Moggallānasaṃyuttaṃ
1-8. Paṭhamajhānapañhāsuttādivaṇṇanā
332-339
Moggallānasaṃyutte kāmasahagatā ti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi. Taṃ pamādaṃ ñatvā satthā “mā pamādo”ti ovādaṃ adāsi. Dutiyajjhānādīsupi imināva nayena attho veditabbo. Ārammaṇasahagatameva hettha “sahagatan”ti vuttaṃ.
9. Animittapañhāsuttavaṇṇanā
340
Animittaṃ cetosamādhin ti niccanimittādīni pahāya pavattaṃ vipassanāsamādhiṃyeva sandhāyetaṃ vuttanti. Nimittānusāri viññāṇaṃ hotī ti evaṃ iminā vipassanāsamādhivihārena viharato vipassanāñāṇe tikkhe sūre vahamāne. Yathā nāma purisassa tikhiṇena pharasunā rukkhaṃ chindantassa “suṭṭhu vata me pharasu vahatī”ti khaṇe khaṇe pharasudhāraṃ olokentassa chejjakiccaṃ na nipphajjati, evaṃ therassāpi “sūraṃ vata me hutvā ñāṇaṃ vahatī”ti vipassanaṃ ārabbha nikanti uppajjati. Atha vipassanākiccaṃ sādhetuṃ nāsakkhi. Taṃ sandhāya vuttaṃ “nimittānusāri viññāṇaṃ hotī”ti. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsin ti sabbesaṃ niccasukhaattanimittānaṃ amanasikārena animittaṃ vuṭṭhānagāminivipassanāsampayuttaṃ cetosamādhiṃ nibbānārammaṇaṃ uparimaggaphalasamādhiṃ upasampajja vihāsiṃ.
10-11. Sakkasuttādivaṇṇanā
341-342
Aveccappasādenā ti acalappasādena. Dasahi ṭhānehī ti dasahi kāraṇehi. Adhigaṇhantī ti abhibhavanti, atikkamitvā tiṭṭhanti. Sesaṃ sabbattha uttānatthamevāti.
Moggallānasaṃyuttavaṇṇanā niṭṭhitā.