Cittasaṃyuttaṃ
1. Saṃyojanasuttavaṇṇanā
343
Cittasaṃyuttassa paṭhame macchikāsaṇḍe ti evaṃnāmake vanasaṇḍe. Ayamantarākathā udapādī ti porāṇakattherā atiracchānakathā honti, nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā vissajjenti, tena nesaṃ ayaṃ kathā udapādi. Migapathakan ti evaṃnāmakaṃ attano bhogagāmaṃ. So kira ambāṭakārāmassa piṭṭhibhāge hoti. Tenupasaṅkamī ti “therānaṃ pañhaṃ vissajjetvā phāsuvihāraṃ katvā dassāmī”ti cintetvā upasaṅkami. Gambhīre buddhavacane ti atthagambhīre ceva dhammagambhīre ca buddhavacane. Paññācakkhu kamatī ti ñāṇacakkhu vahati pavattati.
2. Paṭhamaisidattasuttavaṇṇanā
344
Dutiye āyasmantaṃ theran ti tesu theresu jeṭṭhakaṃ mahātheraṃ. Tuṇhī ahosī ti jānantopi avisāradattā na kiñci byāhari. Byākaromahaṃ bhante ti “ayaṃ thero neva attanā byākaroti, na aññe ajjhesati, upāsakopi bhikkhusaṅghaṃ viheseti, ahametaṃ byākaritvā phāsuvihāraṃ katvā dassāmī”ti cintetvā āsanato vuṭṭhāya therassa santikaṃ gantvā evaṃ okāsamakāsi, katāvakāso pana attano āsane nisīditvā byākāsi.
Sahatthā ti sahatthena. Santappesī ti yāvadicchakaṃ dento suṭṭhu tappesi. Sampavāresī ti “alaṃ alan”ti hatthasaññāya ceva vācāya ca paṭikkhipāpesi. Onītapattapāṇino ti pāṇito apanītapattā dhovitvā thavikāya osāpetvā aṃse laggitapattāti attho.
3. Dutiyaisidattasuttavaṇṇanā
345
Tatiye avantiyā ti dakkhiṇāpathe avantiraṭṭhe. Kalyāṇaṃ vuccatī ti “catūhi paccayehi paṭijaggissāmī”ti vacanaṃ niddosaṃ anavajjaṃ vuccati tayā upāsakāti adhippāyena vadati.
4. Mahakapāṭihāriyasuttavaṇṇanā
346
Catutthe sesakaṃ vissajjethā ti tassa kira therehi saddhiṃyeva kaṃsathālaṃ pamajjitvā pāyāsaṃ vaḍḍhetvā adaṃsu. So bhuttapāyāso therehiyeva saddhiṃ gantukāmo cintesi “ghare tāva upāsikā sesakaṃ vicāreti, idha panime dāsakammakārā mayā avuttā na vicāressanti, evāyaṃ paṇītapāyāso nassissatī”ti tesaṃ anujānanto evamāha. Kuthitan ti kudhitaṃ, heṭṭhā santattāya vālikāya upari ātapena ca atitikhiṇanti attho. Idaṃ pana tepiṭake buddhavacane asambhinnapadaṃ. Paveliyamānenā ti paṭiliyamānena sādhu khvassa bhante ti “phāsuvihāraṃ karissāmi nesan”ti cintetvā evamāha.
Iddhābhisaṅkhāraṃ abhisaṅkharī ti adhiṭṭhāniddhiṃ akāsi. Ettha ca “mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū”ti evaṃ nānāparikammaṃ – “savāto devo vassatū”ti evaṃ adhiṭṭhānaṃ ekatopi hoti. “Savāto devo vassatūti ekatoparikammaṃ, mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū”ti evaṃ nānāadhiṭṭhānaṃ hoti. Vuttanayen’eva nānāparikammaṃ nānādhiṭṭhānaṃ, ekato parikammaṃ ekato adhiṭṭhānampi hotiyeva. Yathā tathā karontassa pana pādakajjhānato vuṭṭhāya kataparikammassa parikammānantarena mahaggataadhiṭṭhānacitteneva taṃ ijjhati. Okāsesī ti vippakiri.
5. Paṭhamakāmabhūsuttavaṇṇanā
347
Pañcame nelaṅgo ti niddoso. Setapacchādo ti setapaṭicchādano. Anīghan ti niddukkhaṃ. Muhuttaṃ tuṇhī hutvā ti tassa atthapekkhanatthaṃ tīṇi piṭakāni kaṇṇe kuṇḍalaṃ viya sañcālento “ayaṃ imassa attho, ayaṃ imassa attho”ti upaparikkhaṇatthaṃ muhuttaṃ tuṇhī hutvā. Vimuttiyā ti arahattaphalavimuttiyā. Imaṃ pana pañhaṃ kathento upāsako dukkaraṃ akāsi. Sammāsambuddho hi “passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsikan”ti (saṃ. ni. 2.245) attano diṭṭhena kathesi. Ayaṃ pana nayaggāhena “arahato etaṃ adhivacanan”ti āha.
6. Dutiyakāmabhūsuttavaṇṇanā
348
Chaṭṭhe kati nu kho bhante saṅkhārā ti ayaṃ kira, gahapati, nirodhaṃ valañjeti, tasmā “nirodhapādake saṅkhāre pucchissāmī”ti cintetvā evamāha. Theropissa adhippāyaṃ ñatvā puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi kāyasaṅkhārādayova ācikkhanto tayo kho gahapatī tiādimāha. Tattha kāyappaṭibaddhattā kāyena saṅkharīyati nibbattīyatīti kāyasaṅkhāro. Vācāya saṅkharoti nibbattetīti vacīsaṅkhāro. Cittappaṭibaddhattā cittena saṅkharīyati nibbattīyatīti cittasaṅkhāro.
Katamo pana bhante ti idha kiṃ pucchati? “Ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā. Tathā hi kāyadvāre ādānaggahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi, assāsapassāsāpi kāyasaṅkhāro tveva vuccanti. Vacīdvāre hanusañcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhāro tveva vuccanti. Kāyavacīdvāresu copanaṃ apatvā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsacetanāpi, saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhāro tveva vuccanti. Evaṃ ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā, te pākaṭe vibhūte katvā kathāpessāmī”ti pucchi.
Kasmā pana bhante ti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhā ti kāyanissitā. Kāye sati honti, asati na honti. Cittappaṭibaddhā ti cittanissitā. Citte sati honti, asati na honti.
Idāni “kiṃ nu kho esa saññāvedayitanirodhaṃ valañjeti, no valañjeti, ciṇṇavasī vā tattha no ciṇṇavasī”ti jānanatthaṃ pucchanto kathaṃ pana bhante saññāvedayitanirodhasamāpatti hotī ti āha. Tassa vissajjane samāpajjissan ti vā samāpajjāmī ti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito. Samāpanno ti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo.
Pubbeva tathā cittaṃ bhāvitaṃ hotī ti nirodhasamāpattito pubbe addhānaparicchedakāleyeva “ettakaṃ kālaṃ acittako bhavissāmī”ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetī ti yaṃ pana evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti. Vacīsaṅkhāro paṭhamaṃ nirujjhatī ti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāro ti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāro ti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Āyū ti rūpajīvitindriyaṃ. Viparibhinnānī ti upahatāni vinaṭṭhāni.
Tattha keci “nirodhasamāpannassa ‘cittasaṅkhāro ca niruddho’ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakāpi ayaṃ samāpattī”ti vadanti. Te vattabbā – “vacīsaṅkhāropissa niruddho”ti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena dhammampi kathentena sajjhāyampi karontena nisīditabbaṃ siyā. Yo cāyaṃ mato kālaṅkato, tassāpi cittasaṅkhāro niruddhoti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālaṅkate mātāpitaro vā arahante vā jhāpentena ānantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.
Indriyāni vippasannānī ti kiriyamayapavattasmiñhi vattamāne bahiddhārammaṇesu pasāde ghaṭṭentesu indriyāni kilamanti, upahatāni makkhittāni viya honti vātādīhi uṭṭhitarajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāya pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti. Tena vuttaṃ “indriyāni vippasannānī”ti.
Vuṭṭhahissan ti vā vuṭṭhahāmī ti vā padadvayena antonirodhakālo kathito, vuṭṭhito ti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotī ti nirodhasamāpattito pubbe addhānaparicchedakāleyeva “ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmī”ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetī ti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjannakālo gahito, idha nirodhato vuṭṭhānakālo.
Idāni nirodhakathaṃ kathetuṃ kāloti nirodhakathā kathetabbā siyā. Sā pan’esā “dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyaṃ ñāṇan”ti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā, tasmā tattha kathitanayen’eva gahetabbā. Ko panāyaṃ nirodho nāma? Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti. Atha kimatthametaṃ samāpajjantīti? Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ yad idaṃ nirodhoti etadatthaṃ samāpajjanti.
Cittasaṅkhāro paṭhamaṃ uppajjatī ti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati. Taṃsampayuttaṃ saññañca vedanañca sandhāya “cittasaṅkhāro paṭhamaṃ uppajjatī”ti āha. Tato kāyasaṅkhāro ti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati.
Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti? Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena? Phalasamāpatti paṭhamajjhānikā vā hotu dutiyatatiyacatutthajjhānikā vā, santasamāpattito vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti, tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo. Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usmākāramattampi nāhosi. Samāpattibalaṃ nāmetanti vadanti. Evameva santāya phalasamāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.
Tato vacīsaṅkhāro ti tato paraṃ kiriyamayapavattavalañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? Samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavalañjanakālenevetaṃ kathitaṃ.
Suññato phasso tiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaphassaṃ sandhāya “suññato phasso”ti vuttaṃ. Animittappaṇihitesupi eseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññatā nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ, suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattisamphasso suññato nāma. Animittappaṇihitesupi eseva nayo.
Aparā āgamaniyakathā nāma hoti. Suññataanimittaappaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti. Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma, animittaphalasamāpattisahajāte phasse phusante “animitto phasso phusatī”ti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evañhi tayo phassā phusantīti sameti.
Vivekaninnan tiādīsu nibbānaṃ viveko nāma. Tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Vivekapoṇan ti aññato agantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.
7. Godattasuttavaṇṇanā
349
Sattame nānatthā ceva nānābyañjanā cā ti byañjanampi nesaṃ nānaṃ, atthopi. Tattha byañjanassa nānatā pākaṭā. Attho pana appamāṇā cetovimutti bhūmantarato mahaggatā hoti rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhūmantarato mahaggatā arūpāvacarā, ārammaṇato navattabbārammaṇā. Suññatā bhūmantarato kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhūmantarato lokuttarā, ārammaṇato nibbānārammaṇā.
Rāgo kho bhante pamāṇakaraṇo tiādīsu yathā pabbatapāde pūtipaṇṇakasaṭaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti; evameva yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti te “ettako ayan”ti puggalassa pamāṇaṃ dassentāva uppajjantīti pamāṇakaraṇā nāma vuttā.
Yāvatā kho bhante appamāṇā cetovimuttiyo ti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? Cattāro brahmavihārā, cattāro maggā, cattāri phalānīti dvādasa. Tatra brahmavihārā pharaṇaappamāṇatāya appamāṇā, sesā pamāṇakārakānaṃ kilesānaṃ abhāvena nibbānampi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppā ti arahattaphalacetovimutti. Sā hi tāsaṃ sabbajeṭṭhikā, tasmā “aggamakkhāyatī”ti vuttā. Rāgo kho bhante kiñcanan ti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati, tasmā kiñcananti vutto. Manussā kira goṇehi khalaṃ maddāpentā “kiñcehi kapila kiñcehi kāḷakā”ti vadanti. Evaṃ maddanaṭṭho kiñcanaṭṭhoti veditabbo. Dosamohesupi eseva nayo.
Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanaṃ maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanapalibundhanakilesānaṃ natthitāya ākiñcaññāni, nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.
Rāgo kho bhante nimittakaraṇo tiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva “ayaṃ asukakulassa vacchako, ayaṃ asukakulassā”ti na sakkā hoti jānituṃ. Yadā pana tesaṃ tisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā hoti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ “ariyo vā puthujjano vā”ti. Rāgo panassa uppajjamānova “sarāgo nāma ayaṃ puggalo”ti sañjānananimittaṃ karonto viya uppajjati, tasmā nimittakaraṇoti vutto. Dosamohesupi eseva nayo.
Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā, cattāro maggā, cattāri phalāni. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvā animittā nāma. Maggaphalāni nimittakarānaṃ kilesānaṃ abhāvena animittāni, nibbānampi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? Sā “suññā rāgenā”tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitāti.
Ekatthā ti ārammaṇavasena ekatthā “appamāṇaṃ ākiñcaññaṃ suññataṃ animittan”ti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena ekatthā. Aññasmiṃ pana ṭhāne appamāṇāpi hoti, aññasmiṃ ākiñcaññā, aññasmiṃ suññatā, aññasmiṃ animittāti iminā pariyāyena nānābyañjanāti.
8. Nigaṇṭhanāṭaputtasuttavaṇṇanā
350
Aṭṭhame tenupasaṅkamī ti sayaṃ āgatāgamo viññātasāsano anāgāmī ariyasāvako samāno kasmā naggabhoggaṃ nissirikaṃ nigaṇṭhaṃ upasaṅkamīti? Upavādamocanatthañceva vādāropanatthañca. Nigaṇṭhā kira “samaṇassa gotamassa sāvakā thaddhakhadirakhāṇukasadisā, kenaci saddhiṃ paṭisanthārampi na karontī”ti upavadanti, tassa upavādassa mocanatthañca, “vādañcassa āropessāmī”ti upasaṅkami. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmī ti yassa ñāṇena asacchikataṃ hoti. So “evaṃ kiretan”ti aññassa saddhāya gaccheyya, mayā pana ñāṇenetaṃ sacchikataṃ, tasmā nāhaṃ ettha bhagavato saddhāya gacchāmīti dīpento evamāha.
Ulloketvā ti kāyaṃ unnāmetvā kucchiṃ nīharitvā gīvaṃ paggayha sabbaṃ disaṃ pekkhamāno ulloketvā. Bādhetabbaṃ maññeyyā ti yathā vinivijjhitvā na nikkhamati, evaṃ paṭibāhitabbaṃ maññeyya bandhitabbaṃ vā. Sahadhammikā ti sakāraṇā. Atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāyā ti etesaṃ atthe ñāte atha me nigaṇṭhaparisāya saddhiṃ abhigaccheyyāsi, patīhārassa me santikaṃ āgantvā attano āgatabhāvaṃ jānāpeyyāsīti attho. Eko pañho ti eko pañhamaggo, ekaṃ pañhagavesananti attho. Eko uddeso ti ekaṃ nāma kinti? Ayaṃ eko uddeso. Ekaṃ veyyākaraṇan ti “sabbe sattā āhāraṭṭhitikā”ti (khu. pā. 4.1; a. ni. 10.27) idaṃ ekaṃ veyyākaraṇaṃ. Evaṃ sabbattha attho veditabbo.
9. Acelakassapasuttavaṇṇanā
351
Navame kīvaciraṃ pabbajitassāti kīvaciro kālo pabbajitassāti attho. Uttari manussadhammā ti manussadhammo nāma dasakusalakammapathā, tato manussadhammato uttari. Alamariyañāṇadassanaviseso ti ariyabhāvaṃ kātuṃ samatthatāya alamariyoti saṅkhāto ñāṇadassanaviseso. Naggeyyā ti naggabhāvato. Muṇḍeyyā ti muṇḍabhāvato. Pavāḷanipphoṭanāyā ti pāvaḷanipphoṭanato, bhūmiyaṃ nisīdantassa ānisadaṭṭhāne laggānaṃ paṃsurajavālikānaṃ phoṭanatthaṃ gahitamorapiñchamattatoti attho.
10. Gilānadassanasuttavaṇṇanā
352
Dasame ārāmadevatā ti pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatā ti vanasaṇḍesu adhivatthā devatā. Rukkhadevatā ti mattarājakāle vessavaṇo ca devatāti evaṃ tesu tesu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsū ti harītakāmalakīādīsu muñjapabbajādīsu vanajeṭṭharukkhesu ca adhivatthā devatā. Saṃgammā ti sannipatitvā. Samāgammā ti tato tato samāgantvā. Paṇidhehī ti patthanāvasena ṭhapehi. Ijjhissati sīlavato cetopaṇidhī ti samijjhissati sīlavantassa cittapatthanā. Dhammiko ti dasakusaladhammasamannāgato agatigamanarahito. Dhammarājā ti tass’eva vevacanaṃ, dhammena vā laddharajjattā dhammarājā. Tasmā ti “yasmā tena hi, ayyaputta, amhepi ovadāhī”ti vadatha, tasmā. Appaṭivibhattan ti “idaṃ bhikkhūnaṃ dassāma, idaṃ attanā bhuñjissāmā”ti evaṃ avibhattaṃ bhikkhūhi saddhiṃ sādhāraṇameva bhavissatīti.
Cittasaṃyuttavaṇṇanā niṭṭhitā.