Gāmaṇisaṃyuttaṃ
1. Caṇḍasuttavaṇṇanā
353
Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇī ti dhammasaṅgāhakattherehi caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotī ti bhaṇḍantaṃ paṭibhaṇḍanto akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti dasseti. Na pātukarotī ti akkuṭṭhopi pahaṭopi kiñci paccanīkaṃ akarontoti dasseti.
2. Tālapuṭasuttavaṇṇanā
354
Dutiye tālapuṭo ti evaṃnāmako. Tassa kira bandhanā pamuttatālapakkavaṇṇo viya mukhavaṇṇo vippasanno ahosi, tenassa tālapuṭoti nāmaṃ akaṃsu. Svāyaṃ abhinīhārasampanno pacchimabhavikapuggalo. Yasmā pana paṭisandhi nāma aniyatā ākāse khittadaṇḍasadisā, tasmā esa naṭakule nibbatti. Vuḍḍhippatto pana naṭasippe aggo hutvā sakalajambudīpe pākaṭo jāto. Tassa pañca sakaṭasatāni pañca mātugāmasatāni parivāro, bhariyāyapissa tāvatakāvāti mātugāmasahassena ceva sakaṭasahassena ca saddhiṃ yaṃ yaṃ nagaraṃ vā nigamaṃ vā pavisati, tatthassa puretarameva satasahassaṃ denti. Samajjavesaṃ gaṇhitvā pana mātugāmasahassena saddhiṃ kīḷaṃ karontassa yaṃ hatthūpagapādūpagādiābharaṇajātaṃ khipanti, tassa pariyanto natthi. So taṃdivasaṃ mātugāmasahassaparivārito rājagahe kīḷaṃ katvā paripakkañāṇattā saparivārova yena bhagavā tenupasaṅkami.
Saccālikenā ti saccena ca alikena ca. Tiṭṭhatetan ti tiṭṭhatu etaṃ. Rajanīyā ti rāgappaccayā mukhato pañcavaṇṇasuttanīharaṇavātavuṭṭhidassanādayo aññe ca kāmassādasaṃyuttākāradassanakā abhinayā. Bhiyyosomattāyā ti adhikappamāṇattāya. Dosanīyā ti dosappaccayā hatthapādacchedādidassanākārā. Mohanīyā ti mohappaccayā udakaṃ gahetvā telakaraṇaṃ, telaṃ gahetvā udakakaraṇanti evamādayo māyāpabhedā.
Pahāso nāma nirayo ti visuṃ pahāsanāmako nirayo nāma natthi, avīcisseva pana ekasmiṃ koṭṭhāse naccantā viya gāyantā viya ca naṭavesaṃ gahetvāva paccanti, taṃ sandhāyetaṃ vuttaṃ. Nāhaṃ, bhante, etaṃ rodāmī ti ahaṃ, bhante, etaṃ bhagavato byākaraṇaṃ na rodāmīti evaṃ sakammakavasenettha attho veditabbo, na assuvimocanamattena. “Mataṃ vā ammarodantī”tiādayo cettha aññepi vohārā veditabbā.
3-5. Yodhājīvasuttādivaṇṇanā
355-357
Tatiye yodhājīvo ti yuddhena jīvikaṃ kappanako dhammasaṅgāhakattherehi evaṃ gahitanāmo. Ussahati vāyamatī ti ussāhaṃ vāyāmaṃ karoti. Pariyāpādentī ti maraṇaṃ paṭipajjāpenti. Dukkaṭan ti duṭṭhu kataṃ. Duppaṇihitan ti duṭṭhu ṭhapitaṃ. Parajito nāma nirayo ti ayampi na visuṃ eko nirayo, avīcisseva pana ekasmiṃ koṭṭhāse pañcāvudhasannaddhā phalakahatthā hatthiassarathe āruyha saṅgāme yujjhantā viya paccanti, taṃ sandhāyetaṃ vuttaṃ. Catutthapañcamesupi eseva nayo.
6. Asibandhakaputtasuttavaṇṇanā
358
Chaṭṭhe pacchābhūmakā ti pacchābhūmivāsino. Kāmaṇḍalukā ti sakamaṇḍaluno. Sevālamālikā ti pātova udakato sevālañceva uppalādīni ca gahetvā udakasuddhikabhāvajānanatthāya mālaṃ katvā piḷandhanakā. Udakorohakā ti sāyaṃpātaṃ udakaṃ orohanakā. Uyyāpentī ti upari yāpenti. Saññāpentī ti sammā ñāpenti. Saggaṃ nāma okkāmentī ti parivāretvā ṭhitā “gaccha, bho, brahmalokaṃ, gaccha, bho, brahmalokan”ti vadantā saggaṃ pavesenti. Anuparisakkeyyā ti anuparigaccheyya. Ummujjā ti ummujja uṭṭhaha. Thalamuplavā ti thalamabhiruha. Tatra yāssā ti tatra yā bhaveyya. Sakkharā vā kaṭhalā vā ti sakkharā ca kaṭhalā ca. Sā adhogāmī assā ti sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adhogacchā ti heṭṭhā gaccha.
7. Khettūpamasuttavaṇṇanā
359
Sattame jaṅgalan ti thaddhaṃ na mudu. Ūsaran ti sañjātaloṇaṃ. Pāpabhūmī ti lāmakabhūmibhāgaṃ. Maṃdīpā tiādīsu ahaṃ dīpo patiṭṭhā etesanti maṃdīpā. Ahaṃ leṇo allīyanaṭṭhānaṃ etesanti maṃleṇā. Ahaṃ tāṇaṃ rakkhā etesanti maṃtāṇā. Ahaṃ saraṇaṃ bhayanāsanaṃ etesanti maṃsaraṇā. Viharantī ti maṃ evaṃ katvā viharanti.
Gobhattampī ti dhaññaphalassa abhāvena lāyitvā kalāpakalāpaṃ bandhitvā ṭhapitaṃ gimhakāle gunnampi khādanaṃ bhavissatīti attho. Udakamaṇiko ti kucchiyaṃ maṇikamekhalāya evaṃ laddhanāmo bhājanaviseso. Ahārī aparihārī ti udakaṃ na harati na pariharati, na pariyādiyatīti attho. Iti imasmiṃ sutte sakkaccadhammadesanāva kathitā. Buddhānañhi asakkaccadhammadesanā nāma natthi. Sīhasamānavuttino hi buddhā, yathā sīho pabhinnavaravāraṇassapi sasabiḷārādīnampi gahaṇatthāya ekasadisameva vegaṃ karoti, evaṃ buddhāpi ekassa desentāpi dvinnaṃ bahūnaṃ bhikkhuparisāya bhikkhuniupāsakaupāsikāparisāyapi titthiyānampi desentā sakkaccameva desenti. Catasso pana parisā saddahitvā okappetvā suṇantīti tāsaṃ desanā sakkaccadesanā nāma jātā.
8. Saṅkhadhamasuttavaṇṇanā
360
Aṭṭhame yaṃbahulaṃ yaṃbahulan ti iminā nigaṇṭho attanāva attano vādaṃ bhindati. Tasmā bhagavā evaṃ sante na koci āpāyiko tiādimāha. Purimāni pana cattāri padāni diṭṭhiyā paccayā honti. Tasmā tesupi ādīnavaṃ dassento idha, gāmaṇi, ekacco satthā evaṃvādī hotī tiādimāha. Tattha ahampamhī ti ahampi amhi.
Mettāsahagatenā tiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttameva. Seyyathāpi, gāmaṇi, balavā saṅkhadhamo tiādi pana idha apubbaṃ. Tattha balavā ti balasampanno. Saṅkhadhamo ti saṅkhadhamako. Appakasirenā ti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati, balavato pana vipphāriko hoti, tasmā “balavā”ti āha.
Mettāya cetovimuttiyā ti ettha “mettā”ti vutte upacāropi appanāpi vaṭṭati, “cetovimuttī”ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kamman ti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati.
Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī ti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti? Taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti. Atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ katvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Iti idaṃ suttaṃ ādimhi kilesavasena vuṭṭhāya avasāne brahmavihāravasena gahitattā yathānusandhināva gataṃ.
9. Kulasuttavaṇṇanā
361
Navame dubbhikkhā ti dullabhabhikkhā. Dvīhitikā ti “jīvissāma nu kho na nu kho”ti evaṃ pavattaīhitikā. “Duhitikā”tipi pāṭho. Ayameva attho. Dukkhā īhiti ettha na sakkā koci payogo sukhena kātunti duhitikā. Tattha tattha matamanussānaṃ vippakiṇṇāni setāni aṭṭhikāni etthāti setaṭṭhikā. Salākāvuttā ti salākamattavuttā, yaṃ tattha vuttaṃ vāpitaṃ, taṃ salākamattameva ahosi, phale na janayatīti attho.
Uggilitun ti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi nīharituṃ na sakkhīti. Ogilitun ti pucchāya dosaṃ disvā hāretuṃ asakkonto ogilituṃ anto pavesetuṃ na sakkhīti.
Ito so gāmaṇi ekanavutikappe ti bhagavā kathayamānova yāva nikkhanto nāsikavāto na puna pavisati, tāvatakena kālena ekanavutikappe anussari “atthi nu kho kiñci kule pakkabhikkhādānena upahatapubban”ti parijānanatthaṃ. Athekampi apassanto “ito so, gāmaṇī”tiādimāha. Idāni dānādīnaṃ ānisaṃsaṃ kathento atha kho yāni tāni kulāni aḍḍhānī ti dhammadesanaṃ ārabhi. Tattha dānasambhūtānī ti dānena sambhūtāni nibbattāni. Sesapadadvayepi eseva nayo. Ettha pana saccaṃ nāma saccavāditā. Sāmaññaṃ nāma sesasīlaṃ. Vikiratī ti ayogena vaḷañjento vippakirati. Vidhamatī ti dhamento viya nāseti. Viddhaṃsetī ti nāseti. Aniccatā ti hutvā abhāvo bahunāpi kālena saṅgatānaṃ khaṇeneva antaradhānaṃ.
10. Maṇicūḷakasuttavaṇṇanā
362
Dasame taṃ parisaṃ etadavocā ti tassa kira evaṃ ahosi “kulaputtā pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkā yaṃ pahāya pabbajitā, taṃ tehi gahetun”ti nayaggāhe ṭhatvā “mā ayyo”tiādivacanaṃ avoca. Ekaṃsenetan ti etaṃ pañcakāmaguṇakappanaṃ assamaṇadhammo aSakyaputtiyadhammoti ekaṃsena dhāreyyāsi.
Tiṇan ti senāsanacchadanatiṇaṃ. Pariyesitabban ti tiṇacchadane vā iṭṭhakacchadane vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā “tumhehi kāritasenāsanaṃ ovassati, na sakkā tattha vasitun”ti ācikkhitabbaṃ. Manussā sakkontā karissanti, asakkontā “tumhe vaḍḍhakiṃ gahetvā kārāpetha, mayaṃ te saññāpessāmā”ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ. Manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Idaṃ sandhāya “pariyesitabban”ti vuttaṃ.
Dārun ti senāsane gopānasiādīsu palujjamānesu tadatthāya dāruṃ. Sakaṭan ti gihivikataṃ katvā tāvakālikasakaṭaṃ. Na kevalañca sakaṭameva, aññampi vāsipharasukuddālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Puriso ti hatthakammavasena puriso pariyesitabbo. Yaṃkiñci hi purisaṃ “hatthakammaṃ, āvuso, katvā dassasī”ti vatvā “dassāmi, bhante,”ti vutte “idañcidañca karohī”ti yaṃ icchati, taṃ kāretuṃ vaṭṭati. Na tvevāhaṃ, gāmaṇi, kenaci pariyāyenā ti jātarūparajataṃ panāhaṃ kenacipi kāraṇena pariyesitabbanti na vadāmi.
11. Bhadrakasuttavaṇṇanā
363
Ekādasame mallesū ti evaṃnāmake janapade. Vadhenā ti māraṇena. Jāniyā ti dhanajāniyā. Akālikena pattenā ti na kālantarena pattena, kālaṃ anatikkamitvāva pattenāti attho. Ciravāsī nāma kumāro ti evaṃnāmako tassa putto. Bahi āvasathe paṭivasatī ti bahinagare kiñcideva sippaṃ uggaṇhanto vasati. Imasmiṃ sutte vaṭṭadukkhaṃ kathitaṃ.
12. Rāsiyasuttavaṇṇanā
364
Dvādasame rāsiyo ti rāsiṃ katvā pañhassa pucchitattā rāsiyoti evaṃ dhammasaṅgāhakattherehi gahitanāmo. Tapassin ti tapanissitakaṃ. Lūkhajīvin ti lūkhajīvikaṃ. Antā ti koṭṭhāsā. Gāmo ti gāmmo. Gammotipi pāṭho, gāmavāsīnaṃ dhammoti attho. Attakilamathānuyogo ti attano kilamathānuyogo, sarīradukkhakaraṇanti attho.
Kasmā pan’ettha kāmasukhallikānuyogo gahito, kasmā attakilamathānuyogo, kasmā majjhimā paṭipadāti? Kāmasukhallikānuyogo tāva kāmabhogīnaṃ dassanatthaṃ gahito, attakilamathānuyogo tapanissitakānaṃ, majjhimā paṭipadā tiṇṇaṃ nijjaravatthūnaṃ dassanatthaṃ gahitā. Kiṃ etesaṃ dassane payojananti? Ime dve ante pahāya tathāgato majjhimāya paṭipadāya sammāsambodhiṃ patto. So kāmabhoginopi na sabbe garahati na pasaṃsati, tapanissitakepi na sabbe garahati na pasaṃsati, garahitabbayuttakeyeva garahati, pasaṃsitabbayuttake pasaṃsatīti imassatthassa pakāsanaṃ etesaṃ dassane payojananti veditabbaṃ.
Idāni tamatthaṃ pakāsento tayo khome, gāmaṇi, kāmabhogino tiādimāha. Tattha sāhasenā ti sāhasikakammena. Na saṃvibhajatī ti mittasahāyasandiṭṭhasambhattānaṃ saṃvibhāgaṃ na karoti. Na puññāni karotī ti anāgatabhavassa paccayabhūtāni puññāni na karoti. Dhammādhammenā ti dhammena ca adhammena ca. Ṭhānehī ti kāraṇehi. Sacchikarotī ti kathaṃ attānaṃ ātāpento paritāpento sacchikaroti? Caturaṅgavīriyavasena ca dhutaṅgavasena ca. Tisso sandiṭṭhikā nijjarā ti ettha ekopi maggo tiṇṇaṃ kilesānaṃ nijjaraṇatāya tisso nijjarāti vuttoti.
13. Pāṭaliyasuttavaṇṇanā
365
Terasame dūteyyānī ti dūtakammāni paṇṇāni ceva mukhasāsanāni ca. Pāṇātipātañcāhan ti idaṃ kasmā āraddhaṃ? Na kevalaṃ ahaṃ māyaṃ jānāmi, aññampi idañcidañca jānāmīti sabbaññubhāvadassanatthaṃ āraddhaṃ. Santi hi, gāmaṇi, eke samaṇabrāhmaṇā ti idaṃ sesasamaṇabrāhmaṇānaṃ laddhiṃ dassetvā tassā pajahāpanatthaṃ āraddhaṃ.
Mālī kuṇḍalī ti mālāya mālī, kuṇḍalehi kuṇḍalī. Itthikāmehī ti itthīhi saddhiṃ kāmā itthikāmā, tehi itthikāmehi. Āvasathāgāran ti kulagharassa ekasmiṃ ṭhāne ekekasseva sukhanivāsatthāya kataṃ vāsāgāraṃ. Tenāhaṃ yathāsatti yathābalaṃ saṃvibhajāmī ti tassāhaṃ attano sattianurūpena ceva balānurūpena ca saṃvibhāgaṃ karomi. Alan ti yuttaṃ. Kaṅkhaniye ṭhāne ti kaṅkhitabbe kāraṇe. Cittasamādhin ti tasmiṃ dhammasamādhismiṃ ṭhito tvaṃ saha vipassanāya catunnaṃ maggānaṃ vasena cittasamādhiṃ sace paṭilabheyyāsīti dasseti. Apaṇṇakatāya mayhan ti ayaṃ paṭipadā mayhaṃ apaṇṇakatāya anaparādhakatāya eva saṃvattatīti attho. Kaṭaggāho ti jayaggāho.
Ayaṃ kho, gāmaṇi, dhammasamādhi, tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsī ti ettha dhammasamādhī ti dasakusalakammapathadhammā, cittasamādhī ti saha vipassanāya cattāro maggā. Atha vā “pāmojjaṃ jāyati, pamuditassa pīti jāyatī”ti (a. ni. 5.26) evaṃ vuttā pāmojjapītipassaddhisukhasamādhisaṅkhātā pañca dhammā dhammasamādhi nāma, cittasamādhi pana saha vipassanāya cattāro maggāva. Atha vā dasakusalakammapathā cattāro brahmavihārā cāti ayaṃ dhammasamādhi nāma, taṃ dhammasamādhiṃ pūrentassa uppannā cittekaggatā cittasamādhi nāma. Evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsī ti evaṃ tvaṃ imasmiṃ vuttappabhede dhammasamādhismiṃ ṭhito sace evaṃ cittasamādhiṃ paṭilabheyyāsi, ekaṃsenetaṃ kaṅkhaṃ pajaheyyāsīti attho. Sesaṃ sabbattha vuttanayamevāti.
Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.