Mātugāmasaṃyuttaṃ


1. Paṭhamapeyyālavaggo

1-2. Mātugāmasuttādivaṇṇanā

280-281

Mātugāmasaṃyuttassa paṭhame aṅgehī ti aguṇaṅgehi. Na ca rūpavā ti na rūpasampanno virūpo duddasiko. Na ca bhogavā ti na bhogasampanno niddhano. Na ca sīlavā ti na sīlasampanno dussīlo. Alaso cā ti kantanapacanādīni kammāni kātuṃ na sakkoti, kusīto ālasiyo nisinnaṭṭhāne nisinnova, ṭhitaṭhāne ṭhitova niddāyati eva. Pajañcassa na labhatī ti assa purisassa kulavaṃsapatiṭṭhāpakaṃ puttaṃ na labhati, vañjhitthī nāma hoti. Sukkapakkho vuttavipariyāyena veditabbo. Dutiyaṃ paṭhame vuttanayen’eva parivattetabbaṃ.

3. Āveṇikadukkhasuttavaṇṇanā

282

Tatiye āveṇikānī ti pāṭipuggalikāni purisehi asādhāraṇāni. Pāricariyan ti paricārikabhāvaṃ.

4. Tīhidhammehisuttādivaṇṇanā

283-303

Catutthe maccheramalapariyuṭṭhitenā ti pubbaṇhasamayasmiñhi mātugāmo khīradadhisaṅgopanarandhanapacanādīni kātuṃ āraddho, puttakehipi yāciyamāno kiñci dātuṃ na icchati. Tenetaṃ vuttaṃ “pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā”ti. Majjhanhikasamaye pana mātugāmo kodhābhibhūtova hoti, antoghare kalahaṃ alabhanto paṭivissakagharampi gantvā kalahaṃ karoti, sāmikassa ca ṭhitanisinnaṭṭhānāni vilokento vicarati. Tena vuttaṃ “majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā”ti. Sāyanhe panassā asaddhammapaṭisevanāya cittaṃ namati. Tena vuttaṃ “sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā”ti. Pañcamādīni uttānatthāneva.

3. Balavaggo

1. Visāradasuttavaṇṇanā

304

Dasame rūpabalan tiādīsu rūpasampatti rūpabalaṃ, bhogasampatti bhogabalaṃ, ñātisampatti ñātibalaṃ, puttasampatti puttabalaṃ, sīlasampatti sīlabalaṃ. Pañcasīladasasīlāni akhaṇḍāni katvā rakkhantassa hi sīlasampattiyeva sīlabalaṃ nāma hoti. Imāni kho bhikkhave pañca balānī ti imāni pañca upatthambhanaṭṭhena balāni nāma vuccanti.

2-10. Pasayhasuttādivaṇṇanā

305-313

Pasayhā ti abhibhavitvā. Abhibhuyya vattatī ti abhibhavati ajjhottharati. Neva rūpabalaṃ tāyatī ti neva rūpabalaṃ tāyituṃ rakkhituṃ sakkoti. Nāsenteva naṃ, kule na vāsentī ti “dussīlā saṃbhinnācārā atikkantamariyādā”ti gīvāyaṃ gahetvā nīharanti, na tasmiṃ kule vāsenti. Vāsenteva naṃ kule, na nāsentī ti “kiṃ rūpena bhogādīhi vā, parisuddhasīlā esā ācārasampannā”ti ñatvā ñātakā tasmiṃ kule vāsentiyeva, na nāsenti. Sesaṃ sabbattha uttānatthamevāti.

Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.