Vedanāsaṃyuttaṃ
1. Sagāthāvaggo
1. Samādhisuttavaṇṇanā
249
Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhito ti upacārena vā appanāya vā samāhito. Vedanā ca pajānātī ti vedanā dukkhasaccavasena pajānāti. Vedanānañca sambhavan ti tāsaṃyeva sambhavaṃ samudayasaccavasena pajānāti. Yattha cetā ti yatthetā vedanā nirujjhanti, taṃ nibbānaṃ nirodhasaccavasena pajānāti. Khayagāminan ti tāsaṃyeva vedanānaṃ khayagāminaṃ maggaṃ maggasaccavasena pajānāti. Nicchāto parinibbuto ti nittaṇho hutvā kilesaparinibbānena parinibbuto. Evamettha sutte sammasanacāravedanā kathitā. Gāthāsu dvīhi padehi samathavipassanā kathitā, sesehi catusaccaṃ kathitaṃ. Evamettha sabbasaṅgāhiko catubhūmakadhammaparicchedo vutto.
2. Sukhasuttavaṇṇanā
250
Dutiye adukkhamasukhaṃ sahā ti adukkhamasukhañca sukhadukkhehi saha. Ajjhattañca bahiddhā cā ti attano ca parassa ca. Mosadhamman ti nassanasabhāvaṃ. Palokinan ti palujjanakaṃ bhijjanasabhāvaṃ. Phussa phussa vayaṃ passan ti ñāṇena phusitvā phusitvā vayaṃ passanto. Evaṃ tattha virajjatī ti evaṃ tāsu vedanāsu virajjati. Idhāpi sutte sammasanacāravedanā kathitā, gāthāsu ñāṇaphusanaṃ.
3. Pahānasuttavaṇṇanā
251
Tatiye acchecchi taṇhan ti sabbampi taṇhaṃ chindi samucchindi. Vivattayi saṃyojanan ti dasavidhampi saṃyojanaṃ parivattayi nimmūlakamakāsi. Sammā ti hetunā kāraṇena. Mānābhisamayā ti mānassa dassanābhisamayā, pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ sampassati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati, diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.
Antamakāsi dukkhassā ti evaṃ arahattamaggena mānassa diṭṭhattā ca pahīnattā ca ye ime “kāyabandhanassa anto jīrati (cūḷava. 278) haritantaṃ vā”ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, “antamidaṃ, bhikkhave, jīvikānan”ti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, “sakkāyo eko anto”ti (a. ni. 6.61; cūḷani. tissametteyyamāṇavapucchāniddesa 11) evaṃ vuttakoṭṭhāsanto ca, “esevanto dukkhassa sabbapaccayasaṅkhayā”ti (saṃ ni. 2.51; 2.4.71; udā. 71) evaṃ vuttakoṭanto cāti cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.
Sampajaññaṃ na riñcatī ti sampajaññaṃ na jahati. Saṅkhyaṃ nopetī ti ratto duṭṭho mūḷhoti paññattiṃ na upeti, taṃ paññattiṃ pahāya khīṇāsavo nāma hotīti attho. Imasmiṃ sutte ārammaṇānusayo kathito.
4. Pātālasuttavaṇṇanā
252
Catutthe pātālo ti pātassa alaṃ pariyatto, natthi ettha patiṭṭhāti pātālo. Asantaṃ avijjamānan ti asambhūtattaṃ apaññāyamānattaṃ. Evaṃ vācaṃ bhāsatī ti atthi mahāsamudde pātāloti evaṃ vācaṃ. So hi yaṃ taṃ balavāmukhaṃ mahāsamuddassa udakaṃ vegena pakkhanditvā cakkavāḷaṃ vā sineruṃ vā āhacca yojanadviyojanadasayojanappamāṇampi uggantvā puna mahāsamudde patati, yassa patitaṭṭhāne mahānarakapapāto viya hoti, yaṃ loke balavāmukhanti vuccati. Taṃ sandhāya evaṃ vadati.
Yasmā pana tattha tathārūpānaṃ macchakacchapadevadānavānaṃ patiṭṭhāpi hoti sukhanivāsopi, tasmā asantaṃ asaṃvijjamānaṃ taṃ taṃ vācaṃ bhāsati nāma. Yasmā pana sabbaputhujjanā sārīrikāya dukkhavedanāya patiṭṭhātuṃ na sakkonti, tasmā pātassa alanti atthena ayameva pātāloti dassento sārīrikānaṃ kho etaṃ bhikkhave tiādimāha.
Pātāle na paccuṭṭhāsī ti pātālasmiṃ na patiṭṭhāsi. Gādhan ti patiṭṭhaṃ. Akkandatī ti anibaddhaṃ vippalāpaṃ vilapanto kandati. Dubbalo ti dubbalañāṇo. Appathāmako ti ñāṇathāmassa parittatāya parittathāmako. Imasmiṃ sutte ariyasāvakoti sotāpanno. Sotāpanno hi ettha dhuraṃ, balavavipassako na tikkhabuddhi uppannaṃ vedanaṃ ananuvattitvā patiṭṭhātuṃ samattho yogāvacaropi vaṭṭati.
5. Daṭṭhabbasuttavaṇṇanā
253
Pañcame dukkhato daṭṭhabbā ti vipariṇāmanavasena dukkhato daṭṭhabbā. Sallato ti dukkhāpanavinivijjhanaṭṭhena sallāti daṭṭhabbā. Aniccato ti adukkhamasukhā hutvā abhāvākārena aniccato daṭṭhabbā. Addā ti addasa. Santan ti santasabhāvaṃ.
6. Sallasuttavaṇṇanā
254
Chaṭṭhe tatrā ti tesu dvīsu janesu. Anuvedhaṃ vijjheyyā ti tass’eva vaṇamukhassa aṅgulantare vā dvaṅgulantare vā āsannapadese anugatavedhaṃ. Evaṃ viddhassa hi sā anuvedhā vedanā paṭhamavedanāya balavatarā hoti, pacchā uppajjamānā domanassavedanāpi evameva purimavedanāya balavatarā hoti. Dukkhāya vedanāya nissaraṇan ti dukkhāya vedanāya hi samādhimaggaphalāni nissaraṇaṃ, taṃ so na jānāti, kāmasukhameva nissaraṇanti jānāti. Tāsaṃ vedanānan ti tāsaṃ sukhadukkhavedanānaṃ. Saññutto naṃ vedayatī ti kilesehi sampayuttova hutvā taṃ vedanaṃ vedayati, na vippayutto. Saññutto dukkhasmā ti karaṇatthe nissakkaṃ, dukkhena sampayuttoti attho. Saṅkhātadhammassā ti viditadhammassa tulitadhammassa. Bahussutassā ti pariyattibahussutassa paṭivedhabahussutassa ca. Sammā pajānāti bhavassa pāragū ti bhavassa pāraṃ nibbānaṃ gato, tadeva nibbānaṃ sammā pajānāti. Imasmimpi sutte ārammaṇānusayova kathito. Ariyasāvakesu ca khīṇāsavo ettha dhuraṃ, anāgāmīpi vaṭṭatīti vadanti.
7. Paṭhamagelaññasuttavaṇṇanā
255
Sattame yena gilānasālā tenupasaṅkamī ti “sadevake loke aggapuggalo tathāgatopi gilānupaṭṭhānaṃ gacchati, upaṭṭhātabbayuttakā nāma gilānāti bhikkhū saddahitvā okappetvā gilāne upaṭṭhātabbe maññissantī”ti ca “ye tattha kammaṭṭhānasappāyā, tesaṃ kammaṭṭhānaṃ kathessāmī”ti ca cintetvā upasaṅkami. Kāye kāyānupassī tiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma. Aniccānupassī ti aniccataṃ anupassanto. Vayānupassī ti vayaṃ anupassanto. Virāgānupassī ti virāgaṃ anupassanto. Nirodhānupassī ti nirodhaṃ anupassanto. Paṭinissaggānupassī ti paṭinissaggaṃ anupassanto.
Ettāvatā kiṃ dassitaṃ hoti? Imassa bhikkhuno āgamanīyapaṭipadā, satipaṭṭhānāpi hi pubbabhāgāyeva, sampajaññepi aniccānupassanā vayānupassanā virāgānupassanāti ca imāpi tisso anupassanā pubbabhāgāyeva, nirodhānupassanāpi paṭinissaggānupassanāpi imā dve missakā. Ettāvatā imassa bhikkhuno bhāvanākālo dassitoti. Sesaṃ vuttanayameva.
8-9. Dutiyagelaññasuttādivaṇṇanā
256-257
Aṭṭhame imameva phassaṃ paṭiccā ti vutte bujjhanakānaṃ ajjhāsayena vuttaṃ, atthato panetaṃ ninnānākaraṇaṃ. Kāyova hi ettha phassoti vutto. Navamaṃ uttānameva.
10. Phassamūlakasuttavaṇṇanā
258
Dasame sukhavedaniyan ti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo. Anupadavaṇṇanā pan’ettha heṭṭhā vitthāritāva. Imasmiṃ suttadvaye sammasanacāravedanā kathitā.
Sagāthāvaggo paṭhamo.
2. Rahogatavaggo
1. Rahogatasuttavaṇṇanā
259
Rahogatavaggassa paṭhame yaṃ kiñci vedayitaṃ, taṃ dukkhasmin ti yaṃ kiñci vedayitaṃ, taṃ sabbaṃ dukkhanti attho. Saṅkhārānaṃyeva aniccatan tiādīsu yā esā saṅkhārānaṃ aniccatā khayadhammatā vayadhammatā vipariṇāmadhammatā, etaṃ sandhāya yaṃ kiñci vedayitaṃ, taṃ dukkhanti mayā bhāsitanti dīpeti. Yā hi saṅkhārānaṃ aniccatā, vedanānampi sā aniccatā eva. Aniccatā ca nāmesā maraṇaṃ, maraṇato uttari dukkhaṃ nāma natthīti iminā adhippāyena sabbā vedanā dukkhāti vuttā. Atha kho pana bhikkhu mayā ti idaṃ na kevalaṃ ahaṃ vedanānaṃyeva nirodhaṃ paññāpemi, imesampi dhammānaṃ nirodhaṃ paññāpemīti dassanatthaṃ āraddhaṃ. Vūpasamo ca passaddhiyo ca evarūpāya desanāya bujjhanakānaṃ ajjhāsayena vuttā. Saññāvedayitanirodhaggahaṇena cettha cattāro āruppā gahitāva hontīti veditabbā.
2-3. Paṭhamaākāsasuttādivaṇṇanā
260-261
Dutiye puthū vāyanti mālutā ti bahū vātā vāyanti. Sesaṃ uttānatthamevāti. Tatiyaṃ vinā gāthāhi bujjhantānaṃ ajjhāsayena vuttaṃ.
4. Agārasuttavaṇṇanā
262
Catutthe puratthimā ti puratthimāya. Evaṃ sabbattha. Sāmisāpi sukhā vedanā tiādīsu sāmisā sukhā nāma kāmāmisapaṭisaṃyuttā vedanā. Nirāmisā sukhā nāma paṭhamajjhānādivasena vipassanāvasena anussativasena ca uppannā vedanā. Sāmisā dukkhā nāma kāmāmiseneva sāmisā vedanā, nirāmisā dukkhā nāma anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato pihapaccayā uppannadomanassavedanā. Sāmisā adukkhamasukhā nāma kāmāmiseneva sāmisā vedanā. Nirāmisā adukkhamasukhā nāma catutthajjhānavasena uppannā adukkhamasukhā vedanā.
5-8. Paṭhamaānandasuttādivaṇṇanā
263-266
Pañcamādīni cattāri heṭṭhā kathitanayāneva. Purimāni pan’ettha dve paripuṇṇapassaddhikāni, pacchimāni upaḍḍhapassaddhikāni. Desanāya bujjhanakānaṃ ajjhāsayena vuttāni.
9-10. Pañcakaṅgasuttādivaṇṇanā
267-268
Navame pañcakaṅgo thapatī ti pañcakaṅgo ti tassa nāmaṃ, vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā pañcahi aṅgehi samannāgatattā so pañcakaṅgoti paññāto. Thapatī ti vaḍḍhakījeṭṭhako. Udāyī ti paṇḍitaudāyitthero. Pariyāyan ti kāraṇaṃ. Dvepānandā ti dvepi, ānanda, pariyāyenā ti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā, sukhādivasena tissopi, indriyavasena sukhindriyādikā pañca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena “cakkhunā rūpaṃ disvā somanassaṭhāniyaṃ rūpaṃ upavicaratī”tiādikā aṭṭhārasa, cha gehasitāni somanassāni, cha nekkhammasitāni, cha gehasitāni domanassāni, cha nekkhammasitāni, cha gehasitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa. Tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasataṃ vedanā veditabbā.
Pañcime ānanda kāmaguṇā ti ayaṃ pāṭiyekko anusandhi. Na kevalañhi dve ādiṃ katvā vedanā Bhagavatā paññattā, pariyāyena ekāpi vedanā kathitā, taṃ dassento pañcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi. Abhikkantataran ti sundarataraṃ. Paṇītataran ti atappakataraṃ. Ettha ca catutthajjhānato paṭṭhāya adukkhamasukhā vedanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitaṃ sukhaṃ nāma, nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, niddukkhabhāvasaṅkhātena sukhaṭṭhena ekantasukhameva jātaṃ.
Yattha yatthā ti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatī ti vedayitaṃ sukhaṃ vā avedayitaṃ sukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapeti, taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti idha bhagavā nirodhasamāpattiṃ sīsaṃ katvā neyyapuggalassa vasena arahattanikūṭen’eva desanaṃ niṭṭhāpesi. Dasamaṃ uttānatthamevāti.
Rahogatavaggo dutiyo.
3. Aṭṭhasatapariyāyavaggo
1. Sīvakasuttavaṇṇanā
269
Tatiyavaggassa paṭhame moḷiyasīvako ti sīvako ti tassa nāmaṃ. Cūḷā panassa atthi, tasmā moḷiyasīvakoti vuccati. Paribbājako ti channaparibbājako. Pittasamuṭṭhānānī ti pittapaccayāni. Vedayitānī ti vedanā. Tattha pittapaccayā tisso vedanā uppajjanti. Kathaṃ? Ekacco hi “pittaṃ me kupitaṃ dujjānaṃ kho pana jīvitan”ti dānaṃ deti, sīlaṃ samādiyati uposathakammaṃ karoti, evamassa kusalavedanā uppajjati. Ekacco “pittabhesajjaṃ karissāmī”ti pāṇaṃ hanati, adinnaṃ ādiyati, musā bhaṇati, dasa dussīlyakammāni karoti, evamassa akusalavedanā uppajjati. Ekacco “ettakenapi me bhesajjakaraṇena pittaṃ na vūpasammati, alaṃ yaṃ hoti. taṃ hotū”ti majjhatto kāyikavedanaṃ adhivāsento nipajjati, evaṃ assa abyākatavedanā uppajjati.
Sāmampi kho etan ti taṃ taṃ pittavikāraṃ disvā attanāpi etaṃ veditabbaṃ. Saccasammatan ti bhūtasammataṃ. Lokopi hissa sarīre sabalavaṇṇatādipittavikāraṃ disvā “pittamassa kupitan”ti jānāti. Tasmā ti yasmā sāmañca viditaṃ lokassa ca saccasammataṃ atidhāvanti, tasmā. Semhasamuṭṭhānā dīsupi eseva nayo. Ettha pana sannipātikānī ti tiṇṇampi pittādīnaṃ kopena samuṭṭhitāni. Utupariṇāmajānī ti visabhāgaututo jātāni. Jaṅgaladesavāsīnañhi anupadese vasantānaṃ visabhāgo utu uppajjati, anupadesavāsīnañca jaṅgaladeseti evaṃ malayasamuddatīrādivasenāpi utuvisabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajātāni nāma.
Visamaparihārajānī ti mahābhāravahanasudhākoṭṭanādito vā avelāya carantassa sappaḍaṃsakūpapātādito vā visamaparihārato jātāni. Opakkamikānī ti “ayaṃ coro vā pāradāriko vā”ti gahetvā jaṇṇukakapparamuggarādīhi nippothanaupakkamaṃ paccayaṃ katvā uppannāni. Etaṃ bahi upakkamaṃ labhitvā koci vuttanayen’eva kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Kammavipākajānī ti kevalaṃ kammavipākato, jātāni. Tesupi hi uppannesu vuttanayen’eva koci kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Evaṃ sabbavāresu tividhāva vedanā honti.
Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ paṭighātāya. Imasmiṃ sutte lokavohāro nāma kathitoti.
2-10. Aṭṭhasatasuttādivaṇṇanā
270-278
Dutiye aṭṭhasatapariyāyan ti aṭṭhasatassa kāraṇabhūtaṃ. Dhammapariyāyan ti dhammakāraṇaṃ. Kāyikā ca cetasikā cā ti ettha kāyikā kāmāvacareyeva labbhanti, cetasikā catubhūmikāpi. Sukhā tiādīsu sukhā vedanā arūpāvacare natthi, sesāsu tīsu bhūmīsu labbhanti, dukkhā kāmāvacarāva, itarā catubhūmikā. Pañcake sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Chakke pañcasu dvāresu vedanā kāmāvacarāva, manodvāre catubhūmikā, aṭṭhārasake chasu iṭṭhārammaṇesu somanassena saha upavicarantīti somanassūpavicārā. Sesadvayepi eseva nayo. Iti ayaṃ desanā vicāravasena āgatā, taṃsampayuttānaṃ pana somanassādīnaṃ vasena idha aṭṭhārasa vedanā veditabbā.
Cha gehasitāni somanassānī tiādīsu “cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassan”ti (ma. ni. 3.306). Evaṃ chasu dvāresu vuttakāmaguṇanissitāni somanassāni cha gehasitasomanassāni nāma.
“Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassan”ti (ma. ni. 3.306) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa “ussukkitā me vipassanā”ti somanassajātassa uppannasomanassāni cha nekkhammasitasomanassāni nāma.
“Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassan”ti. Evaṃ chasu dvāresu “iṭṭhārammaṇaṃ nānubhavissāmi nānubhavāmī”ti vitakkayato uppannāni kāmaguṇanissitadomanassāni cha gehasitadomanassāni nāma.
“Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī”ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassanti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ asakkontassa “imampi pakkhaṃ imam pi māsaṃ imam pi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhin”ti anusocato uppannāni domanassāni cha nekkhammasitadomanassāni nāma.
“Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī”ti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannakāmaguṇanissitā upekkhā cha gehasitaupekkhā nāma.
“Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca, ‘sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī”ti; evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa asamapekkhane amuyhantassa uppannā vipassanāñāṇasampayuttā upekkhā nekkhammasitaupekkhā nāma. Imasmiṃ sutte sabbasaṅgāhako catubhūmakadhammaparicchedo kathito. Tatiyādīni uttānatthāneva.
11. Nirāmisasuttavaṇṇanā
279
Ekādasame sāmisā ti kilesāmisena sāmisā. Nirāmisatarā ti nirāmisāyapi jhānapītiyā nirāmisatarāva. Nanu ca dvīsu jhānesu pīti mahaggatāpi hoti lokuttarāpi, paccavekkhaṇapīti lokiyāva, sā kasmā nirāmisatarā jātāti? Santapaṇītadhammapaccavekkhaṇavasena uppannattā. Yathā hi rājavallabho cūḷupaṭṭhāko appaṭihārikaṃ yathāsukhaṃ rājakulaṃ pavisanto seṭṭhisenāpatiādayo pādena paharantopi na gaṇeti. Kasmā? Rañño āsannaparicārakattā. Iti so tehi uttaritaro hoti, evamayampi santapaṇītadhammapaccavekkhaṇavasena uppannattā lokuttarapītitopi uttaritarāti veditabbā. Sesavāresupi eseva nayo.
Vimokkhavāre pana rūpapaṭisaṃyutto vimokkho attano ārammaṇabhūtena rūpāmisavaseneva sāmiso nāma, arūpapaṭisaṃyutto rūpāmisābhāvena nirāmiso nāmāti.
Vedanāsaṃyuttavaṇṇanā niṭṭhitā.