Jambukhādakasaṃyuttaṃ
1. Nibbānapañhāsuttavaṇṇanā
314
Jambukhādakasaṃyutte jambukhādako paribbājako ti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayo ti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ rāgakkhayoti vuccati. Dosamohakkhayesupi eseva nayo.
Yo pana imināva suttena kilesakkhayamattaṃ nibbānanti vadeyya, so vattabbo “kassa kilesānaṃ khayo, kiṃ attano, udāhu paresan”ti? Addhā “attano”ti vakkhati. Tato pucchitabbo “gotrabhuñāṇassa kiṃ ārammaṇan”ti? Jānamāno “nibbānan”ti vakkhati. Kiṃ pana gotrabhuñāṇakkhaṇe kilesā khīṇā khīyanti khīyissantīti? “Khīṇā”ti vā “khīyantī”ti vā na vattabbā, “khīyissantī”ti pana vattabbāti. Kiṃ pana tesu akhīṇesuyeva kilesesu gotrabhuñāṇaṃ kilesakkhayaṃ ārammaṇaṃ karotīti? Addhā evaṃ vutte niruttaro bhavissati.
Maggañāṇenāpi c’etaṃ yojetabbaṃ. Maggakkhaṇepi hi kilesā “khīṇā”ti vā “khīyissantī”ti vā na vattabbā, “khīyantī”ti pana vattabbā, na ca akhīṇesuyeva kilesesu kilesakkhayo ārammaṇaṃ hoti, tasmā sampaṭicchitabbametaṃ. Yaṃ āgamma rāgādayo khīyanti, taṃ nibbānaṃ. Taṃ panetaṃ “rūpino dhammā arūpino dhammā”tiādīsu (dha. sa. dukamātikā 11) dukesu arūpino dhammāti saṅgahitattā na kilesakkhayamattamevāti.
2. Arahattapañhāsuttavaṇṇanā
315
Arahattapañhabyākaraṇe yasmā arahattaṃ rāgadosamohānaṃ khīṇante uppajjati, tasmā “rāgakkhayo dosakkhayo mohakkhayo”ti vuttaṃ.
3-15. Dhammavādīpañhāsuttādivaṇṇanā
316-328
Te loke sugatā ti te rāgādayo pahāya gatattā suṭṭhu gatāti sugatā. Dukkhassa kho āvuso pariññatthan ti vaṭṭadukkhassa parijānanatthaṃ. Dukkhatā ti dukkhasabhāvo. Dukkhadukkhatā tiādīsu dukkhasaṅkhāto dukkhasabhāvo dukkhadukkhatā. Sesapadadvayepi eseva nayo.
16. Dukkarapañhāsuttavaṇṇanā
329
Abhiratī ti pabbajjāya anukkaṇṭhanatā. Naciraṃ āvuso ti āvuso dhammānudhammappaṭipanno bhikkhu “pāto anusiṭṭho sāyaṃ visesamadhigamissati, sāyaṃ anusiṭṭho pāto visesamadhigamissatī”ti (ma. ni. 2.345) vuttattā ghaṭento vāyamanto nacirassaṃ lahuyeva arahaṃ assa, arahatte patiṭṭhaheyyāti dasseti. Sesaṃ sabbattha uttānatthamevāti.
Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā.