipācaniyā – saddhāpañcamāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañca dhammāti (udā. 31). Kāya pana velāya bhagavato etadahosī ti? Paccūsasamaye lokaṃ volokentassa.
Anekāni devatāsahassānī ti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhaṭṭhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbāpi tā ekaṭṭhāne andhavanasmiṃyeva sannipatitā, tā sandhāyāha – “anekāni devatāsahassānī”ti. Dhammacakkhun ti imasmiṃ sutte cattāro ca maggā cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānameva.
9-10. Saṃyojaniyadhammasuttādivaṇṇanā
122-123
Navamadasamāni iṭṭhārammaṇavasena kathiyamāne bujjhanakānaṃ vasena vuttānīti.
Lokakāmaguṇavaggo dvādasamo.
13. Gahapativaggo
1-3. Vesālīsuttādivaṇṇanā
124-126
Gahapativaggassa paṭhame uggo ti paṇītadāyakānaṃ aggauggo, so Bhagavatā “etadaggaṃ, bhikkhave, mama sāvakānaṃ paṇītadāyakānaṃ yad idaṃ uggo gahapatī”ti evaṃ etadagge ṭhapito. Sesametesu ceva dvīsu, tatiye ca vuttatthameva.
4-5. Bhāradvājasuttādivaṇṇanā
127-128
Catutthe piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo ahosi. Atha bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallapattaṃ gahetvā carati, tena kapallapūraṃ yāguṃ pivati, kapallapūre pūve khādati, kapallapūraṃ bhattaṃ bhuñjati. Ath’assa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni. Heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti. So ṭhapentopi ghaṃsantova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsantova ākaḍḍhitvā gaṇhāti. Taṃ gacchante kāle dhaṃsanena parikkhīṇaṃ nāḷikodanamattameva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, ath’assa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvetvā aggaphale arahatte patiṭṭhāsi. Iti so piṇḍatthāya pabbajitattā piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā piṇḍolabhāradvājo ti vuccati.
Upasaṅkamī ti uggatuggatehi mahāamaccehi parivuto upasaṅkami. Thero kira ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā katabhattakicco nidāghasamaye sītaṭhāne divāvihāraṃ nisīdissāmīti ākāsena gantvā gaṅgātīre udenassa rañño udapānaṃ nāma uyyānaṃ atthi, tattha pavisitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi sītena udakavātena bījiyamāno.
Udenopi kho nāma rājā sattāhaṃ mahāpānaṃ pivitvā sattame divase uyyānaṃ paṭijaggāpetvā mahājanaparivāro uyyānaṃ gantvā maṅgalasilāpaṭṭe atthatāya seyyāya nipajji. Tassa ekā paricārikā pāde sambāhamānā nisinnā. Rājā kamena niddaṃ okkami. Tasmiṃ niddaṃ okkante nāṭakitthiyo “yassatthāya mayaṃ gītādīni payojeyyāma, so niddaṃ upagato, na ca niddākāle mahāsaddaṃ kātuṃ vaṭṭatī”ti attano attano tūriyāni ṭhapetvā uyyānaṃ pakkantā. Tā tattha tattha phalāphalāni khādamānā pupphāni piḷandhamānā vicarantiyo theraṃ disvā “mā saddaṃ karitthā”ti aññamaññaṃ nivārayamānā vanditvā nisīdiṃsu. Thero “issā pahātabbā, maccheraṃ vinodetabban”tiādinā nayena tāsaṃ anurūpaṃ dhammakathaṃ kathesi.
Sāpi kho rañño pāde sambāhamānā nisinnā itthī pāde cāletvā rājānaṃ pabodhesi. So “kahaṃ tā gatā”ti pucchi. Kiṃ tāsaṃ tumhehi? Tā ekaṃ samaṇaṃ parivāretvā nisinnāti. Rājā kuddho uddhane pakkhittaloṇaṃ viya taṭataṭāyamāno uṭṭhahitvā “tambakipillikāhi naṃ khādāpessāmī”ti gacchanto ekasmiṃ asokarukkhe tambakipillikānaṃ puṭaṃ disvā hatthenākaḍḍhitvā sākhaṃ gaṇhituṃ nāsakkhi. Kipillikapuṭo chijjitvā rañño sīse pati, sakalasarīraṃ sālithusehi parikiṇṇaṃ viya daṇḍadīpikāhi ḍayhamānaṃ viya ca ahosi. Thero rañño paduṭṭhabhāvaṃ ñatvā iddhiyā ākāsaṃ pakkhandi. Tāpi itthiyo uṭṭhāya rañño santikaṃ gantvā sarīraṃ puñchantiyo viya bhūmiyaṃ patitapatitā kipillikāyo gahetvā sarīre khipamānā sabbā mukhasattīhi vijjhiṃsu – “kiṃ nāmetaṃ, aññe rājāno pabbajite disvā vandanti, pañhaṃ pucchanti, ayaṃ pana rājā kipillikapuṭaṃ sīse bhinditukāmo jāto”ti.
Rājā attano aparādhaṃ disvā uyyānapālaṃ pakkosāpetvā pucchi – “kiṃ esa pabbajito? Aññesupi divasesu idha āgacchatī”ti? Āma, devāti. Idha tvaṃ āgatadivase mayhaṃ āroceyyāsīti. Theropi katipāheneva puna āgantvā rukkhamūle nisīdi. Uyyānapālo disvā – “mahanto me ayaṃ paṇṇākāro”ti vegena gantvā rañño ārocesi. Rājā uṭṭhahitvā saṅkhapaṇavādisaddaṃ nivāretvā uggatuggatehi amaccehi saddhiṃ uyyānaṃ agamāsi. Tena vuttaṃ “upasaṅkamī”ti.
Anikīḷitāvino kāmesū ti yā kāmesu kāmakīḷā, taṃ akīḷitapubbā, aparibhuttakāmāti attho. Addhānañca āpādentī ti paveṇiṃ paṭipādenti, dīgharattaṃ anubandhāpenti. Mātumattīsū ti mātupamāṇāsu. Lokasmiñhi mātā bhaginī dhītāti idaṃ tividhaṃ garukārammaṇaṃ nāma, iti garukārammaṇe upanibandhaṃ cittaṃ vimocetuṃ na labhatīti dassento evamāha. Ath’assa tena pañhena cittaṃ anotarantaṃ disvā Bhagavatā paṭikūlamanasikāravasena cittūpanibandhanatthaṃ vuttaṃ dvattiṃsākārakammaṭṭhānaṃ kathesi.
Abhāvitakāyā ti abhāvitapañcadvārikakāyā. Tesaṃ taṃ dukkaraṃ hotī ti tesaṃ taṃ asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā indriyasaṃvarasīlaṃ kathesi. Indriyasaṃvarasmiñhi upanibandhacittaṃ viheṭhetuṃ na labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ, bho bhāradvājā tiādimāha.
Arakkhiteneva kāyenā tiādīsu hatthapāde kīḷāpento gīvaṃ parivattento kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenā tiādīsu vuttavipariyāyena attho veditabbo.
Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantī ti maṃ tasmiṃ samaye atikkamitvā lobho adhibhavatīti attho. Upaṭṭhitāya satiyā ti kāyagatāya satiyā supaṭṭhitāya. Na maṃ tathā tasmiṃ samaye ti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho atikkamitvā uppajjatīti attho. Parisahantī ti padassa uppajjantītipi atthoyeva. Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ? “Imameva kāyan”ti ettha hi karajakāyo kathito, “bhāvitakāyo”ti ettha pañcadvārikakāyo, “rakkhiteneva kāyenā”ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.
6. Ghositasuttavaṇṇanā
129
Chaṭṭhe rūpā ca manāpā ti rūpā ca manāpā saṃvijjanti. Cakkhuviññāṇañcā ti cakkhuviññāṇañca saṃvijjati. Sukhavedaniyaṃ phassan ti cakkhuviññāṇasampayuttaṃ upanissayavasena javanakāle sukhavedanāya paccayabhūtaṃ phassaṃ. Sukhā vedanā ti ekaṃ phassaṃ paṭicca javanavasena sukhavedanā uppajjati. Sesapadesupi eseva nayo.
Iti imasmiṃ sutte tevīsati dhātuyo kathitā. Kathaṃ? Ettha hi cakkhupasādo cakkhudhātu, tassa ārammaṇaṃ rūpadhātu, cakkhuviññāṇaṃ viññāṇadhātu, cakkhuviññāṇadhātuyā sahajātā tayo khandhā dhammadhātu, evaṃ pañcasu dvāresu catunnaṃ catunnaṃ vasena vīsati. Manodvāre “manodhātū”ti āvajjanacittaṃ gahitaṃ, ārammaṇañceva hadayavatthu ca dhammadhātu, vatthunissitaṃ manoviññāṇadhātūti evaṃ tevīsati honti. Evaṃ tevīsatiyā dhātūnaṃ vasena dhātunānattaṃ vuttaṃ Bhagavatā ti? dasseti.
7-8. Hāliddikānisuttādivaṇṇanā
130-131
Sattame manāpaṃ itthetanti pajānātī ti yaṃ anena manāpaṃ rūpaṃ diṭṭhaṃ, taṃ itthetanti evametaṃ manāpameva tanti pajānāti. Cakkhuviññāṇaṃ sukhavedaniyañca phassaṃ paṭiccā ti cakkhuviññāṇañceva, yo ca upanissayakoṭiyā vā anantarakoṭiyā vā samanantarakoṭiyā vā sampayuttakoṭiyā vā sukhavedanāya paccayo phasso, taṃ sukhavedaniyaṃ phassañca paṭicca uppajjati sukhavedanāti. Esa nayo sabbattha. Iti imesu dvīsu suttesu kiriyāmanoviññāṇadhātu āvajjanakiccā, manodhātuyeva vā samānā manodhātunāmena vuttā ti veditabbā. Aṭṭhamaṃ uttānameva.
9. Lohiccasuttavaṇṇanā
132
Navame makkarakate ti evaṃnāmake nagare araññakuṭikāyan ti araññe katāya pāṭiyekkāya kuṭiyaṃ, na vihārapaccantakuṭiyaṃ. Māṇavakā ti yepi tattha mahallakā, te mahallakakālepi antevāsikatāya māṇavakātveva vuttā. Tenupasaṅkamiṃsū ti pāto sippaṃ uggaṇhitvā sāyaṃ “ācariyassa kaṭṭhāni āharissāmā”ti araññaṃ pavisitvā vicarantā yena sā kuṭikā, tenupasaṅkamiṃsu. Parito parito kuṭikāyā ti tassā kuṭikāya samantato samantato. Seleyyakānī ti aññamaññassa piṭṭhiṃ gahetvā laṅghitvā ito cito caṅkamanakīḷanāni.
Muṇḍakā tiādīsu muṇḍe muṇḍāti, samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā “muṇḍakā samaṇakā”ti āhaṃsu. Ibbhā ti gahapatikā. Kaṇhā ti kaṇhā, kāḷakāti attho. Bandhupādāpaccā ti ettha bandhū ti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi “brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato”ti. Bharatakānan ti kuṭimbikānaṃ. Kuṭimbikā hi yasmā raṭṭhaṃ bharanti, tasmā bharatāti vuccanti. Ime pana paribhavaṃ katvā vadamānā “bharatakānan”ti āhaṃsu.
Vihārā nikkhamitvā ti “rattiṭṭhakāparicchanne rajatapaṭṭasannibhasamavippakiṇṇavālike ramaṇīye pariveṇe kaṭṭhakalāpe bandhitvā khipamānā vālikaṃ āluḷetvā, hatthena hatthaṃ ādāya paṇṇakuṭiṃ pariyāyantā ‘ime imesaṃ bharatakānaṃ sakkatā, ime imesaṃ bharatakānaṃ sakkatā’ti punappunaṃ viravantā ativiya ime māṇavakā kīḷaṃ karonti, vihāre bhikkhūnaṃ atthibhāvampi na jānanti, dassessāmi nesaṃ bhikkhūnaṃ atthibhāvan”ti cintetvā paṇṇakuṭito nikkhami.
Sīluttamā pubbatarā ahesun ti guṇavantānaṃ guṇe kathite nigguṇānaṃ guṇābhāvo pākaṭova bhavissatīti porāṇakabrāhmaṇānaṃ guṇe kathento evamāha. Tattha sīluttamā ti sīlajeṭṭhakā. Sīlañhi tesaṃ uttamaṃ, na jātigottaṃ. Ye purāṇaṃ sarantī ti ye porāṇakaṃ brāhmaṇadhammaṃ saranti. Abhibhuyya kodhan ti kodhaṃ abhibhavitvā tesaṃ dvārāni suguttāni surakkhitāni ahesuṃ. Dhamme ca jhāne ca ratā ti dasavidhe kusalakammapathadhamme aṭṭhasamāpattijhānesu ca ratā.
Evaṃ porāṇānaṃ guṇaṃ kathetvā athetarahi brāhmaṇānaṃ mānaṃ nimmaddento ime ca vokkamma japāmase tiādimāha. Tattha vokkammā ti etehi guṇehi apakkamitvā. Japāmase ti mayaṃ japāma sajjhāyāmāti ettakeneva brāhmaṇamhāti maññamānā brāhmaṇā mayanti iminā gottena mattā hutvā visamaṃ caranti, visamāni kāyakammādīni karontīti attho. Puthuattadaṇḍā ti puthu attā daṇḍā etehīti puthuattadaṇḍā, gahitanānāvidhadaṇḍāti attho. Sataṇhātaṇhesū ti sataṇhanittaṇhesu. Aguttadvārassa bhavanti moghā ti asaṃvutadvārassa sabbepi vatasamādānā moghā bhavantīti dīpeti. Yathā kinti? Supineva laddhaṃ purisassa vittan ti yathā supine purisassa laddhaṃ maṇimuttādinānāvidhaṃ vittaṃ moghaṃ hoti, pabujjhitvā kiñci na passati, evaṃ moghā bhavantīti attho.
Anāsakā ti ekāhadvīhādivasena anāhārakā. Thaṇḍilasāyikā cā ti haritakusasanthate bhūmibhāge sayanaṃ, pāto sinānañca tayo ca vedā ti pātova udakaṃ pavisitvā nhānañceva tayo ca vedā. Kharājinaṃ jaṭā paṅko ti kharasamphassaṃ ajinacammañceva jaṭākalāpo ca paṅko ca, paṅko nāma dantamalaṃ. Mantā sīlabbataṃ tapo ti mantā ca ajasīlagosīlasaṅkhātaṃ sīlaṃ ajavatagovatasaṅkhātaṃ vatañca. Ayaṃ idāni brāhmaṇānaṃ tapoti vadati. Kuhanā vaṅkadaṇḍā cā ti paṭicchannakūpo viya paṭicchannadosaṃ kohaññañceva vaṅkadaṇḍo, ca udumbarapalāsabeḷuvarukkhānaṃ aññatarato gahitaṃ vaṅkadaṇḍañcāti attho. Udakācamanāni cā ti udakena mukhaparimajjanāni. Vaṇṇā ete brāhmaṇānan ti ete brāhmaṇānaṃ parikkhārabhaṇḍakavaṇṇāti dasseti. Kata kiñcikkhabhāvanā ti katā kiñcikkhabhāvanā. Ayameva vā pāṭho, āmisakiñcikkhassa vaḍḍhanatthāya katanti attho.
Evaṃ etarahi brāhmaṇānaṃ mānaṃ nimmadditvā puna porāṇakabrāhmaṇānaṃ vaṇṇaṃ kathento cittañca susamāhitan tiādimāha. Tattha susamāhitan ti tesaṃ brāhmaṇānaṃ cittaṃ upacārappanāsamādhīhi susamāhitaṃ ahosī ti dasseti. Akhilan ti mudu athaddhaṃ. So maggo brahmapattiyā ti so seṭṭhapattiyā maggo, tumhe pana kiṃ brāhmaṇā nāmāti dīpento evamāha.
Āgamaṃsu nu khvidhā ti āgamaṃsu nu kho idha. Adhimuccatī ti kilesavasena adhimutto giddho hoti. Byāpajjatī ti byāpādavasena pūticittaṃ hoti. Parittacetaso ti anupaṭṭhitasatitāya saṃkilesacittena parittacitto. Cetovimuttin ti phalasamādhiṃ. Paññāvimuttin ti phalapaññaṃ. Appamāṇacetaso ti upaṭṭhitasatitāya nikkilesacittena appamāṇacitto.
10. Verahaccānisuttavaṇṇanā
133
Dasame kāmaṇḍāyan ti evaṃnāmake nagare. Yagghe ti codanatthe nipāto. Sesaṃ uttānamevāti.
Gahapativaggo terasamo.
14. Devadahavaggo
1. Devadahasuttavaṇṇanā
134
Devadahavaggassa paṭhame devadahan ti napuṃsakaliṅgena laddhanāmo nigamo. Manoramā ti manaṃ ramayantā, manāpāti attho. Amanoramā ti amanāpā.
2. Khaṇasuttavaṇṇanā
135
Dutiye chaphassāyatanikā nāmā ti visuṃ chaphassāyatanikā nāma nirayā natthi. Sabbesupi hi ekatiṃsamahānirayesu chadvāraphassāyatanapaññatti hotiyeva. Idaṃ pana avīcimahānirayaṃ sandhāya vuttaṃ. Saggā ti idhāpi tāvatiṃsapurameva adhippetaṃ. Kāmāvacaradevaloke pana ekasmimpi chaphassāyatanapaññattiyā abhāvo nāma natthi. Iminā kiṃ dīpeti? Niraye ekantadukkhasamappitabhāvena, devaloke ca ekantasukhasamappitattā ekantakhiḍḍārativasena uppannapamādena maggabrahmacariyavāsaṃ vasituṃ na sakkā. Manussaloko pana vokiṇṇasukhadukkho, idh’eva apāyopi saggopi paññāyati. Ayaṃ maggabrahmacariyassa kammabhūmi nāma, sā tumhehi laddhā. Tasmā ye vo ime mānussakā khandhā laddhā, te vo lābhā. Yañca vo idaṃ manussattaṃ laddhaṃ, paṭiladdho vo brahmacariyavāsassa khaṇo samayoti. Vuttampi hetaṃ porāṇehi –
“Ayaṃ kammabhūmi idha maggabhāvanā,
Ṭhānāni saṃvejaniyā bahū idha;
Saṃvegasaṃvejaniyesu vatthusu,
Saṃvegajātova payuñca yoniso”ti.
3. Paṭhamarūpārāmasuttavaṇṇanā
136
Tatiye rūpasammuditā ti rūpe sammuditā pamoditā. Dukkhā ti dukkhitā. Sukho ti nibbānasukhena sukhito. Kevalā ti sakalā. Yāvatatthīti vuccatī ti yattakā atthīti vuccati. Ete vo ti ettha vo-kāro nipātamattaṃ. Paccanīkamidaṃ hoti, sabbalokena passatan ti yaṃ idaṃ passantānaṃ paṇḍitānaṃ dassanaṃ, taṃ sabbalokena paccanīkaṃ hoti viruddhaṃ. Loko hi pañcakkhandhe niccā sukhā attā subhāti maññati, paṇḍitā aniccā dukkhā anattā asubhāti. Sukhato āhū ti sukhanti kathenti. Sukhato vidū ti sukhanti jānanti. Sabbametaṃ nibbānameva sandhāya vuttaṃ.
Sammūḷhetthā ti ettha nibbāne sammūḷhā. Aviddasū ti bālā. Sabbepi hi channavutipāsaṇḍino “nibbānaṃ pāpuṇissāmā”ti saññino honti, te pana “nibbānaṃ nāma idan”tipi na jānanti. Nivutānan ti kilesanīvaraṇena nivutānaṃ pariyonaddhānaṃ. Andhakāro apassatan ti apassantānaṃ andhakāro hoti. Kiṃ taṃ evaṃ hoti? Nibbānaṃ vā nibbānadassanaṃ vā apassantānañhi bālānaṃ nibbānampi nibbānadassanampi kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ kaṭāhena paṭikujjitapatto viya ca niccakālaṃ tamo ceva andhakāro ca sampajjati.
Satañca vivaṭaṃ hoti, āloko passatāmivā ti satañca sappurisānaṃ paññādassanena passantānaṃ nibbānaṃ āloko viya vivaṭaṃ hoti. Santike na vijānanti, magā dhammassa akovidā ti yaṃ attano sarīre kese vā lomādīsu vā aññatarakoṭṭhāsaṃ paricchinditvā anantarameva adhigantabbato attano vā khandhānaṃ nirodhamaggato santike nibbānaṃ. Taṃ evaṃ santike samānampi maggabhūtā janā maggāmaggadhammassa catusaccadhammassa vā akovidā na jānanti.
Māradheyyānupannehī ti tebhūmakavaṭṭaṃ mārassa nivāsaṭṭhānaṃ anupannehi. Ko nu aññatra ariyebhī ti ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati. Sammadaññāya parinibbantī ti arahattapaññāya sammā jānitvā anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti. Atha vā sammadaññāya anāsavā hutvā ante khandhaparinibbānena parinibbāyanti.
4-12. Dutiyarūpārāmasuttādivaṇṇanā
137-145
Catutthaṃ suddhikaṃ katvā desiyamāne bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamādīni tathā tathā bujjhantānaṃ ajjhāsayena vuttāni. Attho pana tesaṃ pākaṭoyevāti.
Devadahavaggo cuddasamo.
15. Navapurāṇavaggo
1. Kammanirodhasuttavaṇṇanā
146
Navapurāṇavaggassa paṭhame navapurāṇānī ti navāni ca purāṇāni ca. Cakkhu, bhikkhave, purāṇakamman ti na cakkhu purāṇaṃ, kammameva purāṇaṃ, kammato pana nibbattattā paccayanāmena evaṃ vuttaṃ. Abhisaṅkhatan ti paccayehi abhisamāgantvā kataṃ. Abhisañcetayitan ti cetanāya pakappitaṃ. Vedaniyaṃ daṭṭhabban ti vedanāya vatthūti passitabbaṃ. Nirodhā vimuttiṃ phusatī ti imassa tividhassa kammassa nirodhena vimuttiṃ phusati. Ayaṃ vuccatī ti ayaṃ tassā vimuttiyā ārammaṇabhūto nirodho kammanirodhoti vuccati. Iti imasmiṃ sutte pubbabhāgavipassanā kathitā.
2-5. Aniccanibbānasappāyasuttādivaṇṇanā
147-150
Dutiye nibbānasappāyan ti nibbānassa sappāyaṃ upakārapaṭipadaṃ. Tatiyādīsupi eseva nayo. Paṭipāṭiyā pana catūsupi etesu suttesu saha vipassanāya cattāro maggā kathitā.
6-7. Antevāsikasuttādivaṇṇanā
151-152
Chaṭṭhe anantevāsikan ti anto vasanakakilesavirahitaṃ. Anācariyakan ti ācaraṇakakilesavirahitaṃ. Antassa vasantī ti anto assa vasanti. Te naṃ samudācarantī ti te etaṃ adhibhavanti ajjhottharanti sikkhāpenti vā. “Evaṃ vejjakammaṃ karohi, evaṃ dūtakamman”ti iti sikkhāpanasaṅkhātena samudācaraṇatthenassa te ācariyā nāma honti, tehi ācariyehi sācariyakoti vuccati. Sesamettha vuttanayen’eva veditabbaṃ. Sattamaṃ heṭṭhā kathitanayameva.
8. Atthinukhopariyāyasuttavaṇṇanā
153
Aṭṭhame yaṃ pariyāyaṃ āgammā ti yaṃ kāraṇaṃ āgamma. Aññatreva saddhāyā ti vinā saddhāya saddhaṃ apanetvā. Ettha ca saddhāti na paccakkhā saddhā. Yo pana parassa evaṃ kira evaṃ kirāti kathentassa sutvā uppanno saddahanākāro, taṃ sandhāyetaṃ vuttaṃ. Ruci ādīsupi rucāpetvā khamāpetvā atthetanti gahaṇākāro ruci nāma, evaṃ kira bhavissatīti anussavanaṃ anussavo, nisīditvā ekaṃ kāraṇaṃ cintentassa kāraṇaṃ upaṭṭhāti, evaṃ upaṭṭhitassa atthetanti gahaṇaṃ ākāraparivitakko nāma, kāraṇavitakkoti attho. Kāraṇaṃ cintentassa pāpikā laddhi uppajjati, taṃ atthesāti gahaṇākāro diṭṭhinijjhānakkhanti nāma. Aññaṃ byākareyyā ti imāni pañca ṭhānāni muñcitvā arahattaṃ byākareyya. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.
9-10. Indriyasampannasuttādivaṇṇanā
154-155
Navame indriyasampanno ti paripuṇṇindriyo. Tattha yena cha indriyāni sammasitvā arahattaṃ pattaṃ, so tehi nibbisevanehi indriyehi samannāgatattā, cakkhādīni vā cha indriyāni sammasantassa uppannehi saddhādīhi indriyehi samannāgatattā paripuṇṇindriyo nāma hoti, taṃ sandhāya bhagavā cakkhundriye ce tiādinā nayena desanaṃ vitthāretvā ettāvatā kho bhikkhu indriyasampanno hotī ti āha. Dasamaṃ heṭṭhā vuttanayamevāti.
Navapurāṇavaggo pañcadasamo.
Tatiyo paṇṇāsako.
16. Nandikkhayavaggo
1-4. Ajjhattanandikkhayasuttādivaṇṇanā
156-159
Nandikkhayavaggassa paṭhame nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo ti nandiyā ca rāgassa ca atthato ekattā vuttaṃ. Suvimuttan ti arahattaphalavimuttivasena suṭṭhu vimuttaṃ. Sesamettha dutiyādīsu ca uttānameva.
5-6. Jīvakambavanasamādhisuttādivaṇṇanā
160-161
Pañcamaṃ samādhivikalānaṃ, chaṭṭhaṃ paṭisallānavikalānaṃ cittekaggatañca kāyavivekañca labhantānaṃ etesaṃ kammaṭṭhānaṃ phātiṃ gamissatīti ñatvā kathitaṃ. Tattha okkhāyatī ti (paccakkhāyati) paññāyati pākaṭaṃ hoti. Iti dvīsupi etesu saha vipassanāya cattāro maggā kathitā.
7-9. Koṭṭhikaaniccasuttādivaṇṇanā
162-164
Sattamādīsu tīsu therassa vimuttiparipācaniyā dhammāva kathitā.
10-12. Micchādiṭṭhipahānasuttādivaṇṇanā
165-167
Dasamādīni tīṇi pāṭiyekkena puggalajjhāsayavasena vuttāni. Tesaṃ attho vuttanayen’eva veditabboti.
Nandikkhayavaggo solasamo.
17. Saṭṭhipeyyālavaggo
1-60. Ajjhattaaniccachandasuttādivaṇṇanā
168-227
Tadanantaro saṭṭhipeyyālo nāma hoti, so uttānatthova. Yāni pan’ettha saṭṭhi suttāni vuttāni, tāni “chando pahātabbo”ti evaṃ tassa tass’eva padassa vasena bujjhanakānaṃ ajjhāsayavasena vuttāni. Iti sabbāni tāni pāṭiyekkena puggalajjhāsayavasena kathitāni. Ekekasuttapariyosāne cettha saṭṭhi saṭṭhi bhikkhū arahattaṃ pattāti.
Saṭṭhipeyyālavaggo.
18. Samuddavaggo
1. Paṭhamasamuddasuttavaṇṇanā
228
Samuddavaggassa paṭhame cakkhu, bhikkhave, purisassa samuddo ti yadi duppūraṇaṭṭhena yadi vā samuddanaṭṭhena samuddo, cakkhumeva samuddo. Tassa hi pathavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti, evaṃ duppūraṇaṭṭhenapi samuddo. Cakkhu ca tesu tesu nīlādīsu ārammaṇesu samuddati, asaṃvutaṃ hutvā osaramānaṃ kilesuppattiyā kāraṇabhāvena sadosagamanena gacchatīti samuddanaṭṭhenapi samuddo. Tassa rūpamayo vego ti samuddassa appamāṇo ūmimayo vego viya tassāpi cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatī ti yo taṃ cakkhusamudde samosaṭaṃ rūpamayaṃ vegaṃ, manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhite mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.
Saūmin tiādīsu kilesaūmīhi saūmiṃ. Kilesāvaṭṭehi sāvaṭṭaṃ. Kilesagāhehi sagāhaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhūpāyāsassa ca vasena saūmiṃ. Vutañhetaṃ “ūmibhayanti kho, bhikkhave, kodhūpāyāsassetaṃ adhivacanan”ti (itivu. 109; ma. ni. 2.162; a. ni. 4.122). Kāmaguṇavasena sāvaṭṭaṃ. Vutañhetaṃ “āvaṭṭaggāhoti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanan”ti (saṃ. ni. 4.241). Mātugāmavasena sagāhaṃ sarakkhasaṃ. Vuttañhetaṃ “gāharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacanan”ti (itivu. 109). Sesavāresupi eseva nayo. Sabhayaṃ duttaraṃ accatarī ti ūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagū ti saṅkhāralokassa antaṃ gato. Pāragatoti vuccatī ti nibbānaṃ gatoti kathīyati.
2-3. Dutiyasamuddasuttādivaṇṇanā
229-230
Dutiye samuddo ti samuddanaṭṭhena samuddo, kiledanaṭṭhena temanaṭṭhenāti vuttaṃ hoti. Yebhuyyenā ti ṭhapetvā ariyasāvake. Samunnā ti kilinnā tintā nimuggā. Tantākulakajātā tiādi heṭṭhā vitthāritameva. Maccujaho ti tayo maccū jahitvā ṭhito. Nirupadhī ti tīhi upadhīhi anupadhi. Apunabbhavāyā ti nibbānatthāya. Amohayī maccurājan ti yathā tassa gatiṃ na jānāti, evaṃ maccurājānaṃ mohetvā gato. Tatiyaṃ vuttanayameva.
4-6. Khīrarukkhopamasuttādivaṇṇanā
231-233
Catutthe appahīnaṭṭhena atthi, tenevāha so appahīno ti. Parittā ti, pabbatamattampi rūpaṃ aniṭṭhaṃ arajanīyaṃ parittaṃ nāma hoti, evarūpāpissa rūpā cittaṃ pariyādiyantīti dasseti. Ko pana vādo adhimattānan ti iṭṭhārammaṇaṃ panassa rajanīyaṃ vatthu cittaṃ pariyādiyatīti ettha kā kathā? Ettha ca nakhapiṭṭhipamāṇampi maṇimuttādi rajanīyaṃ vatthu adhimattārammaṇamevāti veditabbaṃ. Daharo tiādīni tīṇipi aññamaññavevacanāneva. Ābhindeyyā ti pahareyya padāleyya vā. Pañcame tadubhayan ti taṃ ubhayaṃ. Chaṭṭhaṃ uttānameva.
7. Udāyīsuttavaṇṇanā
234
Sattame anekapariyāyenā ti anekehi kāraṇehi. Itipāyan ti itipi ayaṃ. Imasmiṃ sutte aniccena anattalakkhaṇaṃ kathitaṃ.
8. Ādittapariyāyasuttavaṇṇanā
235
Aṭṭhame anubyañjanaso nimittaggāho ti “hatthā sobhanā pādā sobhanā”ti evaṃ anubyañjanavasena nimittaggāho. Nimittaggāhoti hi saṃsandetvā gahaṇaṃ, anubyañjanaggāhoti vibhattigahaṇaṃ. Nimittaggāho kumbhīlasadiso sabbameva gaṇhāti, anubyañjanaggāho rattapāsadiso vibhajitvā hatthapādādīsu taṃ taṃ koṭṭhāsaṃ. Ime pana dve gāhā ekajavanavārepi labbhanti, nānājavanavāre vattabbameva natthi.
Nimittassādagathitan ti nimittassādena ganthitaṃ baddhaṃ. Viññāṇan ti kammaviññāṇaṃ. Tasmiṃ ce samaye kālaṃ kareyyā ti na koci saṃkiliṭṭhena cittena kālaṃ karonto nāma atthi. Sabbasattānañhi bhavaṅgeneva kālakiriyā hoti. Kilesabhayaṃ pana dassento evamāha. Samayavasena vā evaṃ vuttaṃ. Cakkhudvārasmiñhi āpāthagate ārammaṇe rattacittaṃ vā duṭṭhacittaṃ vā mūḷhacittaṃ vā ārammaṇarasaṃ anubhavitvā bhavaṅgaṃ otarati, bhavaṅge ṭhatvā kālakiriyaṃ karoti. Tasmiṃ samaye kālaṃ karontassa dveva gatiyo pāṭikaṅkhā, imassa samayassa vasenetaṃ vuttaṃ.
Imaṃ khvāhaṃ, bhikkhave, ādīnavan ti imaṃ anekāni vassasatasahassāni niraye anubhavitabbaṃ dukkhaṃ sampassamāno evaṃ vadāmi tattāya ayosalākāya akkhīni añjāpetukāmoti. Iminā nayena sabbattha attho veditabbo. Ayosaṅkunā ti ayasūlena. Sampalimaṭṭhan ti dvepi kaṇṇacchiddāni vinivijjhitvā pathaviyaṃ ākoṭanavasena sampalimaṭṭhaṃ.
Tatiyavāre sampalimaṭṭhan ti nakhacchedanaṃ pavesetvā ukkhipitvā sahadhunaṭṭhena chinditvā pātanavasena sampalimaṭṭhaṃ. Catutthavāre sampalimaṭṭhan ti bandhanamūlaṃ chetvā pātanavasena sampalimaṭṭhaṃ. Pañcamavāre sampalimaṭṭhan ti tikhiṇāya sattiyā kāyapasādaṃ uppāṭetvā patanavasena sampalimaṭṭhaṃ. Sattiyā ti ettha mahatī daṇḍakavāsi veditabbā. Sottan ti nipajjitvā niddokkamanaṃ. Yathārūpānaṃ vitakkānaṃ vasaṃ gato saṅghaṃ bhindeyyā ti iminā vitakkānaṃ yāva saṅghabhedā pāpakammāvahanatā dassitā. Sesamettha uttānameva.
9-10. Paṭhamahatthapādopamasuttādivaṇṇanā
236-237
Navame hatthesu, bhikkhave, satī ti hatthesu vijjamānesu. Dasame na hotī ti vuccamāne bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Dvīsupi cetesu vipākasukhadukkhameva dassetvā vaṭṭavivaṭṭaṃ kathitanti.
Samuddavaggo niṭṭhito.
19. Āsīvisavaggo
1. Āsīvisopamasuttavaṇṇanā
238
Āsīvisavaggassa paṭhame bhikkhū āmantesī ti ekacārikadvicārikaticārikacatucārikapañcacārike sabhāgavuttino kārake yuttapayutte sabbepi dukkhalakkhaṇakammaṭṭhānike parivāretvā nisinne yogāvacare bhikkhū āmantesi. Idañhi suttaṃ puggalajjhāsayena vuttaṃ. Puggalesupi vipañcitaññūnaṃ disāvāsikānaṃ dukkhalakkhaṇakammaṭṭhānikānaṃ upaṭṭhānavelāya āgantvā satthāraṃ parivāretvā nisinnānaṃ vasena vuttaṃ. Evaṃ santepi ugghaṭitaññūādīnaṃ catunnampi puggalānaṃ paccayabhūtamevetaṃ. Ugghaṭitaññū puggalo hi imassa suttassa mātikānikkhepeneva arahattaṃ pāpuṇissati, vipañcitaññū mātikāya vitthārabhājanena, neyyapuggalo imameva suttaṃ sajjhāyanto paripucchanto yoniso manasikaronto kalyāṇamitte sevanto bhajanto payirupāsanto arahattaṃ pāpuṇissati. Padaparamassetaṃ suttaṃ anāgate vāsanā bhavissatīti evaṃ sabbesampi upakārabhāvaṃ ñatvā bhagavā sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya cakkavāḷapabbataṃ kampento viya ca mahantena ussāhena seyyathāpi, bhikkhave ti imaṃ āsīvisopamasuttaṃ ārabhi.
Tattha cattāro āsīvisā ti kaṭṭhamukho, pūtimukho, aggimukho, satthamukhoti ime cattāro. Tesu kaṭṭhamukhena daṭṭhassa sakalasarīraṃ sukkhakaṭṭhaṃ viya thaddhaṃ hoti, sandhipabbesu adhimattaṃ ayasūlasamappitaṃ viya tiṭṭhati. Pūtimukhena daṭṭhassa pakkapūtipanasaṃ viya vipubbakabhāvaṃ āpajjitvā paggharati, caṅgavāre pakkhittaudakaṃ viya hoti. Aggimukhena daṭṭhassa sakalasarīraṃ jhāyitvā bhasmamuṭṭhi viya thusamuṭṭhi viya ca vippakirīyati. Sattamukhena daṭṭhassa sakalasarīraṃ bhijjati, asanipātaṭṭhānaṃ viya mahānikhādanena khatasandhimukhaṃ viya ca hoti. Evaṃ visavasena vibhattā cattāro āsīvisā.
Visavegavikārena panete soḷasa honti. Kaṭṭhamukho hi daṭṭhaviso, diṭṭhaviso, phuṭṭhaviso, vātavisoti catubbidho hoti. Tena hi daṭṭhampi diṭṭhampi phuṭṭhampi tassa vātena pahaṭampi sarīraṃ vuttappakārena thaddhaṃ hoti. Sesesupi eseva nayoti. Evaṃ visavegavikāravasena soḷasa honti.
Puna puggalapaṇṇattivasena catusaṭṭhi honti. Kathaṃ? Kaṭṭhamukhesu tāva daṭṭhaviso ca āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ceva ghoraviso ca, nevāgataviso na ghoravisoti catubbidho hoti. Tattha yassa visaṃ sampajjalitatiṇukkāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso no ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne pana ayaṃ sītaudakaṃ viya hoti udakasappādīnaṃ visaṃ viya, dvādasavassaccayenāpi kaṇṇapiṭṭhikhandhapiṭṭhikādīsu gaṇḍapiḷakādivasena paññāyati, mantaparivattanādīsu ca kayiramānāsu sīghaṃ na otarati, ayaṃ ghoraviso no āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ceva ghoraviso ca. Yassa pana visaṃ mandaṃ hoti, otāriyamānampi sukheneva otarati nīlasappadhammanisappādīnaṃ visaṃ viya, ayaṃ nevāgataviso na ghoraviso nāma. Iminā upāyena kaṭṭhamukhe daṭṭhavisādayo pūtimukhādīsu ca daṭṭhavisādayo veditabbāti. Evaṃ puggalapaṇṇattivasena catusaṭṭhi.
Tesu “aṇḍajā nāgā”tiādinā (saṃ. ni. 3.342-344) yonivasena ekekaṃ catudhā vibhajitvā chapaṇṇāsādhikāni dve satāni honti. Te jalajāthalajāti dviguṇitā dvādasādhikāni pañcasatāni honti, te kāmarūpaakāmarūpānaṃ vasena dviguṇitā catuvīsādhikasahassasaṅkhā honti. Puna gatamaggassa paṭilomato saṃkhippamānā kaṭṭhamukhādivasena cattārova hontīti. Te sandhāya bhagavā “seyyathāpi, bhikkhave, cattāro āsīvisā”ti āha. Kulavasena hi ete gahitā.
Tattha āsīvisā ti āsittavisātipi āsīvisā, asitavisātipi āsīvisā, asisadisavisātipi āsīvisā. Āsittavisā ti sakalakāye āsiñcitvā viya ṭhapitavisā, parassa ca attano sarīre ca āsiñcanavisāti attho. Asitavisā ti yaṃ yaṃ etehi asitaṃ hoti paribhuttaṃ, taṃ taṃ visameva sampajjati, tasmā asitaṃ visaṃ hoti etesanti āsīvisā. Asisadisavisā ti asiviya tikhiṇaṃ paramammacchedanasamatthaṃ visaṃ etesanti āsīvisāti evamettha vacanattho veditabbo. Uggatejā ti uggatatejā balavatejā. Ghoravisā ti dunnimmaddanavisā.
Evaṃ vadeyyun ti paṭijaggāpanatthaṃ evaṃ vadeyyuṃ. Rājāno hi āsīvise gāhāpetvā – “tathārūpe core vā etehi ḍaṃsāpetvā māressāma, nagarūparodhakāle parasenāya vā taṃ khipissāma, parabalaṃ nimmaddetuṃ asakkontā subhojanaṃ bhuñjitvā varasayanaṃ āruyha etehi attānaṃ ḍaṃsāpetvā sattūnaṃ vasaṃ anāgacchantā attano ruciyā marissāmā”ti āsīvise jaggāpenti. Te yaṃ coraṃ sahasāva māretuṃ na icchanti, “evamete dīgharattaṃ dukkhappatto hutvā marissantī”ti icchantā taṃ purisaṃ evaṃ vadanti ime te ambho purisa cattāro āsīvisā ti.
Tattha kālena kālan ti kāle kāle. Saṃvesetabbā ti nipajjāpetabbā. Aññataro vā aññataro vā ti kaṭṭhamukhādīsu yo koci. Yaṃ te ambho purisa karaṇīyaṃ, taṃ karohī ti idaṃ atthacarakassa vacanaṃ veditabbaṃ. Tassa kira purisassa evaṃ āsīvise paṭipādetvā ‘ayaṃ vo upaṭṭhāko’ti catūsu peḷāsu ṭhapitānaṃ āsīvisānaṃ ārocenti. Atheko nikkhamitvā āgamma tassa purisassa dakkhiṇapādānusārena abhiruhitvā dakkhiṇahatthaṃ maṇibandhato paṭṭhāya veṭhetvā dakkhiṇakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji. Aparo vāmapādānusārena abhiruhitvā tatheva vāmahatthaṃ veṭhetvā vāmakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji, tatiyo nikkhamitvā abhimukhaṃ abhiruhitvā kucchiṃ veṭhetvā galavāṭakamūle phaṇaṃ katvā susūti karonto nipajji, catuttho piṭṭhibhāgena abhiruhitvā gīvaṃ veṭhetvā uparimuddhani phaṇaṃ ṭhapetvā susūti karonto nipajji.
Evaṃ catūsu āsīvisesu sarīraṭṭhakesuyeva jātesu eko tassa purisassa atthacarakapuriso taṃ disvā “kiṃ te, bho purisa, laddhan”ti, pucchi. Tato tena “ime me, bho, hatthesu hatthakaṭakaṃ viya bāhāsu keyūraṃ viya kucchimhi kucchiveṭhanasāṭako viya kaṇṇesu kaṇṇacūḷikā viya gale muttāvaliyo viya sīse sīsapasādhanaṃ viya keci alaṅkāravisesā raññā dinnā”ti vutte so āha – “bho andhabāla, mā evaṃ maññittha ‘raññā me tuṭṭhenetaṃ pasādhanaṃ dinnan’ti. Tvaṃ rañño āgucārī coro, ime ca cattāro āsīvisā durupaṭṭhāhā duppaṭijaggiyā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti, ekasmiṃ nhāyitukāme eko bhuñjitukāmo, ekasmiṃ bhuñjitukāme eko nipajjitukāmo. Tesu yasseva icchā na pūrati, so tattheva ḍaṃsitvā māretī”ti. Atthi pana, bho, evaṃ sante koci sotthimaggoti? Āma, rājapurisānaṃ vikkhittabhāvaṃ ñatvā palāyanaṃ sotthibhāvoti vatvā “yaṃ te karaṇīyaṃ, taṃ karohī”ti vadeyya.
Taṃ sutvā itaro catunnaṃ āsīvisānaṃ pamādakkhaṇaṃ rājapurisehi ca pavivittaṃ disvā, vāmahatthena dakkhiṇahatthaṃ veṭhetvā, dakkhiṇakaṇṇacūḷikāya phaṇaṃ ṭhapetvā, sayitāsīvisassa sarīraṃ parimajjanto viya saṇikaṃ taṃ apanetvā, eteneva upāyena sesepi apanetvā tesaṃ bhīto palāyeyya. Atha naṃ te āsīvisā “ayaṃ amhākaṃ raññā upaṭṭhāko dinno”ti anubandhamānā āgaccheyyuṃ. Idaṃ sandhāya atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ…pe… palāyethā ti vuttaṃ.
Tasmiṃ pana purise evaṃ āgatamaggaṃ oloketvā oloketvā palāyante rājā “palāto so puriso”ti sutvā “ko nu kho taṃ anubandhitvā ghātetuṃ sakkhissatī”ti vicinanto tass’eva paccatthike pañca jane labhitvā “gacchatha naṃ anubandhitvā ghātethā”ti peseyya. Ath’assa atthacarā purisā taṃ pavattiṃ ñatvā āroceyyuṃ. So bhiyyosomattāya bhīto palāyetha. Imamatthaṃ sandhāya tamenaṃ evaṃ vadeyyun tiādi vuttaṃ.
Chaṭṭho antaracaro vadhako ti “paṭhamaṃ āsīvisehi anubaddho ito cito ca te vañcento palāyi, idāni pañcahi paccatthikehi anubaddho suṭṭhutaraṃ palāyati, na sakkā so evaṃ gahetuṃ, upalāḷanāya pana sakkā, tasmā daharakālato paṭṭhāya ekato khāditvā ca pivitvā ca santhavaṃ antaracaraṃ vadhakamassa pesethā”ti amaccehi vuttena raññā pariyesitvā pesito antaracaro vadhako.
So passeyya suññaṃ gāman ti nivattitvā olokento padaṃ ghāyitvā ghāyitvā vegenāgacchante cattāro āsīvise pañca vadhake paccatthike chaṭṭhañca antaracaraṃ vadhakaṃ “nivatta bho, mā palāyi, puttadārena saddhiṃ kāme paribhuñjanto sukhaṃ vasissasī”ti vatvā āgacchantaṃ disvā, bhiyyosomattāya yena vā tena vā palāyanto paccantaraṭṭhe abhimukhagataṃ ekaṃ chakuṭikaṃ suññaṃ gāmaṃ passeyya. Rittakaññeva paviseyyā ti dhanadhaññamañcapīṭhādīhi virahitattā rittakaññeva paviseyya. Tucchakaṃ suññakan ti etasseva vevacanaṃ. Parimaseyyā ti “sace pānīyaṃ bhavissati, pivissāmi, sace bhattaṃ bhavissati, bhuñjissāmī”ti bhājanaṃ vivaritvā hatthaṃ anto pavesetvā parimaseyya.
Tamenaṃ evaṃ vadeyyun ti channaṃ gharānaṃ ekagharepi kiñci alabhitvā gāmamajjhe eko sandacchāyo rukkho atthi, tattha vaṅkaphalakaṃ atthataṃ disvā, “idha tāva nisīdissāmī”ti gantvā, tattha nisinnaṃ mandamandena vātena bījiyamānaṃ tattakamattampi sukhaṃ santato assādayamānaṃ, tamenaṃ purisaṃ kecideva atthacarakā bahi pavattiṃ ñatvā āgatā evaṃ vadeyyuṃ. Idāni ambho purisā ti ambho, purisa, idāni. Corā gāmaghātakā ti “yadevettha labhissāma, taṃ gaṇhissāma vā ghātessāma vā”ti āgatā cha gāmaghātakacorā.
Udakaṇṇavan ti gambhīraṃ puthulaṃ udakaṃ. Gambhīrampi hi aputhulaṃ, puthulaṃ vā agambhīraṃ, na aṇṇavoti vuccati, yampana gambhīrañca puthulañca, tassevetaṃ nāmaṃ. Sāsaṅkaṃ sappaṭibhayan ti catunnaṃ āsīvisānaṃ pañcannaṃ vadhakānaṃ chaṭṭhassa antaracarassa channañca gāmaghātakacorānaṃ vasena sāsaṅkaṃ sappaṭibhayaṃ. Khemaṃ appaṭibhayan ti tesaṃyeva āsīvisādīnaṃ abhāvena khemañca nibbhayañca vicitrauyyānavaraṃ bahvannapānaṃ devanagarasadisaṃ. Na cassa nāvā santāraṇī ti “imāya nāvāya orimatīrato paratīraṃ gamissantī”ti evaṃ ṭhapitā ca santāraṇī nāvā na bhaveyya. Uttarasetu vā ti rukkhasetu-jaṅghasetu-sakaṭasetūnaṃ aññataro uttarasetu vā na bhaveyya. Tiṭṭhati brāhmaṇo ti na kho esa brāhmaṇo. Kasmā naṃ brāhmaṇoti āha? Ettakānaṃ paccatthikānaṃ bāhitattā, desanaṃ vā vinivattento ekaṃ khīṇāsavabrāhmaṇaṃ dassetumpi evamāha.
Tasmiṃ pana evaṃ uttiṇṇe cattāro āsīvisā “na laddho vatāsi amhehi, ajja te murumurāya jīvitaṃ khāditvā chaḍḍeyyāma”. Pañca paccatthikā “na laddho vatāsi amhehi, ajja te parivāretvā aṅgamaṅgāni chinditvā rañño santikaṃ gatā sataṃ vā sahassaṃ vā labheyyāma”. Chaṭṭho antaracaro “na laddho vatāsi mayā, ajja te phalikavaṇṇena asinā sīsaṃ chinditvā, senāpatiṭṭhānaṃ labhitvā sampattiṃ anubhaveyyaṃ”. Cha corā “na laddho vatāsi amhehi, ajja te vividhāni kammakāraṇāni kāretvā bahudhanaṃ āharāpessāmā”ti cintetvā, udakaṇṇavaṃ otarituṃ asakkontā rañño āṇāya kopitattā parato gantumpi avisahantā tattheva sussitvā mareyyuṃ.
Upamā kho myāyan ti ettha evaṃ ādito paṭṭhāya opammasaṃsandanaṃ veditabbaṃ – rājā viya hi kammaṃ daṭṭhabbaṃ, rājāparādhikapuriso viya vaṭṭanissito puthujjano. Cattāro āsīvisā viya cattāri mahābhūtāni, rañño tassa cattāro āsīvise paṭicchāpitakālo viya kammunā puthujjanassa paṭisandhikkhaṇeyeva catunnaṃ mahābhūtānaṃ dinnakālo. “Imesaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yaṃ te ambho, purisa, karaṇīyaṃ, taṃ karohī”ti vacanena “palāyassū”ti vuttakālo viya satthārā imassa bhikkhuno mahābhūtakammaṭṭhānaṃ kathetvā “imesu catūsu mahābhūtesu nibbinda virajja, evaṃ vaṭṭato parimuccissasī”ti kathitakālo, tassa purisassa atthacarakavacanaṃ sutvā catunnaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yena vā tena vā palāyanaṃ viya imassa bhikkhuno satthu santike kammaṭṭhānaṃ labhitvā mahābhūtāsīvisehi parimuccanatthāya ñāṇapalāyanena palāyanaṃ.
Idāni catunnetaṃ mahābhūtānaṃ adhivacanaṃ pathavīdhātuyā āpodhātuyā tiādīsu catumahābhūtakathā ca pañcupādānakkhandhakathā ca āyatanakathā ca visuddhimagge vitthāritanayen’eva veditabbā. Ettha ca kaṭṭhamukhaāsīviso viya pathavīdhātu daṭṭhabbā, pūtimukhaaggimukhasatthamukhā viya sesadhātuyo. Yatheva hi kaṭṭhamukhena daṭṭhassa sakalakāyo thaddho hoti, evaṃ pathavīdhātupakopenāpi. Yathā ca pūtimukhādīhi daṭṭhassa paggharati ceva jhāyati ca chijjati ca, evaṃ āpodhātutejodhātuvāyodhātupakopenāpīti. Tenāhu aṭṭhakathācariyā –
“Patthaddho bhavatī kāyo, daṭṭho kaṭṭhamukhena vā;
Pathavīdhātupakopena, hoti kaṭṭhamukheva so.
“Pūtiko bhavatī kāyo, daṭṭho pūtimukhena vā;
Āpodhātupakopena, hoti pūtimukheva so.
“Santatto bhavatī kāyo, daṭṭho aggimukhena vā;
Tejodhātupakopena, hoti aggimukheva so.
“Sañchinno bhavatī kāyo, daṭṭho satthamukhena vā;
Vāyodhātupakopena, hoti satthamukheva so”ti. –
Evaṃ tāvettha visesato sadisabhāvo veditabbo.
Avisesato pana āsayato visavegavikārato anatthaggahaṇato durupaṭṭhānato durāsadato akataññutato avisesakārito anantadosūpaddavatoti imehi kāraṇehi etesaṃ āsīvisasadisatā veditabbā. Tattha āsayato ti āsīvisānañhi vammiko āsayo, tattheva te vasanti. Mahābhūtānampi kāyavammiko āsayo. Āsīvisānañca rukkhasusiratiṇapaṇṇagahanasaṅkāraṭṭhānānipi āsayo. Etesupi hi te vasanti. Mahābhūtānampi kāyasusiraṃ kāyagahanaṃ kāyasaṅkāraṭṭhānaṃ āsayoti. Evaṃ tāva āsayato sadisatā veditabbā.
Visavegavikārato ti āsīvisā hi kulavasena kaṭṭhamukhādibhedato cattāro. Tattha ekeko visavikārato vibhajjamāno daṭṭhavisādivasena catubbidho hoti. Mahābhūtānipi paccattalakkhaṇavasena pathavīādibhedato cattāri. Ettha ekekaṃ kammasamuṭṭhānādivasena catubbidhaṃ hoti. Evaṃ visavegavikārato sadisatā veditabbā.
Anatthaggahaṇato ti āsīvise gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, visaṃ gaṇhanti, maraṇaṃ gaṇhanti. Mahābhūtānipi gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, jaraṃ gaṇhanti, maraṇaṃ gaṇhanti. Tenāhu porāṇā –
“Yekeci sappaṃ gaṇhanti, mīḷhalittaṃ mahāvisaṃ;
Pañca gaṇhantunatthāni, loke sappābhinandino.
“Duggandhaṃ asuciṃ byādhiṃ, visaṃ maraṇapañcamaṃ;
Anatthā honti pañcete, mīḷhalitte bhujaṅgame.
“Evamevaṃ akusalā, andhabālaputhujjanā;
Pañca gaṇhantunatthāni, bhave jātābhinandino.
“Duggandhaṃ asuciṃ byādhiṃ, jaraṃ maraṇapañcamaṃ;
Anatthā honti pañcete, mīḷhalitteva pannage”ti. –
Evaṃ anatthaggahaṇato sadisatā veditabbā.
Durupaṭṭhānato ti te āsīvisā durupaṭṭhānā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti, tasmiṃ nhāyitukāme aparo bhuñjitukāmo, tasmiṃ bhuñjitukāme añño nipajjitukāmo hoti. Tesu yassa yasseva ajjhāsayo na pūrati, so tattheva ḍaṃsitvā māreti. Imehi pana āsīvisehi bhūtāneva durupaṭṭhānatarāni. Pathavīdhātuyā hi bhesajje kayiramāne āpodhātu kuppati, tass’eva bhesajjaṃ karontassa tejodhātūti evaṃ ekissā bhesajje kayiramāne aparā kuppantīti. Evaṃ durupaṭṭhānato sadisatā veditabbā.
Durāsadato ti durāsadā hi āsīvisā, gehassa purimabhāge āsīvisaṃ disvā pacchimabhāgena palāyanti, pacchimabhāge disvā purimabhāgena, gehamajjhe disvā gabbhaṃ pavisanti, gabbhe disvā mañcapīṭhaṃ abhiruhanti. Mahābhūtāni tatopi durāsadatarāni. Tathārūpena hi kuṭṭharogena phuṭṭhassa kaṇṇanāsādīni chinditvā patanti, sarīraṃ samphuṭati nīlamakkhikā parivārenti, sarīragandho dūratova ubbāhati. Taṃ purisaṃ akkosamānampi paridevamānampi neva rosavasena, na kāruññena, upasaṅkamituṃ sakkonti, nāsikaṃ pidahitvā kheḷaṃ pātentā dūratova naṃ vivajjenti. Evaṃ aññesampi bhagandarakucchirogavātarogādīnaṃ bībhacchajegucchabhāvakarānañca rogānaṃ vasena ayamevattho vibhāvetabboti. Evaṃ durāsadato sadisatā veditabbā.
Akataññutato ti āsīvisā hi akataññuno honti, nhāpiyamānāpi bhojiyamānāpi gandhamālādīhi pūjiyamānāpi peḷāyaṃ pakkhipitvā parihariyamānāpi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva naṃ ḍaṃsitvā mārenti. Āsīvisehipi mahābhūtāneva akataññutarāni. Etesañhi kataṃ nāma natthi, sītena vā uṇhena vā nimmalena jalena nhāpiyamānānipi gandhamālādīhi sakkariyamānānipi muduvatthamudusayanamuduyānādīhi parihariyamānānipi, varabhojanaṃ bhojiyamānānipi, varapānaṃ pāyāpiyamānānipi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva kuppitvā anayabyasanaṃ pāpentīti. Evaṃ akataññutato sadisatā veditabbā.
Avisesakārito ti āsīvisā hi “ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā”ti visesaṃ na karonti, sampattasampattameva ḍaṃsitvā mārenti. Mahābhūtānipi “ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā māro vā brahmā vā nigguṇo vā saguṇo vā”ti visesaṃ na karonti. Yadi hi nesaṃ “ayaṃ guṇavā”ti lajjā uppajjeyya, sadevake loke aggapuggale tathāgate lajjaṃ uppādeyyuṃ. Athāpi nesaṃ “ayaṃ mahāpañño ayaṃ mahiddhiko ayaṃ dhutavādo”tiādinā nayena lajjā uppajjeyya, dhammasenāpatisāriputtattherādīsu lajjaṃ uppādeyyuṃ. Athāpi nesaṃ “ayaṃ nigguṇo dāruṇo thaddho”ti bhayaṃ uppajjeyya, sadevake loke nigguṇathaddhadāruṇānaṃ aggassa devadattassa channaṃ vā satthārānaṃ bhāyeyyuṃ, na ca lajjanti na ca bhāyanti, kuppitvā yaṃkiñci anayabyasanaṃ āpādentiyeva. Evaṃ avisesakārito sadisatā veditabbā.
Anantadosūpaddavato ti āsīvise nissāya uppajjanakānañhi dosūpaddavānaṃ pamāṇaṃ natthi. Tathā hete ḍaṃsitvā kāṇampi karonti khujjampi pīṭhasappimpi ekapakkhalampīti evaṃ aparimāṇaṃ vippakāraṃ dassenti. Bhūtānipi kuppitāni na kāṇādibhāvesu na kiñci vippakāraṃ na karonti, appamāṇo etesaṃ dosūpaddavoti. Evaṃ anantadosūpaddavato sadisatā veditabbā.
Idānettha catumahābhūtavasena yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā, taṃ visuddhimagge catudhātuvavatthānaniddese kathitameva.
Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacanan ti ettha dvīhi ākārehi khandhānaṃ vadhakapaccatthikasadisatā veditabbā. Khandhā hi aññamaññañca vadhenti, tesu ca santesu vadho nāma paññāyati. Kathaṃ? Rūpaṃ tāva rūpampi vadheti arūpampi, tathā arūpaṃ arūpampi vadheti rūpampi. Kathaṃ? Ayañ hi pathavīdhātu bhijjamānā itarā tisso dhātuyo gahetvāva bhijjati, āpodhātuādīsupi eseva nayo, evaṃ tāva rūpaṃ rūpameva vadheti. Rūpakkhandho pana bhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati, evaṃ rūpaṃ arūpampi vadheti. Vedanākkhandhopi bhijjamāno saññāsaṅkhāraviññāṇakkhandhe gahetvāva bhijjati. Saññākkhandhādīsupi eseva nayo. Evaṃ arūpaṃ arūpameva vadheti. Cutikkhaṇe pana cattāro arūpakkhandhā bhijjamānā vatthurūpampi gahetvāva bhijjanti, evaṃ arūpaṃ rūpampi vadheti. Evaṃ tāva aññamaññaṃ vadhentīti vadhakā. Yattha pana khandhā atthi, tattha chedanabhedanavadhabandhanādayo honti, na aññatthāti. Evaṃ khandhesu santesu vadho paññāyatītipi vadhakā.
Idāni pañcakkhandhe rūpārūpavasena dve koṭṭhāse katvā, rūpavasena vā nāmavasena vā rūpapariggahaṃ ādiṃ katvā, yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā tampi visuddhimagge kathitameva.
Chaṭṭho antaracaro vadhako ukkhittāsikoti kho, bhikkhave, nandīrāgassetaṃ adhivacanan ti ettha dvīhākārehi nandīrāgassa ukkhittāsikavadhakasadisatā veditabbā paññāsirapātanato ca yonisampaṭipādanato ca. Kathaṃ? Cakkhudvārasmiñhi iṭṭhārammaṇe āpāthagate taṃ ārammaṇaṃ nissāya lobho uppajjati, ettāvatā paññāsīsaṃ patitaṃ nāma hoti, sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato sadisatā veditabbā. Nandīrāgo panesa aṇḍajādibhedā catasso yoniyo upaneti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakāraṇāni ca āgatāneva hontīti evaṃ yonisampaṭipādanatopissa ukkhittāsikavadhakasadisatā veditabbā.
Iti nandīrāgavasenāpi ekassa bhikkhuno kammaṭṭhānaṃ kathitameva hoti. Kathaṃ? Ayañ hi nandīrāgo saṅkhārakkhandho, taṃ saṅkhārakkhandhoti vavatthapetvā taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇaṃ rūpakkhandhoti, evaṃ pañcakkhandhe vavatthapeti. Idāni te pañcakkhandhe nāmarūpavasena vavatthapetvā, tesaṃ paccayapariyesanato paṭṭhāya vipassanaṃ vaḍḍhetvā, anupubbena eko arahattaṃ pāpuṇātīti evaṃ nandīrāgavasena kammaṭṭhānaṃ kathitaṃ hoti.
Channaṃ ajjhattikāyatanānaṃ suññagāmena sadisatā pāḷiyaṃyeva āgatā. Ayaṃ pan’ettha kammaṭṭhānanayo – yathā ca te cha corā chakuṭikaṃ suññaṃ gāmaṃ pavisitvā aparāparaṃ vicarantā kiñci alabhitvā gāmena anatthikā honti, evam evaṃ bhikkhu chasu ajjhattikāyatanesu abhinivisitvā vicinanto “ahan”ti vā “maman”ti vā gahetabbaṃ kiñci adisvā tehi anatthiko hoti. So “vipassanaṃ paṭṭhapessāmī”ti upādārūpakammaṭṭhānavasena cakkhupasādādayo pariggahetvā “ayaṃ rūpakkhandho”ti vavatthapeti, manāyatanaṃ “arūpakkhandho”ti. Iti sabbānipetāni nāmañceva rūpañcāti nāmarūpavasena vavatthapetvā, tesaṃ paccayaṃ pariyesitvā vipassanaṃ vaḍḍhetvā, saṅkhāre sammasanto anupubbena arahatte patiṭṭhāti. Idaṃ ekassa bhikkhuno yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.
Idāni bāhirānaṃ gāmaghātakacorehi sadisataṃ dassento corā gāmaghātakāti kho tiādimāha. Tattha manāpāmanāpesū ti karaṇatthe bhummaṃ, manāpāmanāpehīti attho. Tattha coresu gāmaṃ hanantesu pañca kiccāni vattanti – corā tāva gāmaṃ parivāretvā ṭhitā aggiṃ datvā kaṭakaṭasaddaṃ uṭṭhāpenti, tato manussā hatthasāraṃ gahetvā bahi nikkhamanti. Tato tehi saddhiṃ bhaṇḍakassa kāraṇā hatthaparāmāsaṃ karonti. Keci pan’ettha pahāraṃ pāpuṇanti, keci pahāraṭṭhāne patanti, avasese pana arogajane bandhitvā attano vasanaṭṭhānaṃ netvā rajjubandhanādīhi bandhitvā dāsaparibhogena paribhuñjanti.
Tattha gāmaghātakacorānaṃ gāmaṃ parivāretvā aggidānaṃ viya chasu dvāresu ārammaṇe āpāthagate kilesapariḷāhuppatti veditabbā, hatthasāraṃ ādāya bahi nikkhamanaṃ viya. Taṅkhaṇe kusaladhammaṃ pahāya akusalasamaṅgitā, bhaṇḍakassa kāraṇā hatthaparāmasanāpajjanaṃ viya dukkaṭadubbhāsitapācittiyathullaccayānaṃ āpajjanakālo, pahāraladdhakālo viya saṅghādisesaṃ āpajjanakālo, pahāraṃ laddhā pana pahāraṭṭhāne patitakālo viya pārājikaṃ āpajjitvā assamaṇakālo, avasesajanassa bandhitvā vasanaṭṭhānaṃ netvā dāsaparibhogena paribhuñjanakālo viya tameva ārammaṇaṃ nissāya sabbesaṃ passantānaṃyeva cūḷasīlamajjhimasīlamahāsīlāni bhinditvā sikkhaṃ paccakkhāya gihibhāvaṃ āpajjanakālo. Tatrassa puttadāraṃ posentassa sandiṭṭhiko dukkhakkhandho veditabbo, kālaṃ katvā apāye nibbattassa samparāyiko.
Imānipi bāhirāyatanāni ekassa bhikkhuno kammaṭṭhānavaseneva kathitāni. Ettha hi rūpādīni cattāri upādārūpāni, phoṭṭhabbāyatanaṃ tisso dhātuyo, dhammāyatane āpodhātuyā saddhiṃ tā catassoti imāni cattāri bhūtāni, tesaṃ paricchedavasena ākāsadhātu, lahutādivasena lahutādayoti evamidaṃ sabbampi bhūtupādāyarūpaṃ rūpakkhandho, tadārammaṇā vedanādayo cattāro arūpakkhandhā. Tattha “rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāman”ti. Nāmarūpaṃ vavatthapetvā purimanayen’eva paṭipajjantassa yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.
Oghānan ti ettha duruttaraṇaṭṭho oghaṭṭho. Ete hi “sīlasaṃvaraṃ pūretvā arahattaṃ pāpuṇissāmī”ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya sammā vāyamantena taritabbā, yena vā tena vā duruttarā. Iminā duruttaraṇaṭṭhena oghāti vuccanti. Tepi ekassa bhikkhuno kammaṭṭhānavasena kathitā. Cattāropi hi ete eko saṅkhārakkhandho vāti. Sesaṃ nandīrāge vuttanayen’eva yojetvā vitthāretabbaṃ.
Sakkāyassetaṃ adhivacanan ti, sakkāyopi hi āsīvisādīhi udakaṇṇavassa orimatīraṃ viya catumahābhūtādīhi sāsaṅko sappaṭibhayo, sopi ekassa bhikkhuno kammaṭṭhānavaseneva kathito. Sakkāyo hi tebhūmakapañcakkhandhā, te ca samāsato nāmarūpamevāti. Evamettha nāmarūpavavatthānaṃ ādiṃ katvā yāva arahattā kammaṭṭhānaṃ vitthāretabbanti.
Nibbānassetaṃ adhivacanan ti nibbānañhi udakaṇṇavassa pārimatīraṃ viya catumahābhūtādīhi khemaṃ appaṭibhayaṃ. Vīriyārambhassetaṃ adhivacanan ti ettha cittakiriyadassanatthaṃ heṭṭhā vuttavāyāmameva vīriyanti gaṇhitvā dasseti. Tiṇṇo pāraṅgato ti taritvā pāraṃ gato.
Tattha yathā sāsaṅkaorimatīre ṭhitena udakaṇṇavaṃ taritukāmena katipāhaṃ vasitvā saṇikaṃ nāvaṃ sajjetvā udakakīḷaṃ kīḷantena viya na nāvā abhiruhitabbā. Evaṃ karonto hi anāruḷhova byasanaṃ pāpuṇāti. Evameva kilesaṇṇavaṃ taritukāmena “taruṇo tāvamhi, mahallakakāle aṭṭhaṅgikamaggakullaṃ bandhissāmī”ti papañco na kātabbo. Evaṃ karonto hi mahallakakālaṃ apatvāpi vināsaṃ pāpuṇāti, patvāpi kātuṃ na sakkoti. Bhaddekarattādīni pana anussaritvā vegeneva ayaṃ ariyamaggakullo bandhitabbo.
Yathā ca kullaṃ bandhantassa hatthapādapāripūri icchitabbā. Kuṇṭhapādo hi khañjapādo vā patiṭṭhātuṃ na sakkoti, phaṇahatthakādayo tiṇapaṇṇādīni gahetuṃ na sakkonti. Evamimampi ariyamaggakullaṃ bandhantassa sīlapādānañceva saddhāhatthassa ca pāripūri icchitabbā. Na hi dussīlo assaddho sāsane appatiṭṭhito paṭipattiṃ assaddahanto ariyamaggakullaṃ bandhituṃ sakkoti. Yathā ca paripuṇṇahatthapādopi dubbalo byādhipīḷito kullaṃ bandhituṃ na sakkoti, thāmasampannova sakkoti, evaṃ sīlavā saddhopi alaso kusīto imaṃ maggakullaṃ bandhituṃ na sakkoti, āraddhavīriyova sakkotīti imaṃ bandhitukāmena āraddhavīriyena bhavitabbaṃ. Yathā so puriso kullaṃ bandhitvā tīre ṭhatvā yojanavitthāraṃ udakaṇṇavaṃ “ayaṃ mayā paccattapurisakāraṃ nissāya nittharitabbo”ti mānasaṃ bandhati, evaṃ yogināpi caṅkamā oruyha “ajja mayā catumaggavajjhaṃ kilesaṇṇavaṃ taritvā arahatte patiṭṭhātabban”ti mānasaṃ bandhitabbaṃ.
Yathā ca so puriso kullaṃ nissāya udakaṇṇavaṃ taranto gāvutamattaṃ gantvā nivattitvā olokento “ekakoṭṭhāsaṃ atikkantomhi, aññe tayo sesā”ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento “dve atikkantomhi, dve sesā”ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento “tayo atikkantomhi, eko seso”ti jānāti, tampi atikkamma nivattitvā olokento “cattāropi me koṭṭhasā atikkantā”ti jānāti, tañca kullaṃ pādena akkamitvā sotābhimukhaṃ khipitvā uttaritvā tīre tiṭṭhati. Evaṃ ayampi bhikkhu ariyamaggakullaṃ nissāya kilesaṇṇavaṃ taranto sotāpattimaggena paṭhamamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento “catumaggavajjhānaṃ me kilesānaṃ eko koṭṭhāso pahīno, itare tayo sesā”ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto sakadāgāmimaggena dutiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā, olokento “catumaggavajjhānaṃ me kilesānaṃ dve koṭṭhāsā pahīnā, itare dve sesā”ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto anāgāmimaggena tatiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento “catumaggavajjhānaṃ me kilesānaṃ tayo koṭṭhāsā pahīnā, eko seso”ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto arahattamaggena catutthamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento “sabbakilesā me pahīnā”ti jānāti.
Yathā so puriso taṃ kullaṃ sote pavāhetvā uttaritvā thale ṭhito nagaraṃ pavisitvā uparipāsādavaragato “ettakena vatamhi anatthena mutto”ti ekaggacitto tuṭṭhamānaso nisīdati, evaṃ tasmiṃyeva vā āsane aññesu vā rattiṭṭhānadivāṭṭhānādīsu yattha katthaci nisinno “ettakena vatamhi anatthena mutto”ti nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekaggacitto tuṭṭhamānaso nisīdati. Idaṃ vā sandhāya vuttaṃ tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacanan ti. Evaṃ tāvettha nānākammaṭṭhānāni kathitāni, samodhānetvā pana sabbānipi ekameva katvā dassetabbāni. Ekaṃ katvā dassentenāpi pañcakkhandhavaseneva vinivattetabbāni.
Kathaṃ? Ettha hi cattāri mahābhūtāni ajjhattikāni pañcāyatanāni bāhirāni pañcāyatanāni dhammāyatane pannarasa sukhumarūpāni sakkāyassa ekadesoti ayaṃ rūpakkhandho, manāyatanaṃ viññāṇakkhandho dhammāyatanekadeso cattāro oghā sakkāyekadesoti ime cattāro arūpino khandhā. Tattha rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāmanti idaṃ nāmarūpaṃ. Tassa nandīrāgo kāmogho bhavogho dhammāyatanekadeso sakkāyekadesoti ime paccayā. Iti sappaccayaṃ nāmarūpaṃ vavatthapeti nāma. Sappaccayaṃ nāmarūpaṃ vavatthapetvā tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ pāpuṇātīti idaṃ ekassa bhikkhuno niyyānamukhaṃ.
Tattha cattāro mahābhūtā pañcupādānakkhandhā ajjhattikabāhirāni ekādasāyatanāni dhammāyatanekadeso diṭṭhogho avijjogho sakkāyekadesoti idaṃ dukkhasaccaṃ, nandīrāgo dhammāyatanekadeso kāmogho bhavogho sakkāyekadesoti idaṃ samudayasaccaṃ, pārimatīrasaṅkhātaṃ nibbānaṃ nirodhasaccaṃ, ariyamaggo maggasaccaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, dve lokiyāni, dve lokuttarānīti cattāri saccāni soḷasahākārehi saṭṭhinayasahassehi vibhajitvā dassetabbānīti. Desanāpariyosāne vipañcitaññū pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Suttaṃ pana dukkhalakkhaṇavasena kathitaṃ.
2. Rathopamasuttavaṇṇanā
239
Dutiye sukhasomanassabahulo ti kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotī ti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyā ti idha āsavakkhayoti arahattamaggo adhippeto, tadatthāyāti attho. Odhastapatodo ti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakan ti yena disābhāgena icchati. Yadicchakan ti yaṃ yaṃ gamanaṃ icchati. Sāreyyā ti peseyya. Paccāsāreyyā ti paṭivinivatteyya. Ārakkhāyā ti rakkhaṇatthāya. Saṃyamāyā ti veganiggahaṇatthāya. Damāyā ti nibbisevanatthāya. Upasamāyā ti kilesūpasamatthāya.
Evameva kho ti ettha yathā akusalassa sārathino adante sindhave yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānañca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena sāretuṃ sakkoti; evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko sārathi dante sindhave yojetvā, same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā, sindhavānaṃ khuresu satiṃ ṭhapetvā, patodaṃ ādāya nibbisevane katvā, pesento icchiticchitena gamanena sāreti. Evameva chasu indriyesu guttadvāro bhikkhu imasmiṃ sāsane icchiticchitaṃ samaṇaratiṃ anubhoti, sace aniccānupassanābhimukhaṃ ñāṇaṃ pesetukāmo hoti, tadabhimukhaṃ ñāṇaṃ gacchati. Dukkhānupassanādīsupi eseva nayo.
Bhojane mattaññū ti bhojanamhi pamāṇaññū. Tattha dve pamāṇāni – paṭiggahaṇapamāṇañca paribhogapamāṇañca. Tattha paṭiggahaṇapamāṇe dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo jānitabbo. Evarūpo hi bhikkhu sace deyyadhammo bahuko hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇena gaṇhāti. So tāya paṭiggahaṇe mattaññutāya anuppannañca lābhaṃ uppādeti, uppannañca thāvaraṃ karoti dhammikatissamahārājakāle sattavassiko sāmaṇero viya.
Rañño kira pañcahi sakaṭasatehi guḷaṃ āhariṃsu. Rājā “manāpo paṇṇākāro, ayyehi vinā na khādissāmā”ti aḍḍhateyyāni sakaṭasatāni mahāvihāraṃ pesetvā sayampi bhuttapātarāso agamāsi. Bheriyā pahaṭāya dvādasa bhikkhusahassāni sannipatiṃsu. Rājā ekamante ṭhito ārāmikaṃ pakkosāpetvā āha – “rañño nāma dāne pattapūrova pamāṇaṃ, gahitabhājanaṃ pūretvāva dehi, sace koci mattapaṭiggahaṇe ṭhito na gaṇhāti, mayhaṃ āroceyyāsī”ti.
Atheko mahāthero “mahābodhimahācetiyāni vandissāmī”ti cetiyapabbatā āgantvā, vihāraṃ pavisanto mahāmaṇḍapaṭṭhāne bhikkhū guḷaṃ gaṇhante disvā pacchato āgacchantaṃ sāmaṇeraṃ āha, “natthi te guḷena attho”ti. “Āma, bhante, natthī”ti. Sāmaṇera mayaṃ maggakilantā, ekena kapiṭṭhaphalamattena piṇḍakena amhākaṃ atthoti. Sāmaṇero thālakaṃ nīharitvā therassa vassaggapaṭipāṭiyaṃ aṭṭhāsi. Ārāmiko gahaṇamānaṃ pūretvā ukkhipi, sāmaṇero aṅguliṃ cālesi. Tāta sāmaṇera, rājakulānaṃ dāne bhājanapūrameva pamāṇaṃ, thālakapūraṃ gaṇhāhīti. Āma, upāsaka, rājāno nāma mahajjhāsayā honti, amhākaṃ pana upajjhāyassa ettakeneva atthoti.
Rājā tassa kathaṃ sutvā, “kiṃ bho sāmaṇero bhaṇatī”ti? Tassa santikaṃ gato. Ārāmiko āha – “sāmi, sāmaṇerassa bhājanaṃ khuddakaṃ, bahuṃ na gaṇhātī”ti. Rājā āha, “ānītabhājanaṃ pūretvā gaṇhatha, bhante”ti. Mahārāja, rājāno nāma mahajjhāsayā honti, ukkhittabhājanaṃ pūretvāva dātukāmā, amhākaṃ pana upajjhāyassa ettakeneva atthoti. Rājā cintesi – “ayaṃ sattavassikadārako, ajjāpissa mukhato khīragandho na muccati, gahetvā kuṭe vā kuṭumbe vā pūretvā svepi punadivasepi khādissāmāti na vadati, sakkā buddhasāsanaṃ pariggahetun”ti purise āṇāpesi, “bho, pasannomhi sāmaṇerassa, itarānipi aḍḍhateyyāni sakaṭasatāni ānetvā saghaṃssa dethā”ti.
Soyeva pana rājā ekadivasaṃ tittiramaṃsaṃ khāditukāmo cintesi – “sace ahaṃ aṅgārapakkaṃ tittiramaṃsaṃ khāditukāmosmīti aññassa kathessāmi, samantā yojanaṭṭhāne tittirasamugghātaṃ karissantī”ti uppannaṃ pipāsaṃ adhivāsento tīṇi saṃvaccharāni vītināmesi. Ath’assa kaṇṇesu pubbo saṇṭhāsi, so adhivāsetuṃ asakkonto “atthi nu kho, bho, amhākaṃ koci upaṭṭhākupāsako sīlarakkhako”ti pucchi. Āma, deva, atthi, tisso nāma so akhaṇḍasīlaṃ rakkhatīti. Atha naṃ vīmaṃsitukāmo pakkosāpesi. So āgantvā rājānaṃ vanditvā aṭṭhāsi. Tato naṃ āha – “tvaṃ, tāta, tisso nāmā”ti? “Āma devā”ti. Tena hi gacchāti. Tasmiṃ gate ekaṃ kukkuṭaṃ āharāpetvā ekaṃ purisaṃ āṇāpesi, “gaccha tissaṃ vadāhi, imaṃ tīhi pākehi pacitvā amhākaṃ upaṭṭhāpehī”ti. So gantvā tathā avoca. So āha – “sace, bho, ayaṃ matako assa, yathā jānāmi, tathā pacitvā upaṭṭhaheyyaṃ. Pāṇātipātaṃ panāhaṃ na karomī”ti. So āgantvā rañño ārocesi.
Rājā puna “ekavāraṃ gacchā”ti pesesi. So gantvā, “bho, rājupaṭṭhānaṃ nāma bhāriyaṃ, mā evaṃ kari, punapi sīlaṃ sakkā samādātuṃ, pacetan”ti āha. Atha naṃ tisso avoca, “bho, ekasmiṃ nāma attabhāve dhuvaṃ ekaṃ maraṇaṃ, nāhaṃ pāṇātipātaṃ karissāmī”ti. So punapi rañño ārocesi. Rājā tatiyampi pesetvā asampaṭicchantaṃ pakkosāpetvā attanā pucchi. Raññopi tatheva paṭivacanaṃ adāsi. Atha rājā purise āṇāpesi, “ayaṃ rañño āṇaṃ kopeti, gacchathetassa āghātanabhaṇḍikāyaṃ ṭhapetvā, sīsaṃ chindathā”ti. Raho ca pana nesaṃ saññamadāsi – “imaṃ santajjayamānā netvā sīsamassa āghātanabhaṇḍikāyaṃ ṭhapetvā āgantvā mayhaṃ ārocethā”ti.
Te taṃ āghātanabhaṇḍikāyaṃ nipajjāpetvā tamassa kukkuṭaṃ hatthesu ṭhapayiṃsu. So taṃ hadaye ṭhapetvā “ahaṃ, tāta, mama jīvitaṃ tuyhaṃ demi, tava jīvitaṃ ahaṃ gaṇhāmi, tvaṃ nibbhayo gacchā”ti vissajjesi. Kukkuṭo pakkhe papphoṭetvā ākāsena gantvā vaṭarukkhe nilīyi. Tassa kukkuṭassa abhayadinnaṭṭhānaṃ kukkuṭagiri nāma jātaṃ.
Rājā taṃ pavattiṃ sutvā amaccaputtaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā āha – “tāta, mayā tvaṃ etadatthameva vīmaṃsito, mayhaṃ tittiramaṃsaṃ khāditukāmassa tīṇi saṃvaccharāni atikkantāni, sakkhissasi me tikoṭiparisuddhaṃ katvā upaṭṭhāpetun”ti. “Etaṃ nāma, deva, mayhaṃ kamman”ti nikkhamitvā dvārantare ṭhito ekaṃ purisaṃ pātova tayo tittire gahetvā pavisantaṃ disvā, dve kahāpaṇe datvā tittire ādāya parisodhetvā, jīrakādīhi vāsetvā, aṅgāresu supakke pacitvā rañño upaṭṭhāpesi. Rājā mahātale sirīpallaṅke nisinnova ekaṃ gahetvā thokaṃ chinditvā mukhe pakkhipi, tāvadevassa sattarasaharaṇīsahassāni pharitvā aṭṭhāsi.
Tasmiṃ samaye bhikkhusaṅghaṃ saritvā, “mādiso nāma pathavissaro rājā tittiramaṃsaṃ khāditukāmo tīṇi saṃvaccharāni na labhi, apaccamāno bhikkhusaṅgho kuto labhissatī”ti? Mukhe pakkhittakkhaṇḍaṃ bhūmiyaṃ chaḍḍesi. Amaccaputto jaṇṇukehi patitvā mukhena gaṇhi. Rājā “apehi, tāta, jānāmahaṃ tava niddosabhāvaṃ, iminā nāma kāraṇena mayā etaṃ chaḍḍitan”ti kathetvā, “sesakaṃ tatheva saṅgopetvā ṭhapehī”ti āha.
Punadivase rājakulūpako thero piṇḍāya pāvisi. Amaccaputto taṃ disvā pattaṃ gahetvā rājagehaṃ pavesesi. Aññataro vuḍḍhapabbajitopi therassa pacchāsamaṇo viya hutvā anubandhanto pāvisi. Thero “raññā pakkosāpitabhikkhu bhavissatī”ti pamajji. Amaccaputtopi “therassa upaṭṭhāko bhavissatī”ti pamādaṃ āpajji. Tesaṃ nisīdāpetvā yāguṃ adaṃsu. Yāguyā pītāya rājā tittire upanesi. Thero ekaṃ gaṇhi, itaropi ekaṃ gaṇhi. Rājā “anubhāgo atthi, anāpucchitvā khādituṃ na yuttan”ti mahātheraṃ āpucchi. Thero hatthaṃ pidahi, mahallakatthero sampaṭicchi. Rājā anattamano hutvā katabhattakiccaṃ theraṃ pattaṃ ādāya anugacchanto āha – “bhante, kulagehaṃ āgacchantehi uggahitavattaṃ bhikkhuṃ gahetvā āgantuṃ vaṭṭatī”ti. Thero tasmiṃ khaṇe aññāsi “na esa raññā pakkosāpito”ti.
Punadivase upaṭṭhākasāmaṇeraṃ gahetvā pāvisi. Rājā tadāpi yāguyā pītāya tittire upanāmesi. Thero ekaṃ aggahesi, sāmaṇero aṅguliṃ cāletvā majjhe chindāpetvā ekakoṭṭhāsameva aggahesi. Rājā taṃ koṭṭhāsaṃ mahātherassa upanāmesi. Mahāthero hatthaṃ pidahi, sāmaṇeropi pidahi. Rājā avidūre nisīditvā khaṇḍākhaṇḍaṃ chinditvā khādanto “uggahitavatte nissāya diyaḍḍhatittire khādituṃ labhimhā”ti āha. Tassa maṃse khāditamatteva kaṇṇehi pubbo nikkhami. Tato mukhaṃ vikkhāletvā sāmaṇeraṃ upasaṅkamitvā, “pasannosmi, tāta, aṭṭha te dhuvabhattāni demī”ti āha. Ahaṃ, mahārāja, upajjhāyassa dammīti. Aparāni aṭṭha demīti. Tāni amhākaṃ ācariyassa dammīti. Aparānipi aṭṭha demīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha demīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha demīti. Sāmaṇero adhivāsesi. Evaṃ paṭiggahaṇamattaṃ jānanto anuppannañceva lābhaṃ uppādeti, uppannañca thāvaraṃ karoti. Idaṃ paṭiggahaṇapamāṇaṃ nāma. Tattha paribhogapamāṇaṃ paccavekkhaṇapayojanaṃ, “idamatthiyaṃ bhojanaṃ bhuñjāmī”ti pana paccavekkhitaparibhogasseva payojanattā paribhogapamāṇaṃyeva nāma, taṃ idha adhippetaṃ. Teneva paṭisaṅkhā yoniso tiādimāha, itarampi pana vaṭṭatiyeva.
Sīhaseyyan ti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha “yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī”ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā. Tesañhi yebhuyyena dakkhiṇapassena sayāno nāma natthi.
“Yebhuyyena, bhikkhave, petā uttānā sentī”ti (a. ni. 4.246) ayaṃ petaseyyā. Petā hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva sayanti.
“Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena sayatī”ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, “nayidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpan”ti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana “tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan”ti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.
Catutthajjhānaseyyā pana tathāgataseyyā ti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañ hi tejussadairiyāpathattā uttamaseyyā nāma.
Pāde pādan ti dakkhiṇapāde vāmapādaṃ. Accādhāyā ti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṃṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ seyyaṃ kappeti.
Sato sampajāno ti satiyā ceva sampajaññena ca samannāgato. Kathaṃ niddāyanto sato sampajāno hotīti? Satisampajaññassa appahānena. Ayañ hi divasañceva sakalayāmañca āvaraṇīyehi dhammehi cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati, avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Evaṃ pana ñāṇadhātukanti na rocayiṃsu.
Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne “upādinnakaṃ sarīraṃ niddāya samassāsessāmī”ti caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya, “khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī”ti senāsanaṃ paccavekkhanto kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo.
Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā kathetabbā.
3. Kummopamasuttavaṇṇanā
240
Tatiye kummo ti aṭṭhikummo. Kacchapo ti tass’eva vevacanaṃ. Anunadītīre ti nadiyā anutīre. Gocarapasuto ti “sace kiñci phalāphalaṃ labhissāmi, khādissāmī”ti gocaratthāya pasuto ussukko tannibandho. Samodahitvā ti samugge viya pakkhipitvā. Saṅkasāyatī ti acchati. Samodahan ti samodahanto ṭhapento. Idaṃ vuttaṃ hoti – yathā kummo aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, na ca naṃ siṅgālo pasahati, evaṃ bhikkhu attano manovitakke sake ārammaṇakapāle samodahanto kilesamārassa otāraṃ na deti, na ca naṃ māro pasahati.
Anissito ti taṇhādiṭṭhinissayehi anissito. Aññamaheṭhayāno ti aññaṃ kañci puggalaṃ aviheṭhento. Parinibbuto ti kilesaparinibbānena parinibbuto. Nūpavadeyya kañcī ti aññaṃ kañci puggalaṃ sīlavipattiyā vā ācāravipattiyā vā attānaṃ ukkaṃsetukāmatāya vā paraṃ vambhetukāmatāya vā na upavadeyya, aññadatthu pañca dhamme ajjhattaṃ upaṭṭhapetvā, “kālena vakkhāmi, no akālena, bhūtena vakkhāmi, no abhūtena, saṇhena vakkhāmi, no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi, no dosantaro”ti evaṃ ullumpanasabhāvasaṇṭhiteneva cittena viharati.
4. Paṭhamadārukkhandhopamasuttavaṇṇanā
241
Catutthe addasā ti gaṅgātīre paññattavarabuddhāsane nisinno addasa. Vuyhamānan ti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena suparisukkhaṃ pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesī ti “iminā dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassessāmī”ti dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānan ti idaṃ pana aṭṭhadosavimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ ārabhi.
Tatrassa evaṃ aṭṭhadosavimuttatā veditabbā – eko hi gaṅgāya nadiyā avidūre pabbatatale jāto nānāvallīhi paliveṭhito paṇḍupalāsataṃ āpajjitvā upacikādīhi khajjamāno tasmiṃyeva ṭhāne apaṇṇattikabhāvaṃ gacchati, ayaṃ dārukkhandho gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.
Aparo gaṅgātīre bahimūlo antosākho hutvā jāto, ayaṃ kiñcāpi kālena kālaṃ olambinīhi sākhāhi udakaṃ phusati, bahimūlattā pana gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.
Aparo majjhe gaṅgāya jāto, daḷhamūlena pana suppatiṭṭhito, bahi cassa gatā vaṅkasākhā nānāvallīhi ābaddhā, ayampi daḷhamūlattā bahiddhā vallīhi ābaddhattā ca gaṅgaṃ otaritvā…pe… sobhituṃ na labhati.
Aparo patitaṭṭhāneyeva vālikāya otthaṭo pūtibhāvaṃ āpajjati, ayampi gaṅgaṃ otaritvā…pe… na labhati.
Aparo dvinnaṃ pāsāṇānaṃ antare jātattā, sunikhāto viya niccalo ṭhito, āgatāgataṃ udakaṃ dvidhā phāleti, ayaṃ pāsāṇantare suṭṭhu patiṭṭhitattā gaṅgaṃ otaritvā…pe… na labhati.
Aparo abbhokāsaṭṭhāne nabhaṃ pūretvā vallīhi ābaddho ṭhito. Ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temeti, ayampi nabhaṃ pūretvā ṭhitatāya ceva ekassa vā dvinnaṃ vā saṃvaccharānaṃ accayena sakiṃ vā dvikkhattuṃ vā temanatāya ca gaṅgaṃ otaritvā…pe… na labhati.
Aparopi majjhe gaṅgāya dīpake jāto mudukkhandhasākho oghe āgate anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Yassatthāya sāgaro gaṅgaṃ evaṃ viya vadati, “bhoti gaṅge tvaṃ mayhaṃ candanasārasalaḷasārādīni nānādārūni āharasi, dārukkhandhaṃ pana nāharasī”ti. Sulabho esa, deva, punavāre jānissāmīti. Punavāre tambavaṇṇena udakena āliṅgamānā viya āgacchati. Sopi tatheva anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Ayaṃ attano mudutāya gaṅgaṃ otaritvā…pe… na labhati.
Aparo gaṅgāya nadiyā tiriyaṃ patito vālikāya ottharito antarasetu viya bahūnaṃ paccayo jāto, ubhosu tīresu veḷunaḷakarañjakakudhādayo uplavitvā tattheva lagganti. Tathā nānāvidhā gacchā vuyhamānā bhinnamusalabhinnasuppaahikukkurahatthiassādikuṇapānipi tattheva lagganti. Mahāgaṅgāpi naṃ āsajja bhijjitvā dvidhā gacchati, macchakacchapakumbhīlamakarādayopi tattheva vāsaṃ kappenti. Ayampi tiriyaṃ patitvā mahājanassa paccayattakatabhāvena gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.
Iti bhagavā imehi aṭṭhahi dosehi vimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānan tiādimāha. Tattha na thale ussīdissatī ti thalaṃ nābhiruhissati. Na manussaggāho gahessatī ti “mahā vatāyaṃ dārukkhandho”ti disvā, uḷumpena taramānā gantvā, gopānasīādīnaṃ atthāya manussā na gaṇhissanti. Na amanussaggāho gahessatī ti “mahaggho ayaṃ candanasāro, vimānadvāre naṃ ṭhapessāmā”ti maññamānā na amanussā gaṇhissanti.
Evameva kho ti ettha saddhiṃ bāhirehi aṭṭhahi dosehi evaṃ opammasaṃsandanaṃ veditabbaṃ – gaṅgāya avidūre pabbatatale jāto tattheva upacikādīhi khajjamāno apaṇṇattikabhāvaṃ gatadārukkhandho viya hi “natthi dinnan”tiādikāya micchādiṭṭhiyā samannāgato puggalo veditabbo. Ayañ hi sāsanassa dūrībhūtattā ariyamaggaṃ oruyha samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Gaṅgātīre bahimūlo antosākho hutvā jāto viya acchinnagihibandhano samaṇakuṭimbikapuggalo daṭṭhabbo. Ayañ hi “cittaṃ nāmetaṃ anibaddhaṃ, ‘samaṇomhī’ti vadantova gihī hoti, ‘gihīmhī’ti vadantova samaṇo hoti. Ko jānissati, kiṃ bhavissatī”ti? Mahallakakāle pabbajantopi gihibandhanaṃ na vissajjeti. Mahallakapabbajitānañca sampatti nāma natthi. Tassa sace cīvaraṃ pāpuṇāti, antacchinnakaṃ vā jiṇṇadubbaṇṇaṃ vā pāpuṇāti. Senāsanampi vihārapaccante paṇṇasālā vā maṇḍapo vā pāpuṇāti. Piṇḍāya carantenāpi puttanattakānaṃ dārakānaṃ pacchato caritabbaṃ hoti, pariyante nisīditabbaṃ hoti. Tena so dukkhī dummano assūni muñcanto, “atthi me kulasantakaṃ dhanaṃ, kappati nu kho taṃ khādantena jīvitun”ti cintetvā ekaṃ vinayadharaṃ pucchati – “kiṃ, bhante ācariya, attano santakaṃ vicāretvā khādituṃ kappati, no kappatī”ti? “Natthettha doso, kappatetan”ti. So attano bhajamānake katipaye dubbace durācāre bhikkhū gahetvā, sāyanhasamaye antogāmaṃ gantvā, gāmamajjhe ṭhito gāmike pakkosāpetvā, “amhākaṃ payogato uṭṭhitaṃ āyaṃ kassa dethā”ti āha. Bhante, tumhe pabbajitā, mayaṃ kassa dassāmāti? Kiṃ pabbajitānaṃ attano santakaṃ na vaṭṭatīti? Kuddāla-piṭakaṃ gahetvā, khettamariyādabandhanādīni karonto nānāppakāraṃ pubbaṇṇāparaṇṇañceva phalāphale ca saṅgaṇhitvā, hemantagimhavassānesu yaṃ yaṃ icchati, taṃ taṃ pacāpetvā khādanto samaṇakuṭumbiko hutvā jīvati. Kevalamassa pañcacūḷakena dārakena saddhiṃ pādaparicārikāva ekā natthi. Ayaṃ puggalo kiñcāpi olambinīhi sākhāhi udakaṃ phusamāno antosākho rukkho viya cetiyaṅgaṇabodhiyaṅgaṇādīsu bhikkhūnaṃ kāyasāmaggiṃ deti, gihibandhanassa pana acchinnatāya bahimūlattā ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Gaṅgāya majjhe jāto bahiddhā vallīhi ābaddhavaṅkasākhā viya saṅghasantakaṃ nissāya jīvamāno bhinnājīvapuggalo daṭṭhabbo. Ekacco gihibandhanaṃ pahāya pabbajantopi sāruppaṭṭhāne pabbajjaṃ na labhati. Pabbajjā hi nāmesā paṭisandhiggahaṇasadisā. Yathā manussā yattha paṭisandhiṃ gaṇhanti, tesaṃyeva kulānaṃ ācāraṃ sikkhanti, evaṃ bhikkhūpi yesaṃ santike pabbajanti, tesaṃyeva ācāraṃ gaṇhanti. Tasmā ekacco asāruppaṭṭhāne pabbajitvā ovādānusāsanīuddesaparipucchādīhi paribāhiro hutvā pātova muṇḍaghaṭaṃ gahetvā udakatitthaṃ gacchati, ācariyupajjhāyānaṃ bhattatthāya khandhe pattaṃ katvā bhattasālaṃ gacchati, dubbacasāmaṇerehi saddhiṃ nānākīḷaṃ kīḷati, ārāmikadārakehi saṃsaṭṭho viharati.
So daharabhikkhukāle attano anurūpehi daharabhikkhūhi ceva ārāmikehi ca saddhiṃ saṅghabhogaṃ gantvā, “ayaṃ khīṇāsavehi asukarañño santikā paṭiggahitasaṅghabhogo, tumhe saṅghassa idañcidañca na detha, na hi tumhākaṃ pavattiṃ sutvā rājā vā rājamahāmattā vā attamanā bhavissanti, etha dāni idañcidañca karothā”ti kuddāla-piṭakāni gāhāpetvā heṭṭhā taḷākamātikāsu kattabbakiccāni kārāpetvā bahuṃ pubbaṇṇāparaṇṇaṃ vihāraṃ pavesetvā ārāmikehi attano upakārabhāvaṃ saṅghassa ārocāpeti. Saṅgho “ayaṃ daharo bahūpakāro, imassa sataṃ vā dvisataṃ vā dethā”ti dāpeti. Iti so ito cito ca saṅghasantakeneva vaḍḍhanto bahiddhā ekavīsatividhāhi anesanāhi baddho ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Patitaṭṭhāneyeva vālikāya ottharitvā pūtibhāvaṃ āpāditarukkho viya ālasiyamahagghaso veditabbo. Evarūpañhi puggalaṃ āmisacakkhuṃ paccayalolaṃ vissaṭṭhaācariyupajjhāyavattaṃ uddesaparipucchāyonisomanasikāravajjitaṃ sandhāya pañca nīvaraṇāni atthato evaṃ vadanti – “bho, kassa santikaṃ gacchāmā”ti? Atha thinamiddhaṃ uṭṭhāya evamāha – “kiṃ na passatha? Eso asukavihāravāsī kusītapuggalo asukaṃ nāma gāmaṃ gantvā yāgumatthake yāguṃ, pūvamatthake pūvaṃ, bhattamatthake bhattaṃ ajjhoharitvā vihāraṃ āgamma vissaṭṭhasabbavatto uddesādivirahito mañcaṃ upagacchanto mayhaṃ okāsaṃ karotī”ti.
Tato kāmacchandanīvaraṇaṃ uṭṭhāyāha – “bho, tava okāse kate mayhaṃ katova hoti, idāneva so niddāyitvā kilesānurañjitova pabujjhitvā kāmavitakkaṃ vitakkessatī”ti. Tato byāpādanīvaraṇaṃ uṭṭhāyāha – “tumhākaṃ okāse kate mayhaṃ katova hoti. Idāneva niddāyitvā vuṭṭhito ‘vattapaṭivattaṃ karohī’ti vuccamāno, ‘bho, ime attano kammaṃ akatvā amhesu byāvaṭā’ti nānappakāraṃ pharusavacanaṃ vadanto akkhīni nīharitvā vicarissatī”ti. Tato uddhaccanīvaraṇaṃ uṭṭhāyāha – “tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma vātāhato aggikkhandho viya uddhato hotī”ti. Atha kukuccanīvaraṇaṃ uṭṭhāyāha – “tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma kukkuccapakatova hoti, akappiye kappiyasaññaṃ kappiye ca akappiyasaññaṃ uppādetī”ti. Atha vicikicchānīvaraṇaṃ uṭṭhāyāha – “tumhākaṃ okāse kate mayhaṃ katova hoti. Evarūpo hi aṭṭhasu ṭhānesu mahāvicikicchaṃ uppādesī”ti. Evaṃ ālasiyamahagghasaṃ pañca nīvaraṇāni caṇḍasunakhādayo viya siṅgacchinnaṃ jaraggavaṃ ajjhottharitvā gaṇhanti. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Dvinnaṃ pāsāṇānaṃ antare nikhātamūlākārena ṭhitarukkho viya diṭṭhiṃ uppādetvā ṭhito diṭṭhigatiko veditabbo. So hi “arūpabhave rūpaṃ atthi, asaññībhave cittaṃ pavattati, bahucittakkhaṇiko lokuttaramaggo, anusayo cittavippayutto, te ca sattā sandhāvanti saṃsarantī”ti vadanto ariṭṭho viya kaṇṭakasāmaṇero viya ca vicarati. Pisuṇavāco pana hoti, upajjhāyādayo saddhivihārikādīhi bhindanto vicarati. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Abbhokāse nabhaṃ pūretvā vallīhi ābaddho ṭhito ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temanarukkho viya mahallakakāle pabbajitvā paccante vasamāno dullabhasaṅghadassano ceva dullabhadhammassavano ca puggalo veditabbo. Ekacco hi vuḍḍhakāle pabbajito katipāhena upasampadaṃ labhitvā pañcavassakāle pātimokkhaṃ paguṇaṃ katvā dasavassakāle vinayadharattherassa santike vinayakathākāle maricaṃ vā harītakakhaṇḍaṃ vā mukhe ṭhapetvā bījanena mukhaṃ pidhāya niddāyanto nisīditvā lesakappena katavinayo nāma hutvā pattacīvaraṃ ādāya paccantaṃ gacchati. Tatra naṃ manussā sakkaritvā bhikkhudassanassa dullabhatāya “idh’eva, bhante, vasathā”ti vihāraṃ kāretvā pupphūpagaphalūpagarukkhe ropetvā tattha vāsenti.
Atha mahāvihārasadisavihārā bahussutā bhikkhū, “janapade cīvararajanādīni katvā āgamissāmā”ti tattha gacchanti. So te disvā, haṭṭhatuṭṭho vattapaṭivattaṃ katvā, punadivase ādāya bhikkhācāragāmaṃ pavisitvā, “asuko thero suttantiko, asuko abhidhammiko, asuko vinayadharo, asuko tepiṭako, evarūpe there kadā labhissatha, dhammasavanaṃ kārethā”ti vadati. Upāsakā “dhammassavanaṃ kāressāmā”ti vihāramaggaṃ sodhetvā, sappitelādīni ādāya, mahātheraṃ upasaṅkamitvā, “bhante, dhammassavanaṃ kāressāma, dhammakathikānaṃ vicārethā”ti vatvā punadivase āgantvā dhammaṃ suṇanti.
Nevāsikatthero āgantukānaṃ pattacīvarāni paṭisāmento antogabbheyeva divasabhāgaṃ vītināmeti. Divākathiko uṭṭhito sarabhāṇako ghaṭena udakaṃ vamento viya sarabhāṇaṃ bhaṇitvā uṭṭhito, tampi so na jānāti. Rattikathiko sāgaraṃ khobhento viya rattiṃ kathetvā uṭṭhito, tampi so na jānāti. Paccūsakathiko kathetvā uṭṭhāsi, tampi so na jānāti. Pātova pana uṭṭhāya mukhaṃ dhovitvā, therānaṃ pattacīvarāni upanāmetvā, bhikkhācāraṃ upagacchanto mahātheraṃ āha – “bhante, divākathiko kataraṃ jātakaṃ nāma kathesi, sarabhāṇako kataraṃ suttaṃ nāma bhaṇi, rattikathiko kataraṃ dhammakathaṃ nāma kathesi, paccūsakathiko kataraṃ jātakaṃ nāma kathesi, khandhā nāma kati, dhātuyo nāma kati, āyatanā nāma katī”ti. Evarūpo ekaṃ dve saṃvaccharāni atikkamitvā bhikkhudassanañceva dhammassavanañca labhantopi oghe āgate udakena sakiṃ vā dvikkhattuṃ vā temitarukkhasadiso hoti. So evaṃ saṅghadassanato ca dhammassavanato ca paṭikkamma dūre vasanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Majjhe gaṅgāya dīpake jāto mudurukkho viya madhurassarabhāṇakapuggalo veditabbo. So hi abhiññātāni abhiññātāni vessantarādīni jātakāni uggaṇhitvā, dullabhabhikkhudassanaṃ paccantaṃ gantvā, tattha dhammakathāya pasāditahadayena janena upaṭṭhiyamāno attānaṃ uddissa kate sampannapupphaphalarukkhe nandanavanābhirāme vihāre vasati. Ath’assa bhārahārabhikkhū taṃ pavattiṃ sutvā, “asuko kira evaṃ upaṭṭhākesu paṭibaddhacitto viharati. Paṇḍito bhikkhu paṭibalo buddhavacanaṃ vā uggaṇhituṃ, kammaṭṭhānaṃ vā manasikātuṃ, ānetvā tena saddhiṃ asukattherassa santike dhammaṃ uggaṇhissāma, asukattherassa santike kammaṭṭhānan”ti tattha gacchanti.
So tesaṃ vattaṃ katvā sāyanhasamayaṃ vihāracārikaṃ nikkhantehi tehi “imaṃ, āvuso, cetiyaṃ tayā kāritan”ti puṭṭho, “āma, bhante”ti vadati. “Ayaṃ bodhi, ayaṃ maṇḍapo, idaṃ uposathāgāraṃ, esā aggisālā, ayaṃ caṅkamo tayā kārito. Ime rukkhe ropāpetvā tayā nandanavanābhirāmo vihāro kārito”ti. “Āma, bhante”ti, vadati.
So sāyaṃ therupaṭṭhānaṃ gantvā vanditvā pucchati – “kasmā, bhante, āgatatthā”ti? “Āvuso, taṃ ādāya gantvā, asukattherassa santike dhammaṃ uggaṇhitvā, asukattherassa santike kammaṭṭhānaṃ, asukasmiṃ nāma araññe samaggā samaṇadhammaṃ karissāmāti iminā kāraṇena āgatamhā”ti. Sādhu, bhante, tumhe nāma mayhaṃ atthāya āgatā, ahampi ciranivāsena idha ukkaṇṭhito gacchāmi, pattacīvaraṃ gaṇhāmi, bhanteti. Āvuso, sāmaṇeradaharā maggakilantā, ajja vasitvā sve pacchābhattaṃ gamissāmāti. Sādhu, bhanteti punadivase tehi saddhiṃ piṇḍāya pavisati. Gāmavāsino “amhākaṃ ayyo bahū āgantuke bhikkhū gahetvā āgato”ti āsanāni paññāpetvā yāguṃ pāyetvā sukhanisinnakathaṃ sutvā bhattaṃ adaṃsu. Therā “tvaṃ, āvuso, anumodanaṃ katvā nikkhama, mayaṃ udakaphāsukaṭṭhāne bhattakiccaṃ karissāmā”ti nikkhantā.
Gāmavāsino anumodanaṃ sutvā pucchiṃsu, “kuto, bhante, therā āgatā”ti? Ete amhākaṃ ācariyupajjhāyā samānupajjhāyā sandiṭṭhā sambhattāti. Kasmā āgatāti? Maṃ gahetvā gantukāmatāyāti. Tumhe pana gantukāmāti? Āmāvusoti. Kiṃ vadetha, bhante, amhehi kassa uposathāgāraṃ kāritaṃ, kassa bhojanasālā, kassa aggisālādayo kāritā, mayaṃ maṅgalāmaṅgalesu kassa santikaṃ gamissāmāti? Mahāupāsikāyopi tattheva nisīditvā assūni pavattayiṃsu. Daharo “tumhesu evaṃ dukkhitesu ahaṃ gantvā kiṃ karissāmi? There uyyojessāmī”ti vihāraṃ gato.
Therāpi katabhattakiccā pattacīvarāni gahetvā nisinnā taṃ disvāva, “kiṃ, āvuso, cirāyasi, divā hoti, gacchāmā”ti āhaṃsu. Āma, bhante, tumhe sukhitā, asukagehassa iṭṭhakāmūlaṃ ṭhitasaṇṭhāneneva ṭhitaṃ, asukagehādīnaṃ cittakammamūlādīni atthi, gatassāpi me cittavikkhepo bhavissati, tumhe purato gantvā asukavihāre cīvaradhovanarajanādīni karotha, ahaṃ tattha sampāpuṇissāmīti. Te tassa osakkitukāmataṃ ñatvā tvaṃ pacchā āgaccheyyāsīti pakkamiṃsu.
So there anugantvā nivatto vihārameva āgantvā bhojanasālādīni olokento vihāraṃ rāmaṇeyyakaṃ disvā cintesi – “sādhu vatamhi na gato. Sace agamissaṃ, koci, deva, dhammakathiko āgantvā, sabbesaṃ manaṃ bhinditvā, vihāraṃ attano nikāyasantakaṃ kareyya, atha mayā pacchā āgantvā etassa pacchato laddhapiṇḍaṃ bhuñjantena caritabbaṃ bhavissatī”ti.
So aparena samayena suṇāti, “te kira bhikkhū gataṭṭhāne ekanikāyadvenikāyaekapiṭakadvepiṭakādivasena buddhavacanaṃ uggaṇhitvā aṭṭhakathācariyā jātā vinayadharā jātā sataparivārāpi sahassaparivārāpi caranti. Ye pan’ettha samaṇadhammaṃ kātuṃ gatā, te ghaṭentā vāyamantā sotāpannā jātā, sakadāgāmino anāgāmino arahanto jātā, mahāsakkārena parinibbutā”ti. So cintesi – “sace ahampi agamissaṃ, mayhampesā sampatti abhavissa, imaṃ pana ṭhānaṃ muñcituṃ asakkonto ativiya parihīnamhī”ti. Ayaṃ puggalo attano mudutāya taṃ ṭhānaṃ amuñcanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Gaṅgāya nadiyā tiriyaṃ patitvā, vālikāya otthaṭabhāvena antarasetu viya hutvā, bahūnaṃ paccayo jātarukkho viya rathavinītamahāariyavaṃsacandopamādipaṭipadāsu aññataraṃ paṭipadaṃ uggahetvā ṭhito olīnavuttiko puggalo veditabbo. So hi taṃ paṭipattinissitaṃ dhammaṃ uggahetvā pakatiyā mañjussaro cittalapabbatādisadisaṃ mahantaṃ ṭhānaṃ gantvā cetiyaṅgaṇavattādīni karoti. Atha naṃ dhammassavanaggaṃ pattaṃ āgantukā daharā “dhammaṃ kathehī”ti vadanti. So sammā uggahitaṃ dhammaṃ paṭipadaṃ dīpetvā katheti. Ath’assa paṃsukūlikapiṇḍapātikādayo sabbe theranavamajjhimā bhikkhū “aho sappuriso”ti attamanā bhavanti.
So kassaci nidānamattaṃ, kassaci upaḍḍhagāthaṃ, kassaci gāthaṃ upaṭṭhāpento ayapaṭṭakena ābandhanto viya daharasāmaṇere saṅgaṇhitvā mahāthere upasaṅkamitvā, “bhante, ayaṃ porāṇakavihāro atthi, ettha koci tatruppādo”ti?, Pucchati. Therā – “kiṃ vadesi, āvuso, catuvīsati karīsasahassāni tatruppādo”ti. Bhante, tumhe evaṃ vadetha, uddhane pana aggipi na jalatīti. Āvuso, mahāvihāravāsīhi laddhā nāma evameva nassanti, na koci saṇṭhapetīti. Bhante, porāṇakarājūhi dinnaṃ khīṇāsavehi paṭiggahitaṃ kasmā ete nāsentīti? Āvuso, tādisena dhammakathikena sakkā bhaveyya laddhunti. Bhante, mā evaṃ vadetha, amhe paṭipattidīpakadhammakathikā nāma, tumhe maṃ “saṅghakuṭumbiko vihārupaṭṭhāko”ti maññamānā kātukāmāti. Kiṃ nu kho, āvuso, akappiyametaṃ, tumhādisehi pana kathite amhākaṃ uppajjeyyāti? Tena hi, bhante, ārāmikesu āgatesu amhākaṃ bhāraṃ karotha, ekaṃ kappiyadvāraṃ kathessāmāti.
So pātova gantvā, sannipātasālāyaṃ ṭhatvā, ārāmikesu āgatesu “upāsakā asukakhette bhāgo kuhiṃ, asukakhette kahāpaṇaṃ kuhin”tiādīni vatvā, aññassa khettaṃ gahetvā, aññassa deti. Evaṃ anukkamena taṃ taṃ paṭisedhento tassa tassa dento tathā akāsi, yathā yāguhatthā pūvahatthā bhattahatthā telamadhuphāṇitaghatādihatthā ca attanova santikaṃ āgacchanti. Sakalavihāro ekakolāhalo hoti, pesalā bhikkhū nibbijja apakkamiṃsu.
Sopi ācariyupajjhāyehi vissaṭṭhakānaṃ bahūnaṃ dubbacapuggalānaṃ upajjhaṃ dento vihāraṃ pūreti. Āgantukā bhikkhū vihāradvāre ṭhatvāva “vihāre ke vasantī”ti, pucchitvā, “evarūpā nāma bhikkhū”ti sutvā bāhireneva pakkamanti. Ayaṃ puggalo sāsane tiriyaṃ nipannatāya mahājanassa paccayabhāvaṃ upagato ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.
Bhagavantaṃ etadavocā ti “nibbānapabbhārā”ti padena osāpitaṃ dhammadesanaṃ ñatvā anusandhikusalatāya etaṃ “kiṃ nu kho, bhante”tiādivacanaṃ avoca. Tathāgatopi hi imissaṃ parisati nisinno “anusandhikusalo bhikkhu atthi, so maṃ pañhaṃ pucchissatī”ti tass’eva okāsakaraṇatthāya imasmiṃ ṭhāne desanaṃ niṭṭhāpesi.
Idāni orimaṃ tīran tiādinā nayena vuttesu ajjhattikāyatanādīsu evaṃ upagamanānupagamanādīni veditabbāni. “Mayhaṃ cakkhu-pasannaṃ, ahaṃ appamattakampi rūpārammaṇaṃ paṭivijjhituṃ sakkomī”ti etaṃ nissāya cakkhuṃ assādentopi timirakavātādīhi upahatapasādo “amanāpaṃ mayhaṃ cakkhu, mahantampi rūpārammaṇaṃ vibhāvetuṃ na sakkomī”ti domanassaṃ āpajjantopi cakkhāyatanaṃ upagacchati nāma. Aniccaṃ dukkhaṃ anattāti tiṇṇaṃ lakkhaṇānaṃ vasena vipassanto pana na upagacchati nāma. Sotādīsupi eseva nayo.
Manāyatane pana “manāpaṃ vata me mano, kiñci vāmato aggahetvā sabbaṃ dakkhiṇatova gaṇhātī”ti vā “manena me cintitacintitassa alābho nāma natthī”ti vā evaṃ assādentopi, “ducintitacintitassa me mano appadakkhiṇaggāhī”ti evaṃ domanassaṃ uppādentopi manāyatanaṃ upagacchati nāma. Iṭṭhe pana rūpe rāgaṃ, aniṭṭhe paṭighaṃ uppādento rūpāyatanaṃ upagacchati nāma. Saddāyatanādīsupi eseva nayo.
Nandīrāgassetaṃ adhivacanan ti yathā hi majjhe saṃsīditvā thalaṃ pattaṃ dārukkhandhaṃ saṇhathūlavālikā pidahati, so puna sīsaṃ ukkhipituṃ na sakkoti, evaṃ nandīrāgena ābaddho puggalo catūsu mahāapāyesu patito mahādukkhena pidhīyati, so anekehipi vassasahassehi puna sīsaṃ ukkhipituṃ na sakkoti. Tena vuttaṃ “nandīrāgassetaṃ adhivacanan”ti.
Asmimānassetaṃ adhivacanan ti yathā hi thale āruḷho dārukkhandho heṭṭhā gaṅgodakena ceva upari vassena ca temento anukkamena sevālapariyonaddho “pāsāṇo nu kho esa khāṇuko”ti vattabbataṃ āpajjati, evameva asmimānena unnato puggalo paṃsukūlikaṭṭhāne paṃsukūliko hoti, dhammakathikaṭṭhāne dhammakathiko, bhaṇḍanakārakaṭṭhāne bhaṇḍanakārako, vejjaṭṭhāne vejjo, pisuṇaṭṭhāne pisuṇo. So nānappakāraṃ anesanaṃ āpajjanto tāhi tāhi āpattīhi paliveṭhito “atthi nu kho assa abbhantare kiñci sīlaṃ, udāhu natthī”ti vattabbataṃ āpajjati. Tena vuttaṃ “asmimānassetaṃ adhivacanan”ti.
Pañcannetaṃ kāmaguṇānaṃ adhivacanan ti yathā hi āvaṭṭe patitadārukhandho antoyeva pāsāṇādīsu āhatasamabbhāhato bhijjitvā cuṇṇavicuṇṇaṃ hoti, evaṃ pañcakāmaguṇāvaṭṭe patitapuggalo catūsu apāyesu kammakāraṇakhuppipāsādidukkhehi āhatasamabbhāhato dīgharattaṃ cuṇṇavicuṇṇataṃ āpajjati. Tena vuttaṃ “pañcannetaṃ kāmaguṇānaṃ adhivacanan”ti.
Dussīlo ti nissīlo. Pāpadhammo ti lāmakadhammo. Asucī ti na suci. Saṅkassarasamācāro ti “imassa maññe imassa maññe idaṃ kamman”ti evaṃ parehi saṅkāya saritabbasamācāro. Saṅkāya vā paresaṃ samācāraṃ saratītipi saṅkassarasamācāro. Tassa hi dve tayo jane kathente disvā, “mama dosaṃ maññe kathentī”ti tesaṃ samācāraṃ saṅkassarati dhāvatīti saṅkassarasamācāro.
Samaṇapaṭiñño ti salākaggahaṇādīsu “kittakā vihāre samaṇā”ti gaṇanāya āraddhāya “ahampi samaṇo, ahampi samaṇo”ti paṭiññaṃ deti, salākaggahaṇādīni karoti. Brahmacāripaṭiñño ti uposathapavāraṇādīsu “ahampi brahmacārī”ti paṭiññāya tāni kammāni pavisati. Antopūtī ti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena, antopūti. Avassuto ti rāgena tinto. Kasambujāto ti rāgādīhi kilesehi kacavarajāto.
Etadavocā ti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā, “satthā orimatīrādīnaṃ anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati. Yadi evaṃ pūretuṃ sakkā, ahaṃ pabbajitvā pūressāmī”ti cintetvā etaṃ “ahaṃ kho, bhante”tiādivacanaṃ avoca.
Vacchagiddhiniyo ti vacchesu sasnehā thanehi khīraṃ paggharantehi vacchakasnehena sayameva gamissantīti. Niyyātehevā ti niyyātehiyeva. Gāvīsu hi aniyyātitāsu gosāmikā āgantvā, “ekā gāvī na dissati, eko goṇo, eko vacchako na dissatī”ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati. Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā pabbajjā ca buddhādīhi saṃvaṇṇitāti dassanatthaṃ evamāha. Niyyātā ti niyyātitā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
5. Dutiyadārukkhandhopamasuttavaṇṇanā
242
Pañcame kimilāyan ti kimilānāmake nagare. Saṃkiliṭṭhan ti paṭicchannakālato paṭṭhāya asaṃkiliṭṭhā nāma āpatti natthi, evarūpaṃ saṃkiliṭṭhaṃ āpattiṃ. Na vuṭṭhānaṃ paññāyatī ti parivāsamānattaabbhānehi vuṭṭhānaṃ na dissati.
6. Avassutapariyāyasuttavaṇṇanā
243
Chaṭṭhe navaṃ santhāgāran ti adhunā kāritaṃ santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā, “ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī abhiruhantu, ettakā asse, ettakā rathesu tiṭṭhantū”ti evaṃ santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāran ti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni kārenti, tāva dve tīṇi divasāni te rājāno tattha santharantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ kiccaṃ ekassa vasena na chijjati, sabbesaṃ chandopi laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ “saha atthānusāsanaṃ agārantipi santhāgāran”ti. Yasmā pana te tattha sannipatitvā, “imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitun”ti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santharantītipi, santhāgāraṃ. Acirakāritaṃ hotī ti iṭṭhakakammasudhākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vā ti ettha yasmā gharavatthupariggahaṇakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā “devena vā”ti avatvā, “samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā”ti vuttaṃ.
Yena bhagavā tenupasaṅkamiṃsū ti santhāgāraṃ niṭṭhitanti sutvā “gacchāma naṃ passissāmā”ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā “idaṃ santhāgāraṃ ativiya manoramaṃ sassirikaṃ. Kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā”ti cintetvā – “amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā satthāraṃ paṭhamaṃ paribhuñjāpessāma, bhikkhusaṅghassa ca āgamanaṃ karissāma, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ pacchā mayaṃ paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī”ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu.
Yena navaṃ santhāgāraṃ tenupasaṅkamiṃsū ti taṃdivasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā “bhagavato manaṃ jānitvāva, paññāpessāmā”ti cintetvā, te bhagavantaṃ upasaṅkamiṃsu, idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu.
Sabbasanthariṃ santhāgāraṃ santharitvā ti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharāpetvā. Sabbapaṭhamaṃ tāva “gomayaṃ nāma sabbamaṅgalesu vaṭṭatī”ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā, parisukkhabhāvaṃ ñatvā, yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaassattharasīhattharabyagghattharacandattharakasūriyattharakacittattharakādīhi nānāvaṇṇehi attharakehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ “sabbasanthariṃ santhāgāraṃ santharitvā”ti.
Āsanāni paññāpetvā ti majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā, tattha tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā, tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojave paññāpetvā manoramāni haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ “evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā”ti. Idaṃ sandhāya vuttaṃ “āsanāni paññāpetvā”ti.
Udakamaṇikaṃ patiṭṭhāpetvā ti mahākucchikaṃ udakacāṭiṃ patiṭṭhāpetvā “evaṃ bhagavā ca bhikkhusaṅgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantī”ti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ “udakamaṇikaṃ patiṭṭhāpetvā”ti.
Telappadīpaṃ āropetvā ti rajatasuvaṇṇādimayadaṇḍadīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu ca telappadīpaṃ jālāpetvāti attho. Yena bhagavā tenupasaṅkamiṃsū ti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, atha kho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetevā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā “khīrūpage dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī”ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.
Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamī ti “yassa dāni, bhante, bhagavā kālaṃ maññatī”ti evaṃ kira kāle ārocite bhagavā lākhārasatintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya, kañcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpathaviṃ sañcāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā, gandhakuṭidvārato nikkhami kañcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā pana gandhakuṭipamukhe aṭṭhāsi.
Ath’assa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva ca attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ – appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.
Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugāmimaggaṃ paṭipajji.
Ath’assa puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi pacchima-kāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviṃ asītihatthaṭṭhānaṃ aggahesi. Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya cātuddīpikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippabhāsiṃsu.
Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalasarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi sammadeva pūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve otaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhapattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ oghassa sambhijja mukhadvāre ekato rāsibhūtakālo viya ahosi.
Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato, vāmapasse, dakkhiṇapasse. Jātisumanacampakavanamallikārattuppala-nīluppala-bakulasinduvārapupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhā udakavuṭṭhiyo viya vippakiriyiṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇapaṭisaṃyuttā thutighosā ca sabbā disā pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ –
“Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;
Aheṭhayanto pāṇāni, yāti lokavināyako.
“Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho
Gacchanto sirisampanno, sobhate dvipaduttamo.
“Gacchato buddhaseṭṭhassa, heṭṭhāpādatalaṃ mudu;
Samaṃ samphusate bhūmiṃ, rajasā nupalippati.
“Ninnaṭṭhānaṃ unnamati, gacchante lokanāyake;
Unnatañca samaṃ hoti, pathavī ca acetanā.
“Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;
Sabbe maggā vivajjanti, gacchante lokanāyake.
“Nātidūre uddharati, naccāsanne ca nikkhipaṃ;
Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.
“Nātisīghaṃ pakkamati, sampannacaraṇo muni;
Na cāpi saṇikaṃ yāti, gacchamāno samāhito.
“Uddhaṃ adho ca tiriyañca, disañca vidisaṃ tathā;
Na pekkhamāno so yāti, yugamattañhi pekkhati.
“Nāgavikkantacāro so, gamane sobhate jino;
Cāruṃ gacchati lokaggo, hāsayanto sadevake.
“Uḷurājāva sobhanto, catucārīva kesarī;
Tosayanto bahū satte, puraṃ seṭṭhaṃ upāgamī”ti.
Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi vā gāthābandhena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā. Tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ sakyarājakulaṃ pavisitvā bhagavā pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjiyamāno santhāgāraṃ pāvisi. Tena vuttaṃ “atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamī”ti.
Bhagavantaṃyeva purakkhatvā ti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ pan’ettha porāṇānaṃ vaṇṇabhaṇanamaggo –
“Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;
Obhāsayanto lokaggo, nisīdi varamāsane.
“Tahiṃ nisinno naradammasārathi,
Devātidevo satapuññalakkhaṇo;
Buddhāsane majjhagato virocati,
Suvaṇṇanekkhaṃ viya paṇḍukambale.
“Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;
Virocati vītamalo, maṇiverocano yathā.
“Mahāsālova samphullo, nerurājāva’laṅkato;
Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.
“Jalanto dīparukkhova, pabbatagge yathā sikhī;
Devānaṃ pāricchattova, sabbaphullo virocatī”ti.
Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyā ti ettha dhammakathā nāma santhāgārānumodanāpaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. “Āvāsadānaṃ nāmetaṃ, mahārāja, mahantaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena ca paribhutto, mayā ca bhikkhusaṅghena ca paribhutto pana dhammaratanena paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi ānisaṃso nāma paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave bhave nibbattassāpi sambādhitagabbhavāso na hoti, dvādasahattho ovarako viya mātukucchi asambādhova hotī”ti. Evaṃ nānānayavicittaṃ bahuṃ dhammiṃ kathaṃ kathetvā –
“Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;
Sirīsape ca makase, sisire cāpi vuṭṭhiyo.
“Tato vātātapo ghoro, sañjāto paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
“Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso, sampassaṃ atthamattano.
“Vihāre kāraye ramme, vāsayettha bahussute;
Tesaṃ annañca pānañca, vatthasenāsanāni ca.
“Dadeyya ujubhūtesu, vippasannena cetasā;
Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo”ti. (cūḷava. 295) –
Evaṃ “ayampi āvāse ānisaṃso, ayampi āvāse ānisaṃso”ti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā tāva gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvā tiādīni vuttatthāneva.
Abhikkantā ti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathā ti yassa tumhe gamanassa kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Sukhumālā hi te, tiyāmarattiṃ nisīditvā vītināmentānaṃ sarīre ābādho uppajjeyya. Bhikkhusaṅghopi mahā, tassa ṭhānanisajjānaṃ okāso laddhuṃ vaṭṭatīti ubhayānukampāya uyyojesi.
Vigatathinamiddho ti tatra kira bhikkhū yāmadvayaṃ ṭhitāpi nisinnāpi acālayiṃsu, pacchimayāme pana āhāro pariṇamati, tassa pariṇatattā bhikkhusaṅgho vigatathinamiddho jātoti akāraṇametaṃ. Buddhānañhi kathaṃ suṇantassa kāyikacetasikadarathā na honti, kāyacittalahutādayo uppajjanti, tena tesaṃ dve yāme ṭhitānampi nisinnānampi dhammaṃ suṇantānaṃ thinamiddhaṃ vigataṃ, pacchimayāmepi sampatte tathā vigatameva jātaṃ. Tenāha “vigatathinamiddho”ti.
Piṭṭhi me āgilāyatī ti kasmā āgilāyati? Bhagavato hi chabbassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, ath’assa aparabhāge mahallakakāle piṭṭhivāto uppajjīti. Akāraṇaṃ vā etaṃ. Pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhetvā ekampi dvepi sattāhāni ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi. Tattha pādadhovanaṭṭhānato yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ pattaṃ thokaṃ ṭhatvā nisīdi, ettake ṭhāne ṭhānaṃ nipphannaṃ. Dveyāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma “no āgilāyatī”ti na vattabbaṃ, tasmā ciranisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha.
Saṅghāṭiṃ paññāpetvā ti santhāgārassa kira ekapasse te rājāno paṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu, “appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ Bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī”ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasi karitvā ti “ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī”ti vuṭṭhānasaññaṃ citte ṭhapetvā, tañca kho aniddāyantova therassa dhammakathaṃ suṇamāno.
Avassutapariyāyan ti avassutassa pariyāyaṃ, avassutassa kāraṇanti attho. Adhimuccatī ti kilesādhimuccanena adhimuccati, giddho hoti. Byāpajjatī ti byāpādavasena pūticitto hoti. Cakkhuto ti cakkhubhāvena. Māro ti kilesamāropi devaputtamāropi. Otāran ti vivaraṃ. Ārammaṇan ti paccayaṃ. Naḷāgāratiṇāgāraṃ viya hi savisevanāni āyatanāni, tiṇukkā viya kilesuppattirahaṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne aṅgārassujjalanaṃ viya ārammaṇe āpāthamāgate kilesānaṃ uppatti. Tena vuttaṃ labhetha māro otāran ti.
Sukkapakkhe bahalamattikapiṇḍāvalepanaṃ kūṭāgāraṃ viya nibbisevanāni āyatanāni, tiṇukkā viya vuttapakārārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne nibbāpanaṃ viya nibbisevanānaṃ āyatanānaṃ ārammaṇe āpāthamāgate kilesapariḷāhassa anuppatti. Tena vuttaṃ neva labhetha māro otāran ti.
7. Dukkhadhammasuttavaṇṇanā
244
Sattame dukkhadhammānan ti dukkhasambhavadhammānaṃ. Pañcasu hi khandhesu sati chedanavadhabandhanādibhedaṃ dukkhaṃ sambhavati, tasmā te dukkhasambhavadhammattā dukkhadhammāti vuccanti. Tathā kho panassā ti tenākārenassa. Yathāssa kāme passato ti yenākārenassa kāme passantassa. Yathā carantan ti yenākārena cārañca vihārañca anubandhitvā carantaṃ. Aṅgārakāsūpamā kāmā diṭṭhā hontī ti pariyeṭṭhimūlakassa ceva paṭisandhimūlakassa ca dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti. Kāme pariyesantānañhi nāvāya mahāsamuddogāhanaajapathasaṅkupathapaṭipajjanaubhatobyūḷhasaṅgāmapakkhandanādivasena pariyeṭṭhimūlakampi, kāme paribhuñjantānaṃ kāmaparibhogacetanāya catūsu apāyesu dinnapaṭisandhimūlakampi mahāpariḷāhadukkhaṃ uppajjati. Evametassa duvidhassāpi dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti.
Dāyan ti aṭaviṃ. Puratopi kaṇṭako ti purimapasse vijjhitukāmo viya āsannaṭṭhāneyeva ṭhitakaṇṭako. Pacchato tiādīsupi eseva nayo. Heṭṭhā pana pādehi akkantaṭṭhānassa santike, na akkantaṭṭhāneyeva. Evaṃ so kaṇṭakagabbhaṃ paviṭṭho viya bhaveyya. Mā maṃ kaṇṭako ti mā maṃ kaṇṭako vijjhīti kaṇṭakavedhaṃ rakkhamāno.
Dandho, bhikkhave, satuppādo ti satiyā uppādoyeva dandho, uppannamattāya pana tāya kāci kilesā niggahitāva honti, na saṇṭhātuṃ sakkonti. Cakkhudvārasmiñhi rāgādīsu uppannesu dutiyajavanavārena “kilesā me uppannā”ti ñatvā tatiye javanavāre saṃvarajavanaṃyeva javati. Anacchariyañcetaṃ, yaṃ vipassako tatiyajavanavāre kilese niggaṇheyya. Cakkhudvāre pana iṭṭhārammaṇe āpāthagate bhavaṅgaṃ āvaṭṭetvā āvajjanādīsu uppannesu voṭṭhabbanānantaraṃ sampattakilesajavanavāraṃ nivattetvā kusalameva uppādeti. Āraddhavipassakānañhi ayamānisaṃso bhāvanāpaṭisaṅkhāne patiṭṭhitabhāvassa.
Abhihaṭṭhuṃ pavāreyyun ti sudinnattherassa viya raṭṭhapālakulaputtassa viya ca kāyena vā satta ratanāni abhiharitvā vācāya vā “amhākaṃ dhanato yattakaṃ icchasi, tattakaṃ gaṇhā”ti vadantā pavāreyyuṃ. Anudahantī ti sarīre paliveṭhitattā uṇhapariḷāhaṃ janetvā anudahanti. Sañjātasede vā sarīre laggantā anusentītipi attho. Yañhi taṃ, bhikkhave, cittan ti idaṃ yasmā citte anāvaṭṭante puggalassa āvaṭṭanaṃ nāma natthi. Evarūpañhi cittaṃ anāvaṭṭanti, tasmā vuttaṃ. Iti imasmiṃ sutte vipassanābalameva dīpitaṃ.
8. Kiṃsukopamasuttavaṇṇanā
245
Aṭṭhame dassanan ti paṭhamamaggassetaṃ adhivacanaṃ. Paṭhamamaggo hi kilesapahānakiccaṃ sādhento paṭhamaṃ nibbānaṃ passati, tasmā dassananti vuccati. Gotrabhuñāṇaṃ pana kiñcāpi maggato paṭhamataraṃ passati, passitvā pana kattabbakiccassa kilesapahānassa abhāvena na dassananti vuccati. Api ca cattāropi maggā dassanameva. Kasmā? Sotāpattimaggakkhaṇe dassanaṃ visujjhati, phalakkhaṇe visuddhaṃ. Sakadāgāmianāgāmiarahattamaggakkhaṇe visujjhati, phalakkhaṇe visuddhanti evaṃ kathentānaṃ bhikkhūnaṃ sutvā so bhikkhu “ahampi dassanaṃ visodhetvā arahattaphale patiṭṭhito dassanavisuddhikaṃ nibbānaṃ sacchikatvā viharissāmī”ti taṃ bhikkhuṃ upasaṅkamitvā evaṃ pucchi. So phassāyatanakammaṭṭhāniko channaṃ phassāyatanānaṃ vasena rūpārūpadhamme pariggahetvā arahattaṃ patto. Ettha hi purimāni pañca āyatanāni rūpaṃ, manāyatanaṃ arūpaṃ. Iti so attanā adhigatamaggameva kathesi.
Asantuṭṭho ti padesasaṅkhāresu ṭhatvā kathitattā asantuṭṭho. Evaṃ kirassa ahosi – “ayaṃ padesasaṅkhāresu ṭhatvā kathesi. Sakkā nu kho padesasaṅkhāresu ṭhatvā dassanavisuddhikaṃ nibbānaṃ pāpuṇitun”ti? Tato naṃ pucchi – “āvuso, tvaṃyeva nu kho idaṃ dassanavisuddhikaṃ nibbānaṃ jānāsi, udāhu aññepi jānantā atthī”ti. Atthāvuso, asukavihāre asukatthero nāmāti. So tampi upasaṅkamitvā pucchi. Etenupāyena aññampi aññampīti.
Ettha ca dutiyo pañcakkhandhakammaṭṭhāniko rūpakkhandhavasena rūpaṃ, sesakkhandhavasena nāmanti nāmarūpaṃ vavatthapetvā anukkamena arahattaṃ patto. Tasmā sopi attanā adhigatamaggameva kathesi. Ayaṃ pana “imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvāva kathitaṃ, iminā nippadesesū”ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.
Tatiyo mahābhūtakammaṭṭhāniko cattāri mahābhūtāni saṅkhepato ca vitthārato ca pariggahetvā arahattaṃ patto, tasmā ayampi attanā adhigatamaggameva kathesi. Ayaṃ pana “imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, tatiyena atisappadesesū”ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.
Catuttho tebhūmakakammaṭṭhāniko. Tassa kira samappavattā dhātuyo ahesuṃ, kallasarīraṃ balapattaṃ, kammaṭṭhānānipissa sabbāneva sappāyāni, atītā vā saṅkhārā hontu anāgatā vā paccuppannā vā kāmāvacarā vā rūpāvacarā vā arūpāvacarā vā, sabbepi sappāyāva. Asappāyakammaṭṭhānaṃ nāma natthi. Kālesupi purebhattaṃ vā hotu pacchābhattaṃ vā paṭhamayāmādayo vā, asappāyo kālo nāma natthi. Yathā nāma cāribhūmiṃ otiṇṇo mahāhatthī hatthena gahetabbaṃ hattheneva luñcitvā gaṇhāti, pādehi paharitvā gahetabbaṃ pādehi paharitvā gaṇhāti, evameva sakale tebhūmakadhamme kalāpaggāhena gahetvā sammasanto arahattaṃ patto, tasmā esopi attanā adhigatamaggameva kathesi. Ayaṃ pana “imesaṃ aññamaññaṃ na sameti. Paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, puna tatiyena sappadesesu, catutthena nippadesesuyevā”ti asantuṭṭho hutvā taṃ pucchi – “kiṃ nu kho, āvuso, idaṃ dassanavisuddhikaṃ nibbānaṃ tumhehi attanova dhammatāya ñātaṃ, udāhu kenaci vo akkhātan”ti? Āvuso, mayaṃ kiṃ jānāma? Atthi pana sadevake loke sammāsambuddho, taṃ nissāyetaṃ amhehi ñātanti. So cintesi – “ime bhikkhū mayhaṃ ajjhāsayaṃ gahetvā kathetuṃ na sakkonti, ahaṃ sabbaññubuddhameva pucchitvā nikkaṅkho bhavissāmī”ti yena bhagavā tenupasaṅkami.
Bhagavā tassa vacanaṃ sutvā “yehi te pañho kathito, te cattāropi khīṇāsavā, sukathitaṃ tehi, tvaṃ pana attano andhabālatāya taṃ na sallakkhesī”ti na evaṃ vihesesi. Kārakabhāvaṃ panassa ñatvā “atthagavesako esa, dhammadesanāya eva naṃ bujjhāpessāmī”ti kiṃsukopamaṃ āhari. Tattha bhūtaṃ vatthuṃ katvā evamattho vibhāvetabbo – ekasmiṃ kira mahānagare eko sabbaganthadharo brāhmaṇavejjo paṇḍito paṭivasati. Atheko nagarassa pācīnadvāragāmavāsī paṇḍurogapuriso tassa santikaṃ āgantvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā “kenatthena āgatosi bhadramukhā”ti, pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathehīti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā, sosetvā jhāpetvā, tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā, ariṭṭhaṃ katvā piva, tena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.
Athañño dakkhiṇadvāragāmavāsī puriso teneva rogena āturo “asuko kira bhesajjaṃ katvā arogo jāto”ti sutvā taṃ upasaṅkamitvā pucchi – “kena te, samma, phāsukaṃ jātan”ti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.
Athañño pacchimadvāragāmavāsī…pe… uttaradvāragāmavāsī puriso teneva rogena āturo “asuko kira bhesajjaṃ katvā arogo jāto”ti taṃ upasaṅkamitvā pucchi “kena te, samma, phāsukaṃ jātan”ti? Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.
Athañño paccantavāsī adiṭṭhapubbakiṃsuko eko puriso teneva rogena āturo ciraṃ tāni tāni bhesajjāni katvā roge avūpasamamāne “asuko kira nagarassa pācīnadvāragāmavāsī puriso bhesajjaṃ katvā arogo jāto”ti sutvā “gacchāmahampi, tena katabhesajjaṃ karissāmī”ti daṇḍamolubbha anupubbena tassa santikaṃ gantvā, “kena te, samma, phāsukaṃ jātan”ti pucchi. Kiṃsukāriṭṭhena sammāti. Kīdiso pana so kiṃsukoti. Jhāpitagāme ṭhitajhāmathūṇo viyāti. Iti so puriso attanā diṭṭhākārenava kiṃsukaṃ ācikkhi. Tena hi diṭṭhakāle kiṃsuko patitapatto khāṇukakāle diṭṭhattā tādisova hoti.
So pana puriso sutamaṅgalikattā “ayaṃ ‘jhāpitagāme jhāmathūṇo viyā’ti āha, amaṅgalametaṃ. Etasmiñhi me bhesajje katepi rogo na vūpasamissatī”ti tassa veyyākaraṇena asantuṭṭho taṃ pucchi – “kiṃ nu kho, bho, tvaññeva kiṃsukaṃ jānāsi, udāhu aññopi atthī”ti. Atthi, bho, dakkhiṇadvāragāme asuko nāmāti. So taṃ upasaṅkamitvā pucchi, svāssa pupphitakāle diṭṭhattā attano dassanānurūpena “lohitako kiṃsuko”ti āha. So “ayaṃ purimena viruddhaṃ āha, kāḷako lohitakato suvidūradūre”ti tassapi veyyākaraṇena asantuṭṭho “atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo”ti? Pucchitvā, “atthi pacchimadvāragāme asuko nāmā”ti vutte tampi upasaṅkamitvā pucchi. Svāssa phalitakāle diṭṭhattā attano dassanānurūpena “ocirakajāto ādinnasipāṭiko”ti āha. Phalitakālasmiñhi kiṃsuko olambamānacīrako viya adhomukhaṃ katvā gahitaasikoso viya ca sirīsarukkho viya ca lambamānaphalo hoti. So “ayaṃ purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetun”ti tassapi veyyākaraṇena asantuṭṭho “atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo”ti? Pucchitvā, “atthi uttaradvāragāme asuko nāmā”ti vutte tampi upasaṅkamitvā pucchi. So assa sañchannapattakāle diṭṭhattā attano dassanānurūpena “bahalapattapalāso sandacchāyo”ti āha. Sandacchāyo nāma saṃsanditvā ṭhitacchāyo.
So “ayampi purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetun”ti tassapi veyyākaraṇena asantuṭṭho taṃ āha, “kiṃ nu kho, bho, tumhe attanova dhammatāya kiṃsukaṃ jānātha, udāhu kenaci vo akkhāto”ti? Kiṃ, bho, mayaṃ jānāma? Atthi pana mahānagarassa majjhe amhākaṃ ācariyo vejjapaṇḍito, taṃ nissāya amhehi ñātanti. “Tena hi ahampi ācariyameva upasaṅkamitvā nikkaṅkho bhavissāmī”ti tassa santikaṃ upasaṅkamitvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā, “kenatthena āgatosi bhadramukhā”ti pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathethāti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, etena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.
Tattha mahānagaraṃ viya nibbānanagaraṃ daṭṭhabbaṃ. Vejjapaṇḍito viya sammāsambuddho. Vuttampi ce taṃ “bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti (ma. ni. 3.65) catūsu dvāragāmesu cattāro vejjantevāsikā viya cattāro dassanavisuddhipattā khīṇāsavā. Paccantavāsī paṭhamapuriso viya pañhapucchako bhikkhu. Paccantavāsino catunnaṃ vejjantevāsikānaṃ kathāya asantuṭṭhassa ācariyameva upasaṅkamitvā pucchanakālo viya imassa bhikkhuno catunnaṃ dassanavisuddhipattānaṃ khīṇāsavānaṃ kathāya asantuṭṭhassa satthāraṃ upasaṅkamitvā pucchanakālo.
Yathā yathā adhimuttānan ti yena yenākārena adhimuttānaṃ. Dassanaṃ suvisuddhan ti nibbānadassanaṃ suṭṭhu visuddhaṃ. Tathā tathā kho tehi sappurisehi byākatan ti tena tenevākārena tuyhaṃ tehi sappurisehi kathitaṃ. Yathā hi “kāḷako kiṃsuko”ti kathento na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva chaphassāyatanānaṃ vasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.
Yathā ca “lohitako ocirakajāto bahalapattapalāso kiṃsuko”ti kathentopi na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.
Tattha yathā kāḷakakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva chaphassāyatanavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Yathā ca lohitakāle ocirakajātakāle bahalapattapalāsakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ.
Seyyathāpi, bhikkhu rañño paccantimaṃ nagaran ti idaṃ kasmā āraddhaṃ? Sace tena bhikkhunā taṃ sallakkhitaṃ, ath’assa dhammadesanatthaṃ āraddhaṃ. Sace na sallakkhitaṃ, ath’assa iminā nagaropamena tassevatthassa dīpanatthāya āvibhāvanatthāya āraddhaṃ. Tattha yasmā majjhimapadese nagarassa pākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā mā hontu, corāsaṅkā na honti, tasmā taṃ aggahetvā “paccantimaṃ nagaran”ti āha. Daḷhuddhāpan ti thirapākāraṃ. Daḷhapākāratoraṇan ti thirapākārañceva thiratoraṇañca. Toraṇāni nāma hi purisubbedhāni nagarassa alaṅkāratthaṃ karīyanti, coranivāraṇatthānipi hontiyeva. Atha vā toraṇanti piṭṭhasaṅghāṭassetaṃ nāmaṃ, thirapiṭṭhasaṅghāṭantipi attho. Chadvāran ti nagaradvāraṃ nāma ekampi hoti dvepi satampi sahassampi, idha pana satthā chadvārikanagaraṃ dassento evamāha. Paṇḍito ti paṇḍiccena samannāgato. Byatto ti veyyattiyena samannāgato visadañāṇo. Medhāvī ti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato.
Puratthimāya disāyā tiādimhi bhūtamatthaṃ katvā evamattho veditabbo – samiddhe kira mahānagare sattaratanasampanno rājā cakkavatti rajjaṃ anusāsati, tassetaṃ paccantanagaraṃ rājāyuttavirahitaṃ, atha purisā āgantvā “amhākaṃ, deva, nagare āyuttako natthi, dehi no kiñci āyuttakan”ti āhaṃsu. Rājā ekaṃ puttaṃ datvā “gacchatha, etaṃ ādāya tattha abhisiñcitvā vinicchayaṭṭhānādīni katvā vasathā”ti. Te tathā akaṃsu. Rājaputto pāpamittasaṃsaggena katipāheyeva surāsoṇḍo hutvā, sabbāni vinicchayaṭṭhānādīni hāretvā, nagaramajjhe dhuttehi parivārito suraṃ pivanto naccagītādiratiyā vītināmeti. Atha rañño āgantvā ārocayiṃsu.
Rājā ekaṃ paṇḍitaṃ amaccaṃ āṇāpesi – “gaccha kumāraṃ ovaditvā, vinicchayaṭṭhānādīni kāretvā, puna abhisekaṃ katvā, ehī”ti. Na sakkā, deva, kumāraṃ ovadituṃ, caṇḍo kumāro ghāteyyāpi manti. Athekaṃ balasampannaṃ yodhaṃ āṇāpesi – “tvaṃ iminā saddhiṃ gantvā sace so ovāde na tiṭṭhati, sīsamassa chindāhī”ti. Iti so amacco yodho cāti idaṃ sīghaṃ dūtayugaṃ tattha gantvā dovārikaṃ pucchi – “kahaṃ, bho, nagarassa sāmi kumāro”ti. Esa majjhesiṅghāṭake suraṃ pivanto dhuttaparivārito gītādiratiṃ anubhonto nisinnoti. Atha taṃ dūtayugaṃ gantvā amacco tāvettha, “sāmi, vinicchayaṭṭhānādīni kira kāretvā sādhukaṃ rajjaṃ anusāsā”ti āha. Kumāro asuṇanto viya nisīdi. Atha naṃ yodho sīse gahetvā, “sace rañño āṇaṃ karosi, kara, no ce, ettheva te sīsaṃ pātessāmī”ti khaggaṃ abbāhi. Paricārakā dhuttā tāvadeva disāsu palāyiṃsu. Kumāro bhīto sāsanaṃ sampaṭicchi. Ath’assa te tattheva abhisekaṃ katvā setacchattaṃ ussāpetvā “sammā rajjaṃ anusāsāhī”ti raññā vuttaṃ yathābhūtavacanaṃ niyyātetvā yathāgatamaggameva paṭipajjiṃsu. Imamatthaṃ āvikaronto bhagavā “puratthimāya disāyā”ti āha.
Tatridaṃ opammasaṃsandanaṃ – samiddhamahānagaraṃ viya hi nibbānanagaraṃ daṭṭhabbaṃ, sattaratanasamannāgato rājā cakkavatti viya sattabojjhaṅgaratanasamannāgato dhammarājā sammāsambuddho, paccantimanagaraṃ viya sakkāyanagaraṃ, tasmiṃ nagare kūṭarājaputto viya imassa bhikkhuno kūṭacittuppādo, kūṭarājaputtassa dhuttehi parivāritakālo viya imassa bhikkhuno pañcahi nīvaraṇehi samaṅgikālo, dve sīghadūtā viya samathakammaṭṭhānañca vipassanākammaṭṭhānañca, mahāyodhena sīse gahitakālo viya uppannapaṭhamajjhānasamādhinā niccalaṃ katvā cittaggahitakālo, yodhena sīse gahitamatte dhuttānaṃ disāsu palāyitvā dūrībhāvo viya paṭhamajjhānamhi uppannamatte nīvaraṇānaṃ dūrībhāvo, “karissāmi rañño sāsanan”ti sampaṭicchitamatte vissaṭṭhakālo viya jhānato vuṭṭhitakālo, amaccena rañño sāsanaṃ ārocitakālo viya samādhinā cittaṃ kammaniyaṃ katvā vipassanākammaṭṭhānassa vaḍḍhitakālo, tatthevassa tehi dvīhi dūtehi katābhisekassa setacchattaussāpanaṃ viya samathavipassanākammaṭṭhānaṃ nissāya arahattappattassa vimuttisetacchattussāpanaṃ veditabbaṃ.
Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanan tiādīsu pana cātumahābhūtikassā tiādīnaṃ padānaṃ attho heṭṭhā vitthāritova. Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo “nagaran”ti vutto, tass’eva dvārabhūtattā cha āyatanāni “dvārānī”ti, tesu dvāresu niccaṃ suppatiṭṭhitattā sati “dovāriko”ti, kammaṭṭhānaṃ ācikkhantena dhammarājena pesitattā samathavipassanā “sīghaṃ dūtayugan”ti. Ettha mahāyodho viya samatho, paṇḍitāmacco viya vipassanā veditabbā.
Majjhe siṅghāṭako ti nagaramajjhe siṅghāṭako. Mahābhūtānan ti hadayavatthussa nissayabhūtānaṃ mahābhūtānaṃ. Vatthurūpassa hi paccayadassanatthamevetaṃ catumahābhūtaggahaṇaṃ kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanāviññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā yathābhūtaṃ vacanan ti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo, ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggo ti vutto. Idaṃ tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ.
Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ – ettha hi chadvārūpamā chaphassāyatanavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena, nagarūpamā tebhūmakadhammavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ, dukkhassa pana pabhāvikā taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako bhikkhu sotāpattiphale patiṭṭhitoti.
9. Vīṇopamasuttavaṇṇanā
246
Navame yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā ti idaṃ satthā yathā nāma mahākuṭumbiko mahantaṃ kasikammaṃ katvā, nipphannasasso gharadvāre maṇḍapaṃ katvā, ubhatosaṅghassa dānaṃ pavatteyya. Kiñcāpi tena ubhatosaṅghassa dānaṃ paṭṭhapitaṃ, dvīsu pana parisāsu santappitāsu sesajanampi santappetiyeva, evameva bhagavā samadhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā bodhimaṇḍe sabbaññutaññāṇaṃ adhigantvā pavattitavaradhammacakko jetavanamahāvihāre nisinno bhikkhuparisāya ceva bhikkhuniparisāya ca mahādhammayāgaṃ yajanto vīṇopamasuttaṃ ārabhi. Taṃ penetaṃ kiñcāpi dve parisā sandhāya āraddhaṃ, catunnampi pana parisānaṃ avāritaṃ. Tasmā sabbehipi sotabbañceva saddhātabbañca, pariyogāhitvā cassa attharaso vinditabboti.
Tattha chando tiādīsu chando nāma pubbuppattikā dubbalataṇhā, so rañjetuṃ na sakkoti. Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma, so rañjetuṃ sakkoti. Daṇḍādānādīni kātuṃ asamattho pubbuppattiko dubbalakodho doso nāma. Tāni kātuṃ samattho aparāparuppattiko balavakodho paṭighaṃ nāma. Moho pana mohanasammohanavasena uppannaṃ aññāṇaṃ. Evamettha pañcahipi padehi tīṇi akusalamūlāni gahitāni. Tesu gahitesu sabbepi tammūlakā kilesā gahitāva honti. “Chando rāgo”ti vā padadvayena aṭṭhalobhasahagatacittuppādā, “doso paṭighan”ti padadvayena dve domanassasahagatacittuppādā, mohapadena lobhadosarahitā dve uddhaccavicikicchāsahagatacittuppādā gahitāti. Evaṃ sabbepi dvādasa cittuppādā dassitāva honti.
Sabhayo ti kilesacorānaṃ nivāsaṭṭhānattā sabhayo. Sappaṭibhayo ti vadhabandhanādīnaṃ kāraṇattā sappaṭibhayo. Sakaṇṭako ti rāgādīhi kaṇṭakehi sakaṇṭako. Sagahano ti rāgagahanādīhi sagahano. Ummaggo ti devalokaṃ vā manussalokaṃ vā nibbānaṃ vā gacchantassa amaggo. Kummaggo ti kucchitajegucchibhūtaṭṭhānagamanaekapadikamaggo viya apāyasampāpakattā kummaggo. Duhitiko ti ettha ihitīti iriyanā, dukkhā ihiti etthāti, duhitiko. Yasmiñhi magge mūlaphalādikhādanīyaṃ vā sāyanīyaṃ vā natthi, tasmiṃ iriyanā dukkhā hoti, na sakkā taṃ paṭipajjitvā icchitaṭṭhānaṃ gantuṃ. Kilesamaggampi paṭipajjitvā na sakkā sampattibhavaṃ gantunti kilesamaggo duhitikoti vutto. Dvīhitikotipi pāṭho, esevattho. Asappurisasevito ti kokālikādīhi asappurisehi sevito.
Tato cittaṃ nivāraye ti tehi cakkhuviññeyyehi rūpehi taṃ chandādivasena pavattacittaṃ asubhāvajjanādīhi upāyehi nivāraye. Cakkhudvārasmiñhi iṭṭhārammaṇe rāge uppanne asubhato āvajjantassa cittaṃ nivattati, aniṭṭhārammaṇe dose uppanne mettato āvajjantassa cittaṃ nivattati, majjhattārammaṇe mohe uppanne uddesaparipucchaṃ garuvāsaṃ āvajjantassa cittaṃ nivattati. Evaṃ asakkontena pana satthumahattataṃ dhammassa svākkhātatā saṅghassa suppaṭipatti ca āvajjitabbā. Satthumahattataṃ paccavekkhatopi hi dhammassa svākkhātataṃ saṅghassa suppaṭipattiṃ paccavekkhatopi cittaṃ nivattati. Tena vuttaṃ “asubhāvajjanādīhi upāyehi nivāraye”ti.
Kiṭṭhan ti kiṭṭhaṭṭhāne uppannasassaṃ. Sampannan ti paripuṇṇaṃ sunipphannaṃ. Kiṭṭhādo ti sassakhādako. Evameva kho ti ettha sampannakiṭṭhaṃ viya pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo goṇo viya kūṭacittaṃ, kiṭṭhārakkhassa pamādakālo viya bhikkhuno chasu dvāresu satiṃ pahāya vicaraṇakālo, kiṭṭhārakkhassa pamādamāgamma goṇena gahitagabbhassa kiṭṭhassa khāditattā sassasāmino sassaphalānadhigamo viya chadvārarakkhikāya satiyā vippavāsamāgamma pañcakāmaguṇaṃ assādentena cittena kusalapakkhassa nāsitattā bhikkhuno sāmaññaphalādhigamābhāvo veditabbo.
Uparighaṭāyan ti dvinnaṃ siṅgānaṃ antare. Suniggahitaṃ niggaṇheyyā ti ghaṭāyaṃ patiṭṭhite nāsārajjuke suṭṭhu niggahitaṃ katvā niggaṇheyya. Daṇḍenā ti muggarasadisena thūladaṇḍakena. Evañhi so bhikkhave goṇo ti evaṃ so kiṭṭhārakkhassa pamādamanvāya yasmiṃ yasmiṃ khaṇe kiṭṭhaṃ otaritukāmo hoti, tasmiṃ tasmiṃ khaṇe evaṃ niggaṇhitvā tāḷetvā osajjanena nibbisevanabhāvaṃ upanīto goṇo.
Evameva kho ti idhāpi sampannakiṭṭhamiva pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo viya kūṭacittaṃ, kiṭṭhārakkhassa appamādo viya imassa bhikkhuno chasu dvāresu satiyā avissajjanaṃ, daṇḍo viya suttanto, goṇassa kiṭṭhābhimukhakāle daṇḍena tāḷanaṃ viya cittassa bahiddhā puthuttārammaṇābhimukhakāle anamataggiyadevadūtaādittaāsīvisūpamaanāgatabhayādīsu taṃ taṃ suttaṃ āvajjetvā cittuppādassa puthuttārammaṇato nivāretvā mūlakammaṭṭhāne otāraṇaṃ veditabbaṃ. Tenāhu porāṇā –
“Subhāsitaṃ sutvā mano pasīdati,
Dameti naṃ pītisukhañca vindati;
Tadassa ārammaṇe tiṭṭhate mano,
Goṇova kiṭṭhādako daṇḍatajjito”ti.
Udujitan ti tajjitaṃ. Sudujitan ti sutajjitaṃ, sujitantipi attho. Udu, sudūti idaṃ pana nipātamattameva. Ajjhattan ti gocarajjhattaṃ. Santiṭṭhatī tiādīsu paṭhamajjhānavasena santiṭṭhati, dutiyajjhānavasena sannisīdati, tatiyajjhānavasena ekodi hoti, catutthajjhānavasena samādhiyati. Sabbampi vā etaṃ paṭhamajjhānavasena veditabbaṃ. Ettāvatā hi sammāsambuddhena samathānurakkhaṇaindriyasaṃvarasīlaṃ nāma kathitaṃ.
Rañño vā ti kassacideva paccantarañño vā. Saddaṃ suṇeyyā ti paccūsakāle pabuddho kusalena vīṇāvādakena vādiyamānāya madhurasaddaṃ suṇeyya. Rajanīyo tiādīsu cittaṃ rañjetīti rajanīyo. Kāmetabbatāya kamanīyo. Cittaṃ madayatīti madanīyo. Cittaṃ mucchitaṃ viya karaṇato mucchiyatīti mucchanīyo. Ābandhitvā viya gahaṇato bandhatīti bandhanīyo. Alaṃ me, bho ti vīṇāya saṇṭhānaṃ disvā taṃ anicchanto evamāha. Upadhāraṇe ti veṭṭhake. Koṇan ti caturassaṃ sāradaṇḍakaṃ.
So taṃ vīṇan ti so rājā “āharatha naṃ vīṇaṃ, ahamassā saddaṃ pasissāmī”ti taṃ vīṇaṃ gahetvā. Dasadhā vā tiādīsu paṭhamaṃ tāva dasadhā phāleyya, athassā saddaṃ apassanto satadhā phāleyya, tathāpi apassanto sakalikaṃ sakalikaṃ kareyya, tathāpi apassanto “sakalikā jhāyissanti, saddo pana nikkhamitvā palāyissati, tadā naṃ passissāmī”ti agginā ḍaheyya. Tathāpi apassanto “sallahukāni masicuṇṇāni vātena bhassissanti, saddo sāradhaññaṃ viya pādamūle patissati, tadā naṃ passissāmī”ti mahāvāte vā ophuneyya. Tathāpi apassanto “masicuṇṇāni yathodakaṃ gamissanti, saddo pana pāraṃ gacchanto puriso viya nikkhamitvā tarissati, tadā naṃ passissāmī”ti nadiyā vā sīghasotāya pavāheyya.
Evaṃ vadeyyā ti sabbehipimehi upāyehi apassanto te manusse evaṃ vadeyya. Asatī kirāyan ti asatī kira ayaṃ vīṇā, lāmikāti attho. Asatīti lāmakādhivacanametaṃ. Yathāha –
“Asā lokitthiyo nāma, velā tāsaṃ na vijjati;
Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā”ti. (jā. 1.1.61);
Yathevaṃ yaṃkiñci vīṇā nāmā ti na kevalañca vīṇāyeva lāmikā, yatheva pana ayaṃ vīṇā nāma, evaṃ yaṃkiñci aññampi tantibaddhaṃ, sabbaṃ taṃ lāmakamevāti attho. Evameva kho ti ettha vīṇā viya pañcakkhandhā daṭṭhabbā, rājā viya yogāvacaro. Yathā so rājā taṃ vīṇaṃ dasadhā phālanato paṭṭhāya vicinanto saddaṃ adisvā vīṇāya anatthiko hoti, evaṃ yogāvacaro pañcakkhandhe sammasanto ahanti vā mamanti vā gahetabbaṃ apassanto khandhehi anatthiko hoti. Tenassa taṃ khandhasammasanaṃ dassento rūpaṃ samanvesati yāvatā rūpassa gatī tiādimāha.
Tattha samanvesatī ti pariyesati. Yāvatā rūpassa gatī ti yattakā rūpassa gati. Tattha gatī ti gatigati, sañjātigati, salakkhaṇagati, vibhavagati, bhedagatīti pañcavidhā honti. Tattha idaṃ rūpaṃ nāma heṭṭhā avīcipariyantaṃ katvā upari akaniṭṭhabrahmalokaṃ anto katvā etthantare saṃsarati vattati, ayamassa gatigati nāma.
Ayaṃ pana kāyo neva padumagabbhe, na puṇḍarīkanīluppalādīsu sañjāyati, āmāsayapakkāsayānaṃ pana antare bahalandhakāre duggandhapavanavicarite paramajegucche okāse pūtimacchādīsu kimi viya sañjāyati, ayaṃ rūpassa sañjātigati nāma.
Duvidhaṃ pana rūpassa lakkhaṇaṃ, “ruppatīti kho, bhikkhave, tasmā rūpan”ti (saṃ. ni. 3.79) evaṃ vutta ruppanasaṅkhātaṃ paccattalakkhaṇañca aniccādibhedaṃ sāmaññalakkhaṇañca, ayamassa salakkhaṇagati nāma.
“Gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;
Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī”ti. (pari. 339) –
Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati nāma. Vedanādīsupi eseva nayo. Kevalañhettha upari yāva bhavaggā tesaṃ sañjātigati, salakkhaṇagatiyañca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ veditabbaṃ.
Tampi tassa na hotī ti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānaggāhattayaṃ, tampi tassa khīṇāsavassa na hotīti yathānusandhināva suttāgataṃ. Tena vuttaṃ mahāaṭṭhakathāyaṃ –
“Ādimhi sīlaṃ kathitaṃ, majjhe samādhibhāvanā;
Pariyosāne ca nibbānaṃ, esā vīṇopamā kathā”ti.
10. Chappāṇakopamasuttavaṇṇanā
247
Dasame arugatto ti vaṇasarīro. Tesaṃyeva arūnaṃ pakkattā pakkagatto. Saravanan ti kaṇḍavanaṃ. Evameva kho ti arugatto puriso viya dussīlapuggalo veditabbo. Tassa kusakaṇṭakehi viddhassa sarapattehi ca asidhārūpamehi vilikhitagattassa bhiyyosomattāya dukkhadomanassaṃ viya tattha tattha sabrahmacārīhi “ayaṃ so imesañca imesañca kammānaṃ kārako”ti vuccamānassa uppajjanadukkhaṃ veditabbaṃ.
Labhati vattāran ti labhati codakaṃ. Evaṃkārī ti evarūpānaṃ vejjakammadūtakammādīnaṃ kārako. Evaṃsamācāro ti vidhavā gocarādivasena evarūpagocaro. Asucigāmakaṇṭako ti asuddhaṭṭhena asuci, gāmavāsīnaṃ vijjhanaṭṭhena kaṇṭakoti gāmakaṇṭako.
Pakkhin ti hatthisoṇḍasakuṇaṃ. Ossajjeyyā ti vissajjeyya. Āviñcheyyun ti ākaḍḍheyyuṃ. Pavekkhāmī ti pavisissāmi. Ākāsaṃ ḍessāmī ti ākāsaṃ uppatissāmi.
Etesu pana ahi “bhogehi maṇḍalaṃ bandhitvā supissāmī”ti vammikaṃ pavisitukāmo hoti. Susumāro “dūre bilaṃ pavisitvā nipajjissāmī”ti udakaṃ pavisitukāmo hoti. Pakkhī “ajaṭākāse sukhaṃ vicarissāmī”ti ākāsaṃ ḍetukāmo hoti. Kukkuro “uddhanaṭṭhāne chārikaṃ byūhitvā usumaṃ gaṇhanto nipajjissāmī”ti gāmaṃ pavisitukāmo hoti. Siṅgālo “manussamaṃsaṃ khāditvā piṭṭhiṃ pasāretvā sayissāmī”ti āmakasusānaṃ pavisitukāmo hoti. Makkaṭo “ucce rukkhe abhiruhitvā disādisaṃ pakkhandissāmī”ti vanaṃ pavisitukāmo hoti.
Anuvidhāyeyyun ti anugaccheyyuṃ, anuvidhiyeyyuntipi pāṭho, anuvidhānaṃ āpajjeyyunti attho. Yattha so yāti, tattheva gaccheyyunti vuttaṃ hoti. Evamevā ti ettha cha pāṇakā viya chāyatanāni daṭṭhabbāni, daḷharajju viya taṇhā, majjhe gaṇṭhi viya avijjā. Yasmiṃ yasmiṃ dvāre ārammaṇaṃ balavaṃ hoti, taṃ taṃ āyatanaṃ tasmiṃ tasmiṃ ārammaṇe āviñchati.
Imaṃ pana upamaṃ bhagavā sarikkhakena vā āhareyya āyatanānaṃ vā nānattadassanavasena. Tattha sarikkhakena tāva visuṃ appanākiccaṃ natthi, pāḷiyaṃyeva appitā. Āyatanānaṃ nānattadassanena pana ayaṃ appanā – ahi nāmesa bahi sittasammaṭṭhe ṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati. Evameva cakkhupetaṃ visamajjhāsayaṃ, maṭṭhāsu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati, rūpacittapupphalatādivicittesuyeva pana abhiramati. Tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmo hoti.
Susumāropi bahi nikkhanto gahetabbaṃ na passati, akkhiṃ nimīletvā carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadā tassa cittaṃ ekaggaṃ hoti, sukhaṃ supati. Evameva sotampetaṃ bilajjhāsayaṃ ākāsasannissitaṃ, kaṇṇacchiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇacchiddākāsoyeva tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiñhi sajjhāye kayiramāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānachiddehi pana nikkhamitvā dhātuparamparā ghaṭṭento āgantvā sotapasādaṃ ghaṭṭeti. Atha tasmiṃ kāle “asukaṃ nāma sajjhāyatī”ti leṇapiṭṭhe nisinnā jānanti.
Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? Āma sampattagocaraṃ. Yadi evaṃ dūre bheriādīsu vajjamānesu “dūre saddo”ti jānanaṃ na bhaveyyāti. No na bhavati. Sotapasādasmiñhi ghaṭṭite “dūre saddo, āsanne saddo, paratīre orimatīre”ti tathā tathā jānanākāro hoti, dhammatā esāti. Kiṃ etāya dhammatāya? Yato yato chiddaṃ, tato tato savanaṃ hoti candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ.
Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leḍḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ āpajjati. Evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi gāvo navavuṭṭhe deve bhūmiṃ ghāyitvā ghāyitvā ākāsābhimukho hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhanto neva tassa gandhaṃ jānāti.
Kukkuropi bahi caranto khemaṭṭhānaṃ na passati, leḍḍudaṇḍādīhi upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa panassa phāsu hoti. Evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā. Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmaṃ pavisitabbaṃ hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.
Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsu hoti. Evameva kāyopi upādiṇṇakajjhāsayo pathavīsannissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādiṇṇakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa pathavī ārammaṇaggahaṇe paccayo hoti. Susanthatassāpi hi sayanassa heṭṭhāṭhitānampi vā phalakānaṃ na sakkā anisīdantena vā anuppīḷantena vā thaddhamudubhāvo jānitunti ajjhattikabāhirā pathavī etassa phoṭṭhabbajānane paccayo hoti.
Makkaṭopi bhūmiyaṃ vicaranto nābhiramati, hatthasatubbedhaṃ panassa rukkhaṃ āruyha viṭapapiṭṭhe nisīditvā disāvidisā olokentasseva phāsuko hoti. Evaṃ manopi nānajjhāsayo bhavaṅgapaccayo, diṭṭhapubbepi nānārammaṇajjhāsayaṃ karotiyeva mūlabhavaṅgaṃ panassa paccayo hotīti ayamettha saṅkhepo, vitthārena pana āyatanānaṃ nānattaṃ visuddhimagge āyatananiddese vuttameva.
Taṃ cakkhu nāviñchatī ti taṇhārajjukānaṃ āyatanapāṇakānaṃ kāyagatāsatithambhe baddhānaṃ nibbisevanabhāvaṃ āpannattā nākaḍḍhatīti imasmiṃ sutte pubbabhāgavipassanāva kathitā.
11. Yavakalāpisuttavaṇṇanā
248
Ekādasame yavakalāpī ti lāyitvā ṭhapitayavapuñjo. Byābhaṅgihatthā ti kājahatthā. Chahi byābhaṅgīhi haneyyun ti chahi puthulakājadaṇḍakehi potheyyuṃ. Sattamo ti tesu chasu janesu yave pothetvā pasibbake pūretvā ādāya gatesu añño sattamo āgaccheyya. Suhatatarā assā ti yaṃ tattha avasiṭṭhaṃ atthi bhusapalāpamattampi, tassa gahaṇatthaṃ suṭṭhutaraṃ hatā.
Evameva kho ti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni, catumahāpathe nikkhittayavakalāpī viya satto, cha byābhaṅgiyo viya iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni, sattamā byābhaṅgī viya bhavapatthanā kilesā. Yathā catumahāpathe ṭhapitā yavakalāpī chahi byābhaṅgīhi haññati, evamime sattā aṭṭhārasahi ārammaṇadaṇḍakehi chasu āyatanesu haññanti. Yathā sattamena suhatatarā honti, evaṃ sattā bhavapatthanakilesehi suhatatarā honti bhavemūlakaṃ dukkhaṃ anubhavamānā.
Idāni nesaṃ taṃ bhavapatthanakilesaṃ dassetuṃ bhūtapubbaṃ, bhikkhave tiādimāha. Tatrā ti sudhammāyaṃ bhummaṃ, sudhammāya devasabhāya dvāreti attho. Dhammikā kho devā ti dhammikā ete devā nāma, yehi mādisaṃ asurādhipatiṃ gahetvā mayhaṃ bhedanamattampi na katanti sandhāya vadati. Adhammikā devā ti adhammikā ete devā nāma, ye mādisaṃ asurādhipatiṃ navagūthasūkaraṃ viya kaṇṭhapañcamehi bandhanehi bandhitvā nisīdāpenti. Evaṃ sukhumaṃ kho, bhikkhave, vepacittibandhanan ti taṃ kira padumanāḷasuttaṃ viya makkaṭajālasuttaṃ viya ca sukhumaṃ hoti, chettuṃ pana neva vāsiyā na pharasunā sakkā. Yasmā pana citteneva bajjhati, cittena muccati, tasmā “vepacittibandhanan”ti vuttaṃ.
Tato sukhumataraṃ mārabandhanan ti kilesabandhanaṃ panesaṃ tatopi sukhumataraṃ, neva cakkhussa āpāthaṃ gacchati, na iriyāpathaṃ nivāreti. Tena hi baddhā sattā pathavitalepi ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ ñāṇeneva chijjati, na aññenāti “ñāṇamokkhaṃ bandhanan”tipi vuccati.
Maññamāno ti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho mārassā ti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena baddhoti attho. Mutto pāpimato ti mārassa bandhanena mutto. Karaṇattheyeva vā idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho.
Asmī ti padena taṇhāmaññitaṃ vuttaṃ. Ayamahasmī ti diṭṭhimaññitaṃ. Bhavissan ti sassatavasena diṭṭhimaññitameva. Na bhavissan ti ucchedavasena. Rūpī tiādīni sassatasseva pabhedadīpanāni. Tasmā ti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena rogo ceva gaṇḍo ca sallañca, tasmā. Iñjitan tiādīni yasmā imehi kilesehi sattā iñjanti ceva phandanti ca papañcitā ca honti pamattākārapattā, tasmā tesaṃ ākāradassanatthaṃ vuttāni.
Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva mānagataṃ gūthagataṃ muttagataṃ viya. Tattha asmī ti idaṃ taṇhāya sampayuttamānavasena vuttaṃ. Ayamahamasmī ti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? Āma natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti.
Āsīvisavaggo.
Catuttho paṇṇāsako.
Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.