Asaṅkhatasaṃyuttaṃ
1. Paṭhamavaggo
1-11. Kāyagatāsatisuttādivaṇṇanā
366-376
Asaṅkhatasaṃyutte asaṅkhatan ti akataṃ. Hitesinā ti hitaṃ esantena. Anukampakenā ti anukampamānena. Anukampaṃ upādāyā ti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayā ti taṃ mayā imaṃ asaṅkhatañca asaṅkhatamaggañca desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yad idaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, bhikkhave, rukkhamūlāni…pe… amhākaṃ anusāsanī ti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānī ti iminā janavivittaṃ ṭhānaṃ. Ubhayena ca yogānurūpaṃ senāsanaṃ ācikkhati, dāyajjaṃ niyyāteti.
Jhāyathā ti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthā ti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthā ti ye hi pubbe daharakāle arogakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikārarahitā rattindivaṃ maṅkulabhattaṃ hutvā seyyasukhaṃ middhasukhaṃ anubhontā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti dassento āha “mā pacchā vippaṭisārino ahuvatthā”ti.
Ayaṃ vo amhākaṃ anusāsanī ti ayaṃ amhākaṃ santikā “jhāyatha mā pamādatthā”ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.
2. Dutiyavaggo
1-33. Asaṅkhatasuttādivaṇṇanā
377-409
Kāye kāyānupassī tiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma.
Anatan tiādīsu taṇhānatiyā abhāvena anataṃ. Catunnaṃ āsavānaṃ abhāvena anāsavaṃ. Paramatthasaccatāya saccaṃ. Vaṭṭassa parabhāgaṭṭhena pāraṃ. Saṇhaṭṭhena nipuṇaṃ. Suṭṭhu duddasatāya sududdasaṃ. Jarāya ajaritattā ajajjaraṃ. Thiraṭṭhena dhuvaṃ. Apalujjanatāya apalokitaṃ. Cakkhuviññāṇena apassitabbattā anidassanaṃ. Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ.
Santabhāvaṭṭhena santaṃ. Maraṇābhāvena amataṃ. Uttamaṭṭhena paṇītaṃ. Sassirikaṭṭhena sivaṃ. Nirupaddavatāya khemaṃ. Taṇhākkhayassa paccayattā taṇhakkhayaṃ.
Vimhāpanīyaṭṭhena accharaṃ paharitabbayuttakanti acchariyaṃ. Abhūtameva bhūtaṃ ajātaṃ hutvā atthīti vā abbhutaṃ. Niddukkhattā anītikaṃ. Niddukkhasabhāvattā anītikadhammaṃ. Vānābhāvena nibbānaṃ. Byābajjhābhāveneva abyābajjhaṃ. Virāgādhigamassa paccayato virāgaṃ. Paramatthasuddhitāya suddhi. Tīhi bhavehi muttatāya mutti. Kāmālayānaṃ abhāvena anālayaṃ. Patiṭṭhaṭṭhena dīpaṃ. Allīyitabbayuttaṭṭhena leṇaṃ. Tāyanaṭṭhena tāṇaṃ. Bhayasaraṇaṭṭhena saraṇaṃ, bhayanāsananti attho. Paraṃ ayanaṃ gati patiṭṭhāti parāyaṇaṃ. Sesamettha vuttanayamevāti.
Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā.